________________
३६०
भगवतीअङ्गसूत्रं (२) २४/-/२१/८५७ तिसृभिः सागरोपमाणामेकत्रिंशद्भिस्त्रिनवतिस्तेषां स्यात् त्रिभिश्चोत्कृष्टमनुष्यजन्मभिस्तिनः पूर्वकोट्योभवन्तीति ।सर्वार्थसिद्धिकदेवाधिकारेआद्याएवत्रयोगमा भवन्ति सर्वार्थसिद्धकदेवानां जघन्यस्थि-तेरभवान्मध्यमं गमत्रयं न भवति उत्कृष्टस्थितेरभावाचान्तिममिति ।
शतकं-२४ उद्देशकः-२१ समाप्तः
-शतकं-२४ उद्देशकः-२२:मू. (८५८) वाणमन्तराणं कओहिंतो उवव० किं नेरइएहिंतो उवव० तिरिक्ख० एवं जहेव नागकुमारउद्देसए असन्नी निवरसेसं । जइ सन्निपंचिंदियजाव असंखेज्जवासाउयसन्निपंचिंदिय० जेभविए वाणमंतर० सेणंभंते! केवति०?, गो० !जहन्नेणंदसवाससहस्सठितीएसु उक्कोसेणंपलिओवमठितिएसुसेसंतंचेवजहानागकुमारउद्देसएजाव कालादेसेणं जह० सातिरेगा पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया उक्कोसेणं चत्तारि पलिओवमाइंएवतियं ।
सो चेव जहन्नकालट्ठितिएसु उववन्नो जहेव नागकुमाराणं बितियगमे वत्तव्वया २। __सोचेव उक्कोसकालट्ठितिएसु उवव० जह० पलिओवमट्टितीएसु उक्कोसेणविपलिओवमट्ठितिएम एस चेव वत्तव्वया नवरं ठिती से जह० पलिओवमं उक्कोसे० तिनि पलिओवमाइं संवेहोजह० दो पलिओवमाइंउक्को० चत्तारि पलिओवमाइं एवतियं३ । मज्झिमगमगा तिन्निवि जहेव नागकुमारेसु पच्छिमेसु तिसु गमएसु तं चेव जहा नागकुमरुद्देसए नवरं ठितिं संवेहं च जाणेजा, संखेज्जवासाउय तहेव नवरं ठिती अणुबंधो संवेहं च उभओ ठितीएसु जाणेजा, जइ मणुस्स० असंखेज्जवासाउयाणं जहेव नागकुमाराणं उद्देसे तहेव वत्तव्वया नवरं तइयगमए ठिती जहन्नेणं पलिओवं उक्कोसेणं तिन्नि पलिओवमाइंओगाहणा जहन्नेणं गाउयं उक्कोसेणं तिन्नि गाउयाइंसेसं तहेव संवेहो से जहा एत्थ चेव उद्देसए असंखेजवासाउयसन्निपंचिंदियाणं ।
संखेजवासाउयसन्निमणुस्सेजहेवनागकुमारुद्देसए नवरंवाणमंतरे ठितिसंवेहंचजाणेज्जा सेवं भंते!२ ति॥
वृ.द्वाविंशतितमे किञ्चिल्लिख्यते-तत्रासङ्ख्यातवर्षायुःसंज्ञिपञ्चेन्द्रियाधिकारे- “उक्कोसेणं चत्तारि पलिओवमाईति त्रिपल्योपमायुःसंज्ञिपञ्चेन्द्रियतिर्यक् पल्योपमायुर्व्यन्तरो जात इत्येवं चत्वारि पल्योपमानि, द्वितीयगमे।
_ 'जहेवनागकुमाराणंबीयगमेवत्तव्वय'त्तिसाचप्रथमगमसमानैवनवरंजघन्यतउत्कर्षतश्च स्थितिर्दशवर्षसहस्राणि, संवेधस्तु 'कालादेसेणं जहन्नेणं सातिरेगा पुव्वकोडी दसवाससहस्सेहिं अमहिया उक्कसेणं तिन्नि पलिओवमाइं दसहिं वासहस्सेहिं अब्भहियाईति।
तृतीय गमे 'ठिई से जहन्नेणं पलिओवमं ति यद्यपि सातिरेका पूर्वकोटी जघन्यतोऽस, वयातवर्षायुषां तिरश्चामायुरस्ति तथाऽपीह पल्योपममुक्तं पल्योपमायुष्कव्यन्तरेषूत्पादयिष्यमाणत्वाद्यतोऽसङ्ख्यातवर्षायुः स्वायुषो बृहत्तरायुष्केषुदेवेषु नोत्पद्यते एतच्च प्रागुक्तमेवेति।
____ 'ओगाहणा जहन्नेणं गाउयंति येषां पल्योपममानायुस्तेषामवगाहना गव्यूतं ते च सुषमदुष्षमायामिति । त्रयोविंशतितमोद्देशके किञ्चिल्लिख्यते
शतकं-२४ उद्देशकः-२२ समाप्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org