________________
शतकं-२५, वर्गः-, उद्देशकः-६
४२५ मू. (९२९) पुलाए णं भंते ! कालओ केवचिरं होइ?, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणवि अंतोमुहुत्तं।
बउस पुच्छा, गोयमा ! जह० एकं समयं उक्कोसेणं देसूणा पुव्वकोडी, एवं पडिसेवणाकुसीलेवि कसायकुसीलेवि।
नियंठे पुच्छा, गोयमा ! जह० एकं समयं उक्कोसेणं अंतोमुहत्तं । सिणाए पुच्छा, गोयमा जहन्नेणं अंतोमुहत्तं उक्कोसेणं देसूणा पुव्वकोडी।
पुलायाणंभंते! कालओ केवचिरंहोइ?, गोयमा! जहन्नेणं एकसमयंउक्कोसेणं अंतोमुहत्तं बउसे णं पुच्छा, गोयमा! सव्वद्धं, एवंजाव कसायकुसीला, नियंठाजहा पुलागा, सिणाया जहा बउसा २९ ।
वृ. 'पुलाए णमित्यादौ, ‘जहन्नेणं अंतोमुहुत्त'ति पुलाकत्वं प्रतिपन्नोऽन्तर्मुहूर्तापरिपूर्ती पुलाको न म्रियते नापि प्रतिपततीतिकृत्वा जघन्यतोऽन्तर्मुहूर्त्तमित्युच्यते, उत्कर्षतोऽप्यन्तमुहूर्तमेतत्प्रमाणत्वादेतत्स्वभावस्येति।
_ 'बउसे' इत्यादि, 'जहन्नेणमेक्कं समय'ति बकुशस्य चरणप्रतिपत्यनन्तरसमय एव मरणसम्भवादिति, उक्कोसेणं देसूणापुव्वकोडि'त्तिपूर्वकोट्यायुषोऽष्टवर्षान्तचरणप्रतिपत्ताविति
'नियंठे ण'मित्यादौ ‘जहन्नेणं एकं समय'ति उपशान्तमोहस्य प्रथमसमयसमनन्तमेव मरणसम्भवात्, 'उक्कोसेणं अंतोमुहुत्तं'ति निर्ग्रन्थाद्धाया एतत्प्रमाणत्वादिति ।
"सिणाये'त्यादौ ‘जहन्नेणंअंतोमुहुत्तं'तिआयुष्कान्तिमेऽन्तर्मुहूर्ते केवलोत्पत्तावन्तर्मुहूर्त जघन्यतः स्नातककालः स्यादिति।
___ पुलाकादीनामेकत्वेन कालमानमुक्तं अथ पृथक्त्वेनाह-'पुलाया ण'मित्यादि, 'जहन्नेणं एकं समय'ति, कथम्?, एकस्य पुलाकस्य योऽन्तर्मुहूर्त्तकालस्तस्यान्त्यसमयेऽन्यः पुलाकत्वं प्रतिपन्न इत्येवंजघन्यत्वविवक्षायांद्वयोः पुलाकयोरेकत्र समये सद्भावो द्वित्वेन जघन्यं पृथक्त्वं भवतीति।
'उक्कोसेणंअंतोमुहत्तं ति यद्यपिपुलाका उत्कर्षत एकदासहस्रपृथकत्वपरिमाणाः प्राप्यन्ते तथाऽप्यन्तर्मुहूर्तत्वात्तदद्धाया बहुत्वेऽपि तेषामन्तर्मुहूर्तमेव तत्कालः, केवलं बहूनां स्थिती यदन्तर्मुहूर्त तदेकपुलाकस्थित्यन्तर्मुहूर्तान्महत्तमित्यवसेयं, बकुशादीनांतुस्थितिकालः सर्वाद्धा, प्रत्येकं तेषा बहुस्थितिकत्वादिति । 'नियंठा जहा पुलाय'त्ति ते चैवं-जघन्यत एकं समयमुत्कर्षतोऽन्तर्मुहूर्त्तमिति।
मू. (९३०) पुलागस्स णं भंते ! केवतियं कालं अंतरं होइ ?, गोयमा ! जह० अंतोमु० उक्को० अनंतं कालं अनंताओ ओसप्पिणिउस्सप्पिणीओ कालओ खेत्तओ अवड्डपोग्गलपरियढें देसूणं, एवं जाव नियंठस्स।
सिणायस्स पुच्छा, गोयमा! नत्थिअंतरं । पुलायाणं भंते! केवतियं कालं अंतर होइ?, गोयमा ! जह० एक समयं उक्को संखेज्जाइं वासाइं।
बउसाणं भंते ! पुच्छा, गोयमा! नत्थि अंतरं, एवं जाव कसायकुसीलाणं । नियंठाणं पुच्छा, गोयमा! जह० एक्को० स० उक्कोसेणं छम्मासा, सिणायाणं जहा बउसाणं३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org