________________
३५६
भगवतीअङ्गसूत्रं (२) २४/-/२०/८५६ कायसंवेधस्तु भवादेशेन जघन्येन द्वे भवग्रहणे उत्कर्षतस्त्वष्टौ भवग्रहणानि कालादेशेन तु संज्ञिमनुष्य- पञ्चेन्द्रियतिर्यस्थित्यनुसारतोऽवसेय इति।
अथ देवेभ्यः पञ्चेन्द्रियतिर्यञ्चमुत्पादयन्नाह-“जइदेवेही त्यादि, 'असुरकुमाराणं लद्धी'ति असुरकुमाराणं 'लब्धिः' परिमाणादिका ‘एवं जाव ईसाणदेवस्स'त्ति यथा पृथिवीकायिकेषु देवस्योत्पत्तिरुक्ता असुरकुमारमादावीशानकदेवं चान्ते कृत्वा एवं तस्य पञ्चेन्द्रियतिर्यक्षु सा वाच्या, ईशानकान्त एव च देवः पृथिवीकायिकेषूत्पद्यत इतिकृत्वा यावदीशानकदेवस्येत्युक्तं, असुरकुमाराणां चैवं लब्धिः-एकाद्यसङ्ख्येयान्तानां तेषां पञ्चेन्द्रियतिर्यक्षु समयेनोत्पादः, तथा संहननाभावः जघन्यतोऽङ्गुलासङ्ख्येयभागमाना उत्कर्षतः सप्तहस्तमाना भवधारणीयावगाहना इतरा तु जघन्यतोऽङ्गुलसङ्खयेयभागमाना उत्कर्षतस्तु योजनलक्षमाना संस्थानं समचतुरं उत्तरवैक्रियापेक्षया तु नानाविधं चतम्रोलेश्यास्त्रिविधा दृष्टिः त्रीणि ज्ञानान्यवश्यं अज्ञानानि च भजनयायोगादीनि पञ्च पदानिप्रतीतानिसमुद्घाताआद्याः पञ्च वेदना द्विविधा वेदो नपुंसकवर्ज स्थितिर्दश वर्षसहस्राणि जघन्या इतर तु सातिरेकं सागरोपमं शेषद्वारद्वयं तु प्रतीतं संवेधं तु सामान्यत आह-'भवादेसेणं सव्वत्थे' त्यादि ।
नागकुमारादिवक्तव्यता तु सूत्रानुसारेणोपयुज्य वाच्या, 'ओगाहणा जहा ओगाहणासंठाणे'त्ति अवगाहना यथाऽवगाहनासंस्थाने प्रज्ञापनाया एकविंशतितमे पदे, तत्र चैवं देवानामवगाहना॥१॥ “भवणवणजोइसोहम्मीसाणे सत्त हुंति रयणीओ।
एक्केकहाणि सेसे दुदुगे य दुगे चउक्कय ।।" इत्यादि 'जहा ठितिपए'त्ति प्रज्ञापनायाश्चतुर्थपदे स्थितिश्च प्रतीतैवेति ।
शतकं-२४ उद्देशकः-२० समाप्तम्
-शतकं-२४ उद्देशकः-२१:मू. (८५७) मणुस्सा णं भंते ! कओहिंतो उवव० किं नेरइएहितो उवव० जाव देवेहितो उवव०?, गोयमा! नेरइएहिंतोविउवव० जावदेवेतिोवि उव०, एवं उववाओजहा पंचिंदियतिरिखजोणिउद्देसए जाव तमापुढविनेरइएहितोवि उव० नो अहेसत्तमपुढविनेरइ० उव० ।
रयणप्पभपुढविनेरइएणंभंते! जे भविए मणुस्सेसुउवव० सेणंभंते! केवतिकाल०?, गोयमा! जह० मासपुहुत्तहितीएसु उक्कोसेणंपुव्वकोडीआउएसुअवसेसावत्तव्वयाजहापंचिंदियतिरिक्खजो० उववजंतस्स तहेव नवरं परिमाणे जह० एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा उववजंति, जहा तहिं अंतोमुत्तेहिं तहा इहं मासपुहुत्तेहिं संवेहं करेज्जा सेसंतंचेव९।
जहारयणप्पभाए वत्तव्वयातहासक्करप्पभाएविवत्तव्वया नवरंजहन्नेणं वासपुहुत्तट्ठिएसु उक्कोसेणंपुव्वकोडि, ओगाहणा लेस्सानाणट्ठितिअणुबंधसंवेहंनाणत्तंचजाणेजाजहेवतिरिक्खजोणियउद्देसए एवं जाव तमापुढविनेरइए ९।।
जइ तिरिक्खजोणिएहितो उववजंति किं एगिदियतिरिक्खजोणिएहिंतो उवव० जाव पंचिंदियतिरिक्खजोणिएहं उवव० ?, गोयमा! एगिदियतिरिक्खजोणिए भेदोजहापंचिंदियतिरिक्खजोणिउद्देसए नवरं तेउवाऊ पडिसेहेयव्वा, सेसंतं चेव जाव पुढविक्काइए णं भंते ! जे -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org