________________
शतकं-१९, वर्गः-, उद्देशकः-७
२७९ -:शतक-१९ उद्देशकः-७:वृ. षष्ठोद्देशके द्वीपसमुद्रा उक्तास्तेचदेवावासाइतिदेवावासाधिकारादसुरकुमाराद्यावासाः सप्तमे प्ररूप्यन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्
मू. (७६९) केवतिया णं भंते ! असुरकुमाराभवणावाससयसहस्सा प०?, गोयमा ! चउसद्धिं असुरकुमारभवमावाससयसहस्सा प०, ते णं भंते ! किंमया प०?, गोयमा ! सव्वरयणामया अच्छा सण्हा जाव पडिरूवा।
तत्थ णं बहवे जीवा य पोग्गला य वक्कमंति विउक्कमति चयंति उववजंति सासया णं ते भवणा दव्वट्ठयाए धन्नपजवेहिं जाव फासपजवेहिं असासया, एवं जाव थणियकुमारावासा।
केवतिया णं भंते ! वाणमंतरभोमेजनगरावाससयसहस्सा प०?, गोयमा! असंखेज्जा वाणमंतरभोमेजनगरावाससयसहस्सा प०, ते णं भंते ! किंया प०? सेसंतंचेव।
केवतियाणंभंते! जोइसियविमाणावाससयसहस्सा? पुच्छा, गोयमा! असंखेजाजोइसियविमाणावाससयसहस्सा प०, ते णं भंते ! किमया प०?, गोयमा! सव्वफालिहामया अच्छा, सेसंतं चेव । सोहम्मे णं भंते ! कप्पे केवतिया विमाणावाससयसहस्सा प०?, गोयमा ! बत्तीसं विमाणावा-ससयसहस्सा, तेणंभंते ! किंमया प०?, गोयमा! सव्वरयणामया अच्छा सेसंतं चेव जाव अनुत्तरविमाणा, नवरं जाणेयव्वा जत्थ जत्तेया भवणा विमाणा वा । सेवं भंते ! २ त्ति
वृ. 'केवइया ण'मित्यादि, भोमेज्जनगर'त्ति भूमेरन्तर्भवानि भौमेयकानि तानि च तानि नगराणि चेति विग्रहः ‘सव्वफालिहामय'त्ति सर्वस्फटिकमयाः॥
शतकं-१९ उद्देशकः-७ समाप्तः
-शतक-१९ उद्देशकः-८:- वृ. सप्तमेऽसुरादीनां भवनादीत्युक्तानि, असुरादयश्च निवृत्तिमन्तो भवन्तीत्यष्टमे निर्वृत्तिरुच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्
मू. (७७०) कतिविहाणं भंते ! जीवनिव्वत्ती प०?, गोयमा ! पंचविहा जीवनिव्वत्ती प०, तं०-एगिदियजीवनिव्वत्तिए जीव पंचिंदियजीवनिव्वत्तिए, एगिदियजीवनिव्वत्तिए णं भंते ! कतिविहा प०-?, गोयमा! पंचविहा प० त०-पुढविक्काइयएगिंदियजीवनिव्वत्ति जाव वणस्सइ-काइयएगिदियजीवनिव्वत्ती।
पुढविकाइयएगिदियजीवनिव्वत्तीणं भंते! कतिविहा प०, गोयमा ! दुविहा प० तं०सुहुमपुढविकाइयएगिदियजीवनिव्वत्ती य बादरपुढवी एवं चेव एएणं अभिलावेणं भेदो जहा वड्डगबंधो तेयगसरीरस्स जावसव्वट्ठसिद्धअणुत्तरोववातियकप्पातीतवेमाणियदेवं पंचिंदियजीवनिव्वत्ती णं भंते ! कतिविहा प०?, गोयमा! दुविहा प० तं०-पज्जत्तगसव्वट्ठसिद्धअनुतरोववातियजावदेवपंचिंदियजीवनिव्वत्ती य अपजत्तसव्वट्ठसिद्धानुत्तरोववाइयजावदेवपंचिंदियजीवनिव्वत्तीय।
कतिविहा णं भंते ! कम्मनिव्वत्ती प०?, गोयमा ! अट्ठविहा कम्मनिव्वत्ती प०, तं० नाणावर-णिज्जकम्मनिव्वत्तीजाव अंतराइयकम्मनिव्वत्ती, नेरइयाणंभंते! कतिविहा कम्मनिव्वत्ती प० ?, गोयमा ! अट्टविहा कम्मनिव्वत्ती प० तं०-नाणावरणिज्जकम्मनिव्वत्ती जाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org