________________
४६३
शतकं-२८, वर्गः-, उद्देशकः-३-११ तहा इहंपि'त्ति, अनन्तरोपपन्ननारकादिषु यानि सम्यग्मिथ्यात्वमनोयोगवाग्योगादीनि पदानि 'परिहरियव्य'त्ति असम्भवान्न प्रच्छनीयानि तानि यथा बन्धिशते तथेहापीति । ननु प्रथमभङ्गके सर्वे तिर्यग्भ्य उत्पन्नाः कथं संभवन्ति, आनतादिदेवानां तीर्थङ्करादिमनुष्यविशेषाणां च तेभ्य आगतानामनुत्पत्तेः ?, एवं द्वितीयादिभङ्गकेष्वपि भावनीयं, सत्यं, किन्तु बाहुल्यमाश्रित्यैते भङ्गा ग्राह्याः, इदं च वृद्धवचनेन दर्शयिष्यामः । 'कम्मसमजणणसय'ति कर्मसमर्जनलक्षणार्थप्रतिपादकं शतं कर्समर्जनशतम्।।
शतकं-२८ उद्देशकाः-३-११ समाप्तः इति चूर्णिवचनरचनाकुञ्चिकयोद्घाटितं मयाऽप्येतत् । अष्टाविंशतितमशतमन्दिरमनधं महार्धचयम्॥
शतकं-२८ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता भगवतीअगसूत्रे अष्टाविंशतितम शतकस्य अभदेवसूरि विरचिता टीका परिसमाप्ता।
(शतकं-२९) वृ. व्याख्यातं पापकर्मादिवक्तव्यताऽनुगतमष्टाविंशं शतम्,अथ क्रमायातं तथाविधमेवैकोनत्रिंशंव्याख्यायते, तत्रच तथैवैकादयशोद्देशका भवन्ति, तेषुचाद्योद्देशकस्येदमादिसूत्रम्
. -शतकं-२९ उद्देशकः-१:मू. (९९५) जीवाणंभंते ! पावं कम्मं किं समायं पट्टविंसु समायं निट्ठविंसु १? समायं पट्टविंसु विसमायं निद्वविंसु २? विसमायं पट्टविंसु समायं निट्ठविंसु ३? विसमायं पट्टविंसु विसमायं निट्ठविंसु?, गोयमा! अत्गइया समायं पट्टविंसुसमायं निट्ठविंसु जाव अत्थेगइया विसमायं पट्टविंसु विसमायं निढविंसु।
से केणटेणं भंते ! एवं वुच्चइ अत्थेगइया समायं पट्टविंसु समायं निविंसु ? तं चेव, गोयमा ! जीवा चउब्विहा पन्नत्ता, तंजहा-अत्थेगइया समाउया समोववन्नगा १ अत्थेगइया समाउया विसमोववनगार अत्थेग० विसमाउया समोववन्नगा ३ अत्थेग० विसमाउया विसमोववन्नगा४।
तत्थ णं जे ते समाउया समोववनगा ते णं पावं कम्मं समायं पट्टविंसु समायं निट्ठविंसु, तत्थणजे ते समाउया विसमोववन्नगातेणं पावं कम्मंसमायं पट्टविंसुविसमायं निविंसु, तत्थ गंजे तेविसमाउया समोववन्नगा तेणं पावं कम्मं विसमायं पट्टविंसुसमायं निट्ठविंसु, तत्थणंजे ते विसमाया विसमोववन्नगा ते णं पावं कम्मं विसमायं पट्टविंसु विसमायं निट्ठविंसु।
से तेणट्ठणंगोयमा!तंचेव । सलेस्साणंभंते! जीवापावं कम्मंएवं चेव, एवं सव्वट्ठाणेसुवि जाव अनागारोवउत्ता, एए सव्वेवि पया एयाए वत्तव्वयाए भाणियव्वा।
नेरइया णं भंते ! पावं कम्मं किं समायं पट्टविंसु समायं निट्ठविंसु ? पुच्छा, गोयमा ! अत्थेगइया समायं पट्टविंसु एवं जहेवजीवाणं तहेवभाणियव्वं जावअनागारोवउत्ता, एवंजाव वेमाणियाणं जस्स जं अत्थितं एएणं चेव कमेणं भाणियव्वं जहा पावेण दंडओ, एएणं कमेणं अठ्ठसुवि कम्मप्पगडीसु अट्ठ दंडगा भाणियव्वा जीवादीया वेमाणियापञ्जवसाणा एसो नवदंडगसंगहिओ पढमो उद्देसो भाणियव्यो । सेवं भंते ! २ इति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org