________________
शतकं - २४, वर्ग:-, उद्देशकः - १७
३४७
-: शतकं - २४ उद्देशकः-१७:
मू. (८५३) बेदिया णं भंते! कओहिंतोउववज्रंति जाव पुढविकाइए णं भंते! जे भविए बेदिएसु उववजित्तए से मंभंते! केवति० सच्चेव पुढविकाइयस्स लद्धी जाव कालादेसेणं जहन्नेणं दो अंतोमुहुत्ताइं उक्कोसेणं संखेज्जाई भवग्गहणाई एवतियं०, एवं तेसु चैव चउसु गमएसु संवेहो सेसेसु पंचसु तहेव अट्ठ भवा ।
एवं जाव चउरिदिए णं समं चउसु संखेज्जा भवा पंचसु अट्ठ भवा, पंचिंदियतिरिक्खमिस्से समं तव अट्ठ भवा, देवे न चेव उवव०, ठितीं संवेहं च जाणेज्जा । सेवं भंते ० वृ. 'सच्चेव पुढविक्वाइयस्स लद्धी'ति या पृथिवीकायिकस्य पृथिवीकायिकेषूत्पित्सोर्लब्धिः प्रागुक्ता द्वीन्द्रियेष्वपि सैवेत्यर्थः, 'तेसु चेव चउसु गमएसु'त्ति तेष्वेव चतुषु गमेषु प्रथमद्वितीयचतुर्थपञ्चमलक्षणेषु 'सेसेसु पंचसु 'त्ति शेषेषु पञ्चसु मेषु तृतीयषष्ठसप्तमाष्टमनवमलक्षणेषु । ' एवं 'ति यथा पृथिवीकायिकेन सह द्वीन्द्रियस्य संवेध उक्तः एवमप्तेजोवायुवनस्पतिद्वित्रियचतुरिन्द्रियैः सह संवेधो वाच्यः, तदेवाह - चतुर्षु पूर्वोक्तेषु गमेषूत्कर्षतो भवादेशेन सङ्घयेया भवाः पञ्चसु-तृतीयादिष्वष्टौ भवाः कालादेशेन च या यस्य स्थितिस्तत्संयोजनेन संवेधो वाच्यः, पञ्चेन्द्रियतिर्यग्भिर्मनुष्यैश्च सह द्वीन्द्रियस्य तथैव सर्वगमेष्वष्टावष्टौ च भवा वाच्या इति शतकं - २४ उद्देशकः - १७ समाप्तः
-: शतकं - २४ उद्देशकः - १८ :
मू. (८५४) तेइंदिया णं भंते! कओहिंतो उवव० ?, एवं तेइंदियाणं जहेव बेइंदिउद्देसो नवरं ठितिं संवेहं च जाणेज्जा, तेउक्काइएसु समं ततियगमो उक्को० अत्तराई बे राइंदियसयाई बेइदिएहिं समं ततियगमे उक्कोसेणं अडयालीसं संवच्छराइं छन्नउयराइंदियसतमब्भहियाइं तेइंदिएहिं समं ततियगमे उक्को० बाणउयाइं तिन्नि राइंदियसयाइं एवं सव्वत्थ जाणेज्जा जाव सन्निमणुस्सत्ति सेवं भंते ! २त्ति ।।
वृ. अथाष्टादशे लिख्यते-'ठिइं संवेहं च जाणेज्ज' त्ति 'स्थितिं' त्रीन्द्रियेषूत्पित्सूनां पृथिव्यादीनामायुः ‘संवेधं च' त्रीन्द्रियोत्पित्सुपृथिव्यादीनां त्रीन्द्रियाणां च स्थितेः संयोगं जानीयात्, तदेव क्वचिद्दर्शयति- 'तेउक्काइएसु' इत्यादि, तेजस्कायिकैः सार्द्ध त्रीन्द्रियाणा स्थितिसंवेधस्तृतीयगमे प्रतीते उत्कर्षेणाष्टोत्रे द्वे रात्रिन्दिवशते, कथम् ?, औधिकस्य तेजस्कायिकस्य चतुर्षु भवेषूत्कर्षेण त्र्यहोरात्रमानत्वाद्भवस्य द्वादशाहोरात्राणि उत्कृष्टस्थितेश्च त्रीन्द्रियस्योत्कर्षतश्चतुर्षु भवेष्वेकोनपञ्चाशन्मानत्वेन भवस्य शतं षण्णवत्यधिकं भवति राशिद्वयमीलने चाष्टोत्तरे द्वे रात्रिन्दिवशते स्यातामिति । 'बेइदिएही 'त्यादि, 'अडयालीसं संवच्छराई' ति द्वीन्द्रियस्योत्कर्षतो द्वादशर्षप्रमाणेषु चतुर्षु भवेष्वष्टचत्वारिंशत्संवत्सराश्चतुर्व्वेवत्रीन्द्रियभवग्रहणेषूत्कर्षेणैकोनपञ्चाशदहोरात्रमानेषु षण्णवत्यधिकं दिनशतं भवतीति ।
‘तेइंदिएही’त्यादि, ‘बाणउयआई तिन्नि राइंदियसयाई' ति अष्टासु त्रीन्द्रियभवेषूत्कर्षेणैकोनपञ्चाशदहोरात्रमानेषु त्रीणि शतानि द्विनवत्यधिकानि भवन्तीति, 'एवं सव्वत्थ जाणेज्ज' त्ति अनेन चतुरिन्द्रियसंज्ञ्यसंज्ञितिर्यग्मनुष्यैः सह त्रीन्द्रियाणां तृतीयगमसंवेधः कार्य इति सूचितं, अनेन च तृतीयगमसंवेधदर्शनेन षष्ठादिग-मसंवेधा अपि सूचिता द्रष्टव्याः तेषामप्यष्टभविकत्वात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org