________________
१६८
भगवती अङ्गसूत्रं (२) १५/-/-/६४१ एवं वयासी - किं भवं मुणी मुणिए उदाहु जूयासेज्जायरए ?, तए णं से वेसियायणे बालतवस्सी गोसालस्स मंखलिपुत्तस्स एयमट्टं णो आढाति नो परियाणाति तुसिणीए संचिट्ठति ।
तसे गोसाले मंखलिपुते वेसियायणं बालतवस्सि दोच्चंपि तच्छंपि एवं वयासी-किं भवं मुणी मुणिए जाव सेज्जायरए, तए णं से वेसियायणे बातवस्सी गोसालेणं मंखलिपुत्तेणं दोघंपि तद्वंपि एवं वृत्ते समाणे आसुरुते जाव मिसिमिसेमाणें आयावणभूमीओ पञ्च्चोरुभति आ० २ तेयासमुग्धाएणं समोहनइ तेयासमुग्धाएणं समोहन्त्रित्ता सत्तट्ठपयाइं पञ्च्चोसक्कइ स० २ गोसालस्स मंखलिपुत्तस्स वहाए सरीरगंसि तेयं निसिरइ ।
तए णं अहं गोयमा ! गोसालस्स मंखलिपुत्तस्स अनुकंपणट्टयाए वेसियायणस्स बालतवस्सिस्स तेयपडिसाहरणट्टयाए एत्थ णं अंतरा अहं सीयलियं तेयलेस्सं निसिरामि जाए सा ममं सीयलियाए तेयलेस्सा वेसियायणस्स बालतवस्सिस्स सीओसिणा तेयलेस्सा पडिहया ।
तणं से वेसियाय बालतवस्सी ममं सीयलयाए तेयलेस्साए सीओसिणं तेयलेस्सं पडिहयं जाणित्ता गोसालस्स मंखलिपुत्तस्स सरीरगस्स किंचि आबाहं वा वाबाहं वा छविच्छेदं वा अकीरमाणं पासित्ता सीओसिणं तेयलेस्सं पडिसाइरइ सीओ० २ ममं एवं वयासी से गयमेयं भगवं ! से गयमेयं भगवं ! |
तणं गोसाले मंखलिपुत्ते ममं एवं वयासी- किण्हं भंते! एस जूयासिज्जायरे तुज्झे एवं वयासी-से गयमेयं भगवं ! गयगयमेयं भगवं !, तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयासी- तुमं णं गोसाला ! वेसियायणं बालतवस्सि पाससि पासित्ता ममं अंतियाओ तुसिणियं २ पच्चीसक्कसि जेणेव वेसियायणे बालतवस्सी तेणेव उवागच्छसि ते० २ वेसियायणं बालतवस्सि एवं वयासी - किं भवं मुनी मुणिन उदाहु जूयासेज्जायरए ?
तए णं से वेसियायणे बालतवस्सी तव एयमहं नो आढाति नो परिजाणाति तुसिणीए संचिट्ठा, तरणं तुमं गोसाला वेसियायणं बालतवस्सि दोच्चंपि तच्चंपि एवं वयासी- किं भवंमुणी मुणिए जाव सेज्जायरए, तए णं से वेसियायणे बालतवस्सी तुमं दोच्चंपि तच्चंपि एवं वुत्ते समाणे आसरुत्ते जाव पच्चोसक्कति प० २ तव वहाए सरीरगंसि तेयलेस्सं निस्सरइ ।
तएणं अहं गोसाला! तव अनुकंपणट्टयाए वेसियायणस्स बालतवस्सिस्स सीयतेयलेस्सापडिसाहरणट्टयाए एत्थ णं अंतरा सीयलियतेयलेस्सं निसिराणि जाव पडिहयं जाणित्ता तव य सरीरगस्स किंचि आबाहं वा वाबाहं वा छविच्छेदं वा अकीरमाणं पासेत्ता सीओसिणं तेयलेस्सं पडिसाहरति सी० २ ममं एवं वयासी-से गयमेयं भगवं गयगय मेयं भगवं ?
तएण से गोसाले मंखलिपुत्ते ममं अंतियाओ एयमङ्कं सोच्चा निसम्म भीए जाव संजायभये ममं वंदति नम॑सति ममं २ एवं वयासी- कहन्नं भंते! संखित्तविउलतेयलेस्से भवति ?, तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयासी- जेणं गोसाला एगाए सणहाए कुम्मासपिंडियाए एगेण य वियडासणं छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उड्डुं बाहाओ पगिज्झिय २ जाव विहरति से णं अंतो छण्हं मासाणं संखित्तविउलतेयलेस्से भवति ।
तए णं से गोसाले मंखलिपुत्ते ममं एयमट्टं सम्मं विणएणं पडिसुणेति ।
वृ. 'पाणभूयजीवसत्तदयट्टयाए 'त्ति प्राणादिषु समान्येन या दया सैवार्थः प्राणादिद
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International