________________
९८
भगवतीअङ्गसूत्रं (२) १३/-/१/५६४ जह० एक्कं वा दो वा तिन्नि वा उक्को० असंखेजा नेरइया उवव०, एवं जहेव संखेज्जवित्थडेसु तिन्नि गमगा तहा असंखेजवित्थडेसुवि तिनि गमगा, नवरं असंखेज्जा भा० सेसं तं चैव जाव असंखेज्जा अचरिमा प०, नाणत्तं लेस्सासु, लेसाओ जहा पढमसए नवरं संखेज्जवित्थडेसुवि असंखेजवित्थडेसुवि ओहिनाणी ओहिदसणी य संखेज्जा उव्वट्टावेयव्वा, सेसंतं चेव ।
सक्करप्पभाएणंभंते! पुढवीए केवतिया निरयावास० पुच्छा, गोयमा! पणवीसंनिरयावाससयसहस्सा पन्नता, ते णं भंते ! किं संखेज्जवित्थडा असंखेजवित्थडाएवंजहारयणप्पभाए तहा सक्करप्पभाएवि, नवरं असन्नी तिसुवि गमएसुन भन्नति, सेसंतं चेव ।
वालुयप्पभाएणंपुच्छा, गोयमा! पनरसनिरयावाससयसहस्सा प० सेसंजहासकरप्पभाए नाणत्तं लेसासु लेसाओ जहा पढमसए । पंकप्पभाए पुच्छा, गोयमा ! दस निरयावास०, एवं जहा सक्करप्पभाए नवरं ओहिनाणी ओहिदंसणी य न उव्वटुंति, सेसंतंचेव।
धूमप्पभाए णं पुच्छा, गोयमा! तिनि निरयावाससयसहस्सा एवं जहा पंकप्पभाए।
तमाए णं भंते ! पुढवीए केवतिया निरयावास० पुच्छा, गोयमा ! एगे पंचूणे निरयावाससयसहस्से पण्णत्ते, सेसं जहा पंकप्पभाए।
__अहेसत्तमाए णं भंते ! पुढवीए कति अनुत्तरा महतिमहालया महानिरया प० गो०?, पंच अनुत्तराजाव अपइट्ठाणे। ..
ते णं भंते ! किं संखेजवित्थडा असंखेज्जवित्थडा ?, गोयमा ! संखेज्जवित्थडे य असंखेज्जवित्थडाय, अहेसत्तमाएणभंते! पुढवीएपंचसुअनुत्तरेसुमहतिमहालयाजावमहानिरएसु संखेज्जवित्थडे नरए एगसमएणं केवतिया उव०?, एवं जहा पंकप्पभाए नवरं तिसु नाणेसु न उवव० न उवट्ट०, पन्नत्त एसुतहेवअस्थि, एवं असंखेज्जवित्थडेसुविनवरं असंखेजाभाणियचो .
वृ. तत्र प्रथमोद्देशके किंञ्चिल्लिख्यते-'केवइ काउलेसा उववजंति'त्ति रत्नप्रभापृथिव्यां कापोतलेश्याएवोत्पद्यन्तेन कृष्णलेश्यादयइतिकापोतलेश्यानेवाश्रित्य प्रश्नःकृत इति। केवइया कण्हपक्खिए'इत्यादि, एषां च लक्षणमिदं॥१॥ "जेसिमवड्डो पोग्गलपरियट्टो सेसओ उ संसारो।
___ ते सुक्कपक्खिया खलु अहिगे पुण कण्हपक्खीया ।" चक्खुदंसणी न उववज्जति'त्ति इन्द्रियत्यागेन तत्रोत्पत्तेरिति, तर्हि अचक्षुर्दशनिनः कथमुत्पद्यन्ते?,उच्यते, इन्द्रियानाश्रितस्य सामान्योपयोगमात्रस्याचक्षुर्दर्शनशब्दाभिधेयतस्योत्पादसमयेऽपि भावादचक्षुर्दर्शनिनउत्पद्यन्तइत्युच्यत इति, इत्थीवेयगे'त्यादि, स्त्रीपुरुषवेदानोत्पद्यन्ते भवप्रत्ययानपुंसकवेदत्वात्तेषां, सोइंदिओवउत्ता'इत्यादि श्रोत्राघुपयुक्ता नोत्पद्यन्ते इन्द्रियाणां तदानीमभावात् 'नोइंदिओवउत्ताउववजंति त्तिनोइन्द्रियं-मनस्तत्रच यद्यपि मनःपर्याप्तयभावे द्रव्यमनोनास्ति तथाऽपिभावमनसश्चैतन्यरूपस्य सदाभावात्तेनोपयुक्तानामुत्पत्तेनॊइन्द्रियोपयुक्ता उत्पद्यन्त इत्युच्यत इति, 'मनजोगी'त्यादिमनोयोगिनो वाग्योगिनश्चनोत्पद्यन्ते, उत्पत्तिसमयेऽपर्याप्तकत्वेन मनोवाचोरभावादिति, 'कायजोगीउववजंति'त्ति सर्वसंसारिणांकाययोगस्य सदैव भावादिति।
अथ रत्नप्रभानारकाणामेवोद्वर्त्तनामभिधातुमाह-'इमीसे ण'मित्यादि, 'असन्नी न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org