________________
शतकं-२५, वर्गः-, उद्देशकः- १
तु समानधर्मतालक्षणं प्रसिद्धत्वान्नोक्तमिति । योगाधिकारादेवेदमपरमाह
मू. (८६५) कतिविहे णं भंते ! जोए प० ?, गोयमा ! पन्नरसविहे जोए पं०, तं० - सच्चमणजोए मोसमणजोए सच्चामोसमणजोए असच्चामोसमणजोए सच्चवइजोए मोसवइजोए सच्चामोसवइजोए असच्चामोसवइजोए ओरालियसरीरकायजोए ओरालियमीसासरीरकायजोए वेउव्वियसरीर- का० वेउव्वियमीसासरीरका० आहारगसरीरका० आहारगमीसास० का० कम्मास० का० १५/
एयस्स णं भंते ! पन्नरसविहस्स जहनुक्कोसगस्स कयरे २ जाव विसेसा० ?, गोयमा ! सव्वत्थोवे कम्मगसरीरजहन्नजोए १ ओरालियमीसगस्स जहन्नजोए असंखे० २ वेउब्वियमीसगस्स जहन्नए असं० ३ ओरालियसरीरस्स जहन्नए जोए असं० ४ वेउव्वियस० जहन्नए जोए असं० ५ कम्मगसरीरस्स उक्कोसए जोए असंखे० ६ आहारगमीसगस्स जहन्नए जोए असं० ७ तस्स चेव उक्कोस जोए असं० ८ ओरालियमीसगस्स ९ वेउव्वियमीसगस्स १० ।
एएसि णं उक्कोसए जोए दोण्हवि तुल्ले असंखे०, असच्चामोसमणजोगस्स जहन्नए जोए असं० ११ आहारसरीरस्स जहन्नए जोए असंखे० १२ तिविहस्स मणजोगस्स १५ ।
चउव्विहस्स वयजोगस्स १९ एएसि णं सत्तण्हवि तुल्ले जहन्नए जोए असं०, आहारगसरीरस्स उक्कोसए जोए असं० २० ओरालियसरीरस्स वेउव्वियस्स चउव्विहस्स य मणजोगस्स चउब्विहस्स य वइजोगस्स एएसि णं दसण्हवि तुल्ले उक्कसए जोए असंखेज्जगुणे ३० सेवं भंते ! २ त्ति ।
३६९
वृ. 'कइविहे ण' मित्यादि, व्याख्या चास्य प्राग्वत् ॥ योगस्यैवाल्पबहुवं प्रकारान्तरेणाह'एयस्स 'मित्यादि, इहापि योगः परिस्पन्द एव ।
शतकं - २५ उद्देशकः-१ समाप्तः
-: शतकं - २५ उद्देशकः-२ :
वृ. प्रथमोद्देशके जीवद्रव्याणां लेश्यादीनां परिमाणमुक्तं, द्वितीये तु द्रव्यप्रकाराणां तदुच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्
मू. (८६६) कतिविहा णं भंते! दव्वा पन्नत्ता ?, गोयमा ! दुविहा दव्वा पं० तं० - जीवदव्वा य अजीवदव्वा य, अजीवदव्वा णं भंते ! कतिविहा प० ?, गोयमा ! दुविहा प०, तंजहां-रूविअजीव-दव्वा य अरूवि अजीवदव्वा य एवं एएणं अभिलावेणं जहा अजीवपज्रवा जाव से तेणट्टेणं गोयमा ! एवं वुच्चइ ते ण नो संखेज्जा नो असंखेज्जा अनंता ।
जीवदव्वा णं भंते! किं संखेज्जा असंखेज्जा अनंता ?, गोयमा ! नो संखेज्जा नो असंखेजा अनता से केणट्टेणं भंते ! एवं वुच्चइ जीवदव्वा णं नो संखेज्जा नो असंखेज्जा अनंता ?, गोयमा ! असंखेज्जा नेरइया जाव असंखेज्जा वाउकाइया वणस्सइकाइया अनता असंखिज्जा बेंदिया एवं जाव वेमाणिया अना सिद्धा से तेणट्टेणं जाव अनता ।
वृ. 'कइविहाण 'मित्यादि, 'जहा अजीवपज्जव' त्ति यथा प्रज्ञापनाया विशेषाभिधाने पञ्चमे पदे जीवपर्यवाः पठितास्तथेहाजीवद्रव्यसूत्राण्यध्येयानि तानि चैवम्- 'अरूविअजीवदव्वा गं
524
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org