________________
१९०
भगवतीअङ्गसूत्रं (२) १५/-1-1६५५ यत्कक्ष-गहनं तत्तथा । 'विउले'त्ति शरीरव्यापकत्वात् ‘रोगायंकेत्ति रोगः-पीडाकारी स चासावातङ्कश्च-व्याधिरिति रोगातङ्कः 'उज्जल्ले'त्ति उज्ज्वलः पीडापोहलक्षणविपक्षलेशे-नाप्यकलङ्कितः, यावत्करणादिदंश्यं-'तिउले' त्रीन-मनोवाकायलक्षणानस्तुलयति-जयतीतित्रितुलः 'पगाढे' प्रकर्षवान् ‘कक्कसे' कर्कशद्रव्यमिवानिष्ट इत्यर्थः 'कडुए' तथैव 'चंडे' रौद्रः "तिव्वे' सामान्यस्य झगितिमरणहेतुः 'दुक्खे'त्ति दुःखो दुःखहेतुत्वात् 'दुग्गे'त्ति कचित् तत्र च दुर्गमिवानभिभवनीयत्वात्, किमुक्तं भवति।
___ 'दुरहियासे'त्ति दुरधिसह्यः सोठुमशक्य इत्यर्थः ‘दाहवकंतीए'त्दाहो व्युमन्त-उत्पन्नो यस्य सस्वार्थिककप्रत्यये दाहव्युत्क्रान्तिकः 'अवियाइंतिअपिचेत्यभ्यच्चये 'आइंति वाक्यालङ्कारे 'लोहियवच्चाइंपित्ति लोहितवर्चास्यपि-रुधिरात्मकपुरीषाण्यपिकरोति किमन्येन पीडावर्णनेनेति भावः,तानि हि किलात्यन्तवेदनोत्पादके रोगेसतिभवन्ति, 'चाउवण्णं ति चातुर्वर्ण्य-ब्राह्मणादिलोकः। झाणंतरियाए'त्ति एकस्यध्यानस्यसमाप्तिरन्यस्यानारभ्य इत्येषाध्यानान्तरिका तस्यां 'मणोमाणसिएणं'तिमन्स्येव नबहिर्वचनादिभिरप्रकाशितत्वात्यन्मानसिकंदुःखंतन्मनोमानसिकं तेन 'दुवे कवोया इत्यादेः श्रूयमाणमेवार्थं केचिन्मन्यन्ते। . अन्येत्वाहुः कपोतकः-पक्षिविशेषस्तद्वयेफले वर्णसाधात्ते कपोते-कूष्माण्डे ह्रस्व कपोते कपोतके तेचते शरीरे वनस्पतिजीवदेहत्वात् कपोतकशरीरे, अथवा कपोतकशरीरे इव घूसरवर्णसाधम्यदिव कपोतकशरीरे कूष्माण्डफले एव ते उपसंस्कृते-संस्कृते 'तेहिं नो अट्ठो'त्ति बहुपापत्वात् 'पारिआसिए'त्ति परिवासितं ह्यस्तनमित्यर्थः। ।
‘मजारकडए'इत्यादेरपि केचित् श्रूयमाणमेवार्थं मन्यन्ते, अन्ये त्वाहुः-मार्जारोवायुविशेषस्तदुपशमनाय कृतं-संस्कृतं मार्जारकृतम्, अपरे त्वाहुःमार्जारो-विरालिकाभिधानो वनस्पतिविशेषस्तेन कृतं-भावितं यत्तत्तथा, किं तत् ? इत्याह- 'कुर्कुटकमांसकं' बीजपूरक कटाहम् ‘आहाराहि'त्ति निरवद्यत्वादिति। ___'पत्तगं मोएति'त्ति पात्रकं-पिठरकाविशेषं मुञ्चति सिक्के उपरिकृतं सत्तस्मादवतारयतीत्यर्थ 'जहा विजयस्स'त्ति यथा इहैव-इह शते विजयस्य वसुधाराद्युक्तं एवं तस्या अपि वामित्यर्थ, बिलमिवे'त्यादि बिले इव' रन्द्रेइव ‘पन्नगभूतेन' सर्पकल्पेन ‘आत्मना' करणभूतेन 'तं' सिंहानगारोपनीतमाहारं शरीरकोष्ठ के प्रक्षिपतीति ‘हट्टे'त्ति 'हृष्टः' निव्याधिः 'अरोगे'त्ति निष्पीड: 'तुढे हव जाए'त्ति 'तुष्टः' तोषवान् ‘हृष्टः' विस्मितः, कस्मादेवम् ? इत्याह-'समणे'इत्यादि ‘हटे'त्ति नीरोगोजात इति।।
मू. (६५८) भंतेत्ति भगवंगोयमे समणं भगवं महावीरं वंदति नमं०२ एवं वयासी-एवं खलु देवाणुप्पियाणंअंतेवासी पाईणजाणवएसव्वानुभूतीनामंअनगारे पगतिभद्दएजाव विणीए।
से णं भंते ! तदा गोसालेणं मंखलिपुत्तेणं तवेणं भासरासीकए समाणे कहिंगए कहिं उववन्ने ?, एवं खलु गोयमा! ममंअंतेवासी पाईणजाणवए सव्वानुभूतीनामंअनगारे पगईभदए जाव विणीए । से णं तदा गोसालेणं मंखलिपुत्तेणं तवेणं भासरासीकए समाणे उड्डं चंदिमसूरिय जाव बंभलंतकमहासुक्क कप्पे वीइवइत्ता सहस्सारे कप्पे देवत्ताए उववन्ने, तत्थणं अत्थेगतियाणं देवाणं अट्ठारस सागरोवमाइंठिती पन्नत्ता तत्थणं सव्वानुभूतिस्सवि देवस्स अट्ठारस सागरोवमाई
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org