________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समया र्थबोधिनी टी1 द्वि. भु. अ. १ पुण्डरीनामाध्ययनम्
टीका - श्री वर्धमानस्वामि तीर्थकरः सदसि समवेतान नराऽमराऽग्रगण्य समूहान् अभिलक्षीकृत्य कथयति - 'इह खलु' इद्द - मनुष्यलोके 'पाईण वा' प्राच्यां वा - पूर्वस्मिन्दिग्विभागे 'पडीणं वा' प्रतीच्यां वा पश्चिमदिग्विभागे 'उदीणं वा ' उदीच्यां वा उत्तरस्याम् - उत्तरदिग्विभागे 'दाहिणं वा' दक्षिणस्यां वा-दक्षिणदिग्विभागे वा 'संतेगइया' सन्त्येकेऽनेकप्रकारकाः 'माणुया भवंति' मनुष्या भवन्ति । 'अणुपुवेणं' आनुपूर्व्या 'लोगे उचचन्ना' लोके उपपन्नाः, इहलोके नानादिशासु पूर्वादिक्रमेण नाना प्रकारका मनुष्या निवसन्ति ते सर्वे न एकरूपाः, किन्तु अनेक जातीयाः सन्ति अनेक प्रकारकत्वमेव दर्शयति- 'तं जहा' इत्यादि । 'तं जहा ' तद्यथा - 'आरियावेगे' एके आर्याः, लब्धधर्ममतयः, एके भवन्ति । 'अणारिया वेगे' भवन्ति च एके अनार्या वा-आर्यविरोधिनोऽधर्माण: । अथवाआर्यदेशोद्भवा अनार्यदेशोद्भवाश्च । 'उच्चागोता वेगे' उच्चगोत्रा एके 'णीयागोया वेगे' नीचगोत्रा वा एके, 'कायमंत वेगे' कायवन्त एके, शरीरेण के चिल्लम्बायमाना दीर्घशरीरा इत्यर्थः । केचन पुनः - 'हस्समंता वेगे' ह्रस्ववन्त एके, वामनाः
૭
'इह खलु' इत्यादि ।
टोकार्थ - श्री वर्धमान स्वामी समवसरण में एकत्र हुए अग्रगण्य मनुष्यों तथा देवों के समूह को लक्ष्य करके कहते हैं- इस मनुष्यलोक में पूर्वदिशा में, पश्चिमदिशा में, उत्तर दिशामें या दक्षिण दिशा में, अनेक प्रकार के मनुष्य होते हैं, सभी एक प्रकार के नहीं होते हैं । जैसे - कोई आर्य अर्थात् धर्म बुद्धि वाले होते हैं । कोई अनार्य अर्थात् आर्यविरोधी - अधर्मी होते हैं । अथवा कोई आर्य देश में उत्पन्न और कोई अनार्य देश में उत्पन्न होते हैं। कोई उच्चगोत्रीय तो कोई नीच गोत्रीय होते हैं। कोई शरीर से लम्बे होते हैं, कोई छोटे कद वाले,
For Private And Personal Use Only
'इह खलु' त्याहि
ટીકા શ્રી વર્ધમાન સ્વામી સમવસરણમાં એકઠા થયેલા અગ્રગણ્ય, મુખ્ય એવા મનુષ્યો તથા દેવાના સમૂહને ઉદ્દેશીને કહે છે-આ મનુષ્ય લાકમાં, પૂર્વ દિશામાં, પશ્ચિમ દિશામાં, ઉત્તર દિશામાં, દક્ષિણ દિશામાં અનેક પ્રકારના મનુષ્યો હાય છે. ખધા મનુષ્યો એક પ્રકારના હાતા નથી. જેમ-કાઇ આય અર્થાત્ ધર્મ બુદ્ધિવાળા હૈ!ય છે, દાઈ અનાય અર્થાત્ આય વિરાધી અધર્મી હાય છે. અથવા કાઇ આ દેશમાં ઉત્પન્ન થયેલા અને કઈ અનાય દેશમાં ઉત્પન્ન થયેલા હૈાય છે. ઈ ઉચ્ચ ગોત્રમાં ઉત્પન્ન થયેલા હૈાય છે. અને કાઈ નીચ ગોત્રમાં ઉત્પન્ન થયેલા હાય છે. કાઈ શરીરથી લાંબા હાય છે, કાઈ ઠીંગણા કદવાળા વામન