________________
वैमाणिए॥
१३८
भगवतीअङ्गसूत्रं (२) १४/-/३/६०१ असुरकुमारे णं भंते ! महाकाये महासरीरे एवं चेव एवं देवदंडओ भाणियब्वो जाव
'देवेणमित्यादि, इह च क्वचिदियं द्वारगाथा दृश्यते॥१॥ ___ "महक्काए सक्कारे सत्थेणं वीईवयंति देवाउ ।
वासंचेवय ठाणा नेरइयाणंतु परिणामे ॥" इति । अस्याश्चार्थः उद्देशकार्थाधिगमावगम्य एवेति । 'महाकाय'त्ति महान्-बृहन् प्रशस्तो वा कायो-निकायो यस्य स महाकायः, 'महासरीरे'त्ति बृहत्तनुः।
एवं देवदंडओभाणियव्वोत्ति नारकपृथिवीकायिकादीनामधिकृतव्यतिकरस्यासम्भवाद् देवानामेवच संभवाद्देवदण्डकोऽत्रव्यतिकरे भणितव्यइति॥प्राग देवानाश्रित्य मध्यगमनलक्षणो दुर्विनय उक्तः ॥ अथ नैरयिकादीनाश्रित्य विनयविशेषानाह____ मू. (६०४)अस्थिभंते! नेरइयाणं सक्कारेति वा सम्माणेति वा किइकम्मेइ वा अब्भुट्ठाणेइ वा अंजलिपग्गहेति वा आसणाभिग्गहेति वा आसणाणुप्पदाणेति वा इंतस्स पच्चुग्गच्छणया ठियस्स पज्जुवासणया गच्छंतस्स पडिसंसाहणया ?, नो तिणढे समढे।
अस्थिणं भंते! असुरकुमाराणं सकारेति वा सम्माणेति वा जाव पडिसंसाहणया वा?, हंताअंत्थि, एवंजाव थणियकुमाराणं, पुढविकाइयाणंजावचउरिदियाणंएएसिंजहा नेरइयाणं
अस्थिणं भंते ! पंचिंदियतिरिक्खजोणियाणं सक्कारेइ वा जाव पडिसंसाहणया?, हंता अस्थि, नो चेव णं आसणाभिग्गहेइ वा आसणाणुप्पयाणेइ वा, मणुस्साणं जाव वेमाणियाणं जहा असुरकुमाराणं॥
वृ. 'अत्थि ण'मित्यादि, 'सक्कारेइ वत्ति सत्कारो-विनयाhषु वन्दनादिनाऽऽदरकरणं प्रवरवस्त्रादिदानं वा 'सत्कारो पवरवत्थमाईहिं' इति वचनात् 'सम्माणेइ वत्ति सन्मानःतथाविधप्रतिपत्तिकरणं 'किइकम्मेइ वत्ति कृतिकर्मवन्दनं कार्यकरणं वा 'अब्भुट्ठाणेइ वत्ति अभ्युत्थानं-गौरवार्हदर्शने विष्टरत्यागः 'अंजलिपग्गहेइव'त्ति अअलिप्रग्रहः-अञ्जलिकरणम्।
_ 'आसणाभिग्गहेइ वत्ति आसनाभिग्रहः-तिष्ठत एव गौरव्यस्यासनानयनपूर्वकमुपविशतेति भणनं आसणाणुप्पयाणेइव'त्ति आसनानुप्रदानं-गौरव्यमाश्रित्यासनस्य स्थानान्तरसञ्चारणं इंतस्स पच्चुग्गच्छणय'त्तिआगच्छतो गौरव्यस्याभिमुखगमनं ठियस्सपज्जुवासणय'त्ति तिष्ठतौ गौरव्यस्य सेवेति 'गच्छतस्स पडिसंसाहणय'त्ति गच्छतोऽनुव्रजनमिति, अयं च विनयो नारकाणां नास्ति, सततंदुःस्थत्वादिति। "
मू. (६०५) अप्पड्डीए णं भंते ! देवे महड्डियस्स देवस्स मझमझेणं वीइवएजा?, नो तिणढे समढे, समिड्डीए णं भंते ! देवे समड्डियस्स देवस्स मज्झमझेणं वीइवएज्जा, नो इणमट्टे समढे, पमत्तं पुण वीइवएज्जा।
से णं भंते ! किं सत्थेणं अवक्कमित्ता पभूअणक्कमित्ता पभू?, गोयमा ! अवक्कमित्ता पभू नो अणकमित्ता पभू, सेणं भंते ! किं पुट्विं सत्थेणं अक्कमित्ता पच्छा वीयीवएजा पुट्विं वीईव० पच्छा सत्थेणं अक्कमेजा।
एवं एएणं अभिलावेणं जहा दसमसए आइड्डीउद्देसए तहेव निरवसेसं चत्तारि दंडगा भाणियव्वा जाव महड्डिया वेमाणिणी अप्पड्डियाए वेमाणिणीए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org