________________
30
प्रतिभाशताग-3/Cोs-१२
संप्रेक्ष्य वा भयात् क्रियते । एवं तावदिहभवमाश्रित्य दण्डसमादानकारणमुपन्यस्तमामुष्मिकार्थमपि परमार्थमजानानैर्दण्डसमादानं क्रियत इति दर्शयति- पावमोक्खो त्ति' इत्यादि । पातयति पाशयति वेति पापम्, तस्मान्मोक्षः पापमोक्षः ‘इति' हेतौ यस्मान्मम स भविष्यतीति मन्यमानो दण्डसमादानाय प्रवर्तत इति । तथाहि - हुतभुजि षड्जीवोपघातकारिणि शस्त्रे नानाविधोपायप्राण्युपघातकृतपापविध्वंसाय पिप्पलशमीसमित्तिलाज्यादिकं शठव्युद्ग्राहितमतयो जुह्वति तथा पितृपिण्डादौ बस्तादिमांसोपसंस्कृतभोजनादि द्विजातिभ्य उपकल्पयन्ति तद्भुक्तशेषानुज्ञातं स्वतोऽपि भुजते, तदेवं नानाविधैरुपायैरज्ञानोपहतबुद्धयः पापमोक्षार्थं दण्डोपादानेन तास्ताः क्रियाः प्राण्युपघातकारिणीः समारम्भमाणा अनेकभवशतकोटिषु दुर्मोचमघमेवोपाददते किञ्च, 'अदुवा' इति पापमोक्ष इति मन्यमानो दण्डमादत्त इत्युक्तम् अथवा, आशंसनमाशंसाऽप्राप्तप्रापणाभिलाषस्तदर्थं दण्डसमादानमादत्ते । तथाहि ममैतत्परुत् परारि प्रेत्य वोपस्थास्यतीति आशंसया क्रियासु प्रवर्त्तते, राजानं वाऽर्थाशाविमोहितमना अवलगतीत्यादि । टोडार्थ:
तथा च वृत्तिः - ते प्रमोद वियनातीय देशाना क्यनने नासूत्र yिoसनी નિંદા કરતું નથી એમ પૂર્વમાં કહ્યું તે પ્રમાણે, લોકવિજયના દ્વિતીય ઉદ્દેશાના સૂર-૭૫/૭૬ની વૃત્તિ छ, नो मर्थ भाप्रमाणे -
भूगमां से अप्पबले धु, तनो अर्थ ४३छ - से ..... अभिहिताः । से=संसारी प्राए, आत्मानुं बशतिनी ઉપચય-સંચય, તે મને થાય એથી કરીને નાના પ્રકારના ઉપાયો વડે આત્માની શરીરની, પુષ્ટિ માટે આલોક અને પરલોકને ઉપઘાત કરનારી છે તે ક્રિયાઓ કરે છે, તે આ પ્રમાણે – માંસ વડે-માંસ ખાવાથી માંસ પોષાય છે અર્થાત્ શરીરમાં માંસ વધે છે, એ પ્રમાણે વિચારીને પંચેન્દ્રિય જીવના ઘાતાદિમાં=વધાદિમાં, પણ પ્રવર્તે છે. બીજી આલુપનાદિકા ક્રિયા સૂત્રથી જ કહેવાયેલી છે.
___ एवं ज्ञातिबलं ..... भावीति । मे प्रमाणे तिमणस्प०४नोनुं पण भने थाय, मेथी शिने आलो भने પરલોકને ઉપઘાત કરનારી છે તે ક્રિયાઓ કરે છે.
तथा तन्मित्रबलं ..... निस्तरिष्यामि । भने त भित्र 48 मित्र माटे ९ आमा यामी हुँ छु त भित्रनुं બળ મને થાય, કે જેથી હું આપત્તિને સુખેથી જ પાર પામી શકું.
तत्प्रेत्यबलं ..... मुपहन्ति ते प्रेत्यब भने शे=५२दोभा भने पण थशे, मेथी शिन बस्ति महिना=४२। આદિનો, ઉપઘાત=વધ, કરે છે–પ્રેત આગળ બકરાનો બલિ આપે છે.
तथा देवबलं ..... विधत्ते । सने हवन हेपनी सहाय भने थाय, मेथी शिने (६५ भाटे) पयन=4j, પાચન=સંધાવવું આદિ ક્રિયા કરે છે.
राजबलं ..... उपचरति । २०४ीनी सहाय भने थाय, मेथी शिने सानी सेवा ४३ छ. चौरा ..... उपचरति । यो माग आपशे, मेथी शने योरीने सहाय ४३ छे. अतिथिबलं ..... उपचरति । भने अतिथि, पण भने थशे, मेथी रीने मातिथिनी सेवा ३ छे.