________________
१००
प्रतिभाशत नाग-3/2GIs-१७ ____ यथा च ..... दृश्यम् । सने हे प्रमाण सिद्धार्थ ANAL प्रसंगमा या Aथी श में પ્રમાણે સમર્થિત છે, તે પ્રમાણે મહાબળ વગેરેના પ્રસંગમાં પણ સમજી લેવું.
अपि च ..... आचारनिर्युक्तौ । साने मी शत-शत तीर्थो प्रति भने माया प्रति અભિગમન-સંપૂજનાદિ વડે સમ્યક્તની નિર્મળતા થાય છે, એ પ્રમાણે આચારાંગની નિર્યુક્તિમાં કહેલ છે. ____ शाश्वताशाश्वततीर्थान्याचार्यादींश्च प्रत्यभिगमनसंपूजनादिना सम्यक्त्वनैर्मल्यं स्यात् - मे प्रमा) मायारागनी નિર્યુક્તિમાં કહેલ છે. આનાથી એ પ્રાપ્ત થાય કે, શાશ્વત-અશાશ્વત તીર્થોમાં યથાસંભવ અભિગમન-વંદનપૂજનાદિ ક્રિયા કરનારને દર્શનશુદ્ધિ થાય છે, માટે પ્રતિમા પૂજનીય છે.
શાશ્વત-અશાશ્વત તીર્થો પ્રતિ અને આચાર્યાદિ પ્રતિ અભિગમન-સંપૂજનાદિ દ્વારા સમ્યક્તની નિર્મળતા थाय छ, में प्रभारी मायनियुक्तिमा ह्यु, ते पाठ 'तथाहि थी बतावे छ - टीडा :
तथाहि - 'तित्थयराणं भगवओ पवयणपावयणिअइसयड्ढीणं । अहिगमननमंसणदरिसणकित्तणसंपूअणा थुणणा ।।१।। जम्माभिसेगनिक्खमणचरणनाणुप्पत्तियनिव्वाणे । दियलोयभवणमंदरनंदीसरभोमनगरेसु ।।२।। अट्ठावयमुज्जिते, गयग्गपयगे य धम्मचक्के य । पासरहवत्तणंचमरुप्पायं वदामि ।।३।।
वृत्तिर्यथा-दर्शनभावनार्थमाह-'तित्थयरे त्ति गाहा । तीर्थकृतां भगवतां प्रवचनस्य द्वादशाङ्गस्य गणिपिटकस्य, तथा प्रावचनिनाम् आचार्यादीनां युगप्रधानानां, तथाऽतिशयिनाम् ऋद्धिमतां केवलिमनः-पर्यायावधिमच्चतुर्दशपूर्वविदां, तथाऽऽमोषध्यादिप्राप्तीनां यदभिमुखगमनम् गत्वा च नमनं नत्वा च दर्शनम् तथा गुणोत्कीर्तनं संपूजनंगन्धादिना, स्तोत्रैः स्तवनमित्यादिका दर्शनभावना अनया हि दर्शनभावनया निरन्तरं भाव्यमानया दर्शनशुद्धिर्भवतीति । किञ्च, 'जम्माभिसेये ति गाहा, अट्ठावये ति गाहा-तीर्थकृतां जन्मभूमिषु तथा निष्क्रमणचरणज्ञानोत्पत्तिनिर्वाणभूमिषु, तथा देवलोकभवनेषु, मन्दरेषु, तथा नन्दीश्वरद्वीपादौ भौमेषु च=पातालभवनेषु, यानि शाश्वतानि चैत्यानि तानि वन्देऽहमिति द्वितीयगाथान्ते क्रिया । एवमष्टापदे तथा श्रीमदुज्जयन्तगिरौ, गजाग्रपदे दशार्णकूटवर्तिनि, तथा तक्षशिलायां धर्मचक्रे, तथाऽहिच्छत्रायां श्रीपार्श्वनाथस्य धरणेन्द्रकृतमहिमास्थाने, एवं रथावर्त्तपर्वते-वैरस्वामिना यत्र पादपोपगमनं कृतम्, यत्र च श्रीवर्द्धमानस्वामिनमाश्रित्य चमरेन्द्रेणोत्पतनं कृतम् एतेषु च स्थानेषु यथासंभवमभिगमनवन्दनपूजनो-त्कीर्तनादिकाः क्रियाः कुर्वतो दर्शनशुद्धिर्भवतीति । (आ. नि. गा. ३३०/ ३१/३२)