________________
शतकं-१७, वर्ग:-, उद्देशकः-१
२२७
सिय पंचकिरिए'त्ति यदा औदारिकशरीरं परपरितापाद्यभावेन निर्वर्त्तयति तदा त्रिक्रियः यदा तुपरपरितापंकुर्वस्तन्निवर्तयति तदा चतुष्क्रियः, यदातुपरमतिपातयंस्तन्निवर्त्तयतितदा पञ्चक्रिय इति।
पृथक्त्वदण्डके स्याच्छब्दप्रयोगोनास्ति, एकादऽपि सर्वविकल्पसद्भावादिति। 'छव्वीसं दंडग'त्ति पञ्चशरीराणीन्द्रियाणिच त्रयश्चयोगाः एतेचमीलितास्त्रयोदश, एतेचैकत्वपृथक्त्वाभ्यां गुणिताः षड्विंशतिरिति । अनन्तरं क्रिया उक्तास्ताश्च जीवधा इति जीवधर्माधिकाराज्जीवधर्मरूपान् भावानभिधातुमाह
मू. (६९८) कतिविहे णंभंते ! भावे पन्नत्ते?, गोयमा! छव्विहे भावे प०, तं०-उदइए उवसमिए जाव सन्निवाइए।
से किंतं उदइए?, उदइए भावे दुविहे पन्नत्ते, तंजहा-उदइए उदयनिप्पन्ने य, एवंएएणं अभिलावेणं जहा अनुओगदारे छन्नामं तहेव निरवसेसंभाणियव्वं जाव से तं सन्निवाइए भावे । सेवं भंते ! सेवं भंतेत्ति॥
वृ. 'कतिविहेणंभंते! भावे'इत्यादि, औदयिकादीनांच स्वरूपंप्राग व्याख्यातमेव, ‘एवं एएणं अभिलावेणं जहा अनुओगदारे'इत्यादि, अनेन चेदं सूचितं‘से किं तं उदइए?, २ अट्ठ कम्मपगडीणं उदएणं, से तं उदइए'इत्यादीति॥
शतकं-१७ उद्देशकः-१ समाप्तः
-:शतकं-१७ उद्देशकः-२:वृ. प्रथमोद्देशकान्ते भावा उक्तास्तद्वन्तश्च संयतादयो भवन्तीति द्वितीये ते उच्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्
मू. (६९९) से नूनं भंते ! संयतविरतपडिहयपच्चक्खायपाकम्मे धम्मे ठिए अस्संजयअविरयअपडिहयपच्चक्खायपावकम्मेअधम्मे ठिते संजयासंजएधम्माधम्मे ठिते?, हंतागोयमा संजयविरयजावधमाधम्मे ठिए।
एएसिणं भंते ! धम्मंसि वा अहम्मंसि वा धम्माधम्मंसि वा चक्किया केइ आसइत्तए वा जाव तुयट्टित्तए वा?, गोयमा! नो तिणढे समढे।
सेकेणं खाइ अटेणं भंते! एवं वुच्चइ जावधम्माधम्मे ठिते ?, गोयमा! संजयविरयजाव पावकम्मे धम्मे ठिते धम्मं चेव उवसंपज्जित्ताणं विहरति, असंयतजाव पावकम्मे अधम्मे ठिए अधम्मं चेव उवसंपज्जित्ताणं विहरइ, संजयासंजए धम्माधम्मे ठिते धम्माधम्म उवसंपज्जित्ताणं विहरति, से तेणटेणं जाव ठिए।
जीवाणं भंते! किं धम्मे ठिया अधम्मे ठिया धम्माधम्मे ठिया?, गोयमा ! जीवा धम्मेवि ठिता अधम्मेवि ठिता धम्माधम्मेवि ठिता, नेरइ० पु०?, गोयमा! नेरइया नो धम्मे ठिता अधम्मे ठिता नो धम्माधम्मे ठिता । एवं जाव चउरिदियाणं,
पंचिंदियतिरिक्खजो० पुच्छा, गोयमा! पंचिंदियतिरिक्ख जोणि० नोधम्मे ठिया अधम्मे ठिया धम्माधम्मेवि ठिया, मणुस्सा जहा जीवा, वाणमंतरजोइ० वेमाणि० जहा नेर०॥ - वृ. 'से नूनं भंते !'इत्यादि, 'धम्मे'त्ति संयमे 'चक्किया केइ आसइत्तए वत्ति धर्मादौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org