________________
शतकं - १४, वर्ग:-, उद्देशकः - ३
१३९
वृ.
पूर्वं विनय उक्तः, अथ तद्विपर्ययभूताविनयविशेषं देवानां परस्परेण प्रतिपादयन्नाह - 'अप्पड्डिए ण'मित्यादि, एवं एएणं अभिलावेण 'मित्यादौ 'आइडिउद्देसए' त्ति दशमशतस्य तृतीयोद्देशके 'निरवसेसं' ति समस्तं प्रथमं दण्डकसूत्रं वाच्यं तत्र चाल्पर्द्धिकमहर्द्धिकालापकः समर्द्धिकालपकश्चेत्यालापकद्वयं साक्षादेव दर्शितं केवलं समर्द्धिकालापकस्यान्तेऽयं सूत्रशेषो दृश्यः
"
गोयमा ! पुव्वि सत्थेणं अक्कमित्ता पच्छा वीईवएजा नो पुव्विं वईवइत्ता पच्छा सत्थेणं अक्कमिज्जत्ति, तृतीयस्तु महर्द्धिकालापर्द्धिकालापक एवं - 'महड्डिए णं भंते! देवे अप्पड्डियस्स देवरस मज्झंमज्झेणं वीइवएज्जा ?, हंता वीइएज्जा, से णं भंते ! किं सत्थेणं अक्कमित्ता पभू अणक्कमित्ता पभू ?' शस्त्रेण हत्वाऽ हत्वा वेत्यर्थः, 'गोयमा ! अक्कमित्तावि पभू अणक्कमित्तावि पभू, से णं भंते! किं पुव्वि सत्थेणं अक्कमित्ता पच्छा वीइवएज्जा पुव्विं वीइवएज्जा पच्छा सत्थेणं अक्कमेज्जा ?, गोयमा ! पुव्विं वा सत्थेणं अक्कमित्ता पच्छा वीइवएज्जा पुव्विं वा वीइवइत्ता पच्छा सत्थेणं अक्कमिज 'त्ति, 'चत्तारि दंडगा भाणियव्व 'त्ति ।
[ तत्र प्रथमदण्डक उक्तालापकत्रयात्मको देवस्य देवस्य च, द्वितीयस्त्वेवंविध एव नवरं देवस्य च देव्याश्च, एवं तृतीयोऽपि नवरं देव्याश्च देवस्य च, चतुर्थोऽप्येवं नवरं देव्याश्च देव्याश्चेति, अत एवाहं-'जाव महड्डिया वेमाणिणी अप्पड्डियाए वेमाणिणीए 'त्ति, 'मज्झंमज्झेण ' मित्यादि तु पूर्वोक्तानुसारेणाध्येयमिति । अनन्तरं देववक्तव्यतोक्ता ।]
अथैकान्तदुःखितत्वेन तद्विपर्ययभूता नारका इति तद्गतवक्तव्यतामाह
मू. (६०६) रयणप्पभापुढविनेरइया णं भंते! केरिसियं पोग्गलपरिणामं पच्चणुब्भवमाणा विहरंति ?, गोयमा ! अनिट्टं जाव अमणामं एवं जाव अहेसत्तमापुढविनेरइया ।
एवं वेदणापरिणामं एवं जहा जीवाभिगमे बितिए नेरइयउद्देसए जाव अहेसत्तमापुढविनेरइयाणं भंते! केरिसयं परिग्गहसन्नापरिणामं पच्चणुब्भवमाणा विहरंति ?, गोयमा ! अनिट्टं जाव अमणामं । सेवं भंते ! २ त्ति ॥
वृ. 'रयणे' त्यादि. 'एवं वेयणापरिणामं ति पुद्गलपरिणामवद् वेदनापरिणामं प्रत्यनुभवन्ति नारकाः, तत्र चैवमभिलापः
'रयणप्पभापुढविनेरइया णं भंते ! केरिसयं वेयणापरिणामं पञ्चणुब्भवमाणा विहरंति ?, गोयमा ! अनिट्टं जाव अमणामं एवं जाव अहेसत्तमापुढविनेरइया' ।
शेषसूत्रातिदेशायाह - 'एवं जहा जीवाभिगमे' इत्यादि जीवाभिगमोक्तानि चैतानि विंशति पदानि, तद्यथा
119 11
“पोग्गलपरिणामं १ वेयणाइ २ लेसाइ ३ नामगोए य ४ । अरई ५ भए ६ सोगे ७ खुहा ८ पिवासाय ९ वाही य १० ॥
॥ २ ॥ उसासे ११ अणुतावे १२ कोहे १३ माणे य १४ माय १५ लोभे य १६ । चत्तारिय सन्नाओ २० नेरइयाणं परीणामे ||
इति, तत्र चाद्यपदद्वयस्याभिलापो दर्शित एव, शेषाणि त्वष्टादशाद्यपदद्वयाभिलापेनाध्येयानीति ॥
Jain Education International
शतकं - १४ उद्देशकः - ३ समाप्तः
For Private & Personal Use Only
www.jainelibrary.org