________________
शतकं-१७, वर्गः-, उद्देशकः-१३
२३७
-:शतकं-१७ उद्देशकः-१३:मू. (७१६) नागकुमाराणंभंते ! सव्वे समाहाराजहा सोलसमसए दीवकुमारुहेसे तहेव निरवसेसंभाणियव्वं जाव इडीति, सेवं भंते ! सेवं भंते ! जाव विहरति॥
-शतकं-१७ उद्देशकः-१४:मू. (७१७) सुवनकुमारा णं भंते ! सव्वे समाहारा एवं चेव सेवं भंते ! २ ॥
-शतकं-१७उद्देशकः-१५:मू (७१८) विज्जुकुमारा णं भंते ! सव्वे समाहारा एवं चेव, सेवं भंते ! २॥
-:शतक-१७उद्देशकः-१६:मू. (७१९) वायुकुमाराणं भंते ! सव्वे समाहारा एवं चेव, सेवं भंते ! २॥
-शतकं-१७ उद्देशकः-१७:मू. (७२०) अग्गिकुमारा णं भंते ! सव्वे समाहारा एवं चेव, सेवं भंते!२॥ वृ.शेषास्तु सुगमा एव। ॥१॥ शते सप्तदशे वृत्ति, कृतेयं गुर्खनुग्रहात् ।
__ यदन्धो दि मार्गेण सोऽनुभावोऽनुकर्षिणः ॥ . मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवतीअगसूत्रे सप्तदशशतकस्य अभयदेवसूरि विरचिता टीका समाप्ता।
-शतक-१७-समाप्तम्:
. (शतकं-१८) वृ. व्याख्यातं सप्तदशंशतम्, अथावसरायातमष्टादशं व्याख्यायते, तस्य च तावदादावेवयमुद्देशकसङ्ग्रहणी गाथामू. (७२१) पढमे १ विसाह २ मायंदिए य ३ पाणाइवाय ४ असुरे य५।
गुल ६ केवलि ७ अनगारे ८ भविए ९ तह सोमिलऽहारसे १०। वृ. 'पढमे'त्यादि, तत्र 'पढमे'त्ति जीवादीनामर्थानां प्रथमाप्रथमत्वादिविचारपरायण उद्देशकः प्रथम उच्यते, सचास्य प्रथमः १ "विसाह'त्ति विशाखानगरी तदुपलक्षितो विशाखेति द्वितीयः २ मार्गदिए'त्तिमाकन्दीपुत्राभिधानानगारोपलक्षितो माकन्दिकस्तृतीयः ३ पाणाइवाय'त्ति प्राणातिपातादिविषयः प्राणातिपातश्चतुर्थ ४ 'असुरे यत्ति असुरादिवक्तव्यताप्रधानोऽसुरः पञ्चमः ५ 'गुल'त्ति गुलाद्यर्थविशेषस्वरूपनिरूपणपरो गुलः षष्ठः ६ ।
'केवलि'त्ति केवल्यादिविषयः केवली सप्तमः ७ 'अणगारे'त्ति अनगारादिविषयोऽनगारोऽटमः ८ 'भविय'त्ति भव्यद्रव्यनार- कादिप्ररूपणार्थो भव्यो नवमः ९ ‘सोमिल'त्ति सोमिलाभिधानब्राह्मणवक्तव्यतोपलक्षितः सोमिलो दशमः १० । 'अट्ठारसे'त्ति अष्टादशशते एते उद्देशका इति॥
- शतकं-१८ उद्देशकः-१:मू. (७२२) तेणंकालेणं तेणंसमएणं रायगिहेजाव एवंवयासी-जीवेणंभंते! जीवभावेणं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org