________________
३८४
भगवती अङ्गसूत्रं (२) २५/-/३/८७८
जहा नंदी' त्ति एवमिति - पूर्वप्रदर्शितप्रकारवता सूत्रेणाचाराद्यङ्गप्ररूपणा भणितव्या यथा नन्द्यां सा च तत एवावधार्या, अथ कियद्दूरमियङ्गप्ररूपणा नन्द्युक्ता वक्तव्या इत्याहसुत्तत्थो खलु पढमो बीओ निजुत्तिमीसिओ भणिओ । तइओ य निरवसेसो एस विही होइ अनुओगे ।
मू. (८७९)
वृ. 'जाव सुत्तत्थो' गाहा, सूत्रार्थमात्रप्रतिपादनपरः सूत्रार्थोऽनुयोग इति गम्यते, खलुशब्दस्त्वेवकारार्थः स चावाधारणे इति, एतदुक्तं भवति - गुरुणा सूत्रार्थमात्राभिधानलक्षण एव प्रथमोऽनुयोगः कार्यो, मा भूत् प्राथमिकविनेयानां मतिमोह इति, द्वितीयोऽनुयोगः सूत्रस्पर्शकनिर्युक्तिमिश्रः कार्य इत्येवंभूतो भणितो जिनादिभि, 'तृतीयश्च' तृतीयः पुनरनुयोगो निरवशेषो निरवशेषस्य प्रसक्तानुप्रसक्तस्यार्थस्य कथनात्, 'एषः' अनन्तरोक्तः प्रकारत्रयलक्षणो 'भवति' स्यात् 'विधि' विधान्मू ‘अनुयोगे' सूत्रस्यार्थेनानुरूपतया योजनलक्षणे विषयभूते इति गाथार्थ ।
मू. (८८०) एएसि णं भंते! नेरतियाणं जाव देवाणं सिद्धाण य पंचगतिसमासेणं कयरे २ ? पुच्छा, गोयमा ! अप्पाबहुयं जहा बहुवत्तव्वयाए अट्ठगइसमास अप्पाबहुगं च ।
एएसि णं भंते! सइंदियाणं एगिंदियाणं जाव अनिंदियाण य कयरे २ ?, एयंपि जहा बहुवत्तव्वयाए तहेव ओहियं पयं भाणियव्वं, सकाइयअप्पाबहुगं तहेव ओहियं भाणियव्वं ।
एएसि णं भंते ! जीवाणं पोग्गलाणं जाव सव्वपज्जवाण य कयरे २ जाव बहुवत्तव्वयाए, एएसि णं भंते जीवाणं आउयस्स कम्मस्स बंधगाणं अबंधगाणं जहा बहुवत्तव्वयाए जाव आउयस्स कम्मस्स अबंधगा विसेसाहिया । सेवं भंते! सेवं भंतेत्ति ॥
वृ. अनन्तरमङ्गप्ररूपणोक्ता, अङ्गेषु च नारकादयः प्ररूप्यन्त इति तेषामेवाल्पबहुत्वप्रतिपादनायाह - 'एएसिण' मित्यादि, 'पंचगइसमाणेणं' ति पञ्चगत्यन्तर्भावेन, एषां चाल्पबहुत्वं तथा वाच्यं यथा बहुवक्तव्यतायां प्रज्ञापनायास्तृतीयपदे इत्यर्थः तच्चैवमर्थतः । "नरनेरइया देवा सिद्धा तिरिया कमेण इह होंति ।
+
119 11
थोवमसंखअसंखा अनंतगुणिया अनंतगुणा ।। ".
अठ्ठगइसमासप्पाबहुयं च ' त्ति अष्टगतिसमासेन यदल्पबहुत्वं तदपि यथा बहुवक्तव्यतायां तथा वाच्यम्, अष्टगतयश्चैवं नरकगतिस्तथा तिर्यग्नरामरगतयः स्त्रीपुरुषभेदाद्देधा सिद्धगतिश्चेत्यष्टौ, अल्पबहुत्वं चैवमर्थतः
॥ १ ॥" नारी १ नर २ नेरइय ३ तिरित्थि ४ सुर ५ देवि ६ सिद्ध ७ तिरिया य ८ । थोव असंखगुणा च संखगुणा नंतगुण दोन्नि ।”
‘सइंदियाणं एगेंदियाण’मित्यादौ यावत्करणाद् द्वीन्द्रियादीनि चत्वारि पदानि वाच्यानि 'एयंपि जहा बहुवत्तव्वयाए तहेव 'त्ति एतदप्यल्पबहुत्वं यथा बहुवक्तव्यतायामुक्तं तथ वाच्यं, तच्च पर्याप्तकापर्याप्तकभेदेनापि तत्रोक्तं इह तु यत्सामान्यतस्तदेव वाच्यमिति दर्शयितुमाह-'ओहियं पदं भाणियव्वं 'ति तच्चैवमर्थतः ।
“पण १ चउ २ ति ३ दुय ४ अनिंदिय ५ एगिंदि ६ सइंदिया ७ कमा हुंति । थोवा १ तिन्नि य अहिया ४ दोनंत गुणा ६ विसेसहिया ७ ॥
सकाइय अप्पा बहुगं तहेव ओहियं भाणियव्वं' ति सकायिकपृथिव्यप्तेजोवायुवनस्पतित्र
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org