________________
३२६
भगवतीअङ्गसूत्रं (२) २४/-19/८४० सोचेवजहन्नकालद्वितीएसुउववन्नो सच्चेवलद्धी संवेहोवितहेव सत्तमगमगसरिसो८।
सोचेव उक्कोसकालद्वितीएसुउववनोएसचेवलद्धीजावअनुबंधोत्तिभवादेसेणंजहन्नेणं तिन्नि भवग्गहणाई उक्कोसेणं पंच भवगहणाई कालादेसेणं जहन्नेणं तेत्तीससागरोवमाइंदोहिं पुचकोडीहिं अमहियाइंउक्कोसेणछावहिँ सागरोवमाइंतिहिं पुव्वकोडीहिं अब्भहियाइएवतियं कालं सेवेजा जाव करेजा।
वृ. 'पज्जत्ते'त्यादि, ‘लद्धी सच्चेव निरवसेसा भाणियव्वा' परिमाणसंहननादीनांप्राप्तियैव रलप्रभायामुत्पित्सोरुक्ता सैव निरवशेषा शर्कराप्रभायामपि भणितव्येति, 'सागरोवमं अंतोमुत्तमभहिय'ति द्वितीयायांजघन्या स्थिति सागरोपममन्तर्मुहूर्तचसज्ञिभवसत्कमिति, 'उक्कोसेणं बारसे'त्यादि द्वितीयायामुत्कृष्टतः सागरोपमत्रयं स्थितिः तस्याश्चतुर्गुणत्वे द्वादश, एवं पूर्वकोट्योऽपि चतुर्षु सज्ञितिर्यग्भवेषु चतन एवेति। ।
___'नेरइयठिइसंवेहेसु सागरोवमा भाणियव्व'त्ति रत्नप्रभामायुद्वारे संवेधद्वारे च दशवर्षसहस्राणिसागरोपमंचोक्तं द्वितियादिषु पुनर्जघन्यत उत्कर्षतश्च सागरोपमाण्येव वाच्यानि, यतः॥१॥ “सागरमेगं १ तिय २ सत्त ३ दस ४ यसत्तरस ५ तह य बावीसा६। ...
तेत्तीसा ७ जावठिई सत्तुसुवि कमेण पुढवीसु॥तथा॥२॥ “जा पढमाए जेट्ठा सा बीयाए कणिट्ठिया भणिया। .
तरतमजोगो एसो दसवाससहस्स रंयणाए॥" इति रत्नप्रभागमतुल्यानवापिगमाः,कियडूरंयावत्? इत्याह-'जावछट्ठपुढवित्ति, चउगुणा कायव्य'त्ति उत्कृष्टं कायसंवेधे इति, 'वालुयप्पभाए अट्ठावीसंतत्र सप्त सागरोपमाण्युत्कर्षतः स्थितिरुक्ता साचचतुर्गुणा अष्टाविंशति स्यात्, एवमुत्तरत्रापीति, वालुयप्पभाएपंचविहसंघयणि'त्ति आद्ययोरेव हि पृथिव्यो-सेवार्तेनोत्पद्यन्ते, एवं चतुर्थी ४ पञ्चमी ३ षष्ठी ३ सप्तमीषु १ एकैकं संहननं हीयत इति। ___अथ सप्तमपृथिवीमाश्रित्याह–'पजत्ते'त्यादि, 'इस्थियेवा न उववजंति'त्तिषष्ठयन्तास्वेव पृथिवीषु स्त्रीणामुत्पत्तेः 'जहन्नेणं तिन्नि भवग्गहणाई'ति मत्स्यस्य सप्तमपृथिवीनारकत्वेनोत्पद्य पुनर्मत्स्येष्वेवोत्पत्तौ ‘उक्कोसेणं सत्त भवग्गहणाईति मत्स्यो मृत्वा १ सप्तम्यां गतः २ पुनर्मत्स्यो जातः ३ पुनः सप्तम्यां गतः ४पुनरपि मत्स्यः ५ पुनरपि तथैव गतः ६पुनर्मत्स्यः ७ इत्येवमिति। _ 'कालादेसेण'मित्यादि, इह द्वाविंशतिसागरोपमाणिजघन्यस्थितिकसप्तमपृथ्वीनारकसम्बन्धीनि अन्तर्मुहूर्तद्वयं च प्रथमतृतीयमत्स्यभवसम्बन्धीति, 'छावहि सागरोवमाइंति वारत्रयं सप्तम्यां द्वाविंशतिसागरोपमायुष्कतयोत्पत्तेः चतम्रश्चपूर्वकोटयश्चतुर्पुनारकभवान्तरितेषुमत्स्यभवेष्विति, अतोवचनाच्चैतदवसीयते-सप्तम्यां जघन्यस्थितिषूत्कर्षतस्त्रीनेव वारानुत्पद्यत इति, कथमन्यथैवंविधंभवग्रहणकालपरिमाणंस्यात्, इह च काल उत्कृष्टो विवक्षितस्तेन जघन्यस्थितिषु त्रीन्वारानुत्पादितः, एवं हिचतुर्थीपूर्वकोटिर्लभ्यते, उत्कृष्टस्थितिषुपुनर्वारद्वयोत्पादनेन षट्षष्टिः सागरोपमाणां भवति पूर्वकोटयः पुनस्तिन एवेति १ सो चेव जहन्नकालट्ठिइएसु' इत्यादिस्तु द्वितीयो गमः २॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org