________________
शतकं - १९, वर्ग:-, उद्देशकः - ३
वा अम्हे णं इट्ठाणिट्ठे फासेयरे वेदेमो पडिसंवेदेमो ?, नो ति० पडिसंवेदेति पुण ते १० ।
ते णं भंते! जीवा किं पाणाइवाए उवक्खाइज्जंति मुसावाए अदिन्ना० जाव मिच्छादंसणसल्ले उवक्खाइज्जंति ?, गोयमा! पाणाइवाएवि उवक्खाइज्जति जाव मिच्छादंसणसल्लेवि उवक्खाइज्जति, जेसंपिणं जीवाणं ते जीवा एवमाहिज्जुंति तेसिंपि णं जीवाणं नो विज्जाए नाणत्ते १ १ । ते णं भंते जीवा कओहिंतो उवव० किं नेरइएहिंतो उववज्रंति ? एवं जहा वक्कंतीए पुढविक्काइयाणं उववाओ तहा भाणियव्वो १२ /
२७१
तेसि णं भंते! जीवाणं कति समुग्धाया प० ?, गोयमा ! तओ समुग्धाया पं०, तं०वेयणासमुग्धाए कसाय० मारणंतियस० । ते णं भंते! जीवा मारणंतियसमुग्धाएणं किं समोहया मरंति असमोहया मरंति ?, गोयमा ! समोहया मरंति असमोहयावि मरंति ।। ते णं भंते ! जीवा अनंतरं उव्वट्टित्ता कहिं गच्छंति कहिं उववज्रंति ?, एवं उव्वट्टणा जहा वक्कंतीए १२ ।
सिय भंते! जाव चत्तारि पंच आउक्काइया एगयओ साहाणसरीरं बंधंति एग० २ तओ पच्छा आहारेति एवं जो पुढविकाइयाणं गमो सो चेव भाणियव्वो जाव उव्वट्टंति नवरं ठिती सत्तवाससहस्साइं उक्कोसेणं सेसं तं चेव ।
सिय भंते! जाव चत्तारि पंच तेउक्काइया एवं चेव नवरं उववाओ ठिती उव्वट्टणा य जहा पन्नवणाए सेसं तं चेव । वाउकाइयआणं एवं चेव नाणत्तं नवरं चत्तारि समुग्धाया ।
सिय भंते ! जाव चत्तारि पंच वणस्सइकाइयापुच्छा, गोयमा ! नो तिणट्टे समट्टे, अनंता वणस्सइकाइया एगयओ साहारणसरीरं बंधंति एग० २ तओ पच्छा आहारेति वा परि० २ सेसं जहा तेउकाइयाणं जाव उव्वट्टंति नवरं आहारओ नियमं छद्दिसिं, ठिती जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, सेसं तं चेव ॥
वृ. 'रायगिहे' इत्यादि, इह चेयं द्वारगाथा क्वचिद् दृश्यते119 11 “सिय लेसदिट्ठिणाणे जोगुवओगे तहा किमाहारो । पाणाइवाय उप्पायठिई समुग्घायउव्वट्टी ॥"
अस्याश्चार्थो वनस्पतिदण्डकान्तोद्देशकार्थाधिगमावगम्य एव, तत्र स्याद्वारे 'सिय'त्ति स्याद्–भवेदयमर्थः, अथवा प्रायः पृथिवीकायिकाः प्रत्येकं शरीरं बध्नन्तीति सिद्धं, किन्तु 'सिय'त्ति स्यात् कदाचित् 'जाव चत्तारि पंच पुढविकाइय'त्ति चत्वारः पञ्च वा यावत्करणाद् द्वौ वा त्रयो वा उपलक्षणत्वाच्चास्य बहुतरा वा पृथिवीकायिका जीवाः ।
'एगओ' त्ति एकत एकीभूय संयुज्येत्यर्थः 'साहारणसरीरं बंधंति' त्ति बहूनां सामान्यशरीरं वघ्नन्ति, आदितस्तप्रायोग्यपुद्गलग्रहणतः, 'आहारेति व 'त्ति विशेषाहारापेक्षया सामान्याहारस्याविशिष्टशरीरबन्धनसमय एव कृतत्वात् 'सरीरं वा बंधंति' त्ति आहारितपरिणामितपुद्गलैः शरीरस्य पूर्ववनधापेक्षया विशेषतो बन्धं कुर्वन्तीत्यर्थः, नायमर्थ समर्थो, यतः पृथिवीकायिकाः प्रत्येकाहाराः प्रत्येकपरिणामाश्चातः प्रत्येकं शरीरं बघ्नन्तीति ततप्रायोग्यपुद्गलग्रहणतः, ततश्चाहारयन्तीत्यादि एतच्च प्राग्वदिति ।
किमाहारद्वारे - ' एवं जहा पत्रवणा पढमे आहारुद्देसए' त्ति एवं यथा प्रज्ञापनायामटाविंशतितमपदस्य रथमे आहाराभिधायकोद्देशके सूत्र यथेह वाच्यं तच्चैवं- 'खेत्तओ असंखेज्ज
,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International