________________
भगवतीअगसूत्रं (२) १२/-/९/५५५ वेमाणिएसुसव्वेसु उववजंति जाव सव्वट्ठसिद्धत्ति, सेसा खोडेयव्वा ।
भावदेवा णं भंते ! कओहिंतो उववजंति?, एवं जहा वक्कतीए भवणवासीणं उववाओ तहा भाणियव्वो।
वृ. 'भवियदव्वदेवाणंभंते!' इत्यादि, भेदो'त्ति 'जइनेरइएहितोउववजंतिकिंरयणप्पभापुढविनेरइएहितो' इत्यादि भेदो वाच्यः, 'जहा वक्तीए'त्ति यथाप्रज्ञापनाषष्ठपदे, नवरमित्यादि, 'असंखेजवासाउय'त्ति असङ्ख्यातवर्षायुष्काः कर्मभूमिजाः पञ्चेन्द्रियतिर्यग्मनुष्याअसङ्ख्यातवर्षायुषामकर्मभूमिजादीनां साक्षादेव गृहीतत्वात् एतेभ्यश्चोदृत्ता भव्यद्रव्यदेवा न भवन्ति, भावदेवेष्वेव तेषामुत्पादात्, सर्वार्थःसिद्धिकास्तु भव्यद्रव्यसिद्ध एव भवन्तीत्यत एतेभ्योऽन्यो सर्वे भव्यद्रव्यदेवतयोत्पादनीया इति, धर्मदेवसूत्रे 'नवर'मित्यादि, 'तम'त्ति षष्ठपृथिवी तत उद्वृत्तानां चारित्रं नास्ति, तथाऽघःसप्तम्यास्तेजसो वायोरसङ्घयेयवर्षायुष्ककर्मभूमि-जेभ्योऽकर्मभूमिजेभ्योऽन्तरद्वीपजेभ्यश्चोदृत्तानां मानुषत्वाभावान्न चारित्रं, ततश्च न धर्मदेवत्वमिति
देवाधिदेवसूत्रे 'तिसु पुढवीसु उववजंति'त्ति तिसृभ्यः पृथिवीभ्य उद्वृत्ता देवातिदेवा उत्पद्यन्ते 'सेसाओ खोडेयव्वाओ'त्ति शेषाः पृथिव्यो निषेधयितव्या इत्यर्थः ताभ्य उद्वृत्तानां देवाधिदेव-त्वस्याभावादिति । 'भावदेवा णमित्यादि, इह च बहुतरस्थानेभ्य उद्वृत्ता भवनवासितयोत्पद्यन्ते असज्ञिनामपि तेषूत्पादाद् अत उक्तं 'जहा वकंतीए भवणवासीणं उववाओ'इत्यादि ।। अथ तेषामेव स्थितिं प्ररूपयन्नाह
. मू. (५५६) भवियदव्वदेवाणं भंते ! केवतियं कालं ठिती पन्नत्ता?, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिन्नि पलिओवमाइं।
नरदेवाणं पृच्छा गोयमा! जहन्नेणं सत्तवाससयाइंउक्कोसेणंचउरासीईपुव्वसयसहस्साई
धम्मदेवाणं भंते ! पुच्छा, गोयमा ! जहन्नेणं अतोमुहुत्तं उक्कोसेणं देसूणा पुब्बकोडी, देवाधिदेवाणं पुच्छा गोयमा! जहन्नेणं बावत्तरिंवासाइं उक्कोसेणं चउरासीइंपुव्वसयसहस्साइं।
भावदेवाणं पुच्छा गोयमा! जहन्नेणं दस वाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाई।
वृ. भवियदव्वदेवाण'मित्यादि, 'जहन्नेणंअंतोमुहुत्तं तिअन्तर्मुहूर्तायुषः पञ्चेन्द्रियतिरश्चो देवेषूत्पादाद्भव्यद्रव्यदेवस्य जघन्याऽन्तर्मुहूर्त्तस्थिति, 'उक्कोसेणं तिन्नि पलिओवमाईति उत्तरकुर्वादिमनुजादीनां देवेष्वेवोत्पादात् ते च भव्यद्रव्यदेवाः तेषांचोत्कर्षतो यथोक्ता स्थितिरिति । 'सत्त वाससयाईति यथा ब्रह्मदत्तस्य 'चउरासीपुव्वसयसहस्साईति यथा भरतस्य ।
धर्मदेवानां जहन्नेणंअंतोमुहुत्तंतियोऽन्तर्मुहूर्तावशेषायुश्चारित्रं प्रतिपद्यतेतदपेक्षमिदं, 'उक्कोसेणंदेसूणा पुव्वकोडी'तितुयो देशोनपूर्वोकोट्यायुश्चारित्रप्रतिपद्यतेतदपेक्षमिति, ऊनता चपूर्वकोट्या अष्टाभिर्वषैः अष्टवर्षस्येव प्रव्रज्याहत्वात्, यच्च षड्वर्षस्त्रिवर्षोवा प्रव्रजितोऽतिमुक्तको वैरस्वामी वा तत्कादाचित्कमिति न सूत्रावतारीति ।
देवाधिदेवानां 'जहन्नेणं बावत्तरि वासाइंति श्रीमन्महावीरस्येव 'उक्कोसेणं छउरा सीइ पुव्वसयसहस्साइंति ऋषभस्वामिनो यथा
भावदेवानां 'जहन्नेणं दस वाससहस्साई'ति यथा व्यन्तराणां 'उक्कोसेणं तेत्तीसं सागरोवमाइंति यथा सर्वार्थःसिद्धदेवानां ॥अथ तेषामेव विकुर्वणां प्ररूपयन्नाह ।
Jain Education International
For Private & Personal Use Only
For Pre
www.jainelibrary.org