________________
४२६
भगवतीअङ्गसूत्र (२) २५/-/६/९३० वृ.अन्तरद्वारे-'पुलागस्सण'मित्यादि, तत्रपुलाकः पुलाको भूत्वा कियताकालेनपुलाकत्वमापद्यते?, उच्यते, जघन्यतोऽन्तर्मुहूर्तस्थित्वा पुनः पुलाक एव भवति, उत्कर्षतः पुनरनन्तेन कालेन पुलाकत्वमाप्नोति।
कालान्त्यमेवकालतोनियमयन्नाह-'अनंताओ'इत्यादि, इदमेव क्षेत्रतोऽपिनियमयन्नाह'खेत्तओ' इति, सचानन्तः कालः क्षेत्रतो मीयमानः किमानः ? इत्याह-'अवड्ड'मित्यादि ।
तत्रपुद्गलपरावर्त एवं श्रूयते-किल केनापिप्राणिनाप्रतिप्रदेशंम्रियमाणेन मरणैर्यावता कालेन लोकः समस्तोऽपि व्याप्यते तावता क्षेत्रतः पुद्गलपरावर्तो भवति, स च परिपूर्णोऽपि स्यादत आह -'अपार्द्धम्' अपगतार्द्धमर्द्धमात्रमित्यर्थः, अपार्दोऽप्यर्द्धतः पूर्ण स्यादत आह'देसूर्ण ति देशेन-भागेन न्यूनमिति । 'सिणायस्स नत्थि अंतरं'ति प्रतिपाताभावात्।
एकत्वापेक्षया पुलाकत्वादीनामन्तरमुक्तमथपथक्त्वापेक्षयातदेवाह-'पुलायाण'मित्यादि, व्यक्तम् । समुद्घातद्वारे
'मू. (९३१) पुलागस्स णं भंते ! कति समुग्घाया पन्नत्ता?, गोयमा ! तिन्नि समुग्घाया प०, तं-वेयणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाए। . बउसस्स णं भंते ! पुच्छा, गोयमा ! पंच समुग्घाया प०, तं०-वेयणासमुग्घाए जाव तेयास-मुग्घाए, एवं पडिसेवणाकुसीलेवि ।
कसायकुसीलस्स पुच्छा, गोयमा!छसमुग्धायाप०, तं०-वेयणासमुग्घाए जाव आहारसमुग्घाए। .
नियंठस्सणं पुच्छा, गोयमा! नत्थि एकोवि, सिणायस्स पुच्छा, गोयमा ! एगे केवलिसमुग्घाए प०३१। । ..
वृ. 'कसायसमुग्धाए'त्ति चारित्रवतां संज्वलनकषायोदयसम्भवेन कषायसमुद्घातो भवतीति, 'मारणंतियसमुग्घाए'त्ति, इह पुलाकस्य मरणाभावेऽपि मारणान्तिकसमुद्घातो न विरुद्धः समुद्घातानिवृत्तस्य कषायकुशीलत्वादिपरिणामे सति मरणभावात्, 'नियंठस्स नत्थि एक्कोवि'त्ति तथास्वभावत्वादिति।
मू. (९३२) पुलाए णं भंते ! लोगस्स किं संखेज्जइभागे होज्जा १ असंखेज्जइभागे होज्जा २ संखेजेसुभागेसु होज्जा ३ असंखेनेसुभागेसुहोजा४सव्वलोएहोज्जा५?, गोयमा! नो संखेज्जइभागे होजा असंखेज्जइभागे होज्जा नो संखेज्जेसु भागेसु होजा नो असंखेज्जेसु भागेसु होज्जा नो सव्वलोए होजा, एवं जाव नियंठे।
सिणाए णं पुच्छा, गोयमा ! नो संखेज्जइभागे होज्जा असंखेजइभागे होज्जा नो संखेज्जेसु भागेसु होज्जा असंखेनेसु भागेसु होजा सव्वलोए वा होज्जा ३२ ।
वृ.अथक्षेत्रद्वारं, तत्रक्षेत्रं-अवगाहनाक्षेत्रं, तत्र 'असंखेज्जइभागेहोज'त्तिपुलाकशरीरस्य लोकासङ्खयेयभागमात्रावगाहित्वात् ।।
"सिणाए ण'मित्यादि, 'असंखेज्जइभागे होज'त्ति शरीरस्थो दण्डकपाटकरणकाले च लोकासङ्खयेयभागवृत्ति केवलिशरीरादीनां तावन्मात्रत्वात् ।
'असंखेज्जेसु भागेसु होज'त्ति मथिकरणकाले बहोर्लोकस्य व्याप्तत्वेन स्तोकस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org