________________
२४४
भगवतीअङ्गसूत्रं (२) १८/-19/७२४
'जस्स जं अस्थित्ति यस्य जीवनारकादेर्यदाभिनिबोधिकाद्यस्ति तस्य तद्वाच्यं, तच्च प्रतीतमेव, 'केवलनाणी'त्यादि, केवलज्ञानी अचरमो वाच्य इति भावः 'अन्नाणी' इत्यादि अज्ञानी सभेदः स्याच्चरमः स्यादचरम इत्यर्थः यो ह्यज्ञानं पुनर्न लप्स्यते स चरमः यस्त्वभव्यो ज्ञानं न लप्स्ये एवासाव-चरम इति एवं यत्र यत्राहारकतिदेशस्तत्र तत्र स्याच्चरमः स्यादचरम इति व्याख्येयं, शेषमप्यनयैव दिशाऽम्युह्यमिति ॥अथ चरमाचरमलक्षणाभिधानायाहमू. (७२५) जो जंपाविहिति पुणो भावं सो तेण अचरिमो होइ।
अचंतविओगो जस्स जेण भावेण सो चरिमो वृ. 'जोजंपाविहिति'गाहा 'यः' जीवोनारकादिः 'य' जीवत्वं नारकत्वादिकमप्रतिपतितं प्रतिपतितं वा 'प्राप्स्यति' लप्स्यते पुनःपुनरपि 'भावं' धर्मस 'तेन' भावेनतद्भावापेक्षयेत्यर्थः अचरमो भवति, तथा अत्यन्तवियोगः' सर्वथाविरहः ‘यस्य' जीवादेर्येन भावेन सतेनेति शेषः चरमो भवतीति॥ मू. (७२६) सेवं भंते ! २ जाव विहरति ।
शतकं-१८ उद्देशकः-१ समाप्तः
-:शतकं-१८ उद्देशकः-२:वृ. प्रथमोद्देशके वैमानिक वैमानिकभावेन स्याच्चरमः स्यादचरम इत्युक्तम्, अथ वैमानिकविशेषो यस्तद्भावेन चरमःस द्वितीयोद्देशके दर्श्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्
मू. (७२७) तेणं कालेणं २ विसाहानामनगरी होत्था वन्नओ, बहुपुत्तिए चेइए वन्नओ, सामी समोसढे जाव पञ्जुवासइ, तेणं कालेणं २ सक्के देविंदे देवराया वजपाणी पुरंदरे एवं जहा सोलसमसए बितियउद्देसए तहेव दिव्वेणं जाणविमाणेणं आगओ नवरं एत्थ आभियोगादि अस्थि जाव बत्तीसतिविहं नट्टविहिं उवदंसेति उव०२ जाव पडिगए।
भंतेत्ति भगवं गोयमे समणं भगवं महावीरं जाव एवं वयासी-जहा तईयसए ईसाणस्स तहेव कूडागारदिटुंतो तहेव पुव्वभवपुच्छा जाव अभिसमन्नागया ?, गोयमादि समणे भगवं महावीरे भगवंगोयमंएवं वयासी-एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे २ भारहे वासे हथिणापुरे नामनगरे होत्था वनओ, सहस्संबवने उज्जाणे वन्नओ, तत्थणंहत्थिनागपुरे नगरे कत्तिए नामं सेट्ठी परिवसति अड्डे जाव अपरिभूए नेगमपढमासणिए नेगमट्ठसहस्सस्स सयस्स य कुंटुंबस्स आहेवचं जाव कारेमाणे पालेमाणे यसमणोवासए अहिगयजीवाजीवे जाव विहरति ।
तेणं कालेणं २ मुनिसुव्वए अरहा आदिगरे जहा सोलसमसए तहेवजाव समोसढे जाव परिसा पञ्जुवासति, तएणं से कत्तिएसेट्ठीइमीसेकहाएलद्धढे समाणे हट्टतुट्ठएवंजहा एक्कारसमसए सुदंसणे तहेव निग्गओ जाव पञ्जुवासति, तएणं मुनिसुव्वए अरहा कत्तियस्स सेट्ठिस्स धम्मकहा जाव परिसा पडिगया।
तए णं से कत्तिए सेट्ठी मुणिसुब्बयजाव निसम्म हट्टतुट्ठ उट्ठाए उटेति उ० २ मुनिसुव्वयं जाव एवं वयासी-एवमेयं भंते ! जाव से जहेयं तुझे वदह नवरं देवाणुप्पिया! नेगमट्ठसहस्सं आपुच्छामि जेठ्ठपुत्तं च कुटुंबे ठावेमि, तए णं अहं देवाणुप्पियाणं अंतियं पव्वयामि अहासुहं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org