________________
३६४
भवति ताहे तिसुवि गमएसु पंच लेस्साओ आदिल्लाओ कायव्वाओ सेसं तं चैव ९ ।
जइ मणुस्सेहिंतो उवव० मणुस्साणं जहेव सक्करप्पभाए उववज्रमाणाणं तहेव णववि गमा भाणियव्वा नवरं सणंकुमारट्ठितिं संवेहं च जाणेज्जा ९ ।
माहिंदगदेवाणंभंते! कओहिंतोउवव० जहा सणकुमारगदेवाणं वत्तव्वया तहा माहिंदगदे० भाणि० नवरं माहिंदगदेवा णं भंते! कओहिंतो उवव० जहा सणंकुमारगदेवाणं वत्तव्वया तहा माहिंदगदे० भाणि० नवरं माहिंदगदेवाणं ठिती सातिरेगा जाणियव्वा सा चेव, एवं बंभलोगदेवाणवि वत्तव्वया नवरं बंभलोगट्ठितिं संवेहं च जाणेज्जा एवं जाव सहस्सारो, नवरं ठितिं संवेहं च जाणेज्जा, लंतगादीणं जहन्नकालठ्ठितियस्स तिरिक्खजोणियस्स तिसुवि गमएसु छप्पि लेस्साओ कायव्वाओ, संघयणाइं बंभलोगलंतएसु पंच आदिल्लगाणि महासुक्कसहस्सारेसु चत्तारि तिरिक्खजोणियाणवि मणुस्साणवि, सेसं तं चैव ९ ॥
आणयदेवा णं भंते! कओहिंतो उववज्जंति ? उववाओ जहा सहस्सारे देवाणं नवरं तिरिक्खजोणिया खोडेयव्वा जाव पज्जत्तसंखेज्जवासाउयसन्निमणुस्से णं भंते! जे भविए आणयदेवेसु उववज्जित्तए मणुस्साण य वत्तव्वया जहेव सहस्सासु उववज्ज्रमाणाणं नवरं तिन्नि संघयणाणि सेसं तहेव जाव अणुबंधो भवादेसेणं जहन्नेणं तिन्नि भवग्गहणाई उक्कोसेणं सत्त भवागहणाई, कालादेसेणं अट्ठारस सागरोवमाइं दोहिं वासपुहुत्तेहिं अब्भहियाइं उक्कोसेणं सत्तावन्नं सागरोवमाई चउहिं पुव्वकोडीहिं अब्भहियाइं एवतियं०, एवं सेसावि अट्ठ गमगा भाणियव्वा नवरं ठितिं संवेहं च जाणेज्जा, सेसं तं चेव ९ । एवं जाव अच्चुयदेवा, नवरं ठितिं संवेहं च जाणेज्जा ९ ।
चउसुवि संघयणा तिन्नि आणयादीसु । गेवेज्जगदेवा णं भंते! कओ उववज्जंति ? एस चेव वत्तव्वया नवरं संघयणा दोवि, ठितिं संवेहं चा जाणेज्जा । विजयवेजयंतजयंत अपराजितदेवा णं भंते! कतोहिंतो उववज्जंति ?, एस चेव वत्तव्वया निरवसेसा जाव अणुबंधोत्ति, नवरं पढमं संघयणं, सेसं तहेव, भवादेसेणं जहन्त्रेणं तिन्नि भवग्गहणाई उक्कोसेणं छावद्धिं सागरोवमाई तिहिं पुव्वकोडीहिं अब्भहियाइं एवतियं, एवं सेसावि अट्ठ गमगा भाणियव्वा ।
भगवती अङ्गसूत्रं (२) २४/-/२४/८६०
नवरं ठितिं संवेहं च जाणेज्जा, मणूसे लद्धी नवसुवि गमएसु जहा गेवेज्जेसु उववज्रमाणस्स नवरं पढमसंघयणं। सव्वट्टगसिद्धगदेवा णंभंते! कओहिंतो उवव० ?, उववाओ जहेव विजयादीणं जाव से णं भंते! केवतिकालट्ठितिएसु उववज्जेज्जा ?, गोयमा ! जहन्नेणं तेत्तीसं सागरोवमट्ठिति० उक्कोसेणवि तेत्तीससागरोवमट्ठितीएसु उववन्नो, अवसेसा जहा विजयाइसु उववज्रंताणं नवरं भवादेसेणं तिन्निभवग्गहणाइं कालादे० जहन्नेणं तेत्तीसं सागरोवमाइं दोहिं वासपुहुत्तेहिं अब्भहियाई उक्कोसेणवि तेत्तीसं सोगरोवमाई दोहिं पुव्वकोडीहिं अब्भहियाई एवतियं ९ ।
सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ एस चेव वत्तव्वया नवरं ओगाहणाठितिओ रयणिपुहुत्तवासपुहुत्ताणि सेसं तहेव संवेहं च जाणेज्जा ९ । सो चेव अप्पणा उक्कोसकालट्ठितीओ जाओ एस चेव वत्तव्वया नवरं ओगाहणा जह० पंच धणुसयाई उक्को० पंचधणु सयाई, ठिती जह० पुव्वकोडी उक्को० पुव्वकोडी, सेसं तहेव जाव भवादेसोत्ति ।
कालादे जह० तेत्तीसं जह० तेत्तीसं सागरोवमाइं दोहिं पुव्वकोडीहिं अब्भहियाइं उक्को० तेत्तीसं साग० दोहिवि पुव्वकोडीहिं अब्भहियाई एवतियं कालं सेवेज्जा एवतियं कालं गतिरागतिं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International