________________
४९६
भगवती अङ्गसूत्रं (२) ३५/१/५/१०४९
-: शतकं - ३५ -१ उद्देशकः - ५ :
मू. (१०४९) अचरमसमयकडजुम्म २ एगिंदिया णं भंते ! कओ उववज्जंति जहा अपढमसमयउद्देसो तहेव निरवसेसो भाणियव्वो । सेवं भंते ! २ त्ति ।
वृ. पंचमे तु - 'अचरमसमयकडजुम्म २ एगिंदिय'त्ति न विद्यते चरमसमय उक्तलक्षणो येषां तेऽचरमसमयास्ते च ते कृतयुग्मकृतयुग्मैकेन्द्रियाश्चेति समासः ।
शतकं - ३५ - १ उद्देशकः -- ५ समाप्तः
-: शतकं - ३५ - १ उद्देशकः-६ :
मू. (१०५०) पढमसमयकडजुम्मकडजुम्मएगिंदिया णं भंते ! कओहिंतो उववजंत ?, जहा पढमसमयउद्देसओ तहेव निरवसेसं । सेवं भंते ! २ त्ति जाव विहरइ ।
वृ. षष्ठे तु - 'पढमपढमसमयकडजुम्मे२ एगिंदिय'त्ति, एकेन्द्रियोत्पादस्य प्रथमसमययोगाद्ये प्रथमाः प्रथमश्च समयः कृतयुग्मकृतयुग्मत्वानुभूतेर्येषामेकेन्द्रियाणां ते प्रथमप्रथमसमयकृतयुग्मकृतयुग्मैकेन्द्रियाः ।
शतकं - ३५ - १ उद्देशकः - ६ समाप्तः
-: शतकं - ३५ उद्देशकः-७ः
मू. (१०५१) पढमअपढमसमयकडजुम्म २ एगिंदिया णं भंते! कओ उववज्रंति ? जहा पढमसमयउद्देसो तहेव भाणियव्वो । सेवं भंते ! २ त्ति ।
वृ. सप्तमे तु - 'पढम अपढमसमयकडजुम्मेर एगिंदिय'त्ति, प्रथमास्तथैव येऽ प्रथमश्च समयः कृतयुग्मकृतयुग्मत्वानुभूतैर्येषामेकेन्द्रियाणां ते प्रथमाप्रथमसमयकृतयुग्मकृतयुग्मैकेन्द्रियाः, इह चैकेन्द्रियत्वोत्पादयप्रथमसमयवर्त्तित्वे तेषां तद्विवक्षितसङ्ख्यानुभूतेरप्रथमसमयवर्त्तित्वं तत्प्राग्भवसम्बन्धिनीं तामाश्रित्येत्यवसेयम्, एवमुत्तरत्रापीति ।
शतकं - ३५-१ उद्देशकः -- ७ समाप्तः
-: शतकं - ३५ - १ उद्देशकः - ८ :
मू. (१०५२) पढमचरमसमयकडुम्मे २ एगिंदिया णं भंते! कओ उववज्रंति ?, जहा चरमुद्देसओ तहेव निरवसेसं । सेवं भंते ! २ त्ति ।
वृ. अष्टमे तु - 'पढमच मसमयकडजुम्म२ एगिंदिय'त्ति, प्रथमाश्च ते विवक्षितसङ्ख्यानुभूतेः प्रथमसमयवर्त्तित्वात् चरमसमयाश्च-मरणसमयवर्त्तिनः परिशाटस्था इति प्रथमचरमसमयास्ते च ते कृतयुग्मकृतयुग्मै केन्द्रियाश्चेति विग्रहः ।
शतकं ३५-१ उद्देशकः-८ समाप्तः
-: शतकं - ३५ - १ उद्देशक:- ९:
मू. (१०५३) पढमअचरमसमयकडजुम्म २ एगिंदिया णं भंते! कओ उवव० ?, जहा बीओ उद्देसओ तहेव निरवसेसं । सेवं भंते! २ त्ति जाव विहरइ ।।
वृ. नवमे तु - 'पढमअचरसमयकडजुम्म२ एगिंदिय'त्ति, प्रथमास्तथैव अचरमसमयास्त्वेकेन्द्रियोत्पादापेक्षया प्रथमसमयवर्तिन इह विवक्षिताश्चरमत्वनिषेधस्य तेषु विद्यमानत्वात्,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International