________________
३११
शतकं-२१, वर्ग:-, उद्देशकःमू. (८०६) सालि कल अयसि वंसे इक्खू दब्भे य दब्भ तुलसीय ।
अट्ठए दस वग्गा असीतिं पुण होंति उद्देसा। वृ. 'साली'त्यादि सूत्रम्, 'सालि'त्तिशाल्यादिधान्यविशेषविषयोद्देशकदशात्मकःप्रथमो वर्ग सालिरेवोच्यते, एवमन्यत्रापीति, उद्देशकदशकं चैवं॥१॥ "मूले १ कंदे २ खंधे ३ तया य४ साले ५ पवाल ६ पत्ते य७।
पुप्फे ८ फल ९ बीए १० बिय एकेका होइ उद्देसो ॥" इति 'कल'त्ति कलायादिधान्यविषयोद्वितीयः २ अयसित्तिअतसीप्रभृतिधान्य-विषयस्तृतीयः ३ 'वंसे त्ति वंशादिपर्वगविशेषविषयश्चतुर्थः ४ 'इक्खुत्तिइक्ष्वादिपर्वगविशेषविषयः पञ्चमः ५
'दब्भे'त्तिदर्भशब्दस्योपलक्षणार्थत्वात् ‘सेडियभंडियकोन्तियदब्भे' इत्यादितृणभेदविषयः षष्ठः ६ अमेत्तिवृक्षे समुत्पन्नोविजातीयो वृक्षविशेषोऽध्यवरोहकस्तप्रभृतिशाकप्रायवनस्पतिविषयः सप्तमः ७ 'तलसी यत्ति तुलसीप्रभृतिवनस्पतिविषयोऽष्टमो वर्ग ८ अद्वैते दसवग्ग'त्ति अष्टावेतेऽनन्तरोक्ता दशानां दसानामुद्देशकानां सम्बन्धिनो वर्गासमुदाया दशवर्गा अशीति पुनरुद्देशका भवन्ति, वर्गे वर्गे उद्देशकदशकभावादिति, तत्रप्रथमवग्रस्तत्रापिच प्रथम उद्देशको व्याख्यायते।
-शतकं-२१ वर्ग-१ उद्देशकः-१:'मू. (८०७) रायगिहे जावएवंवयासी-अहभंते! साली वीहीगोधूमजवजवाणं एएसि णंभंते! जीवा मृतताए वक्कमंति तेणं भंते! जीवा कओहिंतो उव० किंनेरइएहिंतो उव० तिरि० मणु० देव० जहा वक्कंतीए तहेव उववाओ नवरं देववज्जं ।
- तेणं भंते! जीवा एगसमएणं केवतिया उववजंति?, गोयमा! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेजा वा उववजंति, अवहारो जहा उप्पलुद्देसे, तेसिणं भंते जीवाणं केमहालिया सरीरोगाहणा प०?, गोयमा! जहन्नेणंअंगुलस्सअसंखेज्जइ भागं उक्कोसेणं घनुहपुहुत्तं, तेणंभंते जीवा! नाणावरणिजस्स कम्मस्स किंबंधगा अबंधगा? जहा उप्पलुद्देसे, एवं वेदेवि उदएवि उदीरणाएवि।
तेणं भंते ! जीवा किं कण्हलेस्सा नील० काउ० छव्वीसं भंगा दिट्ठी जाव इंदिया जहा उप्पलुद्देसे, ते णंभंते! सालीवीही गोधूम जवजवगमूलगजीवे कालओ केवचिरं होति?, गोयमा जह० अंतोमु० उक्कोसे० असंखेनं कालं।
सेणं भंते ! साली वीही गोधूमजवजवगमूलगजीवे पुढवीजीवे पुनरवि सालीवीही जाव जवजवगमूलगजीवे केवतियं कालं सेवेचा?, केवतियं कालं कतिरागतिं करिज्जा?, एवं जहा उप्पलुद्देसे । एएणं अभिलावेणं जाव मणुस्सजीवे आहारो जहा उप्पलुईसे ठिती जह० अंतोमु० उक्कोसे वासपुहत्तं समुग्घायसमोहया उव्वट्टणा य जहा उप्पलुद्देसे ।
अह भंते ! सव्वपाणा जाव सव्वसत्ता साली वीही जाव जवजवगमूलगजीवत्ताए उववन्नपुव्वा?, हंता गोयमा! असतिं अदुवा अनंतखुत्तो । सेवं भंते ! २ ति॥
वृ.तस्य चेदमादिसूत्रम्-'रायगिहे'इत्यादि, 'जहा वक्तीए'त्ति यथा 'प्रज्ञापनायाः षष्ठपदे, तत्र चैवमुत्पादो-नो तारकेभ्य उत्पद्यन्ते किन्तु तिर्यग्मनुष्येभ्यः, तथा व्युत्कान्तिपदे देवानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org