________________
१५०
भगवतीअङ्गसूत्रं (२)१४/-/७/६१९ देवा एयमटुंजा० पा०।
सेकेणटेणंजाव पासंति?, गोयमा! अनुत्तरोववाइयाणंअनंताओमनोदव्ववग्गणाओ लद्धाओ पत्ताओ अभिसमन्नागयाओ भवंति, से तेणटेणं गोयमा! एवं वुच्चइ जाव पासंति॥
वृ. 'जहाणमित्यादि, एयमटुंति एतमर्थःम्' आवयोर्भावितुल्यतालक्षणं वयंजाणामो'त्ति यूयं च वयं चेत्येकशेषाद्वयं तत्र यूयं केवलज्ञानेन जानीथ वयं तुभवदुपदेशात् ।
तताऽनुत्तरोपपातिका अपि देवा एनमर्थं जानन्तीति ? प्रश्नः, अत्रोत्तरं-'हंता गोयमा इत्यादि, ‘मणोदव्ववग्गणाओ लद्धाओ'त्ति मनोद्रव्यवर्गणा लब्धास्तद्विषयावधिज्ञानलब्धिमात्रापेक्षया पत्ताओ'त्तिप्राप्तास्दद्रव्यपरिच्छेदतः ‘अभिसमन्नागयाओ'त्ति अभिसमन्वागताः तद्रुणपर्यायपरिच्छेदतः।
__ अयमत्रगर्भार्थः-अनुत्तरोपपातिकादेवा विशिष्टावधिनामनोद्रव्यवर्गणाजानन्ति पश्यन्ति च, तासां चावयोरयोग्यवस्थायामदर्शनेन निर्वाणगमनं निश्चिन्वन्ति, ततश्चावयोर्भावितुल्यतालक्षणमर्थं जानन्ति पश्यन्ति चेति व्यपदिश्यत इति ।। तुल्यताप्रक्रमादेवेदमाह. मू. (६२०) कइविहे णं भंते! तुल्लए पन्नत्ते?, गोयमा! छब्बिहे तुल्लए पन्नत्ते, तंजहादव्वतुल्लए खेत्ततुल्लए कालतुल्लए भवतुल्लए संठाणतुल्लए, से केणतुणं भंते ! एवं वुच्चइ दव्वतुल्लए ?, गोयमा ! परमाणुपोग्गले परमामुपोग्गलस्स दव्वओ तुल्ले परमाणुपोग्गले परमाणुपोग्गलवइरित्तस्सदव्वओनोतुल्ले, दुपएसिएखंधे दुपएसियस्सखंधस्सदव्वओतुल्ले दुपएसिए खंधे दुपएसियवइरित्तस्स खंधस्स दव्वओ नो तुल्ले एवं जाव दसपएसिए, तुल्लसंखेजपएसिए खंधे तुल्लसंखेजपएसियस्स खंधस्स दव्वओ तुल्ले तुल्लसंखेज्जपएसिए खंधे तुल्लसंखेजपएसियवइरित्तस्स खंधस्स दव्वओ नोतुल्ले, एवंतुल्लअसंखेजपएसिएविएवंतुल्लअणंतपएसिएवि, से तेणटेणं गौयमा ! एवं वुच्चइ दव्वओ तुल्लए। .
सेकेणटेणंभंते! एवंवुच्चइखेत्ततुल्लए र?, गोयमा! एगपएसोगाढे पोगलेएगपएसोगाढस्स पोग्गलस्स खेत्तओ तुल्ले एगपएसोगाढे पोग्गले एगपएसोगाढवइरित्तस्स पोग्गलस्स खेत्तओ नो तुल्ले, एवंजाव दसपएसोगाढे, तुल्लसंखेजपएसोगाढे तुल्लसंखेज० एवं तुल्लअसंखेजपएसोगादेवि, से तेणटेणं जाव खेत्ततुल्लए।
सेकेणतुणं भंते! एवं वुच्चइ कालतुल्लए २?, गोयमा! एगसमयठितीए पोग्गले एग०२ कालओ तुल्ले एगसमयठितीए पोग्गले एगसमयठितीवइरिस पोग्गलस्स कालओ नोतुल्ले एवं जावदससमयहितीए तुलसंखेजसमयठितीएएवं चेव एवंतुल्लअसंखेजसमयहितीएवि, से तेणटेणं जाव कालतुल्लए।
से केणटेणं भंते ! एवं वुच्चइ भवतुल्लए?, गोयमा ! नेरइए नेरइयस्स भवठ्ठयाए तुल्ले नेरइयवइरित्तस्स भवट्ठयाए नो तुल्ले तिरिक्खजोणिए एवं चेव एवं मणुस्से एवं देवेवि, से तेणटेणं जाव भवतुल्लए।
से केणटेणं भंते ! एवं वुच्चइ भावतुल्लए भावतुल्लए?, गोयमा! एगगुणकालए पोग्गले एगगुणकालस्स पोग्गलस्स भावओतुल्ले एगगुणकालएपोग्गले एगगुणकालगवइरित्तस्स पोग्गलस्स भावओणोतुल्ले एवंजाव दसगुणकालए एवंतुल्लसंखेनगुणकालए पोग्गले एवं तुल्लअसंखेनगुण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org