________________
२७८
भगवतीअङ्गसूत्रं (२) १९/-/५/७६६ वाच्यं, तच्चैवं-'सेनूनं भंते! चरमेहितो असुरकुमारेहिंतो परमा असुरकुमारा अप्पकम्मतराचेव अप्पकिरियतरा चेवे'त्यादि, अल्पकर्मत्वं च तेषामसाताद्यशुभकर्मापेक्षं अल्पक्रियत्वं च तथाविधकायिक्या- दिकष्टक्रियाऽपेक्षं अल्पाश्रवत्वं त तथाविधकष्टक्रियाजन्यकर्मबन्धापेक्षं अत्थवेदनत्वं च पीडाभावा-पेक्षमवसेयमिति।
'पुढविक्काइए'त्यादि, औदारिकशरीराअल्पस्थितिकेभ्योमहास्थितिकेभ्योमहास्थितयो महाकदियो भवन्ति, महस्थितिकत्वादेव।।
वैमानिका अल्पवेदना इत्युक्तम्, अथ वेदनास्वरूपमाह
मू. (७६७) कइविहाणं भंते ! वेदणा प०?, गोयमा ! दुविहा वेदणा प० तं० निदा य अनिदाय। नेरइयाणं भंते ! किं निदायं वेदणं वेयंति अनिदायंजहा पन्नवणाएजाव वेमाणियत्ति सेवं भंते ! सेवं भंतेत्ति ॥
वृ. 'कई’त्यादि, 'निदाय'त्ति नियतंदानं-शुद्धिर्जीवस्य दैप्शोधने' इति वचनानिदाज्ञानमाभोग इत्यर्थः तद्युक्ता वेदनाऽपि निदा-आभोगवतीत्यर्थः चशब्दः समुच्चये 'अनिदा य'त्ति अनाभोगवती 'किं निदाय'ति ककारस्य स्वार्थिकप्रत्ययत्वान्निदामित्यर्थः ।
'जहा पन्नवणाए'त्ति तत्र चेदमेवं-गोयमा! निदायपि वेयणं वेयंति अनिदायंपिवेयणं वेयंती'त्यादि।
शतक-१९ उद्देशकः-५ समाप्तः
-:शतक-१९ उद्देशकः-६:वृ. पञ्चमोद्देशके वेदनोक्ता सा च द्वीपादिषु भवतीति द्वीपादयः षष्ठे उच्यन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्- मू. (७६८) कहि णं भंते ! दीवसमुद्दा ? केवइया णं भंते ! दीवसमुद्दा ? किंसंठिया णं भंते! दीवसमुद्दा? एवं जहाजीवाभिगमे दीवसमुहुद्देसो सोचेव इहविजोइसियमंडिउद्देसगवजो भाणियव्वो जाव परिणामो जीवउववाओ जाव अनंतखुत्तो सेवं भंतेत्ति॥
वृ. 'कहि ण'मित्यादि, ‘एवं जहे'त्यादि, 'जहा इति यतेत्यर्थः, स चैवं-'किमागारभावपडोयाराणंभंते! दीवसमुद्दाप०?, गोयमा!जंबुद्दीवाइया दीवालवणाइया समुद्दा'इत्यादि, स च किं समस्तोऽपि वाच्यः ?, नैवमित्यत आह-'जोइसमंडिओद्देसगवज्जो'त्ति ज्योतिषेनज्योतिष्कपरिमाणेन मण्डितो य उद्देशको द्वीपसमुद्रोद्देशकावयवविशेषस्तद्वर्ज:तं विहायेत्यर्थः
__ ज्योतिषमण्डितोद्देशकश्चैवं-'जंबुद्दीवेणंभंते! कइचंदापभासिसुवापभासंतिपभासिस्संति वा? कइ सूरिया तवइंसुवा?' इत्यादि, सच कियडूरंवाच्यः? इत्यत आह-'जावपरिणामो'त्ति स चायं-'दीवसमुद्दा णं भंते ! किं पुढविपरिणामा पन्नत्ता?' इत्यादि ।
तथा ‘जीवउववाओ'त्ति द्वीपसमुद्रेषु जीवोपपातो वाच्यः, स चैवं-'दीवसमुद्देसुणं भंते सव्वपाणा ४ पुढविकाइयत्ताए ६ उववन्नपुव्वा?, हंता गोयमा! असइंअदुवा' शेषं,तुलिखितमेवास्त इति ॥
शतकं-१९ उद्देशकः-६ समाप्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org