________________
२४८
भगवतीअङ्गसूत्रं (२) १८/-/३/७२९ न जाणंति न पासंति आहारंति, एवं जाव पंचिंदियतिरिक्खजोणियाणं, मणुस्साणं भंते ! निज्जरापोग्गले किं जाणंति पासंति आहारंति उदाहु न जाणंति न पासंति नाहारंति ?, गोयमा ! अत्थेगइया जाणंति ३ अत्थेग० न जाणंति न पासंति आहारंति ।
सेकेणट्टेणं भंते! एवं वुच्चइ अत्थेगइया जाणं० पासं० आहा० अत्थेग० न जाणं० न पासं० आहारं० ?, गोयमा! मणुस्सा दुविहा पन्नत्ता, तंजहा - सन्नीभूया य असन्नीभूयाय, तत्थ जेते असन्निभूया ते न जाणंति न पासंति आहारंति, तत्थ णं जे ते सन्नीभूया ते दुविहा पं०, तं०-उवउत्ता अनुवउत्ता य, तत्थ णं जे ते अनुवउत्ता ते न यजणंति न पासंति आहारंति, तत्थ णं जे त उवउत्ता ते जाणंति ३ । से तेणट्टेणं गोयमा ! एवं वुच्चइ अत्थेगइया न जाणंति २ आहारेति अत्थेगइया जाणंति ३, वाणमंतरजोइसिया जहा नेरइया ।
वेमाणिया णं भंते ! ते निज्जारापोग्गले किं जाणंति ६ ?, गोयमा ! जहा मणुस्सा नवरं वेमाणिया दुविहा प०, तं० - माइमिच्छदिट्ठीउववन्नगा य अमाइसम्मदिट्ठीउववन्नगा य, तत्थ णं जे ते मायिमिच्छदिट्ठिउव्ववन्नगा ते णं न जा० नपा० आहा० तत्थ णं जे ते अमायिसम्मदिट्ठीउवव० ते दुविहा पं० तं० - अनंतरोववन्नगा य परंपरोववन्नगा य, तत्थ णं जे ते अनंतरोववन्नगा ते णं न जाणंति न पासंति आहारेति ।
-तत्थ णं जे ते परंपरोववन्नगा ते दुविहा पं०, तं० - पज्जत्तगा य अपज्जत्तगा य. तत्थ णं जे ते अपज्जत्तगा ते णं न जाणंति २ आहारंति, तत्थ णं जे ते पचत्तगा ते दुविहा पं०, तं० -उवउत्ता अनुवत्ता, तत्थ णं जे ते अनुवउत्ता ते न जाणंति न पासंति न आहारंति ।।
वृ. 'अनगारस्से' त्यादि, भावितात्मा - ज्ञानादिभिर्वासितत्मा, केवली चेह संग्राह्यः, तस्य सर्वं कर्म - भवोपग्राहित्रयरूपमायुषो भेदेनाभिधास्यमानत्वात् 'वेदयत' अनुभवतः प्रदेशविपाकानुभवाभ्यां अत एव सर्वं कर्म्म भवोपग्राहिरूपमेव 'निर्जरयतः' आत्मप्रदेशेभ्यः शातयतः तथा 'सर्वं' सर्वायुःपुद्गलापेक्षं 'मारं' मरणं अन्तिममित्यर्थः 'म्रियमाणस्य' गच्छतः तथा 'सर्वं ' समस्तं ‘शरीरम्’ औदारिकादि विप्रजहतः, एतदेव विशेषिततरमाह ।
'चरमं कम्म’मित्यादि, 'चरमं कर्म्म' आयुषश्चरमसमयवेद्यं वेदयत एवं निर्जरयतः तथा ‘चरमं’चरमायुःपुद्गलक्षयापेक्षं 'मारं' मरणं 'प्रियमाणस्य' गच्छतः, तथा चरमं शरीरं यच्चरमावस्थायामस्ति तत्यजतः, एतदेव स्फुटतरमाह
‘मारणंतियं कम्मं' इत्यादि, मरणस्य - सर्वायुष्कक्षयलक्षणस्यान्तः- समीपं मरणान्तःआयुष्कचरमसमयस्तत्र भवं मारणान्तिकं 'कर्म्म' भवोपग्राहित्रयरूपं वेदयतः एवं निर्जरयतः तथा ‘मारणान्तिकं’ मारणान्तिकायुर्दलिकापेक्षं 'मारं' मरणं कुर्वतः, एवं शरीरं त्यजतः, ये 'चरमाः' सर्वान्तिमाः 'निर्जरापुद्गलाः' निर्जीर्णकर्मदलिकानि सूक्ष्मास्ते पुद्गलाः प्रज्ञप्ता भगवद्भिः हे श्रमणायुष्मन् ! इति भगवत आमन्त्रणं, सर्वलोकमपि तेऽवगाह्य तत्स्वभावत्वेनाभिव्याप्य तिष्ठन्तीति प्रश्नः ।
अत्रोत्तरं - 'हंता मागंदियपुत्ते' त्यादि, 'छउमत्थे णं' ति केवली हि जानात्येव तानिति न तद्गतं किञ्चित्प्रष्टव्यमस्तीतिकृत्वा 'छउमत्थे 'त्युक्तं, छद्मस्थश्चेह निरतिशयो ग्राह्यः, 'आणत्तं व'त्ति अन्यत्वम्-अनगारद्वयसम्बन्धिनो ये पुद्गलास्तेषां भेदः 'नाणत्तं व' त्ति वर्णादिकृतं नानात्वम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org