________________
५१०
भगवतीअङ्गसूत्रं (२) ४१/-1-1१०८१ मू. (१०८१) तवनियमविनयवेलो जयति सदा नाणविमलविपुलजलो।
- हेतुसतविपुलवेगो संघसमुद्दो गुणविसालो॥ वृ. 'तवे'त्यादि गाथा, तपोनियमविनया एव वेला-जलवृत्तिरवसरवृद्धिसाधाद्यस्य स तथा 'जयति' जेतव्यजयेन विजयते 'सदा सर्वदा ज्ञानमेव विमलं निर्मलं-विपुलं-विस्तीर्ण जलं यस्य स तथा अस्ति (अस्ताध) त्वाधम्यासि तथा
-हेतुशतानि-इष्टानिष्टार्थसाधननिराकरणयोर्लिङ्गशतानि तान्येव विपुलो-महान् वेगः-कल्लोलावता॑दिरयो यस्य विवक्षितार्थक्षेपसाधनसाधर्म्यात्स तथा 'संघसमुद्रः' जिनप्रवचनोदधिर्गाम्भीर्यसाधात्, अथवा साधर्म्य साक्षादेवाह-गुणैः गाम्भीर्यादिभिर्विशालो विस्तीर्णस्तद्बहुत्वाद्यः स तथेति गाथार्थः।
मू. (१०८२) नमोगोयमाईणंगणहराणं, नमोभगवईए विवाहपन्नत्तीए, नमो दुवालसंगस्स गणिपिडगस्स। मू. (१०८३) कुम्मसुसंयचलणा, अमलियकोरंटबेंटसंकासा ।
सुयदेवया भगवई मम मतितिमिरं पणासेउ । वृ. पन्नत्तीए आइमाणं अट्ठण्हं सयाणं दो दो उद्देसगा उद्दिसिज्जन्ति नवरं चउत्थे सए पढमदिवसेअट्ठबितियदिवसे दो उद्देसगाउद्दिसिज्जंति, नवरं नवमाओसताओआरद्धंजावइयं जावइयं एति तावतियं ।
एगदिवसेणं उद्दिसिज्जति उक्कोसेणं सतंपि एगदिवसेणं मज्झिमेणं दोहिं दिवसेहिं सतं जहन्नेणं तिहिं दिवसेहिं सतं एवं जाव वीसतिमं सतं, णवरं गोसालो एगदिवसेणं उद्दिसिज्जति जदि ठियो एगेण चेव आयंबिलेणं अणुन्नज्जिहीति अह न ठितो आयंबिलेणंछट्टेणं अणुण्णवति
__एकवीसबावीसतेवीसतिमाइंसताईएक्केक्कदिवसेणं उद्दिसिजन्ति, चउवीसतिमंसयंदोहिं दिवसेहिंछ छ उद्देसगा।
पंचवीसतिमंदोहिं दिवसेहिंछछउद्देसगा, बंधियसयाइअट्ठसयाइंएगेणंदिवसेणंसेढिसयाई बारसएगेणं एगिदियमहाजुम्मसयाईबारसएगेणंएवंबेंदियाणंबारसतेइंदियाणंबारसचउरिदियाणं बारस एगेण असन्निपंचिंदियाणं बारस सन्निपंचिंदियमहाजुम्मसयाई एकवीसं एगदिवसेणं उद्दिसिज्जन्ति रासीजुम्मसतं एगदिवसेणं उद्दिसिज्जति । मू. (१०८४) वियसियअरविंदकरा नासियतिमिरा सुयाहिया देवी।
___ मझपि देउ मेहं बुहविबुहणमंसिया निचं।। मू. (१०८५) सुयदेवयाए पणमिणो जीए पसाएण सिक्खियं नाणं ।
__ अन्नं पवयणदेवी संतिकरी तं नमसामि ॥ मू. (१०८६) सुयदेवया य जक्खो कुंभधरो बंभसंति वेरोट्टा ।
विज्जा य अंतहुंडी देउ अविग्घं लिहंतस्स। वृ. 'नमो गोयमाईणंगणहराण'मित्यादयः पुस्तकलेखककृता नमस्काराः प्रकटार्थाश्चेति न व्याख्याताः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org