Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatrth.org Acharya Shri Kalassagarsur Gyanmandir vizeSAvazyakabhASya bhAga-1 divya darzana For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir :: विशेषावश्यकभाष्य-विषयानुक्रमः (भाग-1) :: ... pR0 विषय 1-16 मूलगाथाकारादिक्रमः । 1. मङ्गलादि । 3 आवश्यकानुयोगस्य फलयोगमंगल समुदायार्थद्वार गिद्वारभेदादीनि च वक्तव्यानि । 4 आवश्यकमनुयोगश्च कथं ज्ञानक्रिया मयः । 4 अनुयोगदानविधानादि । 4 स्थविरकल्पक्रमः । 5 आचार्यपदात्प्राक् देशदर्शनं । शिष्यनिष्पत्तिः पश्चादुद्यतमरणं जिन कल्पादिर्वा । 5 पञ्च तुलनाः । 5 जिनकल्पविधिः । 5 जिनकल्पचर्या । 8 आदौ नमस्कारानुयोगः कथं न ? 8 नमस्कारः सर्वश्रुतान्तर्गतः । 9 मङ्गलत्रयम् । 9 मङ्गलचर्चा । 10 किमिति मङ्गलग्रहणम् । 12 मङ्गलत्रिकव्युत्पत्तिः । 11 नामादिनिक्षेपाः 12 सामान्य vishessnyo। 14 संग्रहव्यव0 / 16 शब्दनयानां न द्रव्यमंगलं । 16 jJa0 भव्य0 शरीरद्रव्यमंगलं । 16 व्यति0 dra0 मंगलम् । 17 भावमंगलम् । 18 नोआगमतो भावमंगलम् । 19 नामादयो भावमंगल-हेतवः । 20 . नामादिलक्षणम् । 21 नामादि वस्तुसत् । बौद्धमतखण्डनम् । 21 स्थापनानयः । 22 द्रव्यनिक्षेपनयः । 23 भावनयः । 24 मिथ्यातदितरनयाः । 48 मतिश्रुतयोवल्क-शुम्बदृष्टान्तमयुक्तम् । 25 नामादयो भेदाभेदकारिणः । 50 श्रुताननुसारि शब्दमात्रपरिणामयुता 25 संग्रहादि संमता नामादयाः । मतिः न श्रुतज्ञानम् । . 26 नन्दी । 50 मतिश्रुतयो नक्षराक्षरत्वविशेषः । 50 श्रुतनिश्रिताऽनिश्रिता मतिः 26. ज्ञानपंचकम् । 51 साक्षरानक्षरे मतिश्रुते 28 मत्यादिक्रमहेतवः 51 मतिरपि परप्रत्यायिका 29 प्रत्यक्ष-परोक्षलक्षणे । 53 करादिचेष्टा न मतेः किन्तु श्रुतस्यैव 31 इन्द्रियाणि न ज्ञातृणि । 31 ऐन्द्रियकं ज्ञानं परोक्षम् । 54 लक्षणभेदादिभिर्मतिश्रुतयोर्भेदः । 31 नोइन्द्रियप्रत्यक्षचर्चा । 54 अवग्रहादि श्रुतनिश्रितं, औत्पत्तिक्यादि 32 मतिश्रुतयोर्लक्षणादिभिर्भेदः । न श्रुतनिश्रितम् 33 श्रुतं शब्दज्ञानरूपं कथं न मतिः ? 54 अवग्रहादिस्वरूपम् 34 एकेन्द्रियाणां कथं श्रुतम् ? 55 ईहा-संशयभेदः 35 हेतुफलभावाद् मतिश्रुतयोर्भेदः । 56 अपायधारणापूर्वोत्तरपक्षी 35 मतिर्द्रव्यश्रुतजन्या स्यात् । 57 अविच्युति-वासना-स्मृतिरूपा धारणा 37 मति-श्रुतयोविशेषः । 59. व्यञ्जनावग्रहः 38 ज्ञानाज्ञानयोर्विशेषः । 59 व्यञ्जनावग्रहे ज्ञानमात्राणां सिद्धिः 38 भेदभेदाद् मतिश्रुतयोर्मेंदः । 60 व्यञ्जनसमूहे ज्ञानं प्रत्येकव्यञ्जनीय 39 श्रुतोपलपब्धिः श्रुतम् शेष मतिः । समुदितम् 39 द्रव्यश्रुतं किम् । 61 व्यञ्जनावग्रहभेदाः 40 अक्षरलाभः श्रुतानुसार्येव श्रुतम् । 62 श्रोत्रघ्राणयोः कथं विषयसंपर्कः 41 'बुद्धिदितु अत्थे पूर्वगतगाथा । 63 चक्षुरप्राप्यकारिता, 42 'बुद्धिदिङेऽइत्यस्यार्थः । अनुग्रहोपघाताभावात् 42 'उवलद्धिसमं' इत्यस्यार्थः । 64 मनसोऽप्राप्यकारिता 43 भाष्यमाणः शब्दः किं मतिः, श्रुत- | 65 आत्मा न सर्वव्यापी मुभयं वा ? 65 द्रव्यमनसो भिर्ग्म्न्म्। 44 'इयरत्थ वि होज्ज सुयं' इत्य्स्यार्थ्ः॥ 65 मनसो न विषयकृतानुग्रहोपघातौ 44 सर्वे श्रुतोपलब्धभावाः वक्तुमशक्या । 66 जीवस्य द्रव्यमनःकृतानुग्रहोपघातौ 45 प्रज्ञापनीयोः अनभिलाप्यानन्तभागे 67 स्वप्नेऽपि न मनोगमनम् श्रुतनिबद्धाः । 67 स्वप्नानुभूतक्रियायाः फलं नास्ति 45 चतुर्दशपूर्विणो मिथः षट्स्थान प्तिताः। 68 स्वप्ने विशिष्टक्रियातत्फलविरहः 46 'बुद्धिढेइ' गाथायाः स्वीय्द्वीइयोऽर्थ्ः। 69 स्वप्नस्य निमित्तभावः 69 सत्यानर्द्धिनिद्रादृष्टान्ताः 47 श्रुतज्ञानमभिलाप्यविषयकं । 71 मनसो व्यञ्जनावग्रहकाले न मतिज्ञानमुभयविषयकम् । मनोव्यापारः 47 'बुद्धिदिदै' गाथोत्तरार्द्धव्याख्या, 72 इन्द्रियव्यञ्जनावग्रहकाले मतिज्ञानी नोपालब्धिसमं भाषते । / न मनोव्यापार For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 73 manaso na कोऽप्यनुपलब्धिकालः 73 चक्षुषोऽयकारित्वे कथं S स ग्रहणम् ? न 80 अर्थावग्रहस्य बिशेषज्ञानरूपत्व स्वीकारे समयविरोधादि दोषाः 81 निर्विकल्पक ज्ञानमर्थावग्रह एव 82 अवग्रहापायानां प्रत्येकं भिन्नता 82 अवग्रहे कथं महादिप्रकाराः 83. अपेक्षयाऽपायो व्यावहारिकावग्रहः 83 धारणा - वासना - स्मृतीनां कालः 84 व्यावहारिकार्थावम गुणा 85 हा व्यावसा 86 अपाय व्याख्या 86 धारणा व्याख्या 86 शेषरूपादिविषयेषु ईहादयः 77 विवक्षितार्थावग्रह - ईहापूर्वकः 78 व्यञ्जनार्थावग्रहयोरव्यक्तविज्ञानयोर्भेदः 100 विविधाङ्गुलमान 79 अर्थावग्रहे विशेषबुद्धिस्त्रीकारे दोषान्तरम् 87 अवग्रहादयः क्रमेणैव 88 ज्ञेयखभावोऽपि मानुकू 89 आभिनिबोधिकानेकभेदाः 89 28 भेदेषु बुद्धिचतुष्टयान्तर्भावोऽयुक्तः 90 बुद्धिचतुष्टयेऽवग्रहादिमत्यपटना 90 अश्रुतनिश्रितं कथं भिन्नम् 91 बहु-बहुविधादिभेदाः 92 बाह्याभ्यन्तरनिमित्तवैचिन्याद् मतिवहु www.kobatirth.org त्वम् 92 अवग्रहादयो न संशयादिरूपाः 93 अप्रगोरसंदिग्धत्वासिद्धिः 93 संशयादयः कथं ज्ञानम् ? 93 एकदेश प्रापि ज्ञानम्' 94 अज्ञानज्ञानभेदः 95 एकस्य सर्वमयतासिद्धिः । 195 सम्यग्दृष्टिज्ञानगोचरः सर्वम् 25 सम्यन्दः संशयः कथं ज्ञानम् ? 96 पर्याय कथम् ? 96 मिध्याहरुपयोगेऽप्यज्ञानपरिणामः 98 सम्यक्त्वानुगतमेव ज्ञानं ज्ञानफलत्वात् 98 वस्तुनिष्ठ योग्य एव धर्मो मोक्षसाधकः 99 सम्यग्दृष्टेः सम्यग्-आराधना 99 अवमहादीनां काठमानम् 100 पृष्टास्पृष्टविषयमाणे नियुक्तिगाथा 100 शब्दस्य गन्धादि द्रव्याणां च तारतम्यम् 101 इन्द्रिय-विषयमानमात्मान्गुलमेवम् 102 इन्द्रियमानमप्यात्माङगुलमेयम् 102 देहमानमुत्सेधाङगुलेन 102 नयनविषयप्रमाणम् 103 शेषेन्द्रियविषयप्रमाणन् 104 शब्दद्रव्याणि मिश्राणि वासितानि च श्रूयन्ते 204 भाषाइव्याणां समभिगमनम 105 फेन योगेन वाद्रव्यादाननिसर्गो ? 105 कथमेक एव काययोगो न ? 106 प्राणापानयोगो न पृथक् 106 वागू- मनोयोग-व्याख्या 106 मनोवाग्रव्याणां कहा महणमोक्षो ? 200 निसर्जनं महणापेक्षया सान्तरं, न तु समयापेक्षया 108 युगपत् क्रियायसंभवः 109 कायत्रयेण वाद्रव्यग्रहणम् 109 चतुर्विधा भाषा 110 भाषाया लोकव्यापने कालमानम् सिडान्तोऽनादेशः 111 111 111 विचित्रा सूत्रगतिः 192 लोकस्य कतिभागे भाषाकतिभागः 113 जैनसमुद्घातो चतुःसमयः भाषया लोकपूरणे त्रिसमयम् 113 भाषाद्रव्येण पराघातः 114 अचित्तमहान्ये विचित्रवि 193 आभिनिबोधपर्यायाः 114 ईहापोह - विर्मश मार्गण - गवेषणा-संज्ञा - स्मृति-मति - बुद्धि प्रज्ञा 114 आभिनिबोध वचनपर्यायार्थपर्यायाः 114 अवग्रहादिषु भिन्नाभिन्नले 115 अवमादौ कथं मतित्वम् 115 मतिज्ञानी सर्वद्रव्यादिचतुष्क' जानाति तु पचसमयैः लोकपूरणम् [2] For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सत्यादिरुपण गत्यादिमार्गणाः 116 116 116 गत्यादिषु पूर्वप्रतिपन्नमतिपद्यमानाः 118 सम्यक्त्वोत्पादे ni000भ्यां विचारणा 118 व्यवहारेण क्रियाकाले न कार्यम् 198 निवेन क्रियाका कार्य 119 कथं दीर्घक्रियाकालः 1 119 कर्म नारम्भे क्रियादर्शनं 119 कथमदर्शनम् 119 कामे कृतम् 119 सर्वक्रियाकालोऽनेककार्थयुक्तः 120 उत्पाद बिना उत्पादकिया का ? 120 क्रियमाणे कृते कर्य मानवस्वा 121 व्यवहारनियतः ज्ञानादिद्वारेषु प्रति पद्यमानप्रतिपन्नाः 122 आमिनि0 द्रव्य-प्रमाण 122 क्षेत्रद्वारम् 123 क्षेत्र - स्पर्शनाविशेषः 123] मतिज्ञानका 124] अन्तरद्वारम् 124 भाग भावायचहुत्यद्वाराणि श्रुतज्ञानम् 125 125 अक्षरसंयोगाः तत्प्रत्येक पर्यायाञ्चान न्ताः 126 श्रुतस्य 14 निक्षेपाः 197 अक्षरम् 127 'अक्षर' वर्ण रूढम् 127 स्वव्यपने 128 संज्ञाक्षरे 18 लिपिभेदाः 128 व्याक्षरे अकारादि 128 लब्ध्यक्षरे ज्ञानम् 129 द्रव्य भावभुतम् 129 लब्ध्यक्षरं प्रत्यक्षेणानुमानेन वा 129 अनुमानं सादृश्यादिपञ्चकतः 130 अनुपलम्भयः 131 अनि क्षरम् 131 एकैकमकारादि सर्वद्रव्यपर्यायानं 131 स्व-परपर्यायाः 131 परपर्यायाः कथं स्वीयाः ?
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 132 अक्षरे परपर्यायोपयोगः । 151 श्रुतज्ञाने न दर्शनम् 174 . रत्नप्रभादौ अवधिमानम् 132 असंबद्धस्यापि स्वपर्यायत्वम् 151 श्रुतज्ञाने अपि पश्यत्ता 175 देवानामवधिमानम् 133 एग जाणइ सव्वं जाणइ 151 श्रुतग्रहणोपायः 177 3 अवधिसंस्थानम् 133 अक्षरे पर्यायमानं किमर्थम् , . 152 8 बुद्धिगुणाः 178 4 अवधेरानुगामुकद्वारम् 134 अभिलाप्यानभिलाप्याः ... 153 . अवधिज्ञानम् 179 आधार-उपयोगलब्धितरवस्थानम् 134 आकाशपर्यायानन्ततमभागे पंचद्रव्य153 अवधिप्रकृतयः 180 6 अवधेश्वलद्वारम् षड्गुणहानिवृद्धी पर्यायाः 154 द्विविधावधिः 180 कस्य वृद्धिहान्योः कस्य कियन्मात्रे 135 प्रत्याकाशप्रदेशमगुरुलघुपर्याया अन- 154 / उदयादयो द्रव्यादिनिमित्तकाः वृद्धि-हानी। 154 14 अवधेः निक्षेपादिद्वाराणि 182 7 अवधेस्तीत्रमन्दद्वारम् 135 केवलस्य श्रुतस्य च पर्यायमान- 155 1. अवधेर्नामादिसप्तविधनिक्षेपः 182 फडकारूपणा तुल्यता । 156 2. अवधिक्षेत्रपरिमाणम् 182 फडकानां 9 प्रकाराः 135 समानपर्यायत्वेऽपि श्रुतकेवलयो- 157 जघन्यावधिक्षेत्र मत्स्य 183 अनुगामिप्रतिपात्योविशेषः विशेषः .... . पनकमानम् 184 8 अवधेःप्रतिपातोत्पादद्वारम् । 136 न सर्वचैतन्याचरणम् । 158 उत्कृष्टावधिक्षेत्रं सर्वब्रह्मग्नि- . 184 अभ्यन्तरावधिलब्धौ नोभयं समकम् 137 उत्कृष्टाक्षरः कस्य ? / जीवक्षेत्रमान 185 उत्पादव्ययौ नैकधर्मेण युगपत् 137 'अनक्षरश्रुतम् - 1 | 159 अग्निजीवस्थापनायां षडादेशाः . 1186. 9-10-11 ज्ञान-दर्शनविभङ्गद्वाराणि 138 चेष्टायां न श्रुतरुढिः । / 160 असंख्येयलोकमानमवधिक्षेत्रम् 187 12 अवधिदेशद्वारम् 138 संज्ञिश्रुतम् । 160 अवधिर्विमध्यमक्षेत्रकालमानम् 188 13 अवधिक्षेत्रद्वारम् 138 एकेन्द्रियायाः संज्ञावन्तोऽपि कथ- 161 अवधिः कियति क्षेत्रे कियत कालीन । 189 पुरुष-लोक-अलोक संबद्धासंबद्धः " मसंज्ञिनः । पश्यति अवधि: 139 दीर्घकालिकी संज्ञा 162 द्रव्यादिषु यद्वृद्धौ 'यवृद्धिः 189 14. अवधेर्गतिद्वारम् 139 असंज्ञिनामस्पष्टाव्यतज्ञाने 163 कालसमंयक्षेत्रप्रदेशतुलना 189 प्रतिवद्यमान-पूर्वप्रतिन्नविषये 140 हेतुवादोपदेशिनी 164 . औदारिकादिवर्गणाः मत्यवध्योर्विशेषः 140 दृष्टिवादोपदेशिनी 190 आमर्षादिलब्धयः 165 कोपरिध्रुवादिवर्गणाः 141 जिने न संज्ञा 191 लब्धिसत्का भाष्यगाथाः 166 अचित्तमहास्कन्धः 141. कस्य का संज्ञा ? ....... 192 वासुदेवादीनां बलातिशयः 167 उत्कृष्ठप्रदेशिकस्यावगाहना 142 आद्यसम्यक्त्वप्राप्तिः 193 क्षीराश्रवादिका ऋद्धयः 142 मिथ्यात्वक्षयोपशमः .. 194 स्त्रीणामभव्यानां च का 167 क्षेत्रवर्गणाः 144 वैदकसम्यक्त्वम् ...लब्धयः ? 168 काल्-भाव्व्र्ग्न्नाः। 144 सम्यग्मिथ्याश्रुतयोमदः .. 168 वर्गणाद्रव्यमध्ये कानि गुरुलघूनि 145 सादि-सपर्यवसितेश्रुत 195 . मनःपर्यायज्ञानम् कान्यगुरुलघूति । 146 श्रुतस्य जीवाद् भेदे आपत्तिः 195 द्रव्यादिविषयाः । 169 ni0 व्यः तः गुरु-लघुविभागः 146 उत्पादव्ययध्रौव्यव्यापकता: 169 गुरुलध्वादीनामपि ऊर्ध्वाधोगतिवैचि 195 मनःपर्यायज्ञानी पश्यत्यचक्षुदर्शनेन 147 एकान्तनित्यत्वखण्डनम् । 595 मनःपर्यायज्ञानी 'जाणइपासइ व्यम् 148 एकान्तक्षणिकत्वखण्डनम् 171 अवधिज्ञाने कस्मिन् वर्गणारूपविषये इत्युपपत्त्यर्थ विविधमहानि 148 नित्यानित्यत्वसिद्धिः कियत् क्षेत्रं विषयः 198. केवलज्ञान' 149 श्रुतस्य साद्यादिप्ररुपणा 171 अपरोऽवधि द्रव्याद्युपनिबन्धः 200 कस्य ज्ञानस्य अनुयोगः -149 गमिकागमिकश्रुतम् 172 परमावधिद्रव्यविषयः 201 . 'अनुयोग' शब्दार्थः 149 अङ्गप्रविष्टतदितर श्रुतम् 172 परमावषिक्षेत्रकाल-विषयौ तिरश्चाम- 202 व्याख्यानान्तरहेतुः 150 श्रुतविषयमानम् वधिमानम् । 202 आवश्यक निक्षेपाः 167 चतुःस्थानपतिता . . 194 अवधेः संक्षेपप्ररुपणा थेः संक्षेपप्ररुपणा . For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 202 शिक्षितादिपव्याख्या 220 आनुपूर्व्या सामायिकावतारः । 224 तीर्थकर'-सिद्धिः 204 अधिकाक्षरे कुणालदृष्टान्तः 221 आनुपूर्वीभङ्गकरणगाथा 242 'भगवत्'-सिद्धिः 205 भावाधिक्ये वानरदृष्टान्तः 222 भङ्गकरणदृष्टान्तः 243 'अनुत्तरपराक्रम' सिद्धिः 205 हीनाक्षरे विद्याधरदृष्टान्तः 222 2. नाम एकविधादि 243 'अमित-ज्ञानी' 206 नोआगमतो द्रव्यावश्यकम् 222 3. प्रमाण द्रव्यादि 4 243 'तीर्णः सुगतिगतिगतः' 206 अभीक्ष्णाऽऽसेवालोचनायां 223 त्रिविधो लोकोत्तरागमः 243 'सिद्धिपथप्रदेशकः' रत्नदाहकदृष्टांतः 223 नयविचारो निषिद्धः 244 सिद्धिपथः, 'वन्दे'207. भावावश्यकम् 224 4 वक्तव्यता स्वसमयादिः । 244 सर्वजिनान् विशेषतो वीरम् 224 5. अर्थाधिकारः 244 महाभागादि वीरविशेषणार्थे भाष्य207 आवश्यकस्य 10 पर्यायः 224 6. समवतारः गाथाः 207 आवश्यकः 207 आपाश्रयः 225 2. अनुयोगद्वारं निक्षेपः 245 सूत्रक दिवन्दनम्, गणधरादि 225 अध्ययनमक्षीणमायः क्षपणा निष्ठपूज्यत्वे : भाष्यगाथाः 207 आवासकः 226 निक्षेपे न व्याख्यावसरः 208 अवश्यकरणीय ध्रुवादिपर्यायव्याख्या 246 'अत्थपुहत्त'-व्याख्या 226 निक्षेपन्यासनियुक्ति-नियुक्तिद्वारादीनां 246 10 नियुक्तयः 208. द्रव्यश्रुतम् विषयविभागः 246 हेतूदाहरणादिस्वरूपम् 608 अण्डजादि पञ्चविधं सूत्रम् भावश्रुतम् । 227 3. अनुयोगद्वारम्-अनुगमः 247 मृगापति-चण्डप्रद्योतदृष्टान्तः 208 नोआगमतो भावश्रुतम् .26 उद्देशादिद्वाराणां गाथाद्वयम् 249 शब्दे नष्टे कथं तदागतम् ? : 209 'नो' शब्दचर्चा 249 नियुक्तिशब्दार्थः 227 उद्देशनिर्देशयोराक्षेपपरिहारौ 211 'श्रुत' पर्यायाः 249 सूत्रपद्धतिगुरुं प्रेरयति 211 द्रव्य-'स्कन्धः' 228 निर्गमे आक्षेपपरिहारौ 250 अर्हद्गणधराणां शीलकथनफलविशेषा 212 कृत्स्नाकृत्स्नस्कन्धौ 229 लक्षणाक्षेप-परिहारौ 251 ज्ञानपुष्पवृष्टिः बुद्धिपटे 212 भावस्कन्धः 229 नयद्वारे आक्षेपपरिहारौ अर्हन् कृतार्थोऽपि कथं बोधयति 213 'skandha'paryAyAH 230 किं कथं द्वारयोराक्षेपपरिहारौ 252 सूत्रग्रन्थनप्रयोजनम् 213 षडावश्यकानाम् अर्थाधिकाराः 230 उपोद्घातोपक्रमयोर्विशेषः 254 अर्हद्गगणधरवचनतारतम्यम् 214 अनुयोगद्वारोपन्यासः 223 सूत्रस्पर्शिकनियुक्तेरवसरः 254 'निउणं'-व्याख्या 214 द्वारभेदोपन्यासः 231 सूत्रे 32 दोषाः वाः 255 श्रुतसार- चरणसारनिर्वाणम् 214 उपक्रमादिनिरुक्तिकथनम् 233 सूत्रे 8 गुणाः 255 ज्ञानं मोक्षगौणकारणं 214 चतुरक्रमप्रयोजनोपन्यासः 2336 गुणाः चरणं मुख्यकारणम् 215 भावोपक्रमषडानुपूर्वीणां संक्षिप्तपरिचयः 233 षविध व्याख्यालझणम् । 255 ज्ञानं कथं प्रधान कारणम् ? 216 उपक्रमस्य षड्भेदाः 234 पद पदार्थों 256 ज्ञानक्रियोभयं कारणं 217 उपक्रमः, परिकर्म-विनाशी 234 पदविग्रहः 257 मन्त्रोऽपि न ज्ञानमात्रात् फलम् 217 द्रव्योपक्रमः 235 चालनाप्रत्यवस्थाने 257 तपःसंयमहीनं ज्ञानमक्षमम् 217 क्षेत्रोपक्रमः 236. मध्यमङ्गलम् 258 संसारसागरादुन्मग्नस्योपदेशः 217 कालोपक्रमः कालो द्रव्यपर्यायः 238 उपोद्घातशास्त्रं सर्वसामान्यम् 218 अप्रशस्तभावोपक्रमः 238 द्रव्यतीर्थम् 259 निश्चयतः क्रियाहीनो ज्ञानी अज्ञान्येव 218 त्रिपुत्रीकब्राह्मणी 239 भावतीर्थ संघः 259 चरणहीनस्य ज्ञानमन्धस्य दीपकोटि218 भावज्ञानकुशला गणिका अमात्यः । 240 तित्थं = त्रिस्थम् समम् 219 प्रशस्तभावोपक्रमः 240 तित्थं = व्यर्थम् 259 क्रियाहीनं ज्ञान क्लेशफलकमपि 219 गुरुप्रसादनोपायाः । 241 सुखावतार-सुखोत्तारादि 4 भंगाः । 260 अन्धपङगुवत् क्रियाज्ञाने मिथः 219 राजपुत्र-मुनिविन यः 241 भावतीर्थ कथं दुःखावतारं दुखोत्तारं च सापेक्षे [4] For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 261 pratyekamasat कथं ज्ञानक्रियासमुदाये । 277 सामायिक द्विधा 296 प्रावचनं = मोक्षजनकत्वम् 277 सामा0 छेदे कथं न प्रतिज्ञालोपः ? 296 सूत्र-तन्त्र-ग्रन्थाः = 261 संयोगात् फलसिद्धौ अन्धपगु- 278 छेदोपस्थापनीयम् 296 पाठशास्त्रे = . दृष्टान्तः 278 परिहारविशुद्धिकम् । 296 5 अनुयोगैकार्थिकानि 261 ज्ञान तपः-संयमसंमीलने मोक्षः 279 सूक्ष्मसंपरायचारित्रम् 296 अनुयोगनिक्षेपाः 261 गृहशोधनदृष्टान्तः 280 यथाख्यातचारित्रम् 297 द्रव्याणामित्याद्यनुयोगः 262 क्रिया यां तपः संयमान्तर्भावः 281 उपशमतः कथं सामायिकम् ? 298 क्षेत्रानुयोगः 262 श्रुतं क्षयोपशमात् न क्षयात् उपशमक्रमः 299 कालानुयोगः 264 सम्यक्त्वाद्यलाभकारणम् । 282 प्रदेशकर्म अनुभावकर्म च 299 वचनानुयोगः 264 कर्मणामुत्कृष्ट जघन्यस्थिती 284 रोगक्रियावत् प्रदेशवेदनमबाधाकारि । 300 भावानुयोगः 265 कस्योत्कृष्टस्थितिबन्धे कीडगपरवन्धः 283 संज्वलनलोभक्षपणाक्रमः 300 अनुयोगकरणे पञ्चाभिप्रायाः उत्कृष्टजघन्यस्थितिको न 284 बद्धाबद्धायुष्कोपशान्तमोहादनन्तरम् । 300 अनुयोगे द्रव्यादीनां मिथः समावेशो 265 सामायिकचतुष्कप्रतिपद्यमानकः 284 कषायप्रबलसामयम् न वा 267 ग्रंथिः का ? 284 स्तोकमप्यविश्वसनीयम् 301 द्रव्यादौ आधारता-आधेयता वा 267 दर्शनादि गुणावश्यकता हेतुः 285 क्षपणाक्रमः 301 अननुयोगदृष्टान्तसप्तकम् 267 यथाप्रवृत्तादिकरणत्रयम् 286 दर्शनत्रिके क्षीणे किं दर्शनातीतम् ? 301 अननुयोगे वत्सगवान्तरदृष्टान्तः 267 सामायिकलाभे पल्लकादिनव दृष्टान्ताः । 286 सम्यक्त्वपुद्गलद्दष्टान्तौ दृष्टिवस्त्रे अनर्थ परंपरा च 267 पल्यः 286 क्षायिकसम्यक्त्वं कथं विशुद्धतरं? | | 302 क्षेत्राद्यननुयोगे दृष्टान्ताः 268 गिरिसरिदुपलः 287 कियत्कर्मक्षये कावस्था ? 302 क्षेत्रे कुब्जादृष्टान्तः, 268 पिपीलिका । पुरुषः पन्थाः 288 व्य. ni0 केवलोत्पत्तिसमयः काले स्वाध्यायदृष्टान्तः 269 ज्वरगृहीतः । कोद्रवः सैद्धा कार्म 288. व्यवहारनयसमर्थनम् । 302 वचने बधिरकुटुम्बः मूर्खग्रामेयकश्च मते आद्यानाद्यसम्यस्त्वप्रक्रिया 288 क्रियानिष्ठाकालैक्ये 303 भावाननुयोगे 7 दृष्टान्ताः पुजत्रयं च 288 निश्चयनयसमर्थनम् 303 1. श्रावकभार्या 270 अभव्यादीनां श्रुतसामा0 मात्रलाभः 289 संभिन्नलोकालोके संभिन्नत्वं किम् ? 304 2. साप्तपदिकः 270 जलवस्त्रे 290 सर्व ज्ञेयं पञ्चास्तिकायपर्यायमानम् 304 3. कोङ्कणकदारकः 270 देशविरत्यादिलाभः कदा ? 291 जिनप्रवचनोत्पत्त्यादिसंग्रहः 304 4. नकुलः 271 सम्यक्त्वावरणमनंतानु0 मिथ्यात्वं च नयानुयोगौ समकं व्रजतः 305 5. कमलामेला 271 संयोजनाकषायफलम् 291 व्याख्यानविधिरनुगमेऽन्तर्भतः 306 6. शाम्बसाहसः 271 'कषाय-शब्दार्थः 292 द्वारविधेरादौ कथं व्याख्यानविधिः 305 7. श्रेणिककोपः 272 देशविरत्यावरणम् 293 प्रवचनोत्पत्तिः 306 नियोगः 272 सर्वविरत्यावरणम् 293 प्रवचनाभिधानानि 306 भाषा 273 यथाख्यातावरणम् 296 प्रवचनम् सूत्रम् 306 विभाषा 273 रात्रिभोजनविरमणं कथं 294 कमलदृष्टान्तेन प्रवचनसूत्राऽर्थानाम 307 वार्तिकम् 273 साधुमूलगुणः श्रावकोत्तरगुणः ? 307 भाषा-विभाषा- वार्तिकेषु 274 मूलोत्तरगुणत्वं किम् ? 295 त्रयाणामेकार्थता पृथग्बहुपर्यायत्वं च 307 काष्ठकर्माद्युदाहरणानि . 274 sava'ticArAH संज्वलनोदयजाः । ,, नयभेदेन भिन्नार्थताऽभिन्नार्थता च 307 काष्ठकम 276 क्षायिकादिचारित्रविचारः । ,, प्रवचनसूत्रयोः प्रत्येक पञ्चकार्थिकानि 308 पुस्तम् 276 चारित्रपञ्च भेदाः श्रुतधर्मः = 308 चित्रम् 276 सर्वकषायक्षयादिफलम् ,, तीर्थ: = 308 श्रीगृहम् 277 चारित्रपश्चकम 308 पोण्डम भेदः ,, मार्गः = For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 308 देशिकः 308 व्याख्यानविधौ गुरूशिष्य योग्यताविषये गोष्टान्तः 309 चन्दनकन्थादृष्टान्तः 311 चेटी - ( जीणश्रेष्ठिपुत्री ) दृष्टान्तः 312 बधिर गोहदृष्टान्तः 312 टङ्कवणिगुपमा 392 अयोग्यशिष्यलक्षणानि 312 योग्यशिष्यलक्षणोनि, गुर्वाशचना प्रक्रिया 313 योगायोग्यशिष्यविषयाः 313 14 मुद्गाविष्टान्ताः 313 1. मुद्गशैलः 314 अयोगस्य सूत्रार्थ दाने दोषाः 315 2. भाविघट 315 3 चालनी 316 4. परिपूणक 2165 हंसा 316 6. महिषः 317 7. मेषः 317809 मशक-जलू 31710. बाली 317 11. जाहकः 31712. गौः 318 13. भेरी 318 14. आभीरी 319 उपोद्घातद्वारानि 319 1. देशद्वारम् 319 नामोदेशः 319 स्थापना - द्रव्य क्षेत्रोद्देशाः 322 काल-समास - अङ्गादिसमासोद्देशः 322 उद्देशोद्देशभावोद्देशौ 322 2. निर्देशद्वारम् 322 नाम-स्थापना द्रव्यनिर्देशाः 322 क्षेत्र कालनिर्देशौ 323 समासनिर्देशोदेशनिर्देश 323 भावनिर्देश प्रस्तुतोश च 324 व्यवहारनये निर्देशौ 325 बचने या पर्यायः www.kobatirth.org 326 मते निर्देशकलिङ्ग सामायिकस्य 226 वचने धर्मः 327 शब्दनये वचनलिङ्गभेदेऽवस्तु । 327 वचनलिङ्गमेव वक्तुः Acharya Shri Kailassagarsuri Gyanmandir संक्षिप्त ग्रन्थ परिचय श्रीमद् [जिनभद्रगणिक्षमाश्रमण महाराजे विशेषावश्यकभाष्य ग्रन्थनी रचना द्वारा जैन शासननी जे उत्तमोत्तम सेवा प्रभावना करी छे तेनुं मूल्यांकन अशक्य छे. 3603 गाथा प्रमाण आ महाप्रन्थ अने तेनी विशालज्ञानी भी मलधारी हेमचन्द्रसूरि महाराज कृत 28000 लोक प्रमाण विस्तृत टीकामां आवश्यक सूत्र अने सामायिक अध्ययननां विविध अंग-प्रत्यंगो अने अनेक पासाओनुं ऊंडाणवी सविस्तर तर्क -युक्ति- दृष्टान्तोथी भरपूर विवेचन कोइ पण बुद्धिशाळीने अहोभाव जगाडी जाय तेवुं छे । [4] 329 3. निर्गमद्वारम् 329 निर्गमनिक्षेपार 329 इय्यनिर्गमः 330 कालनिर्गमः 331 प्रशस्ता प्रशस्तभावाः - केटला बधा विषयो आ ग्रन्थमां सकळायेला छे एनो आ ग्रन्थनी विस्तृत विषयसूचि जोनारने सहज सवाल आनी जसे संक्षेपमां विषयो आ प्रमाणे छे. प्रारम्भमां मंगळवाद, स्वारवाद पृष्ठ 200 सुधी विस्तृत ज्ञानपंचक प्ररूपणा, ते पछी आवश्यकनो नामादिनिक्षेपथी विचार अपना नामादि निक्षेपण, ते पछी अनुयोगना उपक्रम निक्षेप अनुगम अने नय द्वाशेनुं विस्तारथी विवरण छे. एम उपक्रमना नामादि छ निशेष, ओघनिष्यन्नादि त्रण निक्षेपनुं द्वार अने अनुगममां उपोद्घातनियुक्ति सुंदर विस्तार छे. त्यारबाद नियुक्तिकारनी 'तित्थयरे भगवते' वाळी मंगलगाथाना विवरणमां तीर्थपदनु विवेचन सुंदर छे. सामायिक नियुक्तिना प्रारम्भमां ज्ञान चारित्र गौण मुख्य भाववाद, प्रन्थिभेद, सम्यत्व देशविरति तथा सर्वविरति सामायिकादि पांच प्रकारना चारित्र तथा अनुयोग शब्दना नामादि 6 निक्षेप - अननुयोगना नामादि 6 निक्षेप अने एमां श्रावकभार्या वगेरेना सात दृष्टान्तो मननीय छे. त्यार बाद व्याख्यानविथिमा geoNI vagere cha दृष्टान्त तथा शिष्यनी योग्यता- अयोग्यताना विचारमां मगशेलीयो पत्थर वगेरे 14 दृष्टान्तो रोचक छे. सामाचिकना उपोद्घातमां उद्देशादि 26 द्वारोनुं विस्तृत विवेचन, एमां निर्गम द्वारमा छेके सम्पूर्ण गणवरवाद गूंथी लीयो छे. नवद्वार पण सरस छे अने एना समवतार द्वार पछी सपामिनयवाद अने ए पछी बोटीक दिगम्बर बाद प्रासंगिक भी लेवायो छे सूत्र स्पर्शिकनियुक्ति प्रारम्भ करतों नमस्कार महा मन्त्रनुं उत्पत्ति आदि 12 द्वरी विवेचन अने ते पछी सामायिकना 'करेमि ' पक्षी 'करण' विस्तृत विवेचन अने शेष सामायिक सूत्रना पदोनुं विवरण, आ गूढ अने हृदयंगम विषयोनी तात्त्विक चर्चा अने छणावटथी साचे ज आ ग्रन्थ जैन शासननो सार प्राप्त करवा माठे कूंची समान बनी रहे तेवो छे. दिव्य दर्शन ट्रस्ट तरफधी पुनर्मुद्रित करवामां आवेल आ प्रन्धनुं प्रकाशन सर्व जीवनुं कल्याण करतो यावच्चन्द्र दिवाकरौ झळहळया करे एज शुभेच्छा. - मुनि जयसुंदरविजय For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // aham // पूज्यपादश्रीजिनभद्रगणिक्षमाश्रमणविरचितम् पू. मलधारिश्रीहेमचन्द्रसूरिविरचितया शिष्यहितानाम्न्या बृहद्वृत्त्या विभूषितम् । ॥ श्री विशेषावश्यकभाष्यम् ॥ ( भाग:-1) श्रीसिद्धार्थनरेन्द्रविश्रुतकुलव्योमप्रवृत्तोदयः सदोधांशुनिरस्तदुस्तरमहामोहान्धकारस्थितिः । ताशेषकुवादिकौशिककुलप्रीतिप्रणोदक्षमो जीयादस्खलितप्रतापतरणिः श्रीवर्धमानो जिन्ः॥1॥ येन क्रमेण कृपया श्रुतधर्म एष आनीय मादृशजनेऽपि hi sNprnniitH। श्रीमत्सुधर्मगणभृत्प्रमुखं नतोऽस्मि तं सूरिसङ्घमनघं स्वगुरूंश्च भक्त्या ॥ 2 ॥ aavshykprtinibddhgbhiirbhaassypiiyuussjnmjldhirgunnrtnraashiH| ख्यातः क्षमाश्रमणतागुणतः क्षितौ यः सोऽयं गणिर्विजयते जिनभद्रनामा ॥ 3 ॥ यस्याः प्रसादपरिवर्धितशुद्धबोधाः पारं व्रजन्ति सुधियः shruttoyraasheH| सानुग्रहा मयि समीहितसिद्धयेऽस्तु सर्वज्ञशासनरता श्रुतदेवताऽसौ ॥ 4 ॥ इह चरणकरणक्रियाकलापतरुमूलकल्पं सामायिकादिषडध्ययनात्मकश्रुतस्कन्धरूपमावश्यकं ताघदर्थतस्तीर्थकरैः, सूत्रतस्तु गणधरैर्विरचितम । अस्य चातीव गम्भीरार्थता सकलसाधु-श्रावकवर्गस्य नित्योपयोगिता च विज्ञाय चतुर्दशपूर्वधरेण श्रीमद्भद्रबाहुस्वामिनैतदव्याख्यानरूपा " ओण्भिणिवोहिअनाणं सुयनाणं चेव ओहिनाणं च " इत्यादिप्रसिद्धग्रन्थरूंपा नियुक्तिः कृता । तन्मध्ये च सामा 1 ख. 'रूपाव' / 2 ख, ग्भीरा'| 3 आभिनियोधिकज्ञानं ( मतिज्ञान ) श्रुतज्ञानं चैवाऽवधिज्ञानं च 4 घ. 'ख्रूपा'| यिकाध्ययननियुक्ति विशेषत एवातिबहुविचारदुर्विज्ञेयार्थीमतिशयोपकारिणी चावगम्य केवलामृतरसस्यन्दिवाग्विलासैः श्रीमज्जिनभद्रगणिक्षमाश्रमणपूज्यैस्तदर्थव्याख्याऽऽत्मकमेव 'कयपवयणप्पणामो' इत्यादिगाथासमूहरू रूपं भाष्यमकारि । तस्य च यथापि श्रीजिनभद्रगणिक्षमाश्रमणज्यः श्रीकोट्याचार्यैश्च वृत्तिर्विहिता वर्तते, तथाऽप्यतिगम्भीरवाक्यात्मकत्वात् , किश्चित्संक्षेपरूपत्वाच्च दुषमानुभावत प्रज्ञादिभिरपचीयमानानां किमपिविस्तराभिधानरुचीनां शिष्याणां नाऽसौ तथाविधोपकारं सांप्रतभावातुं धमाः इति विचिन्त्य मुवलतरवाक्यप्रबन्धरूपा किमपिविस्तरवतीच मन्दमतिनापि मया मन्दतममतिशिष्यावबोधार्थ, श्रुकाभ्याससंपादनार्थ च वृत्तिरिय्मार्भ्य्ते। तत्र चादौ तावद् विघ्नविनायकोपशमहेतोर्मङ्गलार्थ, शिष्यप्रवृत्तिनिमित्तमभिषेपद्यभिधानार्थं चाह भाष्यकार:कैयपवयणप्पणामो वोच्छं चरण-गुणसंगहं सयलं । आवस्सयाणुओगं गुरूवएसाणुसारेणं ॥ 1 ॥ व्याख्या- 'वोच्छं' इति क्रिया, वक्ष्येऽभिधास्य इत्यर्थः । कम् ? इत्याह- 'आवस्सयाणुओगं ति' अवश्यं कर्तव्यमावश्यक सामायिकादिरूपम् , कचित 'आवासयाणुओगं' इति पाठः, तत्रापि आ समन्ताज्ज्ञानादिगुणैः शून्यं जीवं वासयति तैर्युक्तं करोतीत्यावासकं सामायिकादिरूपमेव, तस्य वक्ष्यमाणशब्दार्थोऽनुयोगो व्याख्यानं विधि-प्रतिषेधाभ्यामर्थप्ररूपणमित्यर्थः, तम । किविशिषः सन् ? इत्याह- 'कयपवयणप्पणामो त्ति' पोच्यन्तेऽनेन, अस्मात् , अस्मिन् वा जीवादयः पदार्था इति प्रवचनम् । अथवा प्रशब्दस्याऽव्ययत्वेनाऽनेकार्थद्योतकत्वात प्रगतं जीवादिपदार्थव्यापक, प्रधानं, प्रशस्तम् , आदौ वा वचनं प्रवचनं द्वादशागणिपिटकम् । आदित्वं चाऽस्य विवक्षिततीर्थकरापेक्षया द्रष्टव्यम् ,"नमस्तीर्थाय" इति वचनात तीर्थकरेणापि तन्नमस्करणादिति । अथवा जीवादितत्त्वं प्रवक्तीति प्रवचनमिति व्युत्पत्तेद्वादशाङ्गम, गणिपिटकोपयोगानन्यत्वाद् वा चतुर्विधश्रीश्रमणसङ्घोऽपि प्रवचनमुच्यते । कृतो विहितो यथोक्तप्रवचनस्य प्रणामो नमस्कारो येन मया सोऽहं कृत्प्र्व्च्न्प्र्न्नाम्ः। किंस्वरूपमावश्यकानुयोगम् ? इत्याह- 'चरण-गुणसंगहं ति' चर्यते मुमुक्षुभिरासेव्यत इति चरणम् , अथवा चर्यते गम्यते प्राप्यते भवोदधेः परकूलमनेनेति चरणं व्रत-श्रमणधर्मादयो मूलगुणाः, गुण्यन्ते संख्यायन्त इति गुणाः पिण्डविशुद्धयाद्युत्तरगुणरूपाः, चरणं च गुणाश्च चरणगुणाः; अथवा चरणशब्देन सर्वतो देशतश्च चारित्रमिह विवक्षितम् , गुणशब्देन तु दर्शनज्ञाने, ततश्च चरणं च गुणौ च चरणगुणाः, तेषां संगृहीतिः संग्रहश्चरणगुणसंग्रहः, तम् । स च देशतोऽपि भवतीत्याइ- सकलं परिपूर्णम् ॥ ख. 'भ्व्यानां'| 2 कृतप्रवचनप्रणामो वक्ष्ये चरणगुणसंग्रहं सकलम् । आवश्यकानुयोग गुरूपदंशानुसारेण ॥ 1 ॥ 3 gha. 'samantato jnyaa'| For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 2 विशेषा0 आह- नन्वावश्यकानुयोगस्तावदावश्यकव्याख्यानम्, चरण- गुणसंग्रहस्तु ज्ञान-दर्शन- चारित्रसंगृहीतिरूपः, ततोऽत्यन्तं भिन्ना - धिकरणत्वात् कथमनयोः सामानाधिकरण्यम् ? / सत्यम्, किन्तु " सोमाइअं च तिविहं सम्मत्तं सुअं तहा चरितं च " इत्यादिवक्ष्यमाणवचनादेकोऽपि सामायिकानुयोगस्तावत् संपूर्णचरण गुणसंग्राहकः, किं पुनः सकलावश्यकानुयोगः 1 / ततश्च संपूर्णचरण-गुणसंग्रहयुतत्वादावश्यकानुयोगोऽपि संपूर्णचरण-गुणसंग्रहत्वेनोक्तः, यथा दण्डयोगाद् दण्डः पुरुषः इत्यदोषः । अथवा चरण-गुणानां संग्रहो रररराईसित् चरण गुणसंग्रह इति बहुव्रीहिपक्षे प्रेर्यमेव नास्ति, केवलमस्मिन् पक्षे सकलमिति विशेषणमावश्यकानुयोगस्य चरण - गुणसंग्रह संपूर्णत्वापेक्षयैव द्रष्टव्यमिति, एतच्च कष्टगभ्यमित्युपेक्ष्यते ॥ आह- ननु यदि " सामाइअं च तिविहं " इत्यादिवक्ष्यमाणवचनात् सामायिकस्य संपूर्णचरण-गुणसंग्राहकत्वम्, तर्हि तदनुयोगस्य तद्रूपत्वे किमायातम् 1 / नैतदेवम्, सामायिकं हि व्याख्येयम्, अनुयोगस्तु व्याख्यानम्, व्याख्येय- व्याख्यानयोश्चैकाभिप्रायत्वादिहाऽभेदेन विवक्षितत्वाददोषः ityalamaticarcayeti // Acharya Shri Kailassagarsuri Gyanmandir anena ca संपूर्णचरण- गुणसंग्रहलक्षणेन स्वरूपविशेषणेनाऽऽवश्यकानुयोगस्य महार्थतां दर्शयति भाष्यकारः ॥ आह- ननु यदि त्वयास्स्वश्यकानुयोगः स्वमनीषिकया वक्ष्यते, तदाऽनादेय एवायं प्रेक्षावताम्, छबस्थत्वे सति स्वतन्त्रतयाऽभिधीयमानत्वात् रथ्यापुरुषवाक्यवत् इति परवचनमाशङ्कय तदुपन्यस्तहेतोर सिद्धतामुपदर्शयन्नाह - 'गुरूव एसानुसारेणं ति' गृणन्ति मिति गुरवस्तीर्थकर - गणधरादयः, तेषामुपदेशो भणनम्, तदनुसारेण तत्पारतन्त्र्येणाऽऽवश्यकानुयोगमहं वक्ष्ये, न तु स्वमनीषिकया; अतः स्वतन्त्रतयाऽभिधीयमानत्वादित्यसिद्धो हेतुरिति भावः । यो हि च्छद्मस्थः सन् परमगुरूपदेशानपेक्षं स्वतन्त्रमेव वक्ति रथ्यापुरुषस्येव, तस्य वचोऽनादेयमिति वयमपि मन्यामहे, केवलं तदिह नास्ति, परमगुरूपदेशानुसारेणैवाऽऽवश्यकानुयोगस्य माभिधीयमानत्वादिति । तदेवं कृतप्रवचनप्रणामो गुरूपदेशनिश्रया सकलचरण-गुणसंग्रहरूपमावश्यकानुयोगमहं वक्ष्य इति पिण्डार्थः । / आह - ननु श्रीमद्भद्रबाहुमणीता सामायिक निर्युक्तिरिह भाष्ये व्याख्यास्यते, तत्कथमिदमावश्यकानुयोगोऽभिधीयते ? / नैतदेवम्, अभिप्रायाऽपरिज्ञानात्, तथाहि - सामायिकस्य षड्विधावश्यकैकदेशत्वादावश्यकरूपता तावद् न विरुध्यते, तन्निर्युक्तस्तु तद्व्याख्यानरूपैव, व्याख्येय-व्याख्यानयोश्चैकाभिप्रायत्वादेकत्वमित्यनन्तरमेवोक्तम् । तस्मात् सामायिकस्य तन्निर्युक्तेश्च सर्वस्याऽप्याव } 1 सामायिकं च त्रिविधं सम्यक्त्वं श्रुतं तथा चारित्रं च । 2 " अत्रानुखारलोपः, आर्षत्वात्" इत्यावश्यकनियुक्तिटीकायामस्या एव गाथाया विवरणे श्रीमन्मलयगिरिसूरिः । 3 ध 'स्याप्यस्या' / श्यकत्वात्, तस्य चेह व्याख्यायमानत्वादावश्यकानुयोगरूपता भाष्यस्य न विहन्यतेः इत्यलं विस्तरेण ॥ तेरेर् गाथायाः प्रथमपादेन विघ्नसंघातविधातार्थ मङ्गलहेतुत्वादिष्टदेवतानमस्कारः कृतः, शेषपादत्रयेण त्वभिधेयप्रयोजन-संवन्धाभिधानमकारि । तत्रावश्यकानुयोगं वक्ष्य इति ब्रुवताऽऽवश्यकानुयोगोऽस्य शास्त्रस्याऽभिधेय इति साक्षादेवोक्तम् । प्रयोजनसंवन्धौ तु सामर्थ्यादुक्तौ, तथाहि - संपूर्णचरण-गुणसंग्राहकत्वं दर्शयता ज्ञान दर्शन- चारित्राधारताऽस्य शास्त्रस्य दर्शिता भवति, तद्रूपाणि च शास्त्राणि पठन - श्रवणादिभिरनुशील्यमानानि स्वर्गापवर्गप्राप्तिनिबन्धनानि भवन्तीति प्रतीतमेव, अतः स्वर्ग- मोक्षफलावातिरस्य शास्त्रस्य प्रयोजनमिति सामर्थ्यादुक्तं भवति । अभिधेयाऽभिधायकयोश्च वाच्य वाचकभावलक्षणः संबन्धोऽप्यर्थादभिहितो भवति । अस्यां च संबन्ध-प्रयोजना-'भिधेयादिचचयां बद्दपि वक्तव्यमस्ति, केवलं बहुषु शास्त्रेष्वतिचर्चितत्वेन सुप्रतीतत्वात्, तथाविधसाध्यशून्यत्वाच्च नेहोच्यते । अनेन चाभिधेयाभिधानेन शास्त्रश्रवणादौ शिष्यप्रवृत्तिः साधिता भवति, अन्यथा हि न श्रवणादियोग्यमिदम्, निरभिधेयत्वात्, काकदन्तपरीक्षावत्; इत्याशङ्क्य नेह कश्चित् प्रवर्तते । उक्तं च " सीर्सेपवित्तिनिमित्तं अभिधेयपओयणाई संबंधो । वत्तव्वाइं सत्थे तस्सुन्नतं सुणिजिहरा " ॥ 1 ॥ एवं मङ्गलाद्यभिधाने व्यवस्थापिते कश्चिदाह - नम्बर्हदादय एवेष्टदेवतात्वेन प्रसिद्धाः, तत्किमिति तान् विहाय ग्रन्थकृता पवचनस्य नमस्कारः कृतः ? इति । अत्रोच्यते- "नमस्तीर्थाय " इति वचनादर्हदादीनामपि प्रवचनमेव नमस्करणीयम्, अपरं चार्हदादयोस्प्यस्मदादिभिः प्रवचनोपदेशेनैव ज्ञायन्ते, तीर्थमपि च चिरकालं मवचनावष्टम्भेनैव प्रवर्तते, इत्यादिविवक्षयाऽर्हदादिभ्योऽपि प्रवचनस्य प्रधानत्वात्, ज्ञानादिगुणात्मकत्वाच्चेष्टदेवतात्वं न विरुध्यते । प्रवचननमस्कारं च कुर्वद्भिः पूज्यैः सिद्धान्ततत्त्वावगमरसानुरञ्जि तहृदयत्वादात्मनः प्रवचन भक्त्यतिशयः प्रख्यापितो भवति, इत्यलमतिविस्तरेण । मङ्गलादिविचारविषये ह्याक्षेपपरिहारादिकमिहैव ग्रन्थकारोऽपि न्यक्षेण वक्ष्यतीति ॥ 1 ख. 'व्यपोहार्थं । 2 ख. 'सामर्थ्यता गयौ' / 3 क. ग. 'च्र्यायां'| तदेवमियं गाथा, सर्वोऽपि चायं ग्रन्थो महामतिभिः पूर्वसूरिभिर्गम्भीरवाक्यमबन्धैर्व्युत्पन्नभणितिप्रकारेण च व्याख्यातः । तच्च व्याख्यानमित्थं युक्तमपि "गौराड्यां गौरत्वपाण्डुरोग - " न्यायेन मतिमान्यात् सांप्रतकालीन शिष्याणां न तथाविधार्थावगमहेतुतां प्रतिपद्यते, इत्याकलय्य मन्दमतिनाऽपि मया तेषां मन्दतरमतीनां शिष्याणामर्थावगमनिमित्तममुना ऋजुभणितिप्रकारेणेयं गाथा व्या 4 शिष्यप्रवृत्तिनिमित्तमभिधेय-प्रयोजने संबन्धः । वक्तव्यानि शास्त्रे तच्छून्यत्वं शृणुयादितरथा ॥ 1. For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . . . विशेषा0 ख्याता, सर्वोऽपि च ग्रन्थोऽयमनेनोल्लेखेन व्याख्यास्यत इति प्रतिपत्तव्यम् । न च वक्तव्यम्- येषां महामतिपूर्वपुरुषवचनैरानबांधी न संपद्यते, तेषां मन्दबुद्धर्भवतो वचनेन कुतोऽयं संपत्स्यते इति: यतो जायत एव समानशीलवचनः समानशीलानामर्थप्रतिपत्तिः, गदाह--- "गोमिल्लुआण गामिल्लुएहिं मिच्छाण होन्ति मिच्छोहिं । सम्म पैडिवत्तीउ अत्थरस न विबुहणिएहिं ॥ 1 ॥ निभासाए भयंते समाणसीलाम्म अत्थपडिवत्ती । जायै मंदरस वि न उण "विविहसक्यप पहिं " ॥ 2 ॥ इत्यलमतिबहुभाषितेन ॥ इति गाथार्थ्ः॥1॥ आवश्यकानुयोगोऽत्राभिधास्यत इत्युक्तम् , किं पुनरस्य फलादिकं, यदवगम्य वयं तच्छ्वणादी प्रवर्तामहे । इति प्रेक्षावच्छिष्यवचनमाशङ्कयाऽऽवश्यकानुयोगस्य फलादीन्यभिधित्सुस्तत्संग्रहपरां द्वारगाथामाह तस्स फल-जोग-मंगल-समुदायत्था तहेव दाराई । तब्भेय-निरुत्त-कम-पओयणाइं च वच्चाई ॥ 2 ॥ व्याख्या--तस्येत्यावश्यकानुयोगस्य, प्रेक्षावतां प्रवृत्तिनिमित्तं फलं मोक्षमाप्तिलक्षणं तावदत्र ग्रन्थे वक्तव्यम् । तनोऽस्य योगः शिष्यपदाने संबन्धोऽवसरः प्रस्तावो वाच्य्ः। आवश्यकानुयोगे च क्रियमाणे किं मङ्गलमित्येतदपि निरूपणीयम् । सामायिकाद्यध्ययनानां 'सावजजोगविरई उकित्तण गुणवओ य पडिवत्ती' इत्यादिगाथया समुदायार्थश्च सावद्ययोगविरत्यादिकोऽभिधानीयः । फलं च योगश्च मङ्गलं च समुदायार्थश्चेति समासः । ' तहेव दाराई ति' तथा द्वाराआण चोपक्रमनिक्षेपादीनि कथनीयानि । तेषां द्वाराणां भेदो वक्तव्यः, तद्यथा-आनुपूर्वी-नाम-प्रमाण-वक्तव्यता-'र्थाधिकार-समवतारभेदादुपक्रमः षोढा, ओघनिष्पन्न-नामनिष्पन्न-मूत्रालापकनिष्पन्नभेदाद् निक्षेपस्त्रिधा, सूत्र-नियुक्तिभेदादनुगमो द्विधा, नैगमादिभेदाद् नयाः सप्तविधा इत्यादि । उपक्रमणमुपक्रमः, निक्षेपणं निक्षेप इत्यादि । निरुक्तं च शब्दव्युत्पत्तिरूपं भणनीयम् । तथा 'कम त्ति तेषामुपक्रमादिद्वाराणां प्रथममुपक्रम एव ततो यथाक्रमं निक्षेपादय एव, इत्येवंरूपो योऽसौ नियतः क्रमः स युक्त्याभिधानतो निर्देष्टव्यः, युक्ति चात्रैव वक्ष्यति; तद्यथा-नानुपक्रान्तं निक्षिप्यते. ना' . ग्रामीणानां ग्रामीणम्लेंच्छानां भवन्ति म्लेच्छैः । सम्यक् प्रतिपत्तयोऽर्थस्य न विबुधभाणितैः ॥ 1 निजभाषया भणति समानशीलेऽर्थप्रतिपत्तिः । जायते मन्दस्यापि न पुनर्विविधसंस्कृतम्बम्धेः ॥ 2 ॥ 2 घ. 'हुन्ति'| 2 घ. 'प्द्दिव्त्तीओ'| 4 घ. 'विवुह' / 5 तस्य फल-योग-मङ्गल-समुदायार्थास्तथैव द्वाराणि । तनेद-निरुक्त-क्रम-प्रयोजनानि च वाच्यानि ॥ 2 ॥ 6 सावद्ययोगविरतिरुत्कीर्तनं गुणवतश्च प्र्तिप्त्तिः॥ निक्षिप्तमनुगम्यत इत्यादि । तथोपक्रमादिद्वाराणामेव प्रयोजन शास्त्रोपकाररूपं नगरदृष्टान्तेन वाच्यम् , यथा सम्राकारं महानगरं किमप्यकृतद्वारं लोकस्याऽनाश्रयणीयं भवति, एकादिद्वारोपेतमपि दुःखनिर्गमप्रवेशं जायते, चतुर्दारोपेतं तु सर्वजनाभिगमनीयं सुखनिर्गमप्रवेशं च संपद्यते; एवं शास्त्रमप्युपक्रमादिचतुर्दारयुक्तं सुबोधम् , सुखचिन्तन-धारणादिसंपन्नं च भवतीति । एवमुपक्रमादिद्वाराणां सुखावबोधादिरूपः शास्त्रोपकारः प्रयोजनमिह वक्ष्यत इति भावः । भेदश्च निरुक्तं च क्रमश्च प्रयोजनं चेति द्वन्द्वं कृत्वा पश्चात् तेषामुपक्रमादिद्वाराणां भेद-निरुक्त-क्रम-प्रयोजनानीत्येवं षष्ठीतत्पुरुषसमासो विधेय्ः। चः स्मुच्च्ये। वाच्यानीति यथायोगमर्थतः सर्वत्र योजितमेव । इति द्वारगाथासंक्षेपार्थः ॥ 2 ॥ विस्तरार्थ तु भाष्यकार एव दिदर्शयिषुः "यथोद्देशं निर्देशः" इति कृत्वा प्रेक्षावतां प्रवृत्यर्थमावश्यकानुयोगफलप्रतिपादिका तावद् गाथामाह नाण-किरियाहिं मोक्खो तम्मयमावस्सयं जओ तेण । तव्वक्खाणारम्भो कारणओ कजसिद्धि ति ॥ 3 ॥ व्याख्या-ज्ञानं च सम्यगवबोधरूपम्, क्रिया च तत्पूर्वकसावद्या-नवद्ययोगनिहात्ति-प्रवृत्तिरूपा ज्ञानक्रिये, ताभ्यां तावद् मोक्षोऽशेषकर्ममलकलङ्काभावरूपः साध्यते, इति सर्वेषामपि शिष्टानां प्रमाणसिद्धमेव, दर्शनस्य ज्ञान एवाऽन्तर्निहितत्वादिति । यदि नाम ज्ञान-क्रियाभ्यां मोक्षः, तर्हि आवश्यकानुयोगस्य किमायातम् , येन फलवत्तया प्रेक्षावतां तत्र प्रवृत्तिः स्यात् ?; इत्याह-तन्मयमावश्यकम्-ताभ्यां ज्ञान-क्रियाभ्यां निर्वृत्तं तन्मयं ज्ञान-क्रियास्वरूपमावश्यकम् , तत्कारणत्वात् इति भावः । यथा ह्यायुर्वृद्धिकारण त्वेनोपचाराल्लोके घृतमायुरुच्यते, नैलोदकं पादरोगः कारणत्वात् तथैवाऽभिधीयते, एवं प्रस्तुतानुयोगविषयीकृतं सामायिकादिपडध्ययनमूत्रात्मकमावश्यकमपि सम्यग्ज्ञान-क्रियाकारणत्वात् तत्स्वरूपमेव, तदध्ययन-श्रवण-चिन्तन-तदुक्ताचरणप्रवृत्तानामवश्यं सम्य र्ज्ञ्यान्-क्रियाप्राप्त्ः। तस्मादुक्तन्यायेन ज्ञान-क्रियाऽऽत्मकं यत आवश्यकम् , अतस्तस्याऽऽवश्यकस्य व्याख्यानमनुयोगस्तद्व्याख्यानं तस्याऽऽरम्भः प्रेक्षावता क्रियमाणो न विरुध्यते, आवश्यकात् सम्यग्ज्ञान-क्रियाप्राप्तिद्वारेण मोक्स्स्ल्क्स्स्न्न्फ्ल्सिद्धेः॥ नन्वित्थं तर्हि आवश्यकात सम्यग्ज्ञान-क्रियामाप्तिः, ताभ्यां च मोक्षलक्षणफलसिद्धिः, इत्येवमावश्यकम्यैव पारम्पर्येण मोक्षा नमकं फलं स्यात् , न पुनस्तदनुयोगस्य फलचिन्ता त्वस्यैवेह प्रस्तुता, इति चेत् । सत्यम्, किन्वावश्यक व्याख्येयम् , तद्व्याख्या + चानुयोगः , व्याख्याने च व्याख्येयगत एर सर्वोऽभिप्रायः प्रकटीक्रियते; अतो व्याख्येयस्य यत्फलम , व्याख्यानम्य न ज्ञानक्रिया या मालम्बसयमावश्यक यनतन : साख्यानारम्भः कारणतः कार्यसिद्धिरिनि ॥ 3 ॥ For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा सुतरामवसेयम् , तयोरेकाभिप्रायत्वात् । तस्मात् मोक्षलक्षणं फलमभिवाञ्छताऽऽवश्यकानुयोगेऽवश्यं प्रवर्तितव्यमेव, ततोऽपि ज्ञानक्रियामाः, पाभ्यां च मोक्षफलसिद्धिरिति ॥ यदि मनावश्यकानुयोगतो ज्ञान-क्रियाऽवाप्तिः, ताभ्यां च मोक्षसिद्धिः, तथापि किमिति तत्र प्रवर्तितव्यम, न पुनर्यत्र कुत्रचित पष्टितन्त्रादौ , इत्याह- कारणात् कार्यसिदिः, नाकारणादिति कृत्वा कारणे हि सुविवेचिते प्रवर्तमानाः प्रेक्षावन्तः समीहितमप्रतिहन कार्यमासादयन्ति; नाकारणे, अन्यथा तृणादपि हिरण्य-मणि-मौक्तिकाधवाः सर्व विश्वमदरिद्रं स्यात् । कारणं च पारम्पर्येणावश्यकानुयोग एव मोक्षस्य, न षष्टितन्त्रादिकम् , ज्ञान-क्रियाजननद्वारेण तस्य मोक्षसंसाधकत्वात् , इतरस्य तु पारम्पर्येणाऽपि तदसाधकत्वात् ॥ इति गाथार्थ्ः॥ उक्तं फलद्वारम् ॥ 3 ॥ अथ योगद्वारमभिधित्सुराहभव्वस्स मोक्खमग्गाहिलासिणो ठियगुरूवएसस्स । आईए जोग्गमिणं बाल-गिलाणस्स वाऽऽहारं ॥ 4 ॥ व्याख्या-यदादौ प्रतिज्ञातम्- शिष्यप्रदानेऽस्य योगोऽवसरो वाच्य इति । तत्राह- समस्तद्वादशाह्यध्ययनकालस्यादौ प्रथममिदं षडिधमावश्यकं योग्यमुपदिशन्ति मुनयः, शेषसमग्रश्रुतप्रदानकालस्यादौ प्रथममेवाऽऽवश्यकमदानस्याऽवसर इति भाव्ः। कस्य पुनरिदमावश्यक योग्यमादिशन्ति मुनयः ?, इत्याह- भव्यस्य मुक्तिगमनयोग्यस्य ज्ञ्तोः। स च कश्चिद् दूरभव्योऽसंजातमोक्षमार्गाभिलापोऽपि भवति, तद्वयवच्छेदार्थमाह- मोक्षमार्गः सम्यग्ज्ञान-दर्शन-चारित्ररूपस्तमुत्तरोत्तरविशुद्धिरूपमभिलषितुं शीलमस्य स तथा तस्य । अयं चैवंविधोऽपरिणतगुरूपदेशोऽपि स्यात् , तन्निरासार्थमाह-स्थितः कर्तव्यतया परिणतो गुरूपदेशो यस्याऽसौ स्थितगुरूपदेशस्तस्य । किं यथायोग्यमुपदिशन्ति !, इत्याह-वालग्लानयोरिवाऽऽहारं यथोपदिशन्ति, भिषज इति गम्यते । इदमुक्तं भवतियथाऽऽदी बालस्य कोमल-मधुरादिकम् , ग्लानस्य च पेया-मुद्ग-यूषादिकं तत्कालोचितमुत्तरोत्तरवलपुष्टयादिहेतुमाहारं योग्य भिषजः समुपदिशन्ति, तथेहापि भव्यादिविशेषणविशिष्टस्य जन्तोरादाविदमेवाऽऽवश्यकमुत्तरोत्तरगुणवृद्धिहेतुभूतं योग्यमुपदिशन्ति तीर्थकरगणधरा इति । आवश्यकस्य चादौ शिष्यप्रदानावसरे प्रतिपादिते तदनुयोगस्याऽसौ प्रतिपादित एव द्रष्टव्यः, तयोरेकत्वस्याऽनन्तरमेवाऽऽख्यातत्वात् ॥ इति गाथार्थ्ः॥4॥ आह-ननु यस्य भव्यादिविशेषणविशिष्टस्याऽऽदौ योग्यमिदमावश्यकम् , तस्मै योग्यमित्येतावन्मात्रमेव ज्ञात्वा तद् ददत्या । भष्यस्य मोक्षमार्गाभिलाषिणः स्थितगुरूपदेशस्य । भादौ योग्यमिव पाल-लानयोरिवाऽऽहारम् ॥ 4 ॥ चार्याः, आहोस्विदन्योऽपि तत्र कश्चिद् विधिरपेक्षणीयः । इति शिष्यवचनमाशझ्याऽस्मिभेव योगद्वारे तहानविधानादि किचिल्लेशतः पासनिकमभिधित्सुराह कैयपंचनमोकारस्स दिन्तिं सामाइयाइयं विहिणा । आवासयमायरिया कमेण तो सेसयसुयं पि ॥ 5 ॥ - व्याख्या- भव्यादिविशेषणविशिष्टस्यापि शिष्यस्य कृतपश्चनमस्कारस्य चतुर्थ्यर्थे षष्ठी- कृतपश्चनमस्काराय mngglaarthmuccaaritpshcnmskRtimngglaayetyrthH| सामायिकादिकमावासकं विधिना प्रशस्तं द्रव्य-क्षेत्र-काल-भावरूपेण, प्रशस्तदिगभिमुखव्यवस्थापनादिरूपेण च समयोक्तेन ददत्याचार्याः, न पुनर्योग्यमित्येतावन्मात्रकमेव ज्ञात्वेति भाव्ः। तत ऊर्ध्वमस्मै किन किश्चिद् ददति , इत्याहक्रमेण ततः शेषकमप्याचारादि श्रुतं प्रयच्छन्ति यावच्छूतोदधेः पारम् । / इति गाथार्थ्ः॥5॥ आवश्यकानुयोगप्रदानेऽप्ययमेव विधिरित्यावेदयितुमाह- . तेणेव याऽणुओगं कमेण तेणेव याऽहिगारोऽयं । जेण विणेयहियत्थाय थेरकप्पक्कमो एसो ॥ 6 ॥ .. चकारोऽपिशब्दार्थः, भिन्नक्रमश्वः ततस्तेनैव पञ्चनमस्कारकरणादिना क्रमेणाऽनुयोगमपि सूत्रव्याख्यानरूपम् , ददत्याचार्या इति वर्तते, अनयोश्च मूत्रमदानक्रमा-'नुयोगमदानक्रमयोर्मध्ये तेनैवं प्रस्तुतगाथापक्रान्तेनाऽनुयोगप्रदानक्रमेणाऽयमस्मदभिमतोऽधिकारः, अनुयोगस्यैवेह प्रस्तुतत्वात , इति भाव्ः। कुतः पुनरिहानुयोगप्रदानक्रमेणैवाधिकारः, इत्याह- येन कारणेन विनेयहितार्थ शिष्यवर्गस्योत्तरोत्तरगुणमाप्तिमपेक्ष्येत्यर्थः, स्थविराणां गच्छवासिनां साधूनां योऽसौ कल्पः समाचारविशेषस्तस्यैषोऽनन्तरगाथावक्ष्यमाणलक्षणः क्रमः परिपाटीरूपः, तेन कारणेनाऽनुयोगप्रदानक्रमेणैवेहाधिकारोऽयमिति ॥ 6 ॥ का पुनरसौ स्थविरकल्पक्रमः ? इत्याहपइव्वज्जा-सिक्खावयम-'त्थग्गहणं च अनिअओ वासो । निप्फत्ती य विहारो सामायारीठिई चेव ॥ 7 ॥ इह स्थविराणामयं क्रमो यदुत-प्रथमं तावद् योग्याय विनीतशिष्याय विधिवदापिताऽऽलोचनाय प्रशस्तषु द्रव्यादिषु स्वयं 1 कृतपञ्चनमस्काराय ददति सामायिकादिकं विधिना । आधासकमाचार्याः क्रमेण ततः शेषकश्रुतमपि ॥ 5 ॥ ठियं-दि-दा 2 तेनैव चानुयोगं क्रमेण तेनैव चाऽधिकारोऽयम् । येन विनेयहिता) स्थविरकल्पक्रम एस्स्ः|||| प्रवज्या-शिक्षापदम-'र्थग्रहणं चानियतो वासः । निष्पत्तिश्च विहारः सामाचारीस्थितिश्चैव ॥ ॥ For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 गुणसुस्थितेन गुरुणा विधिनैव प्रव्रज्या प्रदातव्या । ततः शिक्षापदमिति शिक्षायाः पदं स्थानं शिक्षापदम् , शिक्षेव वा पदं स्थान शिक्षापदमः विधिना प्रवजितस्य शिष्यस्य ततः शिक्षाधिकारो भ्व्तीत्य्र्थ्ः। साच शिक्षा द्विविधा-ग्रहणशिक्षा, आसेवनाशिक्षा च । तत्र द्वादश वर्षाणि यावत् सूत्रं त्वयाऽध्येतव्यमित्युपदेशो ग्रहणशिक्षा, आसेवनाशिक्षा तु प्रत्युपेक्षणादिक्रियोपदेशः । आह च "सा पुण दुविहा सिक्खा गहणे आसेवणे य नायव्वा । गहणे सुत्ताहिज्झण आसेवण तिप्पकप्पाई " ॥ 1 ॥ अन्ये तु-शिक्षाशब्दाद् व्रतमिति पदं पृथक् कृत्वा व्रतमिति कोऽर्थः -शिक्षाऽनन्तरं रात्रिभोजनविरमणषष्ठेषु पञ्चसु महाव्रतेधूपस्थाप्यते शिष्यः, इत्येतदपि द्वितीयं व्याख्यानं कुर्वन्ति । एतच्च कल्पचूर्ध्या चिरन्तनटीकायां च न दृष्टम् , इत्यस्माभिरुपेक्षितम् । ततः सूत्रेऽधीते यद् विनेयः कार्यते, तदाह-'अत्थग्गहणं च त्ति' द्वादश वर्षाण्यधीतसूत्रः सन्नसावर्थग्रहणं कार्यते-तस्य पूर्वाधीतसूत्रस्य द्वादश वर्षाणि यावदेषोऽथ ग्राह्यत इत्यर्थः । यथा हि हलारघट्टगन्त्र्यादेर्मुक्तो बुभुक्षितो बलीवर्दः प्रथमं तावच्छोभनमशोभनं वा तृणादिकमावादमनवगच्छन्नपि सर्वमभ्यवहरतिः पश्चाच रोमन्थावस्थायां तदाखादमवगच्छति एवं विनेयोऽर्थमनवबुध्यमानोऽपि द्वादश वर्षाणि सर्व सूत्रमधीते, अर्थावगमाभावे च तत् तस्याऽनास्वादं भवति, अर्थग्रहणावस्थायां तु तदवगमात् सुस्वादमाप्यायकं च - जायते, अतोऽधीतसूत्रेण द्वादश वर्षाण्यवश्यमर्थः श्रोतव्यः । यथा वा कृषीवल: शाल्यादिधान्यं प्रथमं वपति, ततः पालयति. लुनाति, मलति, पुनीते, गृहमानयति, पश्चात्तु निराकुलचित्तस्तदुपभोगं करोति, तदभावे वपनादिपरिश्रमस्य निष्फलत्वप्रसङ्गात एवं शिष्योऽपि सूत्रमधीत्य यदि तदर्थ न शृणुयात, तदा तदध्ययनमयासो विफल एव स्यात् । तस्मात् सूत्राध्ययनानन्तरमवश्यमेव द्वादश वर्षाणि तदर्थः श्रोतव्यः । तस्माद् यत एवं स्थविरकल्पक्रमो यदुत-प्रथमं प्रव्रज्या, ततः सूत्राध्ययनम् , ततोऽप्यर्थग्रहणमितिः अतोऽनुयोगप्रदानक्रमेणैवेहाधिकार इत्येवं प्रस्तुतमभिसंबध्यते । सूत्राध्ययनानन्तरभावी हि तदर्थव्याख्यानरूपः स्थविरकल्पक्रमदृष्टोऽनुयोग एवावश्यकस्य शास्त्रकृता वक्तुमारब्धः, अतः सूत्राध्ययनकालस्यातिप्रान्तत्वेनेह विवक्षितत्वादनुयोगस्यैवाभिधित्सितत्वात् तत्पदानक्रमेणैवाऽधिकार इति भावः । एतावच्चाऽस्यां गाथायां प्रकृतोपयोगि । यत्पुनरंन्यद् व्याख्यास्यते- ' अनिअओ वासो निप्फत्ती य विहारो' इत्यादि, तत् प्रासङ्गिकमित्यवगन्तव्यम् । तत्र 'अनिअओ वासो त्ति ततोऽस्य गृहीतमूत्रार्थस्य शिष्यस्यानियतो वासः क्रियते, ग्रामनगरसंनिवेशादिष्वनियतनिवासेनैष गृहीतमूत्रार्थः शिष्यो यद्याचार्यपदयोग्यः, तदा जघन्यतोऽपि सहायद्वयं दत्त्वाऽऽत्मत' . 1 क. 'गुन्न्व्स्थितेन्'| ख. ग. 'गुन्न्स्थितेन्'| 2 सा पुनर्द्विविधा शिक्षा ग्रहणमासेवनं च ज्ञातव्ये । ग्रहणं सूत्राध्ययनमासेवनं तृप्रकल्पादि ॥ 3 ॥ 3 क. ख. ग. त्तो। तीयो द्वादश वर्षाणि यावद् नानादेशदर्शनं नियमेन कार्यत इत्यर्थः, आचार्यपदानहस्य त्वनियमः । आचार्यपदार्थोऽपि किमिति देशदर्शनं कार्यते इति चेत् । उच्यते- स हि नानादेशेषु पर्यटस्तीर्थकराणां जन्मादिभूमीः पश्यति; ताश्च दृष्ट्रात्र जाताः, इह दीक्षा प्रतिपन्नाः, अमिंश्च देशे निता भगवन्तः, इत्याद्यध्यवसायतो हातिरेकात् तस्य सम्यक्त्वस्थैर्य भवति, अन्येषां च स पश्चात तस्थिरतामुत्पादयति, श्रुताधतिशायिनश्चाचार्यादीन् नानास्थानेषु पश्यतः सूत्रार्थेषु सामाचार्या चाऽस्य विशेषोपलम्भो भवति, नानादेशभाषासमाचारांश्चैष बुध्यते, ततश्च तत्तद्देशजानामपि विनेयानां तत्तद्भाषया धर्म कथयति, ततः प्रतिबोध्य तान् प्रवाजयति, पूर्वप्रव्रजितास्तु तदुपसंपदं प्रतिपद्यन्ते, निःशेषास्मद्भाषासमाचारकुशलोऽयमिति शिष्याणां तदुपरि प्रीतियोगश्च जायते, इत्यादिगुणदर्शनादानियतवासः । 'निप्फत्ती यत्ति' एवं चानियतवासेन द्वादश वर्षाणि पर्यटतस्तस्याऽऽचार्यपदार्हशिष्यत्वेनाऽऽत्मनो निष्पत्तिर्भवति, अन्येषां च प्रभूतशिष्याणां तदन्तिके निष्पत्तिर्जायत इति । 'विहारो त्ति' एवं शिष्यत्वेन निष्पत्ती, सूरिपदे च प्राप्ते, स्वपरोपकारकरणेन दीर्थे च पर्याये परिपालिते, अन्यास्मिंश्च योग्यशिष्ये आचार्यपदे व्यवस्थापिते, ततोऽनन्तरं विहरणं विशेषेण भगवदभिहितमार्गे पराक्रमणं विहारो विशेषानुष्ठानरूपोऽनेन क्र्त्व्य्ः। स च द्विविधः- भक्तपरिशे-गिनी-पादपोपगमनलक्षणमभ्युद्यतमरणम् , जिनकल्प-परिहारविशुद्धिककल्प-यथालन्दिककल्पप्रतिपत्तिर्वा । अस्मिंश्च द्विविधेऽपि विहारे सामाचारी ज्ञ्यात्वाऽनुस्स्त्थेया। सा चाऽऽद्ये मरणलक्षणे विहारे "निष्फाइआ य सीसा सौणी जह अण्डयं पयत्तेण । बारससंवच्छरियं सो संलेहं अह करेइ ॥ 1 ॥ चत्तारि विचित्ताई विगईनिज्जूहिआई चत्तारि । संवच्छरे उ दोन्नि उ एगन्तरियं च आयामं ॥ 2 ॥ नाइविगिट्ठो य तवो छम्मासे परिमियं च आयाम । अन्ने वि य छम्मासे होइ विगिर्3ह तवो कम्मं ॥ 3 ॥ वासं कोडिसहिअं आयामं कटु आणुपुव्वीए । गिरिकंदरं तु गंतुं पायवगमणं अह क्रेइ"॥4॥ इत्यादिका ज्ञातव्या । द्वितीये तु विहारे जिनकल्पादिप्रतिपत्तौ सामाचारी निर्दिश्यते-तत्र जिनकल्पादि प्रतिपित्सुनाऽऽदावेद पररात्रकाले तावदिदं चिन्तनीयम्-विशुद्धचारित्रानुष्ठानेन कृतं मयाऽऽत्महितम् , शिष्याद्युपकारतः परहितं च, निष्पन्नाश्चेदानी मम , निष्पादिताश्च शिष्याः शकुनी यथाऽण्डकं प्रयत्नेन । द्वादशसांवत्सरिकं स संलेखमथ करोति ॥ 1 ॥ चत्वारि विचित्राणि विकृतिनियूहितानि चत्वारि (वर्षाणि) / संवत्सरौ तु द्वौ स्वेकान्तरितं चाऽऽयामम् ॥ 2 ॥ मातिविकृष्टं च तपः षण्मासान् परिमितं चाऽऽयामम् । अन्यानपि च षण्मासान् भवति विकृष्टं तपः कर्म ॥ 3 ॥ वर्ष कोटिसहितं आयामं कृत्वाऽऽनुपूआ । गिरिकन्दरां तु गत्वा पादपगमनमथ karoti ॥ 4 ॥ For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 गच्छपरिपालनक्षमाः शिष्याः, ततो विशेषेणैव सांमतं ममाऽऽत्महितमनुष्ठातुसुचितमिति । विचिन्त्य चेदं सति परिक्षाने आत्मीयमायु:शेष स्वयमेव पर्यालोचयति, तदभावेऽन्यमतिशयिनमाचार्यादिकं पृच्छति तत्र स्तोके वायुषि भक्तपरिज्ञादीनामन्यतर मरणं पतिपद्यते । अथ दीर्घमायुः, केवलं जवाबलपरिक्षीणः, तदा वृद्धवासं खीकुरुतेः पुष्टायां तु शक्तौ जिनकल्पादिप्रतिपत्तिमुररीकरोति । तत्र जिनकप मतिपित्सुना प्रथममेव तावत् पश्चभिस्तुलनाभिरात्मा तोलनीयः, तद्यथा "वेण सत्तेण सुत्तेण एगतेण बलेण य । तुलणा पंचहा वुत्ता जिणकप्पं पडिवजओ" ॥ 1 ॥ : तुलना, भावना, परिकर्म चेत्येकार्थानि । तत्राऽचार्यो-पाध्याय प्रवर्तक-स्थविर-गणावच्छेदकलक्षणाः प्रायः पञ्चैव जनाः प्रशस्ताभिरेताभिः पञ्चभिर्भावनाभिर्जिनकल्प प्रतिपित्सवः प्रथममेवाऽऽत्मानं भावयन्ति । अप्रशस्तास्तु-कन्दर्प-देवकिल्बिपका--'ऽभियोगिका सुर-संमोहस्वरूपाः पश्च भावनाः सर्वथा दूरतः परित्यजन्ति । तत्र तपसाऽऽत्मानं भावयंस्तथा चुमुक्षा पराजयते यथा देवाग्रुपसर्गादिनाऽनेषणादिकरणतो यदि षण्मासान् यावदाहारं न लभते, तथापि न बाध्यते । सवभावनया तु भयं पराजयते, तत्र भयजयायें रात्रौ सुनेषु शेषसाधुषपाश्रय एव कायोत्सर्ग कुर्वतः प्रथमा सवभावना भवति, द्वितीयादिकास्तूपाश्रयवाह्यादिनदेशेषु । आह च ___"पंढमा उवस्सयम्मि बीया बाहिं तैया चउक्कम्मि । सुण्णहरम्मि चउत्थी अह पंचमिया मसाणम्मि" ॥ 1 ॥ सूत्रभावनया तु स्वनामवत् सूत्रं परिचितं तथा करोति यथा रात्रौ दिवा चोच्छ्वासप्राणस्तोकलवमुहूर्तादिकं कालं सूत्रपरावर्तनानुसारेणैव सर्वं सम्यगवबुध्यते । एकत्वभावनया चाऽऽत्मानं भावयन् सङ्घाटिकसाध्वादिना सह पूर्वमवृत्तानालाप-सूत्रार्थ सुखदुःखादिप्रश्न-मिथःकथादिव्यतिकरान् सर्वानपि परिहरति, तती बाह्रममत्वे मूलत एव व्यवच्छेदिते पश्चाद् देहो-पध्यादिभ्योऽपि भित्रमात्मानं पश्यन् सर्वथा तेष्वपिनि बङ्गो भवति । बलभावनायां बलं द्विविधम्- शारीरम्, मानसधृतिबलं च । तत्र शारीरमपि बलं जिनकल्पाहेस्य शेषनातिशायिकमेष्टव्यम्, तप:मभृतिभिस्त्वपकृष्यमाणस्य यद्यपि शारीरं बलं तथाविधं न भवति. तथापि प्रतिबलेनाऽऽत्मा तथा भावयितव्यो यथा महद्भिरपि परीषहोपसगैने बाध्यते । एताभिः पञ्चभिर्भावनाभिर्भाविताऽऽत्मा जिनकल्पिकमतिरूपो गच्छेऽपि प्रतिवसमाहारादि परिकर्म प्रथममेव करोति, तत्राहारे तृतीयपौरुष्यामधगाढायां वल्ल-चणकादिकमन्तं मान्तं रूक्षंच 1 तपसा सत्वेन सूत्रेणैकत्वेन बलेन च । तुलना पञ्चधोक्ता जिनकल्पं प्रतिपद्यमानस्य ॥1॥xpaiy-1 ल्प-1 . 2 प्रथमा उपाश्रये द्वितीया पहिस्तृतीया चतुष्के । शून्यगृहे चतुर्थी अथ पञ्चमी श्मशाने ॥ 1 ॥ आ समाटि- शाधक-1 ग. 'सुनगारे'| / ख, घ. छ. 'मनोधृतिबलम् । 5 क. ग. 'jnaatishaayk'| "संसट्ठमसंसट्टा उद्धड तह होइ अप्पलेवा य । उम्गहिआ पग्गहिआ उज्झिअधम्मा य सत्तमिया" ॥ 1 ॥ एतासां सप्तानां पिण्डैषणानां मध्ये आद्यद्वयवर्ज शेषपश्चानां मध्यादन्यतरैषणाद्वयाभिग्रहेणाऽऽहारं गृह्णाति- एकया भक्तम्, अपरया त्वेषणया पानकमिति । एवमाद्यागमोक्तविधिना गच्छान्तर्गतः पूर्वमेवाऽऽत्मानं परिकर्म्य ततो जिनकल्यं प्रतिपित्सुः सई मीलयति, वदभावे स्वगणं तावदवश्यमाह्वयते । ततस्तीर्थकरसमीपे, तदभावे गणधरसंनिधाने, तदसत्त्वे चतुर्दशपूर्वधरान्तिके, तदसंभवे दशपूर्वधराभ्यणे, तदलाभे तु वटा-'श्वत्था-'शोकक्षादीनामासत्तौ जिनकल्पमभ्युपगच्छति । निजपदव्यवस्थापितं सूरिम्, सबालवृद्धं गच्छम् , विशेषतः पूर्वविरुद्धांश्च क्षमयति, तद्यथा "जैइ किंचि पमाएणं न सुठु मे वट्टि मए पुल्विं । तं मे ! खामेमि अहं निस्सल्लो निक्कसाओ य ॥ 1 ॥ आणंदमंसुपायं कुणमाणा ते वि भूमिगयसीसा । खामति ते जहरिहं जहारिहं खामिआ तेणं ॥ 2 ॥ .. खामेंतस्स गुणा खलु निस्सल्लयविणयदीवणा मग्गे । लाघवियं एगत्तं अप्पडिबन्धो अ जिणकप्पो" ॥ 3 ॥ निजपदस्थापितसूरिप्रभृतीनामनुशास्ति प्रयच्छति, तद्यथा "पओण्लेज सगणमेयं अप्पडिबद्धो य होज सव्वत्थ । ऐसो हु परंपरओ तुमं पि अंते कुणसु एवं" ॥ 1 ॥ . .1 संसृष्टासंसृष्टे उद्धता तथा भवत्यल्पलेपा च । उद्गृहीता प्रगृहीता उज्झितधर्मा च सप्तमी ॥ 3 ॥ संसृष्टाभ्यां तत्खरण्टिताभ्यां हस्तपात्राभ्यां भिक्षा संसृष्टा, असंसृष्टाभ्यां तु ताभ्यामसंसृष्टा, स्थाल्यादिभ्यः स्वार्थ भोजनाय अक्षिप्ता उद्धता, निले पृथुकादि सरस्वरूपाऽल्पलेपा, भोजनकाले शरावाचाहितभोज्यवस्तुमध्यादुत्पाटिता, भोजनार्थ करोपात्तभोज्यमध्याद् दातुमिष्टा प्रगृहीता, अन्याऽनभिलष्यमाणा परित्यन्यमानभक्तायन्नरूपा उशितधर्मा इति। . 2 यदि किञ्चित् प्रमादेन न सुठु युष्माकं वर्तितं मया पूर्वम् । तं भगवन् ! क्षमयाम्यहं निःशल्यो निष्कशायश्च ॥ 1 ॥ आनन्दाश्रुपातं कुर्वाणास्तेऽपि (साधवः) भूमिगतशीर्षाः । क्षमयन्ति ते यथा, यथार्ह क्षमितास्तेन ॥ 2 ॥ मयतश्च गुणाः खलु निःशल्यकविनयदीपना मार्गे । लाघवमेकत्वमप्रतिबन्धश्च जिनकल्पः ॥ 3 ॥ 3 पालयेः स्वगणमेतमप्रतिबद्धश्च भवेः सर्वत्र । एष खलु परम्परकत्वमप्यन्ते कुर्या एवम् ॥ 3 ॥ "एष च परम्परकः शिष्याचार्यक्रमो यदव्यवच्छित्तिकारकं शिष्यं निष्पाच शक्तौ सस्यामभ्युद्यतविहारः प्रतिपत्तव्यः, एवमप्यन्ते शिष्यनिष्पादनादिकार्थपयवसाने एवमेव कुर्याः" इति बृहस्कल्पभाष्यटीकायां श्रीक्षेमकीर्तिसूरिः । For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org विशेषाः पुव्वपौत्तं विणयं मा हु पमाएहि विणयजोग्गेसु । जो जेण पगारेणं उवजुज्जइ तं च जाणाहि ॥ 2 ॥ ओमो समराइणिओ अप्पतरसुओ य मा एणं तुब्भे । परिभवह एस तुम्हवि विसेसओ संपयं पुज्जो ॥ 3 ॥ इत्यादिशिक्षा दत्त्वा गच्छाद् विनिर्गते चक्षुर्गोचरातीते तस्मिन्नानन्दिताः साधवः प्रतिनिवर्तन्ते । उक्तं च "पइक्खीव पत्तसहिओ सभंडगो वच्चए निरवइक्खो । धीरो घणवन्दाओ च नीहरिओ विज्जुपुंजो व्व ॥ 1 ॥ सीहम्मि व मन्दरकन्दराओ गच्छा विणिग्गए तम्मि । चक्खुबिसयमैगए अ इंति आणंदिआ साहू ॥ 2 ॥ आभोएउं खेत्तं निव्वाधाएण मासनिव्वाहिं । गन्तूण तत्थ विहरे साहू पडिवन्नजिणकप्पो" ॥ 3 ॥ - एवं च प्रतिपन्नजिनकल्पो यत्र ग्रामे मासकल्पं चतुर्मासकं वा करिष्यति, तत्र षड् भागान् कल्पयति । ततश्च यत्र भागे एकस्मिन् दिने गोचरचर्यायां हिण्डितस्तत्र पुनरपि सप्तम एव दिवसे पर्यटति, भिक्षाचर्या ग्रामान्तरगमनं च तृतीयपौरुष्यामेव करोति । चतुर्थपौरुषी च यत्राऽवगाहते, तत्र नियमादवतिष्ठते । भक्तं पानकं च पूर्वोक्तैषणाद्वयाभिग्रहेणाऽलेपकृदेव गृह्णाति । एषणादिविषयं मुक्त्वा न केनापि साधं जल्पति, एकस्यां च वसतौ यद्यप्युत्कृष्टतः सप्त जिनकल्पिकाः प्रतिवसन्ति, तथापि परस्परं न भाषन्ते । उपसर्गपरीपहान् सर्वानपि सहत एव, रोगेषु चिकित्सां न कारयत्येव, तद्वेदनां तु सम्यगेव विषहते, आपातसंलोकादिदोषरहित एव स्थण्डिले उच्चारादीन् करोति, नाऽस्थण्डिले "अममत्तापरिकम्मा नियमा जिणकप्पियाण vshiio। एमेव य थेराणं मोत्तूण पमजणं एवं" ॥ 1 ॥ 1 पूर्वप्रवृत्तं विनयं मा खलु प्रमादयेविनययोग्येषु । यो येन प्रकारेण उपयुज्यते तं च जानीहि ॥ 1 ॥ . अवमः समरान्निकोऽल्पतरश्रुतश्च मा एनं यूयम् । परिभवत एष युष्माकमपि सांप्रतं पूज्य्ः॥3॥ "ये च ते बहुश्रुतपर्यायज्येष्ठादयो विनययोग्या गौरवास्तेइषु पूर्वप्रवृत्तं यथोचितं विनयं मा प्रमादयेः-प्रमादेन परिहारयः, यश्च साधुर्येन तपः-स्वाध्याय-वैयावृत्त्यादिना प्रकारेणोपयुज्यते-निर्जरां प्रत्युपयोगमुपयाति, तं च जानीहि-तं तथैव प्रवर्तयेरित्यर्थः । अथ साधूनामनुशिष्टिं प्रयच्छति-"ओमो" अवमोऽयं, समरास्निकोऽयम्, अल्पश्रुतो वाऽयमस्मदपेक्षया, अतः किमर्थमस्याऽऽज्ञानिर्देशं वयं कुर्महे ? इति मा यूयमेनं परिभवत, यत एष युष्माकं सांप्रतमस्मत्स्थानीयवाद् गुरुतरगुणाधिकत्वाच विशेषतः पूज्यः, न पुनरवज्ञातुमुचित इति भावः" इति बृहत्कल्पस्यतस्या एव गाथाय्याष्टीकायां shriikssemkiirtisuuriH| 2 पक्षीव पत्रसहितः सभाण्डकः (सपात्रकः) व्रजति निरपेक्षः । धीरो घनवृन्दाच्च निःसृतो विद्युत्पुब्ज इव ॥ 1 ॥ सिंहे इव मन्दरकन्दराया गच्छाद् विनिर्गते तस्मिन् । चक्षुर्विषयमतिगते च यान्त्यानन्दिताः साधवः ॥ 2 ॥ भाभोग्य (विज्ञाय) क्षेत्र निर्व्याघातेन (विघ्नाभावेन) मासनिर्वाहि (maasnirvhnnsmrth)| गत्वा तत्र विहरेत् साधुः प्रतिपम्नजिनकल्पः ॥ 3 ॥ 3 अममत्वाऽपरिकर्माणो नियमाजिनकल्पिकानां वसतयः । एवमेव च स्थविराणां मुक्त्वा प्रमार्जनमेकम् ॥ 1 ॥ इति वचनात् परिकर्मरहितायां वसतौ तिष्ठति, यापविशति तदा नियमावुत्कुदुक एव, न तु निषद्यायाम, औपग्रहिकोपकरणस्यैवाऽभावादिति । मत्तकरि-व्याघ्र-सिंहादिके च संमुखे समापतत्युन्मार्गगमनादिना ईर्यासमितिं न भिनत्ति, इत्याद्यन्याऽपि जिनकल्पिकानां सामाचारी समयसमुद्रादवगन्तव्या । 'ठिई चेव चि' तथा पूर्वोक्ते द्विविधेऽपि विहारे स्थितिः श्रुतसंहननादिका ज्ञानव्या, तथाहि-जिनकल्पिकस्य तावजघन्यतो नवमस्य पूर्वस्य तृतीयमाचारवस्तु, उत्कर्षतस्त्वसंपूर्णानि दश पूर्वाणि श्रुतं भवति । प्रथमसंहननो वज्रकुड्यसमानाऽवष्टम्भश्चायं भवति । स्वरूपेण पञ्चदशस्वपि कर्मभूमिषु, संहृतस्त्वकर्मभूमिष्वपि भवति । उत्सर्पिण्यां व्रतस्थस्तुतीयचतुर्थारकयोरेवः जन्ममात्रेण तु द्वितीयारकेऽपि, अवसर्पिण्यां तु जन्मना तृतीयचतुर्थारकयोरेव, व्रतस्थस्तु पञ्चमारकेऽपि संहरणेन तु सर्वस्मिन्नपि काले प्राप्यते । प्रतिपद्यमानकः सामायिक-च्छेदोपस्थापनीयचारित्रयोः, पूर्वप्रतिपन्नस्तु सूक्ष्मसंपराय- यथाख्यातचारित्रयोरप्युपशमश्रेण्यामवाप्यते । प्रतिपद्यमानानामुत्कृष्टतः शतपृथक्त्वम् , पूर्वप्रतिपन्नानां तु सहस्रपृथक्त्वं जिनकल्पिकानां लभ्यते । जिनकल्पिकः प्रायोऽपवादं नाऽऽसेवते, जवाबलपरिक्षीणस्त्वविहरमाणोऽप्याराधकः । आवश्यिकी-नैषेधिकी-मिथ्यादुष्कृत-गृहिविषयपृच्छो-पसंपल्लक्षणाः पञ्च सामाचार्योऽस्य भवन्ति, न विच्छाद्य्ः। अन्ये त्वाहुः-आवश्यिकी-नषेधिकी-गृहस्थोपसंपल्लक्षणास्तिस्रएव भवन्ति, आरामादिनिवासिन ओघतः पृच्छादीनामप्यसंभवादिति । लोचं चाऽसौ नित्यमेव करोति, इत्येवमाद्यपराऽपि स्थितिजिन्क्ल्पिकानामाग्माद्व्सेया। परिहारविशुद्धिककल्प-सामाचार्यादिवक्तव्यताऽत्रैव ग्रन्थे पुरस्ताद् वक्ष्यते । यथालन्दिकानां तु "तवेण सत्तेण सुत्तेण" इत्यादिका भावनादिवक्तव्यता यथा जिनकल्पिकानाम: यस्तु विशेषः स लेशतः पोच्यते-तत्रोदकाः करो यावता शुष्यति, तत आरभ्योत्कृष्टतः पञ्च रात्रिन्दिवानि यावत्कालोऽत्र समयपरिभाषया लन्दमित्युच्यते । ततश्च पञ्चरात्रिन्दिवलक्षणस्योस्कृष्टस्य लन्दस्यानतिक्रमेण चरन्तीति य्थाल्न्दिकाः। पञ्चको हि गणोऽमुं कल्पं प्रतिपद्यते, ग्रामं च गृहपतिरूपाभिः षड्भिर्वीथीभिजिनकल्पिकवत् परिकल्पयन्ति, किन्त्वेकैकस्यां वीथ्यां पञ्च पश्च दिनानि पर्यटन्तीत्युत्कृष्टलन्दिचारिणो यथालन्दिका उच्यन्ते । एते च प्रतिपद्यमानका जघन्यतः पश्चदश भवन्ति; उत्कृष्टतस्तु सहस्रपृथक्त्वम् । पूर्वप्रतिपन्नातु जघन्यतः कोटिपृथक्त्वम् , उत्कृष्टतोऽपि कोटिपृथक्त्वं भवन्ति । एते च यथालन्दिका द्विविधा भवन्ति-गच्छे प्रतिबद्धाः, अप्रतिबद्धाश्चः गच्छे च प्रतिबन्धोऽमीषां कारणतः, किञ्चिदश्रुतस्यार्थस्य श्रवणार्थमिति मन्तव्यमिति । पुनरेकैकशो द्विविधाः-जिनकल्पिकाः, स्थविरकल्पिकाश्च । ये जिनकल्पं प्रतिपत्स्यन्ते ते जिनकल्पिकाः, ये तु पुनरपि स्थविरकल्पं समाश्रयिष्यन्ते ते स्थ्विर्क्ल्पिकाः। एतेषां च स्थविरकल्पिक-जिनकल्पिकभेदभिन्नानां यथालन्दिकानां परस्परमयं विशेषः, यदाह 1 ख. ग. 'दुत्कुटक' / दुत्कुत्तुक्-॥ रित्रयोरप्युपानपि कालेमायण तु द्वितीया For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 "'थेराणं नाणत्तं अतरतं अप्पिणन्ति गच्छस्स । गच्छे निरवजेणं करेन्ति सव्वं पि परिकम्मे ॥ 1 ॥ एकपडिग्गहगा सप्पाउरणा हवंति थेरा उ । जेसि उण जिणकप्पे न य तेसिं वत्थपायाणि ॥ 2 ॥ निप्पडिकम्मसरीरा अवि अच्छिमलं पि नेअ अवणिति । विसहति जिणा रोग कारिंति कयाइ न तिगिच्छ्ण्॥3॥ इत्यलं विस्तरेण, तदर्थना तु कल्पग्रन्थोऽन्वेषणीय इति । तस्माद् यतः प्रव्रज्या-शिक्षापदानन्तरमर्थग्रहणं विधेयम्, ततोस् व्याख्यारूपेणाऽनुयोगेनाऽयमधिकार:सूत्राध्ययनकालस्यातिक्रान्तत्वेन तस्यैवेह प्रस्तुतत्वादिति स्थितम् ॥ इति गाथार्थ्ः॥7॥ आह-कृतपश्चनमस्काराय शिष्याय सामायिकादिश्रुतं ददत्याचार्याः, तेनैव च क्रमेणाऽनुयोगमित्युक्तम् , यदि नामैवमुक्तता किम् , इत्याह आईए नमोकारो जै पच्छाऽऽवासयं तओ पुव्वं । तस्स भाणएऽणुओगे जुत्तो आवसयस तओ ॥ 8 ॥ यदीत्यभ्युपगमे, यद्यादौ नमस्कारो दीयते ततः पश्चात् सामायिकाद्यावश्यकम् , ततस्तषेतदनेन न्यायेनाऽऽपतितं यदुत- पूर्व प्रथमं तस्य नमस्कारस्य भणिते कृतेऽनुयोगे व्याख्याने ततो युक्तः कर्तुमावश्यकस्याऽनुयोगः, व्याख्येयाऽनुरोधेनैव हि व्याख्यान श्यकस्यादौ नमस्कारो देयत्वेन भवद्भिरभ्युपगम्यते, अतस्तस्यानुयोगे कृते आवश्यकस्याऽसौ कर्तुमुचिता, तत आद्यगाथायां 'नमोकाराणुओगपुव्वयं आवस्सयाणुओगं वोच्छं' इति वक्तुं युक्तमिति भाव्ः॥ इति गाथार्थः अत्रोत्तरमाह- . सो सव्वसुअक्खन्धब्भन्तरभूओ जओ तओ तस्स । आवासयाणुओगादिगहणगहिओऽणुओगो वि ॥ 9 ॥ - स नमस्कारः सर्वेषामप्यावश्यक-दशवैकालिको-त्तराध्ययनादिश्रुतस्कन्धानामभ्यन्तर्भूतोऽन्तर्गतो यतः, ततस्तस्य नमस्कार 1 स्थविराणां नानात्वमशक्नुवन्तमर्पयन्ति गच्छस्य । गच्छे निरवद्येन कुर्वन्ति सर्वमपि परिकर्म ॥ 1 ॥ एकैकप्रतिग्रहका सप्रावरणा भवन्ति स्थविरास्तु । येषां पुनर्जिनकल्पो न च तेषां वस्त्रपात्राणि ॥ 2 ॥ निष्पतिकर्मशरीरा अप्यक्षिमलमपि नैवाऽपनयन्ति । विषहन्ते जिनाः (जिनकल्पिकाः) रोगं कारयन्ति न कदापि चिकित्साम् । / 2 आदौ नमस्कारो यदि पश्चादावश्यकं सतः पूर्वम् । तस्य भणितेऽनुयोगे युक्त आवश्यकस्य त्त्ः॥8॥ 3 नमस्कारानुयोगपूर्वकमावश्यकानुयोगं वक्ष्ये । 4 स सर्वश्रुतस्कन्धाभ्यन्तरभूतो यतस्ततस्तस्य । आवश्यकानुयोगादिग्रहणगृहीतोऽनुयोगोऽपि ॥ 9 ॥ स्य, आदिशब्दो भिन्नक्रमे, आवश्यकादिश्रुतस्कन्धानुयोगग्रहणगृहीतोऽनुयोगोऽपि, न केवलमावश्यकादिश्रुतस्कन्धग्रहणेन तदन्तर्गतत्वाद् नमस्कारः स्वरूपेण गृह्यते, किन्त्वावश्यकादिश्रुतस्कन्धानुयोगग्रहणेन नमस्कारानुयोगोऽपि गृह्यत इत्यपिशब्दार्थः, ततश्चावश्यकानुयोगं वक्ष्य इत्युक्तेन नमस्कारानुयोगोऽपि भणनीयत्वेन प्रतिज्ञातो. द्रष्टव्य इति भावः ॥ इति गाथार्थः ॥ 9 ॥ कथं पुनर्नमस्कारस्य सर्वश्रुतस्कन्धाभ्यन्तरता विज्ञायते ?, इत्याहतैस्स पुणो सव्वसुयभंतरया पढममंगलग्गहणा । जं च पिहो न पढिज्जइ नंदीए सो सुयक्खंधो ॥ 10 ॥ तस्य च नमस्कारस्य, सर्वाणि च तानि श्रुतानि चाऽऽवश्यकश्रुतस्कन्धादीनि तदभ्यन्तरता प्रतीयते । कुतः 1, इत्याह- सकलमाङ्गलिकवस्तुनः प्रथमं च तन्मङ्गलं च प्रथममङ्गलं तदध्यवसायेन सर्वश्रुतस्यादौ ग्रहणं प्रथममङ्गलग्रहणं तस्मात् । इदमुक्तं bhavati"maGgalANaM च सव्वेसिं पढमं हवैइ मङ्गलं" इति वचनात् प्रथममङ्गलत्वाभिप्रायेण सर्वश्रुतानामादौ नमस्कारस्य ग्रहणात् तदभ्यन्तरता प्रतीयत एव । कारणान्तरमप्याह- 'जं चेत्यादि' यद् यस्माच्चाऽसौ नमस्कारो नन्द्यध्ययने आवश्यक-दशकालिकादिश्रुतस्कन्धवत तेभ्यः पृथक् 'सुअक्खंधो त्ति' श्रुतस्कन्धत्वेन न पठ्यते, येनाऽस्य पृथक् तेभ्यः श्रुतस्कन्धरूपता स्यात् , श्रुतरूपश्चाऽसौ, ततः पृथक् श्रुतस्कन्धत्वाभावे सामर्थ्यात् सर्वश्रुताभ्यन्तरतैवाऽस्य न्याय्या । तस्माद् नन्द्यध्ययनेऽप्यस्य श्रुतस्कन्धत्वेन पृथगनुपादानं सर्वश्रुताभ्यन्तरताज्ञापनार्थमेव ॥ इति गाथार्थः ॥ 10 ॥ यतश्चैवं नन्यां श्रुतस्कन्धत्वेन पृथगनुपादानात् सर्वश्रुताभ्यन्तरत्वेन ज्ञापितोऽसौ नमस्कारः, तत एवैतत् कृतं भद्रबाहुखामिना । किम् ?, इत्याह तेणे चिय सामाइयसुत्ताणुगमाइओ नमोक्कारं । वक्खाणेउं गुरवो वयंति सामाइयसुयत्थं ॥ 11 ॥ * येनैवोक्तन्यायेन नन्द्यामसौ सर्वश्रुताभ्यन्तरतया ज्ञापितः, तेनैव कारणेन सामायिकसूत्रानुगमस्यादौ नमस्कार व्याख्याय गुरवो भद्रबाहुस्वामिनो वदन्ति-अर्थव्याख्यानद्वारेण प्रकटयन्ति सामायिकश्रुतार्थम् । यदि हि पृथगसौ श्रुतस्कन्धः स्यात् tadA"oNvassayassa 1 तस्य पुनः सर्वश्रुताभ्यन्तरता प्रथममगलग्रहणात् । यच्च पूथग् न पठ्यते नन्यां स shrutskndhH॥10|| 2 मङ्गलानां च सर्वेषां प्रथमं भवति मालम् । 3 क. घ. छ. 'होः'॥ 4 तेनैव सामायिकसूत्रानुगमादितो नमस्कारम् । व्याख्यानय्य (व्याख्याय) गुरवो वदन्ति सामायिकसूत्रार्थम् ॥ 11 ॥ .5 आवश्यकस्य दशवकालिकस्य तथोत्तराध्ययाना-'ऽचारामयोः, सूत्रकृता niyuktim ॥ For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 दसकालिअस्स तह उत्तरज्झमा-'ऽयारे, सूयगडे निज्जुत्ति" इत्यादिग्रन्थे आवश्यकस्य नियुक्ति प्रतिज्ञाय नमस्कारस्य नियुक्तिकरणमसंगतमेव स्यात् । तस्मात् तत्करणादेव सर्वश्रुताभ्यन्तरताऽस्य प्र्तीय्ते। अतो व्यवस्थितमिदम्- आवश्यकानुयोगप्रतिज्ञाविधानेनैव ननस्कारानुयोगः संगृहीत एव, करिष्यते च नमस्कारनियुक्तिव्याख्यानावसरे भाष्यकारोऽपि तदनुयोगम् । इत्यलं विस्तरेण ॥ इति गाथार्थः ॥ तदेवं समसङ्गमभिहितं योगद्वारम् ॥ 11 ॥ अथ तृतीयं मङ्गलद्वारमधिकृत्याऽऽह बहुविग्घाई सेयाई तेण कयमंगलोवयारेहिं । घेत्तव्यो सो सुमहानिहित्व जह वा महाविज्जा ॥ 12 ॥ "श्रेयांसि बहुविघ्नानि भवन्ति महतामपि" इति वचनाद् येन बहुविघ्नानि श्रेयांसि भवन्ति तेन कारणेन परमश्रेयोरूपत्वात् कृतमजालोपचारैरेव स आवश्यकानुयोगो ग्रहीतव्यः । किंवत् 1, इत्याह- शोभनमहारत्नादिनिधिव, महाविद्यावद् वा ॥ इति गाथार्थ्ः॥12॥ क्व पुनस्तन्मङ्गल शास्त्रस्येष्यते 1, इत्याह ते मंगलमाईए मज्झे पजन्तए य सत्थरस । पढमं सत्थत्थाऽविग्धपारगमणाय निद्दिठं ॥ 13 ॥ तद् मङ्गलं शास्त्रस्यादौ क्रियते, तथा मध्ये, पर्यन्ते चेति । अथैकैकस्य करणफलमाह- प्रथममङ्गलं तावच्छास्त्रार्थस्याऽविघ्नेन पारगमनाय निर्दिष्टम् ॥ इति गाथार्थः ॥ 13 ॥ तेरसेव य थेजत्थं मज्झिमयं, अंतिम पि तस्सेव । अब्बोच्छित्तिनिमित्तं सिरसपसिस्साइवंसस्स ॥ 14 ॥ तस्यैव शास्त्रस्य प्रथममङ्गलफरणाऽनुभावादविघ्नेन परम्परांमुपागतस्य स्थैर्यार्थ स्थिरताऽऽपादनार्थ मध्यमं मङ्गलम् , निर्दिष्टमिति वर्तते, 'अन्तिम पीति' अन्त्यमपि मङ्गल तस्यैव शास्त्रार्थस्य मध्यममङ्गलसामर्थ्येन स्थिरीभूतस्याऽव्यवच्छित्तिनिमित्तम् , फस्य, योऽसौ शास्त्रार्थः 1, इत्याह- शिष्यपशिष्यादिवंशगतस्येत्यर्थः । शिष्यपशिष्यादिवंशे शास्त्रार्थस्याऽव्यवच्छेदनिमित्तं चरममङ्गलमिति भावः ॥ इति गाथार्थ्ः॥ 14 ॥ , बहुविघ्नानि श्रेयांसि तेन कृतमङ्गलोपचारैः । ग्रहीतव्यः स सुमहानिधिरिव यथा वा महाविद्या ॥ 12 ॥ 2 सद् मङ्गलमादी मध्ये पर्यन्तके च शास्त्रस्य । प्रथम शास्त्रार्थाऽविघ्नपारगमनाय निर्दिष्टम् ॥ 13 ॥ x परंपार । ' 3 तस्यैव च स्थैर्यार्थ मध्यमकम् , अन्तिममपि तस्यैव । अव्यवच्छित्तिनिमित्तं शिष्यप्रशिष्यादिवंशस्य ॥4+shaastr (अर्थस्योमंगलकरणा सत्थं न मंगलं, अह च मंगलस्सावि । मंगलमओऽणवत्था न मंगलममंगलत्ता वा ॥ 15 ॥ प्रेरकः प्राह- भो आचार्य ! त्वदीयं शास्त्रं न मङ्गलं प्राप्नोति । कुतः 1, इत्याह- मङ्गलकरणात् अमङ्गले हि मङ्गलमुपादीयते, यतु स्वयमेव मङ्गलं तत्र किंमङ्गलविधानेन ?, न हि शुक्लं शुक्लीक्रियते, नापि स्निग्धं स्नेह्यते; तस्माद् तन्मङ्गलोपादानान्यथानुपपत्तेः शास्त्रं न मङ्गलम् । अथ मङ्गलं शास्त्रम् , मङ्गलस्याऽपि सतस्तस्याऽन्यद् मङ्गलं क्रियत इत्यभ्युपगम्यते; अत एवं सति तनवस्था-मङ्गगानामवस्थान न क्वचित् प्राप्नोति, तथाहि- यथा मङ्गलस्याऽपि सतः शास्त्रस्याऽन्यद् मङ्गलमुपादीयते, तथा मङ्गलस्याऽपि तद्रूपस्य मनोऽन्यद् मङ्गलमुपादेयम् , तस्याऽप्यन्यत् , अपरस्याऽप्यन्यत् , इत्येवमनवस्था आपतन्ती केन वार्यते? ! अथ शास्त्रे यदुपातं मङ्गलं नस्यान्यमङ्गलकरणाभावत इयं नेष्यते । तत्र दूषणमाह- 'न मङ्गलमिति' शास्त्रमङ्गलीकरणार्थमुपात्तमङ्गलस्याऽनवस्थाभयेनाऽन्यमङ्गलाकरणेन तद् मङ्गलं न स्यात् , अन्यमङ्गलाभावात् , शास्त्रवत् , इत्यर्थः; इदमुक्तं भवति- यदि मङ्गलस्याऽपरमङ्गलविधानाभावेनाऽनवस्था नेष्यते, तर्हि यथा मङ्गलमपि शास्त्रमन्यमङ्गलेऽकृते मङ्गलं न भवति, तथा मङ्गलमप्यन्यमङ्गलेऽविहिते मङ्गलं न भवेत् , न्यायस्य समानत्वात् । तथा च किमनिष्टं स्यात् 1, इत्याह- अमङ्गलता मङ्गलाभावः- शास्त्रे यद् मङ्गलमुपात्तं तदन्यमङ्गलशून्यत्वाद् न मङ्गलम् , तस्य च मङ्गलवाभावे शास्त्रमपि न मङ्गलम्, इति व्यक्त एव मङ्गलाभाव इति भावः । वाशब्दः पक्षान्तरसूचका- अनवस्था, मङ्गलीभावो वेत्यर्थः ॥ इति गाथार्थः ॥ 15 ॥ अत्रोत्तरमाह सत्थत्थन्तरभूयम्मि मंगले होज कप्पणा एसा । सत्थम्मि मंगले किं अमंगलं काऽणवत्था वा? ॥ 16 ॥ शास्त्रादावश्यकादेरर्थान्तरभूते भेदवति मङ्गले उपादीयमाने भवेद् घटेत परेण विधीयमाना * मंगलकरणा सत्यं न मंगलं' इत्यादिका कल्पना दोषोत्प्रेक्षालक्षणा; शास्त्रे त्वावश्यकादिके परममङ्गलस्वरूपेऽभ्युपगम्यमाने, तद्भिन्ने मङ्गले. चाऽनुपादीयमाने हन्त । किममङ्गलम् , का वाऽनवस्था त्वया प्रेयते । तस्मादाकाशरोमन्थनमेव परस्य दोपोद्भावनमिति भावः । आह- यदि शास्त्रं स्वयगर ..त्यभावो- मङ्गलकरणाय्छास्त्रं न मङ्गलम् , अथ च मङ्गलस्याऽपि । मङ्गलमतोऽनवस्था न मङ्गलममङ्गलत्वाद् वा ॥ 15॥ल्त्याभाव् 2 शास्त्रार्थान्तरभूते मङ्गले भवेत् कल्पनेपा । शाख्ने मङ्गले (मङ्गलरूपे) किममङ्गलं काऽनवस्था वा ॥ 16 ॥ 3 गाथा 15 / For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 10 . गङ्गलम् , तर्हि 'तं मंगलमाईए' इत्यादिवचनात् मङ्गले तत्र किमित्युपादीयते । सत्यम् , किन्तु 'सीसमैमंगलपरिग्गहत्यमेत्तं तदभिहाण' इत्यादिना वक्ष्यते सर्वमत्रोत्तरम् , मा त्वरिष्ठाः ॥ इति गाथार्थः ॥ 16 ॥ अथ समर्थवादितयार्थान्तरभूतत्वमपि मङ्गलस्याऽभ्युपगम्य समर्थयबाह अत्यंतरे वि सइ मंगलम्मि नाम्ण्ग्ला-पुन्न्व्त्थाओ। स-पराणुग्गहकारिं पईव इव मंगलं जम्हा ॥ 17 ॥ शास्त्रादर्थान्तरे भेदवत्यपि मङ्गलेऽभ्युपगम्यमाने सति नाऽमङ्गलता शास्त्रस्य, नाऽप्यनवस्था । कुतः 1, इत्याह- यस्मात् स्व-परानुग्रहकारि मङ्गलम् , प्रदीपवत्-यथा हि प्रदीप आत्मानं प्रकाशयमानः स्वस्याऽनुग्राहको भवति, गृहोदरवर्तिनस्तु घटपटाद्यर्थानाविष्कुवर्वाणः परेपामनुग्राहकः संपद्यते, न तु स्वप्रकाशे प्रदीपान्तरमपेक्षते; यथा च लवणं रसवत्यामात्मनि च सलवणतामुपदर्शयत् खप रानुग्राहकं भवति, न त्वात्मनः सलवणतायां लवणान्तरमपेक्षते । एवमर्थान्तरभूतं मङ्गलमपि निजसामर्थ्याच्छास्ने स्वात्मनि च मजालतां । व्यवस्थापयत् स्व-परानुग्राहकं भवति । ततो मङ्गलाद् मङ्गलरूपताप्राप्ती शास्त्रस्य तावद् नाऽम्ल्ता। यदा च मङ्गलमात्मनो मङ्गलरूपतायां मालान्तरं नापेक्षते, तदाऽनवस्थाऽपि दूरोत्सारितेंव ॥ इति गाथाथः । / 17 / / पुनरन्यथा परःप्रेरयति मंगलतियंतरालं न मंगलमिहत्थओ पसत्तं ते । जै वा सव्वं सत्थं मंगलमिह किं तियग्गहणं 1 ॥ 18 ॥ इह मालविचारमक्रमे, अर्थतोऽर्थापच्या एतत् ते तव आचार्य ! प्रसक्तं प्राप्तम् । किं तत् ?, इत्याह- मङ्गलानामादि-मध्याआसानलक्षणं त्रिकं मङ्गलत्रिकं तस्याऽन्तरालद्वयलक्षणमन्तरालं न मङ्गलमिति । यदा हि " मंगलमाईए मज्झे पतए य सत्थस्स' इत्यादिवचनादादिमध्यावसानलक्षणेषु विष्वेव नियतस्थानेषु मङ्गलमुपादीयते, तदा तदव्याप्तमन्तरालद्वयमर्थापत्यवाऽमङ्गलं मामोतीति भावः । पर एवाह- यदि वा सिद्धान्तवादिन् ! एवं ब्रूयास्त्वं यदुत-सर्वमेव शास्त्रं मङ्गलमिति प्रागेवोक्तम् , अतः किमेवं प्रेर्यते । हन्त ! तर्हि 'तं मंगलमाईए' इत्यादिना किमिह मङ्गलत्रिकग्रहणं कृत्म्। न हि सर्वस्मिन्नपि शास्त्रे मङ्गले ऽआदौ मध्येऽवसाने च मङ्गलम्' इत्युच्यमानं युक्तियुक्तत्वमनुभवति । तस्मादपान्तरालद्वयस्याऽमङ्गलत्वं वा प्रतिपद्यस्व, मङ्गलत्रयग्रहणं वा मा कृथा इति भावः । / इति गाथार्थः ॥ 18 ॥ 1 गाथा 20 / 2 अर्थान्तरेऽपि सति मङ्गले नामङ्गलाऽनवस्थे । स्व-परानुग्रहकारि प्रदीप इव मङ्गलं यस्मात् ॥ 17 ॥ मिन-1 3 मङ्गलग्निकान्तरालं न मङ्गलमिहाऽर्थतः प्रसक्तं ते । यदि वा सर्व शास्त्रं मङ्गलमिह किं त्रिकग्रहणम् ॥ 18 ॥ गाथा 13 / आचार्यः प्राह- .. सत्थे तिहा विहत्ते तदन्तरालपरिकप्पणं कत्तो ? / सव्वं च निज्जरत्थं सत्थमओऽमंगलमजुत्तं ॥ 19 ॥ बुद्ध्या शास्त्रे त्रिधा विभक्ते तस्य शास्त्रस्यान्तरालं तदन्तरालं तस्य परिकल्पनं कुतः संभवति ?- न कुतश्चिदित्यर्थः । यथा हि संपूर्ण मोदकादिवस्तुनि त्रिखण्डे विकल्पितेऽन्तरालंन संभवतिः तथाऽत्रापि, इति कस्याऽमङ्गलता स्यात् । इति । यदि नाम शास्त्रं त्रिधा विभक्तम् , तथापि कथं तस्य सर्वस्याऽपि मङ्गलता ? इत्याह- सर्व चावश्यकादि शास्त्र निर्जरार्थ कर्मापगमरूपा निर्जरा यम् । तथा च सात तपोवत् स्वयमेव मङ्गलमिदमिति सामाद् गम्यते । यदि नाम निर्जरार्थत्वात् तपोवत खयमेवाऽऽश्यकादिशास्त्रं मङ्गलम् । ततः किम् ?, इत्याह-अतोऽमङ्गलमयुक्तम्, यतः सर्वमेव शास्त्र मङ्गलम्, अतो मङ्गलात्मान तस्मिंत्रिधा विभक्ते यदुच्यते ऽअपान्तरालद्वयममङ्गलम् तदयुक्तमित्यर्थः । यदि हि शास्त्रं स्वयं मङ्गलं न भवेत् तदाऽन्यमङ्गलाऽव्याप्तत्वात् कापि तदमङ्गलं भवेत् , यदा तु सर्वमपि स्वयमेव तद् मङ्गलम् , तदा कापि तस्याऽमलता न युक्तेति भावः ॥ इति गाथार्थः ॥ 19 ॥ अथ प्रेरकः पाह जैइ मंगलं सयं चिय सत्थं तो किमिह मंगलग्गहणं ? / सीसमैमंगलपरिग्गहत्थमेत्तं तदभिहाणं ॥ 20 ॥ ___ यदि हि स्वयमेव शास्त्रं मालमिष्यते तदा त मंगलमाईए मज्झे' इत्यादिवचनात् किमिह मङ्गलग्रहणं क्रियते ?, स्वत एक मङ्गले मङ्गलविधानस्याऽनर्थकत्वादिति भावः । इति परेण प्रेरिते गुरुराह- 'सिस्सेत्यादि' शिष्यस्य मतिः शिष्यमतिस्तस्या मङ्गलपरिग्रहः सोऽथेः प्रयोजनमस्य तत तथा तदर्थमेव शिष्यमतिमङ्गलपरिग्रहार्थमात्रं तदभिधानं मङ्गलाभिधानमित्यर्थः इदमुक्तं भवति-- शास्त्रादनान्तरभूतमेव मङ्गलमुपादीयते, नार्थान्तरमिति मागेवोक्तम. नन्दिर्हि मङ्गलत्वेनाभिधास्यते, सा च पश्चज्ञानात्मिका, ततः शास्त्राण्यावश्यकादीनि सर्वाण्यपि श्रुतज्ञानरूपतया नन्वन्तर्गतान्येव, नन्दिरपि श्रुतरूपत्वेनाऽऽवश्यकादिशास्त्रान्तर्गतैव । तस्माद् नन्दमंगलत्वेनाऽभिधाने शास्त्रान्तर्गतमेव मङ्गलमाभिहितं भवति । तत्रापि नाऽमङ्गलस्य सतः शास्त्रस्य मङ्गलताऽऽपादनार्थ तदभिधानम् , , शास्त्रे निधा विभक्ते तदन्तरालपरिकल्पनं कुतः । सर्व घ निर्जराथ शास्त्रमतोऽमङ्गलमयुक्तम् ॥ 19॥xmitt2 यदि मङ्गलं स्वयमेव शास्त्रम्, तदा किमिह मङ्गलग्रहणम् । शिष्यमतिमङ्गलपरिप्रहार्थमात्रं तदभिधानम् ॥ 20 ॥ 3 गाथा । / For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . . . विशेषा किन्तु शिष्यमतिमङ्गलपरिग्रहार्थम्, शिष्यो हि तस्मिन्नभिहिते ऽमालमेतच्छास्त्रम् ' इत्येवं स्वमतौ तन्मङ्गलतापरिग्रहं करोतीति भाव्ः॥ इति गाथार्थ्ः॥ 20 ॥ आह-कि मङ्गलमपि मङ्गलघुद्ध्या गृहीतमेव स्वकार्य करोति, नान्यथा ? / एवमेतत् , इत्याह- इह मंगलं पि मंगलबुद्धीए मंगलं जहा साहू । मंगलतियबुद्धिपरिग्गहे वि नणु कारणं भणिअं ॥ 21 ॥ ___ इह लोके, मङ्गलमपि सद् वस्तु मङ्गलबुद्धया गृह्यमाणमभिनन्धमानं वा मङ्गलं भवति । यथा साधुः, साधुर्हि स्वयं मालभू तोऽपि तद्बुद्ध्या गृह्यमाण एव प्रशस्तचेतोवृत्ते व्यस्य मङ्गलकार्य करोति, अमङ्गलबुद्ध्या तु गृह्यमाणं मङ्गलमपि तत्कार्य न करोति, यथा स एव साधुः कालुष्योपहतचेतोवृत्तेरभव्यस्य । अत्राह कश्चित्- नन्वेवं satya'maGgalamapyasAdhvAdikaM मङ्गलबुद्ध्या गृह्यमाणं तत्कार्य फरिष्यति, न्यायस्य समानत्वात् । तदयुक्तम् , असाधोः स्वतो मङ्गलरूपताया अभावात् , सत्यमणिहि सत्यमणितया गृह्यमाणो ग्रहीतुर्गी रवमापादयति, न त्वसत्यमणिः सत्यमणितया, इत्यलं जेन । आह-- यद्येवम . तयेकमेव मालमस्तु, तेनापि हि शिष्यमतिमङ्गलपरिग्रहः सेत्स्यति, कि मालत्रयकरणेन ?, इत्याह- 'मंगलतियेत्यादि' मङ्गलत्रये हि कृते शिष्यस्य बुद्धौ तत्परिग्रहो भवति । तेनापि किमिति चेत् 1, इत्याह- ननु तत्रापि 'पंढमं सत्थत्थाविग्धपारगमणाय निदिई' इत्यादिना कारणं निमित्तं मागेव भणितं किमिति विस्मार्यते । न च वक्तव्यमेकेनैव मङ्गलेन तत कारणत्रयं सेत्स्यति, यतो यथैव शास्त्रं मङ्गलमपि सद् मङ्गलबुद्धिपरिग्रहमन्तरेण मङ्गल न भवति साधुवत् , तथा शास्त्रस्याऽऽदि-मध्या-'वसानानि मङ्गलरूपाण्यपि मङ्गलबुद्धिपरिग्रहं विना न मङ्गलकार्य कुर्वन्ति, इति मङ्गलप्रयाभिधानम् ॥ इति गाथार्थः ॥ 21 ॥ तदेवं मालाभिधानमुपपत्तिभिर्व्यवस्थाप्य मङ्गलशब्दार्थ निरूपयितमाह maMgijaeM'dhigammai जेण हि तेण मंगलं होइ । अह्वा मंगो धम्मो तं लाइ तयं समादत्ते ॥ 22 ॥ 'अगि-रगि-लगि-वगि-मगि' इत्यादौ मगिर्गत्यर्थो धातुः, अतस्तस्याऽलच्प्रत्ययान्तस्य मङ्ग्यतेऽधिगम्यते साध्यते यतो हितमनेन तेन कारणेन मङ्गलं भवति । अथवा मा इति धर्मस्याऽऽरव्या, 'ला आदाने' धातुः, ततश्च मङ्गं लाति समादत्ते इति मङ्गलं इह मजलमपि मालबुख्या मङ्गलं, यथा साधुः । मङ्गलनिकवुद्धिपरिग्रहे ऽपि ननु कारणं भणितम् ॥ 21 ॥ 2 गाथा 12055-1 3 मण्यतेऽधिगम्यते येन हितं तेन मङ्गलं भवति । अथवा मङ्गो धर्मस्तं लाति तकं समादत्ते ॥ 22 ॥ धर्मोपादानहेतुरित्यर्थः ॥ इति गाथार्थः ॥ 22 ॥ अहवा निवायणाओ म्ण्ग्ल्मित्थ्त्थ्त्थ्प्गिप्न्य्च्यो। सत्थे सिद्धं जं जह तयं जहाजोगमाओजं ॥ 23 ॥ अथवा निपातनाद् मङ्गलमिति साध्यते । कथम् ?, इत्याह-इष्टार्थप्रकृतिप्रत्ययतः, तत्रेप्टो विवक्षितोऽर्थो यास ता इष्टार्थाः प्रकृतयः तद्यथा-'मकि मण्डने' 'मन ज्ञाने ऽमदी हमें 'मुद मोद-स्वम-गति' 'मह प्रजायाम' इत्येवमादिः प्रत्ययस्त्वेतासा प्रकृतीना सर्वत्र 'अल' एव विधीयते, ततो मङ्गलमिति रूपं निपात्यते । व्युत्पत्तिस्त्वेवम-मक्यतेऽलंक्रियते शास्त्रमनेनेति मङ्गलम् , तथा मन्यते ज्ञायते निश्चीयते विघाभावोऽनेन तथा माद्यन्ति दृष्यन्ति मदमनभवन्ति, मोदन्ते. शेरते विघ्नाभावेन निष्पकम्पतया सुप्ता इव जायन्ते, शास्त्रस्य पारं गच्छन्त्यनेनेति, तथा मान्ते पूज्यन्तेऽनेनेति मङ्गलमिति । एवमादि व्याकरणशास्त्रे यद् यथा निपातनं सिद्धम्, तद् यथायोगं यथासंबन्धमत्र खधियाऽऽयोज्यं लक्षणः । / इति गाथार्थः ॥ 23 ॥ में गालयै भवाओ मंगलमिहेवमाइ नेरुत्ता । भासंति सत्थवसओ नामाइ चउव्विहं तं च ॥ 24 ॥ अथवा मां गालयति भवादिति मङ्गलं स्ण्साराद्प्न्य्तीत्य्र्थ्ः। इह मङ्गलविचारे एवमादि नैरुक्ताः शब्दविदः शास्त्रवशतं व्याकरणानुसारेण भाषन्ते मङ्गलशब्दार्थ व्याचक्षते । आदिशब्दात शास्त्रस्य मा भूद् गलो विघ्नोऽस्मादिति मङ्गलम्, अथवा शास्त्रए मा भूद् गलो नाशोऽस्मिन्निति मङ्गलम, सम्यगदर्शनादिमार्गलयनाद वा मालमित्यादि द्रष्टव्यम्, इत्यलं विस्तरेण । इह तच्च-प याय-भदव्याख्या, तत्र तत्त्वं शब्दार्थरूपम, तत्तावद् निर्न्नीत्म्। पर्यायास्तु मङ्गलं, शान्तिः, विघ्नविद्रावणमित्यादयः स्वयमेव द्रष्टव्याः भेदास्तु स्वयमेव निरूपयितुमाह- 'नामाइ चउबिह तं चेति, तच्च मङ्गलं नामादिभेदतश्चतुर्विधं भवति । तद्यथा-नाममङ्गलम् , स्थाप नामङ्गलम् , द्रव्यमङ्गलम् , भावमङ्गलं च ॥ इति गाथार्थः ॥ 24 ॥ तत्र नाम किमुच्यते । इत्याशक्य सामान्येन नाम्नस्तावल्लक्षणमाहपेज्जायाऽणभिधेयं ठिअमण्णत्थे तयत्थनिरवेक्खं । जाइन्छिअंच नामं जावदव्वं च पाएण ॥ 25 ॥ 1 अथवा निपातनाद् मंगलमिष्टार्थप्रकृतिप्रत्ययतः । शास्त्रे सिद्धू यद् गथा तद् यथायोगमायोज्यम् ॥ 23 ॥ उज्ज-1. स्वसू2 मां गालगानि भगात् मालमिढवमादि नैरुताः । भाषन्ते शास्त्रवशतो नामादि चतुर्विध तज ॥ 24॥+ग्ति-कान्तिपु3 पर्यायाना रिवनमाया (अवर्ष वा) तदर्थनिरपेक्षम् । यादृच्छिकं च नाम गायदद्वयं प प्रायेण ॥ 25 ॥ aliiy। For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 पत् कस्मिंश्चिद् भृतकदारकादौ इन्द्रायभिधानं क्रियते, तद् नाम भण्यते । कथंभूतं तत् 1, इत्याह- पर्यायाणां शक्र-पुरन्दरपाकशासन-शतमख-हरिप्रभृतीनां समानार्थवाचकानां ध्वनीनामनभिधेयमवाच्यम् , नामवतः पिण्डस्य संबन्धी धर्मोऽयं नाम्न्यपचरिता स हि नामवान् भृतकदारकादिपिण्डः किलैकेन संकेतितमात्रेणेन्द्रादिशब्देनैवाऽभिधीयते, न तु शेषैः शक्र-पुरन्दर-पाकशासनादिशब्दैः. अतो नामयुक्तपिण्डगतधर्मो नाम्न्युपचरितः पर्यायानभिधेयमिति । पुनरपि कथंभूतं तन्नाम ?, इत्याह- "ठिअमण्णत्थे त्ति' विवक्षिताद भृतकदारकादिपिण्डादन्यश्वासावर्थश्चाऽन्यार्थो देवाधिपादिः, सद्भावतस्तत्र यत् स्थितम् ,भृतकदारकादौ तु संकेतमात्रतयैव वर्तते अथवा सद्भावतः स्थितमन्वर्थे- अनुगतः संबद्धः परमैश्वर्यादिकोऽर्थो यत्र सोऽन्वर्थः shciiptyaadiH। सद्भावतस्तत्र स्थितं भृतकदारकादौ तहिं कथं वर्तते ?. इत्याह- तदर्थनिरपेक्षं तस्येन्द्रादिनाम्नोऽर्थस्तदर्थः परमैश्वर्यादिस्तस्य निरपेक्षं संकेतमात्रेणैव तदर्थशून्ये भृतकदारकादौ वर्तते, इति पर्यायानभिधेयम् , स्थितमन्यार्थे, अन्वर्थे वा तदर्थनिरपेक्षं यत् कचिद् भृतकदारकादौ इन्द्राद्यभिधानं क्रियते तद् नाम, इतीह तात्पर्यार्थ प्रकारान्तरेणापि नाम्नः स्वरूपमाह- यादृच्छिकं चेति, इदमुक्तं भवति-न केवलमनन्तरोक्तम्, किन्त्वन्यत्रावतमानमपि यदेवमेव यदृच्छया केनचिद् गोपालदारकादेरभिधानं क्रियते, तदपि नाम, यथा डित्थो डवित्थ इत्यादि । इदं चोभयरूपमपि कथंभूतम, इत्याह-यावद् द्रव्यं च प्रायेणेति-यावदेतद्वाच्यं द्रव्यमवतिष्ठते तावदिदं नामाऽप्यवतिष्ठत इति भावः । किं सर्वमपि ?; न, इत्याह- प्रायेणेति, मेरु-द्वीप-समुद्रादिकं नाम प्रभूतं यावद्र्व्यभावि दृश्यते; किश्चित् त्वन्यथाऽपि समीक्ष्यते, देवदत्तादिनामवाच्यानां द्रव्याणां विद्यमानानामप्यपरापरनामपरावर्तस्य लोके दर्शनात् । सिद्धान्तेऽपि यदुक्तम्- "नाम आवकहिअंति" तत. तिनियतजनपदादिसंज्ञामेवाऽङ्गीकृत्य, यथोत्तराः कुरव इत्यादि । तदेवं प्रकारद्वयेन नाम्नः खरूपमत्रोक्तम्, एतच्च तृतीयपकारस्योपलक्षणम. पुस्तक-पत्र-चित्रादिलिखितस्य वस्त्वभिधानभूतेन्द्रादिवर्णावलीमात्रस्याऽप्यन्यत्र नामत्वेनोक्तत्वादिति । एतच्च सामान्येन नानो लक्षणमुक्तम् , प्रस्तुते त्वेवं योज्यते- यत्र मङ्गलार्थशून्ये वस्तुनि मङ्गलमिति नाम क्रियते, तद् वस्तु नाम्ना नाममात्रेण मङ्गलमिति कृत्वा नाममङ्गलमित्युच्यते । पुस्तकादिलिखितं च यद् मङ्गलमिति वर्णावलीमात्रम्, तदपि नाम च तद् मङ्गलं चेति कृत्वा नाममङ्गलमित्यभिधीयते ॥ इति गाथार्थः ॥ 25 ॥ अथ सामान्येनैव स्थापनायाः खरूपमाहजे पुण तयत्थसुन्नं तयभिप्पाएण तारिसागारं । कीरै व निरागारं इत्तरमियरं व साठवणा ॥ 26 ॥ नाम याव्त्क्थिक्मिति। 2 यत् पुनस्तदर्थशून्यं तदभिप्रायेण तादृशाकारम् । क्रियते वा निराकारमित्वरमितरत् वा सा स्थापना ॥ 26 ॥ सा स्थापनाऽभिधीयते, यत् किम् ?, इत्याह-यत् क्रियते इन्द्रादिस्थापनारूपतया विधीयते वस्तु, पुनःशब्दो नामलक्षणात् स्थापनालक्षणस्य वैसदृश्यद्योतकः । केन', इत्याह- तदभिप्रायेण तस्य सद्भूतेन्द्रस्याभिमायोऽध्यवसायस्तेन । कथंभूतं तद् वस्तु, इत्याह- तदर्थशन्यं स चाऽसावर्थश्च तदर्थः सद्भूतेन्द्रलक्षणस्तेन शून्यं तदर्थशून्यम् । पुनरपि कथंभूतम् , तादृशाकारं सद्भूतेन्द्रसमा. नाकारम् , वाशब्दस्य भिन्नक्रमत्वाद् निराकारं वा सद्भूतेन्द्राकारशून्यमित्यर्थः, चित्र-लेप्य-काष्ठ-पाषाणादिषु तादृशाकारं भवति, अक्षादिपु तु निराकारमित्यर्थः । पुनः किंभूतम् ?, इत्वरम्-अल्पकालीनम् , इतरता यावत्कथिकम् । तत्रत्वरं चित्राक्षादिगतम् , यावत्कथिक तु नन्दीश्वरचैत्यमतिमादिः तदपि हि तिष्ठतीति स्थापना' इति स्थापनात्वेन समये निर्दिष्टमेव । तदिदमिह तात्पर्यम-यद वस्तु सद्भतेन्द्रार्थशून्यं सत् तबुद्ध्या तादृशाकारं निराकारं वा, स्तोककालं यावत्कथिकं वा स्थाप्यते सा स्थापनेति । प्रकृते योजना त्वित्थं क्रियते-चित्रकर्मादिगतः परममुनिः स्थापनं स्थापना तया मङ्गलम्, स्थाप्यत इति वा स्थापना तया मङ्गलं स्थापनामङ्गलमिति व्यपदिश्यते ॥ इति गाथार्थः ॥ 26 ॥ अथ भाष्यकारः स्वयमेव नाम-स्थापनामङ्गलयोरुदाहरणमुपदर्शयन्नाह- . ___ जंह मंगलमिह नामं जीवा-'जीवो-भयाण देसीओ । रूढं जलणाईणं ठवणाए सोथिआईणं ॥ 27 ॥ __ यथाशब्द उदाहरणोपन्यासार्थः । क यथा ?, इत्याह- जीवा-'जीवोभयानां ज्वलनादीनां देशीतो देशीभाषया मङ्गलमिति नाम रूढम, तत्र जीवस्याऽप्रेमङ्गलमिति नाम रूढम् , सिन्धुविषयेऽजीवस्य दवरकवलनकस्य मङ्गलमिति नाम रूढम् , लाटदेशे जीवाजीवोभयस्य तु मङ्गलमिति नाम रूढं वन्दनमालायाः, दवरिकादीनामिहाऽचेतनत्वात् , पत्रादीनां तु सचेतनत्वाज्जीवाजीवोभयत्वं भावनीयम् । स्वस्तिकादीनां तु या स्थापना लोके तस्या रूढं स्थापनामङ्गलत्वमिति शेषः ॥ इति गाथार्थः । / 27 ॥ अथ द्रव्यलक्षणमाह देवए दुयए दोरवयवो विगारो गुणाण संदावो । दव्वं भव्वं भावस्स भूअभावं च जं जोग्गं ॥ 28 ॥ 'दु द्रु गतौ' इति धातुः, ततश्च द्रवति तांस्तान् स्वपर्यायान् प्रामोति मुञ्चति वेति तद् 'द्रव्यम्' इत्युत्तरार्धादानीय सर्वत्र संबध्यते, तथा दूयते स्वपर्यायैरेव प्राप्यते गुच्यते चेति द्रव्यम् , यान् किल पर्यायान् द्रव्यं प्रामोति तैस्तदपि प्राप्यते, यांश्च मुञ्चति तैस्तदपि , यथा मालमिह नाम जीवा जीवो-भगाना देशीतः । रूढं ज्वलनादीनां स्थापनायाः स्वस्तिकादीनाम् ॥ 27 ॥ दवाए2 द्रवति दूपते दोलयवो विकारो (वा) गुणानां संद्रावः । द्रव्यं भव्यं भावस्य भूतभावं ca yad yogyam ॥ 28 // For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 13 Acharya Shri Kailassagarsuri Gyanmandir विशेषा 0 मुच्यत इति भावः । तथा द्रवति तांस्तान् पर्यायान् गच्छतीति दुः सत्ता तस्या एवावयवो विकारो वेति द्रव्यम्, अवान्तरसत्तारूपाणि हि द्रव्याणि महासत्ताया अवयवो विकारो वा भवन्त्येवेति भावः । तथा गुणा रूपरसादयस्तेषां संद्रवणं संद्रावः समुदायो घटादिरूपो द्रव्यम् । तथा 'भव्यं भावस्स त्ति' भविष्यतीति भावस्तस्य भावस्य भाविनः पर्यायस्य यद् भव्यं योग्यं तदपि द्रव्यम्, राज्य पर्यायाऽर्हकुमारवत् । तथा भूतभावं चेति- भूतः पश्चात्कृतो भावः पर्यायो यस्य तद् भूतभावं तदपि द्रव्यम्, अनुभूतघृताधारत्व पर्याय रिक्तघृतघटवत् । चशब्दाद् भूतभविष्यत्पर्यायं च द्रव्यमिति ज्ञातव्यम्, भूतभविष्यद्धृताधारत्व पर्याय रिक्तघृतघटवदिति । एतदपि भूतभावं तथा भूतभविष्यद्भावं च कथंभूतं सद् द्रव्यम् 1, इत्याह- यद् योग्यम्, भूतस्य भावस्य भूतभविष्यतोश्च भावयोरिदानीमपि यद् योग्यमर्ह तदेव द्रव्यमुच्यते, नाऽन्यत्, अन्यथा सर्वेषामपि पर्यायानामनुभूतत्वादनुभविष्यमाणत्वाच्च सर्वस्यापि पुद्गलादेर्द्रव्यत्वप्रसङ्गात् । / इति गाथार्थः ॥ 28 ॥ आह विनेयः - ननु सामान्येन द्रव्यलक्षणमत्रगतम्, परं द्रव्यमङ्गलं किमभिधीयते । इति प्रस्तुतं निवेद्यताम्, इत्याह ओगमओसौत्तो मंगलसद्दाणुवासिओ वत्ता । तन्नाणलद्धिसहिओ वि नोवउत्तो त्ति तो दव्वं ॥ 29 ॥ इह द्रव्यमङ्गलं तावद् द्विधा भवति - आगमतः- आगममाश्रित्य नोआगमतश्च- नोआगममाश्रित्य तत्राऽगमो मङ्गलशब्दार्थज्ञानस्वरूपोऽत्राऽभिप्रेतः, तमाश्रित्य 'द्रव्यं' द्रव्यमङ्गलमिति पर्यन्ते संबन्धः । कोऽसौ ?, इत्याह- वक्ता मङ्गलशब्दार्थप्ररूपकः । किं सर्वोऽपि 1, न, इत्याह- अनुपयुक्तः तदुपयोगशून्यः । किं विशिष्टः 1, इत्याह- मङ्गलशब्दानुवासितः मङ्गलशब्दार्थज्ञानावरणक्षयोपशम संस्कारानुरञ्जितमनाः तज्ज्ञानलब्धिमानिति यावत् । ननु यदि तज्ज्ञानलब्धिमांस्तर्हि किमिति द्रव्यम् 1, इत्याह- 'तनाणेत्यादि' तज्ज्ञानलब्धिसहितोऽपि मङ्गलशब्दार्थज्ञानावरणक्षयोपशमवानपि नोपयुक्तस्तत्र मङ्गलशब्दार्थे यस्मादसौ, 'तो त्ति' तस्माद् द्रव्यमङ्गलम् । इदमुक्तं भवति - ' अनुपयोगो द्रव्यम् ' इति वचनाद् मङ्गलशब्दार्थ जानन्नपि तत्रानुपयुक्तस्तं प्ररूपयंस्तज्ज्ञानलब्धिसहितोऽप्यागमतो द्रव्यमङ्गलमेव । / इति गाथार्थः ॥ 29 ॥ अत्राह कश्चित् - ननु कोऽयमागमो यमाश्रित्य द्रव्यमङ्गलमिदमभिधीयते 1 / अत्रोच्यते- मङ्गलशब्दार्थज्ञानमत्राऽऽगमः । तर्हि प्रेर्यते, किम् ?, इत्याह 1 ग 'भवत्येव' / 2 आगमतोऽनुपयुक्तो मङ्गलशब्दानुवासितो वक्ता । तज्ज्ञानलब्धिसहितोऽपि नोपयुक्त इति तस्माद् द्रव्यम् ॥ 29 ॥ 3 क. ख. ग. ' रूपो । 4 ख. 'मङ्गलशब्दार्थज्ञानवानपि । त्स् नाणमागमो तो कह दव्वं दव्वमागमो कह णु ? | आगमकारणमाया देहो सद्दो यतो दव्वं ॥ 30 ॥ यदि मङ्गलशब्दार्थज्ञानमागमः तर्हि तद्वक्ताऽसौ कथं द्रव्यमङ्गलम् ?, आगमस्य भावमङ्गलत्वेन द्रव्यमङ्गलत्वानुपपत्तेः । अथ द्रव्यम् - द्रव्यमङ्गलमसौ तर्हि आगमः कथम् ? येनाऽऽगमत आगममाश्रित्येत्युच्यते; द्रव्ये आगमस्याऽभावात्, भावे वा भावमङ्गलत्वमसङ्गात् । तस्मादागमतो द्रव्यमङ्गलमिति दूरविरुद्धमिदम् । इति परेणोक्ते आचार्यः प्राह- आगमेत्यादि, इदमुक्तं भवति - आगमत इत्युतेनैतद् भवता बोद्धव्यं यदुत - न साक्षादेवाऽऽगमोऽत्रास्ति, किं तर्हि ?, आगमस्य मङ्गलशब्दार्थज्ञानलक्षणस्य यत् कारणं निमित्तं तदेवेह विद्यत इत्यवगन्तव्यम् । किं पुनस्तदागमस्य कारणमिहात्रसेयम् 1, इत्याह- अनुपयुक्तस्य वक्तुः संवन्धी आत्मा जीवो देहः शब्दश्व, जीवशरीरे हि तावदागमस्य कारणम्, तदाधारविरहितस्याऽऽगमस्याऽसंभवात् । शब्दोऽपि प्रत्याय्य शिष्यगताऽऽगमस्य कारणमेव, तमन्तरेण तस्याऽभावात् । यच्च कारणं तद् द्रव्यं भवत्येव " भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके, तद् द्रव्यम् " इत्यादिवचनात्, इत्याह- 'तो त्ति' यत एवम् तस्माद् द्रव्यं द्रव्यमङ्गलमिदमित्यर्थः । यद्यागमकारणमेवेह विद्यते, तर्हि कथमिदमागमो येनास्स्गमतो द्रव्यमङ्गलं स्यात् ? इति चेत् । उच्यते- आगमस्य कारणभूता आत्मादयोऽपि कारणे कार्योपचारादागमत्वेनोच्यन्ते, भवति च कारणे कार्यव्यपदेशः, यथा - ' तन्दुलान् वर्षति पर्जन्यः ' / तस्मादागमतो द्रव्यमङ्गलं न विरुध्यते । / इति गाथार्थः ॥ 30 ॥ 44 अथ "नैत्थि नयेहिं विह्नणं सुत्तं अत्थो य जिणमए किंचि । आसज्ज उ सोयारं नये नयविसारओ बूया" ॥ 1 ॥ इति वचनाज्जनमते सर्वेऽपि पदार्था नयैर्विचारणीयाः, इत्यतो द्रव्यमङ्गलमपि नयैर्विचारयन्नाह - गो मंगलमेगं गा गाई णेगमनयस्स । संगहनयस्स एकं सव्वं चिय मंगलं लोए ॥ 31 ॥ वक्ष्यमाणशब्दार्थस्य नैगमनयस्य मतेनैकोऽनुपयुक्तो मङ्गलशब्दार्थमरूपक एक द्रव्यमङ्गलम् अनेके त्वनुपयुक्तास्तत्मरूपका अनेकानि द्रव्यमङ्गलानि । अयं हि नयः सामान्यं विशेषांश्चाऽभ्युपगच्छत्येव, तंत्र विशेषवादित्वपक्षे एकोऽनुपयुक्त एकं द्रव्यमङ्गलम् ; अनेके त्वनुपयुक्ता अनेकानि द्रव्यमङ्गलानीत्युपपद्यत एव विशेषाणां पृथग्भिन्नत्वादिति । संग्रहनयस्य तु वक्ष्यमाणस्वरूपस्य केवलसामान्यवादिनो मतेन 1 यदि ज्ञानमागमस्तस्मात् कथं द्रव्यं, द्रव्यमागमः कथं नु ? / आगमकारणमात्मा देहः शब्दो यतो द्रव्यम् ॥ 30 ॥ भगलता । 2 नास्ति नयैर्विहीनं सूत्रमर्थश्च जिनमते किञ्चित् । आसाद्य तु श्रोतारं नयेन च विशारदो ब्रूयात् ॥ 1 ॥ 3एको मङ्गलमकमनेऽनेकानि नैगमनयस्य । संग्रहनयस्यैकं सर्वसेव मङ्गलं loke ॥ 31 ॥ 4 kha. ' tyucyate ' / For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 विशेषा0 सर्वस्मिन्नपि लोके एकमेव द्रव्यमङ्गलम् । सर्वेषां द्रव्यमङ्गलत्वसामान्यादव्यतिरिक्तत्वात् , व्यतिरेके चाऽद्रव्यमङ्गलत्वमाप्तेः, सामान्यस्य च त्रिभुवनेऽप्येकत्वात् । / इति गाथार्थः ॥ 31 ॥ एतदेवाह ऐकं निच्चं निरवयवमक्कियं सव्वगं च सामन्नं । निस्सामन्नत्ताओ नस्थि विसेसो खपुप्फ व ॥ 32 ॥ एकमद्वितीयत्वादेकसंख्योपेतं सामान्यम् । एकमपि क्षणिकं स्यात् , तत्राह-नित्यमनपोयि । नित्यमप्याकाशवत सावयवं स्यात् , तभिरवयवत्वे सवितुरुदयाऽस्तमनाऽयोगात् , इत्यत्राह-निरवयवमनंशं, पूर्वापरकोटिशून्यत्वादिति । निरवयवमपि परमाणुवत सक्रिय स्यात् , अत आह- अक्रिय क्रियारहितम् , परिस्पन्दविनिमुक्तत्वादिति । अक्रियमपि दिगादिवत् सर्वगतं न स्यात, अत्राहसर्वगं च सकललोकाऽवाप्तसत्ताकम् । इदमित्थंभूतं सामान्यमेवास्ति, न तु विशेषः कश्चनाऽपि विद्यते । कुत इत्याह-निःसामान्यत्वात सामान्यविरहितत्वात् , खपुष्पवत् , यच्चाऽस्ति तत् सामान्यविरहितं न भवति, यथा घटः । तस्मादेकस्माद् द्रव्यमालसामान्यादव्यतिरिक्तत्वाद तव्यतिरेके चाद्रव्यमङ्गलतामसङ्गात् सामान्यस्य च त्रिभुवनेऽप्येकत्वादेकमेव संग्रहनयमते द्रव्यमङ्गलम्, इति स्थितम् ॥ इति गाथार्थः ॥ 32 ॥ अत्र विशेषवादिनयमतस्थितः कश्चिदाह- ननु कथमनेकानि द्रव्यमङ्गलानि न संभवन्ति ?, यथा हि वनस्पतिरित्युक्ते वृक्ष-गुल्म-लता-वीरुदादयो विशेषा एव प्रतीयन्ते न पुनस्तदतिरिक्तः कश्चिद् वनस्पतिः, एवमिहाऽपि द्रव्यमङ्गलमित्युक्तेऽनुपयुक्ततत्परूपकलक्षणा विशेषा एवाऽवगम्यन्ते न तु तदधिकं किश्चित् सामान्यम् , अतः किं शून्य इवाऽस्मिन् जगत्येवमभिधीयते- 'निस्सामन्नत्ताओ नत्थि विसेसो खपुप्फ व' इति ?, इति विशेषवादिना प्रोक्ते सामान्यवादी संग्रहः प्राह-ननु यत एव वनस्पतिरित्युक्ते वृक्षादयः प्रतीयन्ते, अत एव ते तदनर्थान्तरभूताः, हस्तस्येवाङ्गुलयः, इह यस्मिन्नुच्यमाने यत् प्रतीयते, तत् ततो व्यतिरिक्तं न भवति, यथा हस्त इत्युक्तेऽङ्गुल्यादयः प्रतीयमाना हस्ताद् न व्यतिरिक्ताः, प्रतीयन्ते च वनस्पतिरित्युक्ते वृक्षादयः, इत्यमी न वनस्पतिव्यतिरिक्ताः, ततो न सामान्यादतिरिक्तः कोऽपि विशेषः समस्ति, इत्येकमेव सर्वत्र द्रव्यमङ्गलमिति । अथोपपत्त्यन्तरेणाऽपि सामान्यवाद्येव वृक्षादीनां सर्वेपामपि वनस्पतिसामान्यरूपतां समर्थयन्नाह 1 एकं नित्यं निरवयवमक्रियं सर्वगं च सामान्यम् । निःसामान्यत्वाद् नास्ति विशेषः खपुष्पमिव ॥ 32 ॥ 2 ख. 'पायम् ॥ चूओ वणस्सइच्चिय मूलाइगुणो त्ति तस्समूहो व्य । गुम्मादओ वि एवं सव्वे न व्न्न्स्सिविसित्त्त्था॥33॥ 'चूतः' आम्रो वनस्पतिरेव वनस्पतिसामान्य न व्यभिचरतीत्यर्थः, इति प्रतिज्ञा, मूल-कन्द-स्कन्ध-त्वक्-शाखा-प्रवाल-पत्र-पुष्पफल-बीजादिगुणत्वादिति हेतुः, चूतसमूहवदिति दृष्टान्तः इह यो यो मूलादिगुणः स स वनस्पतिसामान्यरूप एव, यथा चूतसमूहा, मूलादिगुणश्च चूतः, तस्माद् वनस्पतिसामान्यरूप एव, गुल्मादयोऽप्येवं वाच्याः, तथाहि-विशेषवादिना विशेषतयाऽभ्युपगम्यमानो गुल्मोऽपि वनस्पतिसामान्यरूप एव, मूलादिगुणत्वात , गुल्मसमूहवत , इति । एवमन्येषामपि लतादिविशेषाणां वनस्पतिसामान्यादव्यतिरिक्तत्वं साधनीयम् । तद्वयतिरेके सर्वत्र मृन्मयत्वादिमसको बाधकं प्रमाणम् । तस्मात् सामान्यमेवाऽस्ति, न विशेषाः ॥ इति गाथार्थ्ः॥33॥ किश्व सोमन्नाउ विसेसो अन्नोऽणन्नो व होज, जै अन्न्न्नो|सो नत्थि खपुप्फ piva'NaNNo सामन्नमेव तयं ॥ 3 ॥ भो विशेषवादिन ! सामान्याद विशेषोऽन्यो वा स्यात अनन्यो वा 1. इति विकल्पदयम । यद्यायो विकल्पः, तर्हि नास्त्येव विशषः, निःसामान्यत्वात् , खपुष्पवत्-इह यद् यत् सामान्यविनिमुक्तं तत तद् नास्ति, यथा गगनारविन्दम् , सामान्यविरहितश्च विशेषवादिना विशेषोऽभ्युपगम्यते, तस्माद् नास्त्येवाज्यामिति । अथाऽनन्य इति द्वितीयः पक्षः कक्षीक्रियते, हन्त ! तर्हि सामान्यमेवाऽसौ, तदनन्यत्वात् , सामान्यात्मवत्, यद् यस्मादनन्यत् तत् तदेव, यथा सामान्यस्यैवाऽऽत्मा, अनन्यश्च सामान्याद् विशेषः, इति सामान्यमेवाऽयमिति । यदि चाऽतिपक्षपातितयां सामान्येऽपि विशेषोपचारः क्रियते, तर्हि नकोंचित कचित क्षतिः न हयुपचारेणोच्यमानो भेदस्ताविकमेकत्वं बाधितुमलम् , तस्मात् सामान्यमेवाऽस्ति न विशेषः । इति संग्रहनयमतेन सर्वत्रैकमेव द्रव्यमङ्गलम् ॥ इति गाथार्थ्ः॥34॥ तदेवं संग्रहेण स्वाभिमते सामान्ये प्रतिष्ठिते विशेषवादिनौ नैगमव्यवहारावाहतु:ने विसेसत्यंतरभूअमत्थि सामण्णमाह ववहारो । उवलंभववहाराभावाओ खरविसाणं व ॥ 35 ॥ 1 चूतो वनस्पतिरेव मूलादिगुण इति तस्समूह इव । गुल्मादयोऽप्येवं सर्वे न वनस्पतिविशिष्टाः ॥ 33 ॥ 2 सामान्याद् विशेषोऽन्योऽनन्यो वा भवेत् , यगन्यः । स नास्ति खपुष्पमिव, अनन्यः सामान्यमेव तत् ॥ 34 ॥ 3 क. 'द्वितीय्प्क्स्स्ः'|4 क. 'कदाचित् क्षतिः' / ख. ग. 'काचित् क्षतिः । 5 न विशेषार्थान्तरभूतमस्ति सामान्यमाह व्यवहारः । उपलम्भन्यवहाराभावात् खरविषाणमिव ॥ 15 ॥ For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 - . ननु भोः सामान्यवादिन् ! भवताऽपि वनस्पतिसामान्य बकुलाऽशोक-चम्पक-नाग-पुन्नागा-'ऽम्र-सर्जा-'र्जुनादिविशेषेभ्योऽर्थान्तरं वाऽभ्युपगम्येत, अनर्थान्तरं वा । यद्यर्थान्तरम् , तर्हि नास्त्येव तद् विशेषव्यतिरेकेण, उपलब्धिलक्षणप्राप्तस्य तस्योपलम्भव्यवहाराभावात् , खरविषाणवत् । क एवमाह ?, व्यवहारनयः, उपलक्षणत्वाद् विशेषवादी नैगमश्च । एतौ हि लोकव्यवहारानुयायिनी, तद्वयवहारश्च मायो विशेषनिष्ठ एव, इति विशेषानेव समर्थयत इति भाव्ः। अथानुपलब्धिलक्षणप्राप्तं तदभ्युपगम्यते, तथापि नास्ति, विशेषेभ्यः सर्वथाऽन्यत्वात् , गगनकुसुमवदिति । अथ विशेषेभ्योऽनन्तरं तदिति द्वितीयपक्षः, तर्हि विशेपा एव तत् , तेभ्योऽनर्थान्तरभूतत्वात् , विशेषाणामात्मस्वरूपवदिति । यदि च विशेषेष्वपि सामान्योपचारः क्रियते, तर्हि न काचित् क्षतिः, न ह्यौपचारिकमेकत्वं तात्त्विकमनेकत्वं बाधते ॥ इति गाथार्थः ॥ 35 ॥ एतदेव समर्थयते चूयाईएहिंतो को सो अण्णो वणस्सई नाम ? / नत्थि विसेसत्थंतरभावाओ सो खपुप्फ व ॥ 36 ॥ चूतादिभ्यो विशेषेभ्योऽन्यः को नाम वनस्पतिः, यो व्रण-पिण्डी-पादलेपादिके लोकव्यवहारे उपयुज्येत? न कोऽपीत्यर्थः । तस्मात् समस्तलोकसंव्यवहारानुपयोगित्वाद् नास्ति सामान्यम, खपुष्पवत इति पूर्वोक्तमेवार्थ निगमनद्वारेणाह-'नत्थीत्यादि' तस्माद् नास्त्यसौ सामान्यवादिनाऽभ्युपगम्यमानो वनस्पतिः सदूपेभ्यो विशेषेभ्योऽर्थान्तरभावात् खपुष्पवत् । सद्रूपेभ्यो हि विशेषेभ्योऽथान्तरं भवत् असद्रूपमेव भवति तथाभूतं च नास्त्येव खपुष्पवत् ॥ इति गाथार्थः ॥ 36 ॥ किं पुनः कारणं येन नैगमव्यवहारौ विशेषान् समर्थयतः 1, इत्याहजइ नेगमववहारा लोअव्ववहारतप्परा सो य । पाएण विसेसमओ तो ते तग्गाहिणो दो वि ॥ 37 ॥ यद् यस्माद् नैगमव्यवहारौ लोकव्यवहारतत्परौ, स च लोकव्यवहारस्त्यागाऽऽदानादिकः प्रायेण विशेषमयो विशेषनिष्ठ एष दृश्यते, सामान्यस्य व्रणपिण्ड्यादौ लोकेऽनुपयोगात् । 'वनं' 'सेना' इत्यादौ कचित् कश्चित् कथञ्चित् सामान्यस्याऽपि दृश्यते उपयोगः, इति प्रायोग्रहणम् । यत एवम् , तस्मात् तौ नैगमव्यवहारौ द्वावपि तद्ग्राहिणौ विशेषाभ्युपगमपरौ ॥ इति गाथार्थ्ः॥37॥ चूतादिभ्यः कः सोऽन्यो वनस्पति म । नास्ति विशेषार्थान्तरभावात् स खपुष्पभिव ॥ 36 ॥ 2 यद् नैगमव्यवहारौ लोकव्यवहारतत्परौ, स च । प्रायेण विशेषमयस्तस्मात् तौ तमाहिणी द्वावपि ॥ 3 ॥ अत्र परः pAha'tesiM तुल्लमयत्ते कोणु विसेसोऽभिहाणओ अन्नो ? / तुल्लत्ते वि इहं नेगमस्स वत्थंतरे भेओ ॥ 38 ॥ तयो गमव्यवहारयोस्तुल्यमतत्वे उक्तन्यायेन विशेषवादितया सदृशाभिप्रायत्वे सति 'णु' वितर्के, अभिधानं नाम ततोऽन्यस्तद् वर्जयित्वाऽपरः को विशेषः ? न कश्चिदित्यर्थः । एको नैगमः, अपरस्तु व्यवहार इत्येवमनयो मैव भिद्यते न त्वभिप्राय इति भावः । आचार्य आह-'तुल्लत्ते' इत्यादि, इह विशेषाऽभ्युपगमे यद्यपि नैगमस्य व्यवहारेण सह तुल्यत्वं सदृशाभिप्रायत्वम्, / तथापि तस्मिन् सत्यपि वस्त्वन्तरे सामान्यादिके भेदो नानात्वमस्त्येव ॥ इति गाथार्थ्ः॥ 38 ॥ अथवा नैगमव्यवहारयोरनेन तुल्यमैतत्वाऽऽख्यापनेन सामान्यविशेषग्राहकस्य नैगमस्य संग्रहव्यवहारनयद्वयेऽन्तर्भावः सूचितो द्रष्टव्य इति दर्शयन्नाह जो सामण्णग्गाही स नेगमो संगहं गओ अहवा । इयरो ववहारमिओ जो तेण समाणनिदेसो ॥ 39 ॥ अथवेति प्रकारान्तरेण समाधानमुच्यत इत्यर्थः । तत्र नैगमस्तावत् सामान्यं मन्यते विशेषांश्च । ततो यः सामान्यग्राही नैगमः स संग्रहं गतः प्राप्तोऽन्तर्भूत इति यावत् , इतरस्तु विशेषग्राही स व्यवहारनयमितः प्राप्तोऽन्तर्गतो यो नैगमनयस्तेन सह व्यवहारनयस्याऽयं समाननिर्देशः 'जं नेगमववहारा' इत्यादिना तुल्यनिर्देशः । ततश्च 'तेसि तुल्लमयत्ते को णु विसेसो' इत्यादिना यदेकत्वं परेण प्रेरितं तदस्माकंन क्षतिमावहति, नैगमस्य संग्रहव्यवहारनयद्वयेऽन्तर्भावस्येष्टत्वेन सिद्धसाधनादिति भावः । यद्येवं नैगमः संख्यायास्त्रुट्यति, तथा च सति षडेव नयाः प्रसजन्तीति चेत् । मौत्सुक्यं भजस्व, सर्वमत्रार्थे पुरस्ताद् वक्ष्यामः ॥ इति गाथार्थः ॥ 39 ॥ अथ ऋजुसूत्रनयमतेन द्रव्यमङ्गलं विचारयितुमाहौज्जुसुअस्स सयं संपयं च जं मंगलं तयं एकं । नातीतमणुप्पन्नं मंगलमिटुं परकं व ॥ 4 ॥ 1तयोस्तुल्यमतत्वे को नु विशेषोऽभिधानतोऽन्यः । तुल्यत्वेऽपीह नैगमस्य वस्त्वन्तरे भेदः ॥ 38 ॥xmtsthaapnen2 यः सामान्यसाही स नैगमः संग्रहं गतोऽथवा । इतरो व्यवहारमितो यस्तेन समाननिर्देशः ॥ 39 ॥ 3 गाथा 37 / 4 गाथा 38 / ' 5 अजुमूत्रस्य स्वकं सांप्रतं च यद् मङ्गलं तदेकम् । नातीतमनुत्पन्न मङ्गलमिष्टं परकीयं vA ॥ 4 ॥ For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 विशेषा0 परस्मिन् वर्तते तदपि द्रव्यमा परक व परकीय वा यत् द्रव्यमङ्गलं तदप्यस्यान्तसमयभाषि, नाऽप्यनुत्पनं भविष्य ऋजु अतीताऽनागतपरिहारेण परकीयपरिहारेण वाऽकुटिल वस्तु सूत्रयतीति ऋजुसूत्रो नयस्तस्य स्वकमात्मीयमेव, तथा सांपत च वर्तमानक्षणभाष्येव यत् द्रव्यमङ्गलं तदेवैकमभिमतम् । अनभिमतमतिषेधमाह-नातीतम् , अतिक्रान्तसमयभाषि, नाऽप्यनुत्पलं भविष्यसमयमावि द्रव्यमङ्गलम्, अस्येष्टम् । 'परक व परकीयं वा यद् द्रव्यमङ्गलं तदप्यस्य नेष्टम् , विवक्षितैकमज्ञापकस्याऽऽत्मानं विहाय यत परस्मिन् वर्तते तदपि द्रव्यमालमसौ नेच्छ्तीत्य्र्थ्ः। मन्दमतिशिक्षावबोधार्थश्वाऽनभिमतमतिवेधः, अन्यथा अभिमते कथितेऽनभिमतमर्थापतितो गम्यत एव ॥ इति गाथार्थ्ः॥40॥ अमुमेवार्थ प्रयोगोपदर्शनद्वारेण समर्थयमाह नोतीतमणुप्पन्नं परकीयं वा पओअणाभावा । दिलैंतो खरसिंगं परधणमहवा जहा विफलं ॥ 41 ॥ . अतीतमनुत्पन्नंचवस्तु नास्तीति प्रतिज्ञा, प्रयोजनस्य विवक्षितफलस्य तत्राऽभावात् सर्वप्रयोजनाऽकरणादित्यर्थ इत्ययं हेतुः, स्टान्तस्तु खरशृङ्गम् , असत्त्वे चातीताऽनागतयोद्रव्यमङ्गलता दूरोत्सारितैव, धर्मिसत्त्व एवं धर्माणामुपपद्यमानत्वादिति । द्वितीयप्रयोगः क्रियते-परकीयमपि यज्ञदत्तसंबन्ध्यपि वस्तु देवदत्तापेक्षया नास्त्येव, प्रयोजनाऽकरणात् खरविषाणवदिति हेतुदृष्टान्तौ तावेव, अथवा यथा परस्य यज्ञदत्तस्य धनं देवदत्तापेक्षया विफलं प्रयोजनाऽसाधकं सद् नास्ति, तथा सर्वमपि परकीयं नास्तीति द्वितीयो दृष्टान्तः । इति कुतः परकीयस्याऽपि द्रव्यमङ्गलत्वम् 1 ॥ इति गाथार्थः ॥ 41 ॥ शब्द-समभिरूढे-वंभूतास्तु विशुद्धनयत्वादागमतो द्रव्यमङ्गलं नेच्छन्त्येव कस्मात् 1, इत्याहजाणं नाणुवउत्तोऽणुवउत्तो वा न याणइ जम्हा । जाणतोऽणुवउत्तोत्ति बिंति सहादयोऽवत्थु ॥ 42 ॥ जम्हा इति यस्मात् जानन्नवबुध्यमानो ऽमङ्गलं ' इति गम्यते, नानुपयुक्तो न तज्ज्ञानोपयोगशून्यो भवति, ज्ञायकस्य ज्ञानोपयोगनान्तरीयकत्वात् । अनुपयुक्तो वा तत्र न तज्जानीते न तस्य ज्ञायकोऽसौ व्यपदिश्यते, अज्ञायकत्वाभिमतवत् , काष्ठादिवद् वेत्य्र्थ्ः। तस्माज्जानन्ननुपयुक्तश्चेत्येतदप्यवस्तु असदभाव इति यावत् । एतद् ब्रुवते शब्दादयः shbd-स्म्भिरूद्ध्-व्ण्भूत्न्याः॥ इति गाथार्थ्ः॥ 42 ॥ . मातीतमनुत्पन्नं परकीयं वा प्रयोजनाभावात् । दृष्टान्तः खरशङ्ग परधनमथवा यथा विफलम् ॥ 4॥+shiyaa,, 2 जानन नाऽनुपयुक्तः अनुपयुक्तो वा न जानाति यस्मात् । जानानुपयुक्त इति शुवते शब्दादयोऽवस्तु ॥ 42 ॥ अत्राऽर्थे उपपत्तिमाह 'हेऊ विरुद्धधम्मत्तणा हि जीवो व्व चेअणारहिओ । न य सो मङ्गलमिळं तयत्थसुन्नोत्ति पावं व ॥ 43 ॥ जानननुपयुक्तश्चेत्येतदवस्तु इत्यस्यामनन्तरातिक्रान्तगाथापर्यन्तकृतप्रतिज्ञायामयं हेतुः। कः ?, इत्याह-'विरुद्धधम्मत्तणा हि त्ति' विरुद्धौ धौं यत्र तत् तथा तद्भावस्तस्माद् विरुद्धधर्मत्वादिति । दृष्टान्तमाह- यथा jiivshcetnaarhitH| इदमुक्तं भवति- यथा जीवश्चेतनारहितश्च, माता च वन्ध्या चेत्यादि विरुद्धधर्माध्यासादवस्तु, एवं ज्ञायकश्चाऽनुपयुक्तश्चेत्येतदप्यवस्त्वेव । भवतु वा ज्ञायकोऽनुपयुक्तश्च, तथापि नास्माकमसौ मङ्गलत्वेनेष्टः, तदर्थशून्यत्वाद् मङ्गलार्थशून्यत्वात् , पापवदिति । भावमङ्गलग्राहिणो शमी कथं द्रव्यमङ्गकमिच्छन्ति, इति भावः । इति गाथार्थ्ः॥43॥ तदेवं विचारितं नौव्यमङ्गलम् , तथा च सति समर्थितमागमतो द्रव्यमङ्गलम् । अथ नोआगमतस्तदभिधीयते । तच्च शशरीर- भव्यशरीर-तव्यतिरिक्तभेदात् त्रिधा । तत्र ज्ञशरीर-भव्यशरीरलक्षणभेदद्वयमाह __मंगलपयत्थजाणयदेहो भव्वस्स वा सजीवोत्ति । नोआगमओ दव्वं आगमरहिओ त्ति जं भ्न्निअण्॥4॥ 'नोआगमओ दव्वं ति नोआगमतो ज्ञशरीरं drvymngglmityrthH| kA?, इत्याह-मङ्गलपदार्थज्ञस्य देहः, इदमुक्तं भवतीह मङ्गलपदार्थः पूर्व येन स्वयं सम्यग् विज्ञातः परेभ्यश्च प्ररूपितः, तस्य संबन्धी जीवविषमुक्तः सिद्धशिलातलादिगतो देहोऽतीतकालनयानुवृत्याऽतीतमङ्गलपदार्थज्ञानाऽऽधारत्वाद् नोआगमतो द्रव्यमालमुच्यते । नोशब्दस्येह सर्वनिषेधवचनत्वात् । आगमस्य च सर्वथात्राऽभावाद् नोआगमता द्रष्टव्या, अतीतमङ्गलपदार्थज्ञानलक्षणाऽऽगमपर्यायकारणत्वात् तु द्रव्यमङ्गलता, यथाऽतीतघृताधारपर्यायकारणत्वाद् रिक्तघृतकुम्भे घृतघटतेति । 'भव्वस्स व ति' वाशब्दो द्वितीयपक्षसमुच्चये, भव्यस्य च मङ्गलपदार्थज्ञानयोग्यस्य संबन्धी 'देहः' इति वर्तते, सजीवः सचेतनो नोआगमतो भव्यशरीरद्रव्यमालमित्यर्थः । इदमत्र हृदयम्- य इदानीं मङ्गलपदार्थ न जानीते, भविष्यति तु काले ज्ञास्यति तस्य संबन्धी सचेतनो देहो भविष्यत्कालनयाऽनुवृत्त्या भविष्यन्मङ्गलपदार्थज्ञानाधारत्वाद् नोआगमतो भव्यशरीरद्रव्यमालमिति । अत्रापि नोशब्दस्य सर्वनिषेधपरत्वात आगमस्य चेदानीमभावाद् नोआगमता समवसेया । भविष्यत्काले हेतुर्विधर्मस्वात् हि जीव इव चेतनारहितः । न च स मङ्गलमिष्टं तदर्थशून्य इति पापमिव ॥ 3 ॥ मालपदार्थज्ञायकदेहो भव्यस्य वा सजीव इति । नोआगमतो द्रव्यमागमरहित इति यद् भणितम् ॥ 44 ॥ For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 मालपदार्थज्ञानलक्षणस्याऽऽगमस्य कारणत्वात् तु द्रव्यमङ्गलता, यथा भविष्यघृताधारपर्यायकारणत्वाद् रिक्तघृतकुम्भे घृतघटता । नोआगमत इत्येतद् विवृण्वनाह-आगमरहिओ इत्यादि' नोशब्दस्य सर्वनिषेधवचनत्वात् नोआगमत इत्यनेनैतदुक्तं भवति, किम् ?, इत्याह-मङ्गलपदार्थज्ञस्य भव्यस्य च संबन्धी अचेतनः सचेतनश्च देहो वर्तमानकाले सर्वथैवाऽऽगमरहितः । / इति गाथार्थः ॥ 44 ॥ तदेवं सर्वनिषेधवचनत्वे नोशब्दस्यैवमुदाहरणमुपदर्शितम् , यदिवा देशनिषेधपरेऽपि नोशब्दे एतत् संबध्यत एवेति दर्शयन्नाह- . अहवा नो देसम्मि, नोआगमओ तदेगदेसाओ । भूयस्स भाविणो वाऽऽगमस्स जं कारणं देहो ॥ 45 ॥ अथवा 'नो' इति नोशब्दः 'देसम्मि त्ति' देशनिषेधवचनो विवक्ष्यत इत्यर्थः । ततश्च नोआगमत इति कोऽर्थः ?, इत्याह-तदेकदेशादागमैकदेशादागमैकदेशमाश्रित्य द्रव्यमङ्गलमित्यर्थः । किं पुनस्तत् ? इति चेत् । मङ्गलपदार्थमस्याऽचेतनः, भव्यस्य तु सचेतनो देहैत्यनुवर्तमान संबध्यते । कः पुनरिहाऽऽगमस्यैकदेशो यमाश्रित्य नोआगमतो द्रव्यमङ्गलमिदं स्यात् । इति । अत्रोच्यते-यथोक्तो - भव्यशरीररूपो देह एवात्राऽऽगमैकदेशः । ननु जडस्य देहस्य कथमागमैकदेशता ?, इति । अत्राह- 'भूयस्सेत्यादि' यद् यस्मादचेतनो देहो भूतस्याऽतीतस्य मङ्गलपदार्थज्ञानलक्षणस्याऽऽगमस्य कारणं हेतुः, सचेतनस्तु भव्यदेहो भाविनो यथोक्तस्याऽऽगमस्य कारणम: तस्माद् निजकार्यस्याऽऽगमस्यैकदेशे वर्तत एव; कारणं हि कार्यस्यैकदेशे वर्तत एव, यथा मृत्तिका घटस्य । अभेद एव घट-मृत्तिकयोरिति चेत् । नैवम् , भेदाभेदयोरेव जैनैरिष्ठत्वात, यद् वक्ष्यति " नेत्थि पुढवीविसिट्ठो घडो त्ति जं तेण जुज्जइ अणण्णो । जं पुण घडो त्ति पुत्वं नासी पुढवी तओ अण्णो" ॥ 1 ॥ आह-ननु मङ्गलपदार्थज्ञानस्य परिणामिकारणं जीव एव, ततस्तस्य स्वकार्यैकदेशे वृत्तिरस्तु; यथा मृत्तिकायाः, शरीरं स्वागमस्य परिणामिकारणं न भवति, अतः कथं तस्य तदेकदेशवृत्तिता । सत्यम, किन्तु "अण्णोण्णाणुगयाणं इमं च तं च त्ति विभयणमजुत्तं, जह खीरपाणियाणं" इत्यादिवचनात् संसारिणो जीवस्य शरीरेण सहाऽभेद एव व्यवहियते, अतो जीवस्य परिणामिकारणत्वे शरीरस्यापि तद् विवक्ष्यते, इत्यस्याऽऽगमैकदेशता न विरुध्यते । भवत्वेवम् , तथाप्यागमतो द्रव्यमङ्गलं प्राग् यदुक्तं तेन सहाऽस्य को भेदः, तत्रापि हि "आगमकारणमाया देहो सद्दो य" इति वचनाच्छरीरमेव द्रव्यमङ्गलमुक्तम् । अत्रापि च तदेव, इति अथवा नो देशे, नोआगमतस्तदेकदेशात । भूतस्य भाविनो वाऽऽगमस्य यत् कारणं देह्ः॥ 55 ॥ म्मी -1 2 नास्ति पृथिवीविशिष्टो घट इति यत् तेन चुज्यतेऽनन्यः । यत् पुनर्घट इति पूर्व नासीत् पृथिवी त्तोऽन्य्ः॥1॥ 3 अन्योऽन्याऽनुगतानामिदं च तच्चेति विभजनमयुक्तम्, यया क्षीरपानीययोः । 4 गाथा 3.1 कथं नैकत्वम् ? / सत्यम् , किन्तु प्रागुपयोगरूप एवाऽऽगमो नास्ति, लब्धितस्तु विद्यत एव, अत्र तूभयस्वरूपोऽपि नास्ति, कारणमात्रस्यैव सत्त्वात् , इति विशेषः ॥ इति गाथार्थः । / 45 ॥ नदेवं दर्शितं ज्ञशरीर-भव्यशरीरलक्षणं नोआगमतो द्रव्यमङ्गलभेदद्वयम् , सांगतं शरीर-भव्यशरीरव्यतिरिक्तखरूपं तत्तुतीयभेदमुपदर्शयन्नाह जाणय--भव्वसरीराऽइरित्तमिह दबमङ्गलं होइ । जा मङ्गल्ला किरिआ तं कुणमाणो अणुवउत्तो ॥ 46 ॥ इह तावद् भावतः परमार्थतो मङ्गलं द्विविधम्--जिनप्रणीत आगमः, तत्प्रणीता मङ्गल्या प्रत्युपेक्षणादिक्रिया च । इतच पूर्वमागमतो नोआगमतश्च यद् द्रव्यमङ्गलमुक्तं तत्सर्वमागममङ्गलापेक्षमेव, ज्ञशरीर-भव्यशरीरव्यतिरिक्तं तु द्रव्यमङ्गलं मगल्यक्रियामेवाऽऽश्रित्य भणिष्यत इति परिभावनीयम् । अथ गाथार्थो व्याख्यायते-तत्र ज्ञशरीर-भव्यशरीराभ्यां व्यतिरिक्तमिह द्रव्यमङ्गलं भवति । कः ?, इत्याह- अनुपयुक्तः, तां कुर्वाणो या । किम् ?, इत्याह-या प्रत्युपेक्षण-प्रमार्जनादिका माल्या क्रिया । इदमुक्तं भपति-योऽनुपयुक्तो जिनप्रणीतां मङ्गलरूपां प्रत्युपेक्षणादिक्रियां करोति, स नोआगमतो ज्ञशरीर-भव्यशरीरातिरिक्तं द्रव्यमङ्गलम् : उपयोगरूपोऽत्राऽऽगमो नास्तीति नोआगमता । ज्ञशरीर-भव्यशरीरयोर्ज्ञानापेक्षा द्रव्यमङ्गलता; अत्र तु क्रियापेक्षा, अतस्तद्यतिरिक्तत्वम् , अनुपयुक्तस्य क्रियाकरणात तु द्रव्यमङ्गलत्वं भावनीयम् , उपयुक्तस्य तु क्रिया यदि गृह्यत तदा भावमङ्गलतैव स्यादिति भावः ॥ इति गाथार्थः ॥ 46 ॥ अथ प्रकारान्तरेणापि प्रस्तुतमङ्गलमाह9 भूयभावमङ्गलपरिणाम तरस वा जयं जोग्गं । जं वा सहावसोहणवन्नाइगुणं सुवण्णाई ॥ 47 ॥ .. तं पि य हु भावमङ्गलकारणओ मङ्गलं ti niddiddhN। नोआगमओ दव्वं नोसदो सव्बपडिसेहे ॥ 48 ॥ नोआगमतो ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यं द्रव्यमङ्गलमित्यर्थ इति द्वितीयगाथोत्तरार्धे संवन्धः । किं तत् 1, इत्याहयद् भूतभावमङ्गलपरिणामम् , इह भावमङ्गलशब्देन चरणकरणक्रियाकलापोऽभिप्रेतः, तस्य परिणमनं परिणतिः प्रवृत्तिभावमङ्गल 1 ज्ञार्यक-भव्यशरीरातिरिक्तमिह द्रव्यमङ्गलं भवति । या मङ्गल्या क्रिया तां कुर्वाणोऽनुपयुक्तः ॥ 46 ॥ x i-1 2 यद् भूतभावमङ्गलपरिणामं, तस्य वा यद् योग्यम् । यद् वा स्वभावशोभनवर्णादिगुणं सुवर्णादि ॥47॥+क्त्म्-1 तदपि च यस्माद् भावमङ्गलकारणतो मङ्गलमिति निर्दिष्टम् । नोआगमतो द्रव्यं नोशब्दः सर्वप्रतिषेधे ॥ 48 ॥ For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 परिणामः, भूतः पूर्व-संजातो भावमङ्गलपरिणामो यस्य तद् भूतभावमङ्गलपरिणामम्, सांप्रतं तु तच्छ्रन्यम् , तत्पुनः कस्यापि शरीर जीवद्रयं वा तेद् नोआगमतो ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यमङ्गलं बोद्धव्यम् । 'तस्स वा जयं जोग्गं ति' अथवा तस्य यथोक्तस्य भावमङ्गलपरिणामस्य यद् योग्यमर्ह शरीरं जीवद्रव्यं वा, तद् नोआगमतो ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यमङ्गलम् । अथवा यत् खभावत एच शोभनवर्णादिगुणं सुवर्णादिकं वस्तु, आदिशब्दाद् रत्न-दध्य-'क्षत-कुसुम-मङ्गलकलशादिपरिग्रहः तदेतज्ज्ञ- भव्यशरीरव्यतिरिक्तं द्रव्यमङ्गलम् । ननु कथं तद् मङ्गलम् , इत्याह- 'तं पीत्यादि' हुर्यस्मादर्थे, यस्मात् तदपि सुवर्णादिकं कस्यापि भावमङ्गलकारणत्वाद् मङ्गलं निर्दिष्टम् । यच्च कारणं तद् "भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके, तद् द्रव्यम्" इत्यादिवचनाद् द्रव्यतयापि व्यपदिश्यते, अतो द्रव्यमङ्गलं भवति । नोशब्दः सर्वप्रतिषेधे, आगमस्येह सर्वथैवाऽभावादिति । पूर्व ज्ञ-भव्यशरीरयोः केवलमागमाभावापेक्षं द्रव्यमङ्गलवमुक्तम्, अत्र तु क्रियाऽभावमाश्रित्येति भावनीयम् ॥ इति गाथात्तूयार्थ्ः॥47॥48॥ ___तदेवं प्रतिपादितमागमतो नोआगमतश्च द्रव्यमङ्गलम् । अथ भावमङ्गलमुच्यते, तस्य च लक्षणं नाम-स्थापना-द्रव्याणामिव भाष्यकृता केनापि कारणेन नोक्तम् । तच्चेत्थमवगन्तव्यम - "भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियाऽनुभवात्" ॥ 1 ॥ इति । अत्राऽयमर्थः- भवनं विवक्षितरूपेण परिणमनं भावः, अथवा भवति विवक्षितरूपेण संपद्यत इति भावः । कः पुनरयम् , इत्याह-वक्तुर्विवक्षिता इन्दन-ज्वलन-जीवनादिका या क्रिया तस्या अनुभूतिरनुभवनं तया युक्तो विवक्षितक्रियानुभूतियुक्तः, सर्वज्ञैः समाख्यातः । क इव, इत्याह-इन्द्रादिवत् ' स्वगाधिपादिवत् , आदिशब्दाज्ज्वलन-जीवादिपरिग्रहः । सोऽपि कथं भावः, इत्याह-'इन्दनादिक्रियानुभवात्' इति, आदिशब्देन ज्व्ल्न्-जीव्नादिक्रियास्वीकार्ः। विवक्षितेन्दनादिक्रियान्वितो लोके प्रसिद्धः पारमार्थिकपदार्थो भाव उच्यते । भावश्चासौ मङ्गलं च भावमङ्गलम् , भावतो वा परमार्थतो मङ्गलं भावमङ्गलमिति प्र्स्तुत्योज्ञा॥ एतदपि द्विविधम्- आगमतः, नोआगमतश्च । तत्राऽऽगमतस्तावदाह मंगलसुयौवौत्तो आगमओ भावमंगलं होइ । नोआगमओ भावो सुविसुद्धो खाइयाईओ॥ 49 ॥ मङ्गलं च तच्छ्रतं च मङ्गलश्रुतं मङ्गलशब्दार्थज्ञानमित्यर्थः, तस्मिन्नुपयुक्तो ' वक्ता' इति गम्यते, आगमतो भावमङ्गलं भवति । 1 मङ्गलश्रुतोपयुक्त आगमतो भावमङ्गलं भवति । नोआगमतो भावः सुबिशुद्धः क्षायिकादिकः ॥ 45 ॥ अत्राह-ननु मङ्गलपदार्थज्ञानोपयोगमात्रेण कथं सर्वोऽपि यक्ता भावमङ्गलमुच्यते , तदुपयोगमात्रस्येव तद्रूपताया युक्तिसंगतत्वात् , न धानिज्ञानोपयुक्तो माणवकोऽग्निरेव भवितुमर्हति, दाह--पाकादिक्रियाकरणमसङ्गादिति । अनोच्यते- उपयोगः, ज्ञानं, संवेदनं, प्रत्यय इति तावदनान्तरम् , अर्थाभिधानमत्ययाश्च लोके सर्वत्र तुल्यनामधेयाः, बाह्यः पृथुबुनोदराऽऽकारोऽर्थोऽपि घट उच्यते, तद्वाचकमभिधानमपि घटोऽभिधीयते, तज्ज्ञानरूपः प्रत्ययोऽपि घटो व्यपदिश्यत इत्यर्थः, तथा हि लोके वक्तारो भवन्ति-किमिदं पुरतो दृश्यते । , घटः, किमसौ वक्ति ?, घटस्, किमस्य चेतसि स्फुरति ?, घदः । एवं च सति यद् घट इति ज्ञानं तदव्यतिरिक्तो ज्ञाता तल्लक्षणो गृह्यते, अन्यथा यदि ज्ञानज्ञानिनोरव्यतिरेको न स्यात् तदा ज्ञाने सत्यपि ज्ञानी नोपलभेत वस्तुनिवहम् , अतन्मयत्वात् , मदीपहस्तान्धवत् , पुरुषान्तरखद् वा । न चाऽनाकारं तज्ज्ञानम् , पदार्थान्तरवद् विवक्षितपदार्थस्याऽप्यपरिच्छेदभसङ्गात् । अपिच, घटादिज्ञान-तद्वतोर्व्यतिरेके बन्धाद्यभावः पामोति, यथा हि ज्ञाना-'ज्ञान-सुख-दुःखादिपरिणामस्याऽन्यत्वे आकाशस्य बन्धादयो न भवन्ति, एवं जीवस्यापि न भवेयुरिति भावः ॥ आह-- यदि घटोपयोगानन्यवाद् देवदत्तोऽपि घटः, अग्न्युपयोगानन्यत्वाच्च माणवकोऽप्यग्निः, तर्हि जलाहरण-दाह-पाकाद्यर्थक्रियामसङ्गः । तदयुक्तम्, न हि सर्वोऽपि घटो जलाहरणं करोति, नापि समस्तोऽप्यग्निर्दाह-पाकापर्थक्रियां साधयति, कोणेऽवाङ्मुखीकृतघटेन भस्मच्छन्नवह्निना च व्यभिचारात् । न चाऽसौ न घटः, नाग्निर्वा, लोकमतीतिबाधाप्रसङ्गात् । तस्माद् मङ्गलपदार्थज्ञानोपयोगाऽनन्यत्वादागमतस्तदुपयुक्तो भावमङ्गलमिति स्थितम् ॥ नोआगमतस्तु आगमस्य सर्वनिषेधमाश्रित्य सुविशुद्धः प्रशस्तः क्षायिक-क्षायोपशमिकादिको भावो भावमङ्गलम् , भाय एव मङ्गलं भावमङ्गलमिति कृत्वा । उपलक्षणव्याख्यानादागमवर्जज्ञानचतुष्टय-दर्शन--चारित्राणि च नोआगमतो भावमङ्गलतया वाच्यानि; भावतः परमार्थतो मङ्गलं भावमङ्गलमिति कृत्वा ॥ इति गाथार्थ्ः॥ 49 ॥ प्रकारान्तरेणाऽपि नोमागमतो भावमङ्गलमाह अहवा सम्मैंसण-नाण-चरित्तोवओगपरिणामो । नोआगमओ भावो नोसदो मिस्सभावम्मि ॥ 5 ॥ - अथवा प्रतिक्रमण-प्रत्युपेक्षणादिक्रियां कुर्वाणस्य यो ज्ञान-दर्शन-चारित्रोपयोगपरिणाम:, स नोआगमतो भावो भावमङ्गलं भवति । नोशब्दश्चाऽत्र मिश्रवचनः, यस्माद् नाऽसौ ज्ञान--दर्शन-चारित्रोपयोगपरिणामः केवल एवाऽऽगमः, चारित्रादेरपि सद्भावात् , नाऽप्यनागम एव, ज्ञानस्याऽपि विद्यमानत्वात्, इति मिश्रता । / इति गाथार्थ्ः॥50॥ 1 भगवा सम्यग्दर्शन-शान-चारित्रोपयोगपरिणामः । नोआगमतो भावो नोशब्दो मिनभावे ॥ 50 ॥ For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 अथाऽन्येन प्रकारेणाह-- अहवेह नमुक्काराइनाण-किरिआविमिस्सपरिणामो । नोआगमओ भण्णइ जम्हा से आगमो देसे ॥ 51 ॥ .. अथवेह नोआगमतो भावमङ्गलाधिकारे नमस्करणं नमस्कारोऽहंदादिपणतिरित्यर्थः, स आदिर्येषां स्तोत्रादीनां ते नमस्कारादयस्तेषु मानोपयोगो नमस्कारादिज्ञानम् , क्रिया शिरसि करकमलमुकुलविधानादिका, नमस्कारादिज्ञानं च क्रिया च नमस्कारादिज्ञानक्रिये ताभ्यां विमिश्रश्चासौ परिणामश्च । स किम् , इत्याह- 'नोइत्यादि' चैत्यवन्दनाद्यवस्थायां यो नमस्कारादिज्ञान-क्रियामिश्रितपरिणामः स नोआगमतो भावमङ्गलं भण्यत इत्यर्थः । कुतः 1, इत्याह- यस्मात् 'से' तस्यैव भावतः परिणामस्याऽगमो नमस्कारादिज्ञानोपयोगलक्षणो देशे एकदेशेऽवयवे वर्तते, नोशब्दश्चेहैकदेशवचनः । / इति गाथार्थ्ः॥51॥ तदेवमुपदर्शितं नाम-स्थापना-द्रव्य-भावभेदतश्चतुर्विधं मङ्गलम् । एतेषु च नामादिमालेष्वायत्रयस्याऽन्योऽन्यमभेदं पश्यन् परः प्रेरयति अभिहाणं दव्वत्तं तयत्थसुन्नत्तणं च तुल्लाई । को भाववजिआणं नामाईणं पइविसेसो 1 ॥ 52 ॥ . भाववर्जितानां भावमेकं वर्जयित्वा शेषाणां नामादीनां नाम-स्थापना-द्रव्याणामित्यर्थः कः प्रतिविशेषः न कश्चिदित्यर्थः । कुतः, इति चेत् । उच्यते-यत एतानि त्रिष्वपि तुल्यानि। कानि पुनस्तानि', इत्याह-अभिधानं तावद् नाम त्रिष्वपि तुल्यम्, नामवति पदार्थे, स्थापनायां, द्रव्ये च मङ्गलाभिधानमात्रस्य सर्वत्र भावात् । तथा द्रव्यत्वमपि त्रिष्वपि तुल्यम्, यतो "जैस्स णं जीवस्स वा अजीवस्स वा मंगलं ति नाम कीरै" इत्यादिवचनाद् नामनि तावद् द्रव्यमेवाभिसंबध्यते, स्थापनायामपि " यत् स्थाप्यते" इति वचनाद् द्रव्यमेवाऽऽयोज्यते, द्रव्ये तु द्रव्यत्वं विद्यत एव, इति त्रिष्वपि द्रव्यत्वस्य तुल्यता । तथा तदर्थशून्यत्वं च भावार्थशून्यत्वं च त्रिष्वपि समानम् , नाम--स्थापना-द्रव्येषु भावमङ्गलस्याऽभावात् । तस्मादभिधान-द्रव्यत्व-भावार्थशून्यत्वानां समानत्वादु नाम-स्थापना-द्रव्याणां परस्परमभेदः, भावे तु तदर्थशून्यत्वं नास्ति; इत्येतावताऽसौ नामादिभ्यो विशेष्यत इति भावः ॥ इति गाथार्थः ॥ 52 ॥ परेणैवमविशेषे प्रेरिते यो विशेषः, तमभिधित्सुः मूरिराह . अथवेह नमस्कारादिज्ञान-क्रियाविमिश्रपरिणामः । नोमागमतो भण्यते यस्मात् तस्याऽऽगमो देशे ॥ 5 ॥ 2 अभिधानं द्रव्यावं तदर्थशून्पर्व च तुल्यानि । को भाववर्जितानां नामादीनां prtivishessH॥5|| 3 यस्य ननु जीवस्य वाऽजीवस्य वा मझलमिति नाम क्रियते । आगारोऽभिप्पाओ बुद्धी किरिया फलं च पाएण । जह दीसइ ठवणिंदे न तहा नामे न द्व्विदे॥ 53 ॥ यथा स्थापनेन्द्रे आकारो लोचनसहस्र-कुण्डल-किरीट-शचीसंनिधान-करकुलिशधारण-सिंहासनाऽध्यासनादिजनितातिशयो देहसौन्दर्यभावो दृश्यते तथा स्थापनाकर्तश्च यथा सद्भूतेन्द्राभिपायो विलोक्यते; तथा द्रष्टुश्च यथा तदाकारदर्शनादिन्द्रबुद्धिरुपजायते; यथा चैनमुपसेवमानानां तद्भक्तिपरिणतबुद्धीनां नमस्करणादिका क्रिया संवीक्ष्यते; फलं च यथा प्रायेणोपलभ्यते पुत्रोत्पत्त्यादिकम् , न तथा नामेन्द्र नाऽपि द्रव्येन्द्रे । ततो नाम-द्रव्याभ्यां तावद् व्यक्त एव भेदः स्थापनाया इति भावः ॥ इति गाथार्थः । / 53 ॥ तदेवं स्पष्टतया लक्ष्यमाणत्वादादावेव नाम-द्रव्याभ्यां स्थापनाया भेदमभिधाय नाम-स्थापनाभ्यां द्रव्यस्य भेदमभिषित्सुराहभोवस्स कारणं जह दव्वं भावो अ तस्स प्ज्जाओ। उवओग-परिणइमओ न तहा नाम नवा ठवणा ॥ 54 ॥ यथाऽनुपयुक्तवक्तृप्रभृतिकं साधुद्रव्येन्द्रादिकं वा द्रव्यं भावस्योपयोगरूपस्य भावेन्द्रपरिणतिरूपस्य वा यथासंख्येन कारणं निमित्तं भवति, यथा च 'उवओग-परिणइमओ त्ति उपयोगमयो भावेन्द्रपरिणतिमयश्च भावो यथासंख्येन तस्याऽनुपयुक्तवक्तृप्रभृतिकस्य साधुद्रव्येन्द्रादिकस्य वा द्रव्यस्य पर्यायो धर्मो भवति, न तथा नाम, नाऽपि स्थापनेति । इदमुक्तं भवति- यथाऽनुपयुक्तो वक्ता द्रव्यं कदाचिदुपयुक्तत्वकाले तस्योपयोगलक्षणस्य भावस्य कारणं भवति, सोऽपि वोपयोगलक्षणो भावस्तस्याऽनुपयुक्तवक्तृरूपस्य द्रव्यस्य पर्यायो भवति, यथा वा साधुजीवो द्रव्येन्द्रः सन् भावेन्द्ररूपायाः परिणतेः कारणं भवति सोऽपि वा भावेन्द्रपरिणतिरूपो भावस्तस्य साधुजीवद्रव्येन्द्रस्य पर्यायो भवति, न तथा नाम-स्थापने । अतस्ताभ्यां द्रव्यस्य भेदः, नाम्नस्तु स्थापना-द्रव्याभ्यां भेदः सामादेवाऽवसीयत इति । तदेवं यद्यपि परप्रेरितप्रकारेण नाम-स्थापना-द्रव्याणामभेदः, तथाप्युक्तरूपेण प्रकारान्तरेण भेदः सिद्ध एव, न हि दुग्ध-तक्रादीनां श्वेतत्वादिनाऽभेदेऽपि माधुर्यादिनापि न भेदः, अनन्तधर्माध्यासितत्वाद् वस्तुन इति भावः ॥ इति गाथार्थः ॥ 54 ॥ तदेवं भेदव्याख्यापक्षे समर्थिते भूयोऽप्यपरेण प्रकारेणाऽऽह परःइह भावो चिय वत्थु तयत्थसुन्नेहिं किं व सेसेहिं ? / नामादओ वि भावा जं ते वि हु वत्थुपज्जाया ॥ 55 ॥ , आकारोऽभिप्रायो बुद्धिः क्रिया फलं च प्रायेण । यथा दृश्यते स्थापनेन्द्रे न तथा नानि न द्रव्येन्द्रे ॥ 53 ॥ 2 भावस्य कारणं यथा द्रव्यं भावश्च तस्य पर्यायः । उपयोग-परिणतिमयो न तथा नाम नवा स्थापना ॥ 54 ॥ 3 इद भाव एव वस्तु तदर्थशून्यैः किं वा भेषः । नामादयोऽपि भावा यत् तेऽपि खलु वस्तुपर्यायाः ॥ 55 ॥ For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir विशेषा. इह नामादिविचारे प्रक्रान्ते भाव एव वस्तु, विवक्षितार्थक्रियासाधकत्वात् , उभ्य्स्ण्म्त्व्स्तुव्त्। न हि भावेन्द्रवद् विवक्षिता र्थसाधनसमर्था गोपालदारकाया नामेन्द्रादयः, अत: किमत्र शेषैर्भावार्थशून्यैर्नामादिभिः 1 न किश्चिदित्यर्थः । अत्रोत्तरमाह-'नामादओ इत्यादि' इवमुक्तं भवति- यदि सामान्येनैव भावो वस्तुत्येनाऽभ्युपगम्यते, तदा सिद्धसाध्यता, यतो नामादयोऽपि, आदिशप्दात् स्थापना-द्रव्यपरिग्रहा, भाषाः भावविशेषा इत्यर्थः । कुतः , इत्याह-यद यस्मात् तेऽपि नामादयो बस्तुनः पर्याया धर्माः, तथाहि- अविशिष्ट इन्द्रवस्तुम्युश्चरिते नामाविक भेवचतुष्टयमपि प्रतीयते-किमनेन नामेन्द्रो विषक्षिता, आहोस्थित् स्थापनेन्द्रा, द्रव्येन्द्रा, भावेन्द्रोपाइति । तता सामान्यस्येन्द्रवस्तुनवस्वारोऽप्यमी पर्यायाः, इति नामादयोऽपि भाषषिशे पस्तुत्वसाधने न किश्चित् नः सूयते; पर्याय:, भेदा, भाव इत्यनान्तरत्वात् । अथ विशिष्टार्थक्रियासाधक भावेन्द्रादिक भाषमाश्रित्य वस्तुत्वं साध्यते, तथापि न काचित् क्षतिः, यतो भावेन्द्रादेर्भावस्य विशिष्टार्थक्रियानिर्वतकरवे नामेन्द्रादिपर्यायाणामपि सः द्रष्टव्यमेव, द्रव्यरूपतया पर्यायाणां परस्परमभेदात् ॥ इति गाथार्थः ॥ 55 ॥ अथवा भावमङ्गलादिकारणत्वाद् नामादीन्यपि भावमङ्गलादिरूपाण्येव, इति दर्शयन्नाह अहवा नाम-ठवणा--दव्वाइं भावमङ्गलंगाई । पाएण भावमङ्गलपरिणामनिमित्तभावाओ ॥ 56 ॥ __ अथवा नाम-स्थापना-द्रव्याणि भावमङ्गलस्यैवाऽङ्गानि कारणानि । कुतः 1, इत्याह- 'पाएण इत्यादि' भावमङ्गलपरिणामो भावमङ्गलोपयोगो भावमङ्गलसाध्वादिपरिणतिरूपो वा, तन्निमित्तभावात् तत्कारणत्वादित्यर्थः । यच्च यस्य कारणं तत् तब्यपदेशं लभत एव, यथा 'आयुर्घतम्' 'रूपको भोजनम्' इत्यादि । लिष्टकर्मणां केषाश्चिद् नामादीनि भावमङ्गलकारणानि न भवन्त्यपि, इति पायो ग्रहणम् । मङ्गलविचारश्चेह प्रक्रान्तः तेन भावमङ्गलकारणानि नामादीन्युक्तानि, यावता भावेन्द्रादेरपि तानि कारणत्वेन द्रष्टव्यान्येव । तस्माद् भावमङ्गलादिकारणत्वाद् नामादीन्यपि तद्रूपाण्येव, इति भावस्य वस्तुत्वसाधने नामादीनामपि तत्कारणत्वात् तद् न भूयते ॥ इति गाथार्थः । / 56 ॥ / अथ नामादीनां भावमङ्गलकारणत्वे उदाहरणान्याह... जैह मङ्गलाभिहाणं सिद्धं विजयं जिणिंदनाम च । सोऊण, पेच्छिऊण य जिन्न्प्द्दिमाल्क्ख्न्नाईन्नि॥57॥ 1 अथवा नाम-स्थापना--द्रयाणि भावमङ्गलाङ्गानि । प्रायेण भावमङ्गलपरिणामनिमित्तभावात् ॥ 56 ॥ 2 यथा मङ्गलाभिधानं सिद्धं विजयं जिनेन्द्रनाम च । श्रुत्वा, प्रेक्ष्य च जिनप्रतिमालक्षणादीनि ॥ 57 ॥ परिनिव्वुयमुणिदेहं भव्यजइजनं सुवन्नमल्लाई । ठूण भावमङ्गलपरिणामो होइ पाएण ॥ 58 ॥ __ यथेत्युदाहरणोपदर्शनार्थः, तद्यथेत्यर्थः । मङ्गलमितिशब्दरूपमभिधानम् , तथा 'सिद्ध' सिद्धाभिधानम् । विजयाभिधानम् जिनेन्द्रादिनाम च केनचिदुचरितं श्रुत्वा कस्यचित् प्रायेण सम्यग्दर्शनादिको भावमङ्गलपरिणामो भवति, इति नाम्नो भावमङ्गलकारणचे उदाहरणम् । तथा प्रेक्ष्य चावलोक्य जिनप्रतिमालक्षणादीनि जिनप्रतिमा-स्वस्तिकादीनीत्यर्थः, आदिशब्दादनगारपदा दिपरिग्रहः, भावमङ्गलपरिणामो भवतीत्यत्रापि संवध्यते । एतत्तु स्थापनाया भावमङ्गलकारणत्वे उदाहरणम् । अथ द्रव्यस्य तत्कारणत्वे दृष्टान्तमाह- परिनितो मुक्तिं गतो योऽसौ मुनिस्तदेहम, तथा भव्ययतिर्भविष्ययतिपर्यायो योऽसौ जनस्तम्, तथा सुवर्ण माल्यादि च दृष्टा प्रायेण सम्यग्दर्शनादिभावमङ्गलपरिणामो भवतीति । अतस्तत्कारणत्वाद् नामादीन्यपि भावमङ्गलानि, इति स्थितम् । / इति गाथाद्वयार्थः । / 57 ॥ 58 ॥ ननु नामादीन्यपि यदि भावमङ्गलानि, तर्हि किं तान्यपि तीर्थकरादिवत् पूज्यानि ?, इत्याशङ्क्याह___ किं पुण तमणेगंतियमच्चन्तं च न जओऽभिहाणाई । तब्विवरीअं भावे तेण विसेसेण तं पुजं ॥ 59 ॥ नामादीन्यप्युक्तयुक्त्या भावमङ्गलानि । किं पुनः 1, यो विशेषः स उच्यते-- तदभिधानादित्रयमनैकान्तिकम् , समीहितफलसा धने निश्चयाभावात , तथाऽऽत्यन्तिकं च यतो न भवति, आत्यन्तिकप्रकर्षमाप्ततथाविधविशिष्टफलसाधन तु मङ्गलमुक्तविपरीतस्वरूपम् , तेन विशेषतो यथा तत् पूज्यम् , नैवमितराणि ॥ इति गाथार्थः ॥ 59 ॥ तदेवं भिन्नवस्तुपु विशेषतश्चिन्त्यमानानां नामादीनां प्रधानेतरभावो दर्शितः, सामान्यतः पुनर्विचिन्त्यमानानां सर्ववस्तुषु प्रत्येक चतुर्णामप्यमीपां सद्भावः प्राप्यत एव, इति दर्शयन्नाह अहवा वत्थूभिहाणं नाम, ठवणा य जो तदागारो । कारणया से दव्वं, कज्जावन्नं तयं भावो॥ 6 ॥ अथवा सर्वस्यापि घट-पटादिवस्तुनो यदात्मीयमभिधानं तद् नामः यथो कुण्डलेष्वायतत्तग्रीवो घटः, आतानवितानीभू 2 परिनिर्वतमुनिदेहं भव्ययतिजनं सुवर्णमाल्यादि । दृष्ट्वा भावमङ्गलपरिणामो भवति प्रायेण ॥ 54 ॥ लावा2 किं पुनस्तदनकान्तिकमसन्तं च न यतोऽभिधानादि । तद्विपरीतं भावे तेम विशेषेण तत् पूज्यम् ॥ 59 ॥ 3 अथवा वस्वाभिधानं नाम, स्थापना च यस्तदाकारः । कारणता तस्य व्यं, कार्यापनं तद् भावः ॥ 6 ॥ For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 21 विशेषा. ततन्तुसन्तानः पट इत्यादि । स्थापना पुनर्यस्तस्यैव सर्वस्य वस्तुनो निज आकार: | भाविकपालादिकार्यापेक्षया तु या 'स' तस्य सर्वस्यापि वस्तुनः कारणता हेतुतो तद् द्रव्यम्, "भूतस्य भाषिनो वा भावस्य हि कारण तु यल्लोके, तद् द्रव्यम्" इति वचनात । मुत्पिण्डादिवस्तुनस्तु कायर्यापन जन्यत्वापानं तदेव घटादिकं सर्व वस्तु भावोऽभिधीयते, भवनं भाव इति कृत्वा । इत्थं सर्व पत चतरूपाविनाभतं दृष्टम, एवमेव सम्यग्दर्शनव्यवस्थानात, सर्वनयसमूहात्मकत्वाज्जिनमतस्य । तदेवं सर्वस्यापि बस्तनश्चतुरूपताया किमुच्यते "ह भावो चिय वत्थु तयस्थसुभेहि किं व सेसेहिं ' इत्यादि . न कस्मिन्नेव वस्तुन्येककालं विद्यमानानां पर्यायाणा मध्ये 'अयं वस्तु' 'अपरस्त्ववस्तु' इति वक्तुं शक्यते, द्रव्यरूपतया सर्वेषामपि तेषामेकत्वादिति भावः ॥ इति गाथार्थ्ः॥6॥ चतुष्टये नामनयः प्रधानं नामेव मन्यते । तत्र ये सुगतमतानुसारिणो " न बर्थे शब्दाः सन्ति " इत्यादिवचनात् नाम्नो वस्तुधर्मत्वमेव नेच्छन्ति, तान् प्रति नामनयः माह वैथुसरूवं नामं तप्पच्चयहेउओ सधम्म व्य । वत्थु नाऽणभिहाणा होजाऽभावो विवाऽबच्चो ॥ 6 ॥ नामनयस्याऽयमभिप्रायः-वस्तुनः स्वरूप नाम, तत्प्रत्ययहेतुत्वात् , स्वधर्मवत् , इह यद् यस्य प्रत्यर्यहेतुस्तत् तस्य धर्मः, यथा घटस्य स्वधर्मा रूपादयः, यच यस्य धर्मो न भवति न तत् तस्य प्रत्ययहेतुः, यथा घटस्य धर्माः पटस्य, संपद्यते च घटाभिधानाद् घटे संप्रत्ययः, तस्मात् तत् तस्य dh। सिद्धश्च हेतुरावयोः, घटशब्दात् पटादिव्यवच्छेदेन ghtt(iti)prtipshynubhuuteH| सर्वे च वस्तु नामरूपान व्यभिचरतीति दर्शयन्नाह-'वत्थुमित्यादि' यदि वस्तुनो नामरूपता न स्यात् तदा tad vastveva na bhavediti sNvndhH| कुतः, इत्याहानभिधानादभिधानरहितत्वादित्यर्थः । अवाच्योऽभिधानरहितत्वेनाऽनभिधेयो योऽसावभावः षष्ठभूतादिलक्षणस्तद्वदिति दृष्टान्तः, इह यदभिधानरहितं तद् वस्त्वेव न भवति, यथाऽभिधानरहितत्वेनाऽवाच्यः षष्ठभूतलक्षणोऽभावः, अभिधानरहितं च वस्वभ्युपगम्यते परैः, ततोऽवस्तुत्वमेवाऽस्य भवेद्, अवस्तुत्वे च कुतस्तत्प्रत्ययहेतुत्वलक्षणस्य हेतोवृत्तिः, येनाऽनैकान्तिकता स्यात् । तंत्र तंदवृत्तौ वा तस्यापि वस्तुत्वमेव भवेत, स्वप्रत्ययजनकत्वात् , घटादिवदिति । विपक्ष एव वृत्तेरभावाद् विरुद्धताऽप्यसंभविनीति । तस्माद् वस्तधर्म एव नामेति स्थितम् । न च 'नधास्तीरे गुडमृतशकटम् ' इत्यादिशब्दात प्रवृत्तस्य कदाचिद् वस्त्वमाप्तेरवस्तधर्मता तस्येत्याशङ्कनीयम् , प्रत्यक्षादिप्रमाणानामपि तत्प्रसङ्गात्- तेभ्योऽपि हि प्रवृत्तस्य कदाचिद् वस्त्वप्रातः । अबाधितेभ्यस्तेभ्यः प्रवृत्ती भवत्येवा 15. छ. 'हेतुभूतता' / 2 गाथा 55 / 3 वस्तुस्वरूपं नाम तत्प्रत्ययहेतुतः स्वधर्म इव । वस्तु नाऽनभिधानाद् भवेदभाव हवाऽवाच्यः ॥ 10 ॥ " ख. ग. 'यस्य हेतु' / 5 नानि । 6 तत्प्रत्ययहेतुत्वलक्षणहेतुप्रवर्तने । * नानोऽपि । नानि तनाथमहेतुत्पलक्षणहेतु प्रवर्तने वा नाम्नोऽपि । 'र्थप्राप्तिरिति चेत् । तदेतदिहाऽपि समानम् , सुविवेचितादाप्तमणीतशब्दाद् वस्तुमाप्तेरत्राऽप्यवश्यंभावित्वात् , इत्यादि बहन वक्तव्यम् ; तत्तु नोच्यते, ग्रन्थगहनताप्रसङ्गात् , अन्यत्रोक्तत्वाच्च ॥ इति गाथार्थः ॥ 61 ॥ किश्च संसयविवजया वाऽणज्झवसाओऽहवा जदिच्छाए । होजत्थे पडिवत्ती न वत्थुधम्मो जया नाम ॥ 62 ॥ यदा वस्तुधर्मो नाम नेष्यते तदा वक्त्रा घटशब्दे समुच्चारिते श्रोतुः 'किमयमाह ?' इत्येवं संशय एव स्यात्, न घ्त्त्प्र्तिप्त्तिः। अथवा घटशब्दे मोक्ते पटप्रतिपत्तिलक्षणो विपर्ययः स्यात् । अथवा 'न जाने किमप्यनेनोक्तम् ' इति चित्तव्यामोहेन वस्त्वप्रतिपत्तिरूपोऽनध्यवसायः स्यात् । यदि वा यदृच्छयाऽर्थे प्रतिपत्तिर्भवेत्- कदाचिद् घटस्य, कदाचित् पटस्य, कदाचित्तु स्तम्भस्येत्यादि । न चैवं भवति । तस्माद् वस्तुधर्म एव नाम ॥ इति गाथार्थः । / 62 ॥ api ca- . ___ vetthussa lkkh-lkkhnn-स्ण्व्व्हाराऽविरोह्सिद्धीओ। अभिहाणाऽहीणाओ बुद्धी सद्दी य किरिया य ॥ 63 ॥ वस्तुनो जीवादेः। किम् ?, इत्याह- अभिधानाधीना नामाऽऽय्त्ताः। काः, इत्याह- लक्ष्यं च लक्षणं च संव्यवहारश्च लक्ष्य-लक्षण-संव्यवहारास्तेषामविरोधेनाविपर्ययेण सिद्धयः प्र्तिस्स्त्थाः। तत्र लक्ष्यं जीवत्वादि, लक्षणमुपयोगः, संव्यवहारोऽध्येषण प्रेस्स्न्नादिः। तथा बुद्धि-शब्द-क्रियाश्च 'अभिधानाधीनाः' इत्यत्रापि संबध्यते । तत्र बुद्धिर्वस्तुनिश्चयरूपा, शब्दो घटादिध्वनिरूपः, क्रिया चोत्क्षेपणा-'वक्षेपणादिका । तस्मादभिधानमेव वस्तु सत् , तदाऽऽयत्ताऽऽत्मलाभत्वात् सर्वव्यवहाराणाम् ॥ इति गाथार्थः । / 63 ॥ तदेवं शब्दनयेन निजमते स्थापिते स्थापनानयः पाह आगारो च्चिय मै-सद्द-वत्यु-किरिया-फलाऽभिहाणाई । आगारमयं सव्वं जमणागारं तयं नत्थि ॥ 6 ॥ आकार एव आकारमात्ररूपाण्येव । कानि ?, इत्याह-पतीत्यादि, मतिश्च shbdshcetyaadidvndvH| तत्र मतिस्तावज्ज्ञेयाऽऽकारग्रह संशयविपर्ययौ चाऽनध्यवसायोऽधवा यदृच्छया । भवेदर्थे प्रतिपत्तिर्न वस्तुधर्मों यवा नाम ॥ 12 ॥ 2 वस्तुनो लक्ष्य-लक्षण-संव्यवहाराऽविरोधसिद्धयः । अभिधानाधीनाः बुद्धिः शब्दश्च क्रिया च ॥ 3 ॥ 3 आकार एव मति-शब्द-वस्तु-किया- फला-'भिधानानि । आकारमयं सर्वं यदनाकारं तद् नास्ति ॥ 6 ॥ For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 22 Acharya Shri Kailassagarsuri Gyanmandir विशेषा 0 णपरिणतत्वादाकारवती, तदनाकारवच्चे तु 'नीलस्येदं संवेदनं न पीतादे: ' इति नैयर्त्य न स्यात्, नियामकाभावात् नीलाद्याकारी हि नियामकः, यदा च स नेष्यते तदा 'नीलग्राहिणीयं मतिर्न पीतादिग्राहिणी' इति कथं व्यवस्थाप्यते 1, विशेषाभावात् तस्मादाकारवत्येव मतिरभ्युपगन्तव्या । शब्दोऽपि पौगलिकत्वादाकारवानेव । घटादिकं वस्त्वाकारवश्चैन प्रत्यक्षसिद्धमेव । क्रियाऽप्युत्क्षेपणा-वक्षेपणादिका क्रियावतोऽनन्यत्वादाकारवत्येव । फलमपि कुम्भकारादिक्रियासाध्यं घटादिकं मृत्पिण्डा दिवस्तुपर्यायरूपत्वादाकारवदेव । अभिधानमपि शब्दः, स च पौगलिकत्वादाकारवानित्युक्तमेव । तस्माद् यदस्ति तत् सर्वमाकारमयमेव यवनाकारं तद् नास्त्येव, वन्ध्यापुत्रादिरूपत्वात् तस्य ॥ इति गाथार्थः ॥ 64 ॥ अथ प्रयोगद्वारेणाऽनाकारं वस्तु निराचिकीर्षुराह ने पराणुमयं वत्थु आगाराऽभावओ खपुष्कं व । उवलंभ व्ववहाराऽभावाओ नामागारं च ॥ 65 ॥ परस्याऽऽकारवद्वस्तु निषेधकस्याऽनुमतमभिप्रेतं सामर्थ्याद् यदनाकारं वस्तु तद् नास्ति, आकाराभावात् खपुष्पवत् । अपरमपि हेतुद्वयमाह - 'उवलंभेत्यादि' 'नाणागारमिति' नास्त्यनाकारं वस्तु, सर्वथैवाऽनुपलभ्यमानत्वात्, तेनाऽणीयसोऽपि व्यवहारस्याष्भावाच इति पर्यन्तवर्ती चकारोऽत्र योजनीयः, संपुष्पवदिति दृष्टान्तो हेतुद्वयेऽपि स एव । / इति गाथार्थः ॥ 65 ॥ तदेवं स्थापनानयेनोक्ते द्रव्यनयः प्राह देव्वपरिणाममित्तं मोत्तूणाऽऽगारदरिसणं किं तं ? / उप्पायव्वयरहिअं दव्वं चिय निव्वियारं तं ॥ 66 ॥ कोहि नाम स्थापना यस्याऽऽकारग्रहः ?, यस्माद् द्रवतीति द्रव्यमनादिमदुत्प्रेक्षितपर्यायशृङ्खलाधारं मृदादि पूर्वपर्यायमात्रतिरोभावेऽग्रे तन पर्याय मात्राऽऽविर्भावः परिणामो द्रव्यस्य परिणामो द्रव्यपरिणामः स एव तन्मात्रं तद् मुक्त्वा किमन्यदाऽऽकारदर्शनम्, रतोर्द् ' औगारो चिय मह-सह-वधु -' इत्यादि । ननु द्रव्यमेव तत् । किंविशिष्टम् 1, उत्पाद-व्ययरहितं निर्विकारं- उत्फण-विफ- कुण्डलिताकारसमन्वितसर्वद्रव्यवद् विकाररहितम् ; किं हि नाम तत्राऽपूर्वमुत्पन्नम्, विद्यमानं वा विनष्टम्, येन विकारः स्यात् 1, इति भावः ॥ इति गाथार्थः ॥ 66 ॥ 1 न परानुमतं वस्तु आकाराऽभावात् खपुष्पमिव । उपलम्भ-व्यवहाराऽभावाद नानाकारं च ॥ 65 ॥ + मेन्तं- दि.द. ॥ 2 द्रव्यपरिणाममानं मुक्त्वाऽऽकारदर्शनं किं तत् ? / उत्पादव्ययरहितं द्रव्यमेव निर्विकारं तत् ॥ 66 ॥ 3 गाथा 64 / ननु कथमुत्पादादिरहितमुच्यते, यावता सर्पादिके द्रव्ये उत्फण-विफणादयः पर्याया उत्पद्यमाना निवर्तमानाश्च प्रत्यक्षेणैव दृश्यन्ते 1, इत्याह * ओविभाव- तिरोभावमेत्तपरिणामकारणमचिन्तं । निच्चं बहुरूवं पि य नडो व्व वेसंतरावन्नो ॥ 67 ॥ आविर्भावश्च तिरोभावश्च तावेव तन्मात्रं तदेव परिणामस्तस्य कारणं द्रव्यम्, यथा सर्प उत्फण-विफणावस्थयोरिति न आत्राऽपूर्व किञ्चिदुत्पद्यते, किं तर्हि ?, छन्नरूपतया विद्यमानमेवाऽऽविर्भवति । नाऽप्याविर्भूतं सद् विनश्यति, किन्तु च्छन्नरूपतया तिरोभावमेवास्स् सादयति । एवं च सत्याऽऽविर्भाव तिरोभावमात्र एव कार्योपचारात् कारणत्वमस्यौपचारिकमेव । तस्मादुत्पादादिरहितं द्रव्यमुच्यत इति । आह- ननु यद्येकस्वभावं निर्विकारं द्रव्यम् तर्ह्यनन्तकाल भाविनामनन्तानामध्याविर्भाव तिरोभावानामेकहेलयैव कारणं किमिति न भवति 1, इत्याह- अचिन्त्यमचिन्त्यस्वभावं द्रव्यम्, तेनैकस्वभावस्याऽपि तस्य क्रमेणैवाऽऽविर्भाव तिरोभावप्रवृत्तिः, सर्पादिद्रव्यभ्वकस्वभावेष्वप्युत्कण-विफणादिपर्यायक्रममवृत्तेः प्रत्यक्षसिद्धत्वादिति । ननु यद्येवम्, उत्फण-विफणादिबहुरूपत्वात् पूर्वावस्थापरित्यागेन चोरावस्थाऽधिष्ठानाद् अनित्यता द्रव्यस्य किमिति न भवति ? इति चेत्, इत्याह- वेषान्तरापन्ननटवद् बहुरूपमपि द्रव्यं नित्यमेव, इदमुक्तं भवति यथा नायक- विदूषक कपि राक्षसादिपात्रावसरेषु वेषान्तराण्यापन्नो वेषान्तरापन्नो नटो बहुरूपः, एवमुत्फण-विफणादिभावैर्यद्यपि द्रव्यमपि बहुरूपम्, तथापि नित्यमेत्र, स्वयमविकारित्वात्, आकाशवत् - यथा हि घटपटादिसंबन्धेन बहुरूपमप्याकाशं स्वयमविकारित्वाद् नित्यम्, एवं द्रव्यमपीति भावः ॥ इति गाथार्थः ॥ 67 ॥ कारणमेव च सर्वत्र त्रिभुवने विद्यते न कचित् कार्यम्, यच्च कारणं तत् सर्वं द्रव्यमेव, इति दर्शयन्नाह - पिंडो कारणमिट्ठे पयं व परिणामओ तहा सव्वं । आगाराइ न वत्युं निक्कारणओ खपुष्कं व ॥ 68 ॥ मृदादिपिण्डः कारणमिष्टं कारणमात्रमेवाऽभ्युपगम्यते । कुतः 1, इत्याह- परिणामित्वात् परिणमनशीलत्वात् पयोवद् दुधवत् । यथा च पिण्डः, तथाऽन्यदपि सर्व स्थास-कांश कुशूलादिकं त्रैलोक्यान्तर्गतं वस्तु कारणमात्रमेत्र, परिणामित्वात् पयोवत्, यद् यत् कारणं तत् सर्व द्रव्यमेव, इति द्रव्यनयस्य स्वपक्षसिद्धिः । ननु मृत्पिण्डादीनां कार्यभूताः स्थास- कोश-कुशूल-घटादयः प्रत्यक्षेणैव दृश्यन्ते, संबन्धिशब्दच कारणशब्दः सर्वदैव कार्यापेक्ष एवं प्रवर्तते, तत् कथं कारणमात्रमेवाऽस्ति न कार्यम् 1, iti cet । For Private and Personal Use Only " 1 आविर्भाव तिरोभावमात्रपरिणामकारणमचिन्त्यम् । नित्यं बहुरूपमपि च नट इव वेषान्तरापनः ॥ 67 ॥ 2 पिण्डः कारणमिष्टं पय इव परिणामतस्तथा सर्वम् । आकारादिर्न वस्तु निष्कारणतः खपुष्पमिव ॥ 68 ॥ 3 . छ. 'यच्च का' /
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा नैवम् , आविर्भाव-तिरोभावमात्र एव कार्योपचारात् , उपचारस्य चाऽवस्तुत्वात् । इति स्वपक्षं व्यवस्थाप्य परपक्षं दूषयितुमाह-'आगारेत्यादि' द्रव्यमानं विहाय स्थापनादिनयैर्यदाऽऽकारादिकमभ्युपगम्यते, तत् सर्वमवस्तु । कुतः 1, इत्याह-निष्कारणत्वात् कारणमात्ररूपतयाऽनभ्युपगमात् , तदभ्युपगमे त्वस्मत्पक्षवर्तित्वप्रसङ्गात् , इह यत् कारणं न भवति तद्न वस्तु, यथा गगनकुसुमम् , अकारणं च परैरभ्युपगम्यते सर्वमाकारादिकम् , अतोऽवस्तु । / इति. गाथार्थः ॥ 68 ॥ तदेवं द्रव्यनयेन स्वपक्षे व्यवस्थापिते भावनयः प्राह__ भौवत्थंतरभूअं किं दव्वं नाम भाव एवायं । भवनं पइक्खणं चिय भावावत्ती विवत्ती य ॥ 69 ॥ भावेभ्यः पर्यायेभ्योऽर्थान्तरभूत भिन्नं किं नाम द्रव्यम् , येनोच्यते-'देवपरिणाममित्तमित्यादिननु भाव एवाऽयं यदिदं दृश्यते त्रिभुवनेऽपि वस्तुनिकुरम्बमिति । यदि हि किश्चिदनादिकालीनमवस्थितं सद् वस्तु वस्त्वन्तरारम्भे व्याप्रियेत तदा न्याय्या स्यादियं कल्पना, यावता प्रतिक्षणं भवनमेवाऽनुभूयते । किमुक्तं भवति', इत्याह-भावस्यैकस्य पर्यायस्याऽऽपत्तिरुद्भूतिः, अपरस्य तु vipttirvinaashH| "नै निहाणगया भग्गा पुञ्जो नत्थि अणागए । निवुया नेय चिट्ठति आरग्गे सरसवोवमा" ॥ 1 ॥ इति वचनात् पूर्वस्य क्षणस्य निवृत्तिः, अपरस्य तूत्पत्तिरित्यर्थः । / इति गाथार्थः ॥ 69 / / आह-ननु ये भावस्याऽऽपत्ति-विपत्ती प्रोच्येते ते तावद्धत्वन्तरमपेक्ष्य भवतः, यच्च हेत्वन्तरमपेक्षते तदेवाजस्थितं कारणं, तदेव द्रव्यम् , अतो ' भावत्यंतरभूअं किं दव्वं ' इत्यादिनाऽयुक्तमेव द्रव्यमपाक्रियते, इत्याशङ्क्याह ने य भावो भावन्तरमवेक्खए किन्तु हेउनिरवेक्खं । उप्पज्जा तयणन्तरमवेइ तमहउअंचेव ॥ 70 ॥ न च भावो घटादिरुत्पद्यमानो भावान्तरं मृत्पिण्डादिकमपेक्षते, किन्तुनिरपेक्ष एवोत्पद्यते । अपेक्षा हि विद्यमानस्यैव भवति । न च मृत्पिण्डादिकारणकाले घटादि कार्यमस्ति, अविद्यमानस्य चाऽपेक्षायां खरविषाणस्याऽपि तथाभावप्रसङ्गात । यदि चोत्पत्तिक्षणात् प्रागपि घटादिरस्ति, तर्हि किं मृत्पिण्डाद्यपक्षया , तस्य स्वत एव विद्यमानत्वात् । अथोत्पन्नः सन् घटादिः पश्चाद् घरस्य) यारो भावार्थान्तरभूतं किं द्रव्यं नाम, भाव एवाऽयम् । भवनं प्रतिक्षणमेव भावापत्सिर्विपत्तिश्च ॥ 19 ॥ 2 गाथा 66+कार्थ्त्यो। 3 न मिधानगता भग्ना पुजो नास्त्यनागते । निर्वता नैव तिष्ठन्ति आराग्रे स्र्प्पोप्माः॥1॥ 4 गाथा 69 / mett-di.d.|| 5 na ca भावो भावान्तरमपेक्षते किन्तु हेतुनिरपेक्षम् । उत्पद्यते तदनन्तरमपैति सदहेतुकं चैव ॥ w.x कार्यस्योपचारस्य व्स्तुत्वान्। मृत्पिण्डादिकमपेक्षते । हन्त ! तदिदं मुण्डितशिरसो दिनशुद्धिपर्यालोचनम् , यदि हि खत एव कथमपि निष्पन्नो घटादिः, किं तस्य पश्चाद् मृत्पिण्डाद्यपेक्षया । अथोत्पद्यमानतावस्थायामसौ तमपेक्षते । केयं नामोत्पद्यमानता? | न तावदनिष्पन्नावयवता, खयमनिपन्नस्य खरविषाणस्येवाऽपेक्षाऽयोगात । नापि निष्पन्नावयवता, स्वयं निष्पन्नस्य परापेक्षावैयर्थ्यात् । नाप्यर्धनिष्पन्नावयवता, वस्तन: सांशताप्रसङ्गात् । तत्र चावयविकल्पनादावनेकदोषोपनिपातसंभवात् । किश्च, सांशतायामपि किमनिष्पन्नोंशः कारणमपेक्षते, निष्पन्नो वा, उभयं वा । न तावदाद्यपक्षद्वयम् , निष्पन्ना-'निष्पन्नयोरपेक्षायाः प्रतिपिद्धत्वात् । उभयपक्षोऽपि न श्रेयान् , उभयपक्षोक्तदोपप्रसङ्गात् । तस्माद् मृत्पिण्डाद्युत्तरकालं भवनमेव घटादेस्तदपेक्षा, मृत्पिण्डादेरपि कार्यत्वाभिमताद् घटादेः प्राग्भावित्वमेव कारणत्वम्, न पुनर्घटादिजन्मनि व्याप्रियमाणत्वम् । व्यापारो हि तद्वतो भिन्नः, अभिन्नो वा? यदि भिन्नः, तर्हि तस्य निर्व्यापारतापसङ्गः । अथाऽभिन्नः, तर्हि व्यापाराऽभावः । कारणव्यापारजन्यं जन्मापि जन्मवतो भिन्नम्, अभिन्नं वा । भेदे ज्ञ्म्व्तोऽज्ञ्म्प्र्स्न्ग्ग्ः। अभेदे तु, ज्ञ्माभाव्ः। तस्मात् पूर्वोत्तरकालभावित्वमात्रेणैवाऽयं कार्य-कारणभावो वस्तूनां लोके प्रसिद्धः, न जन्य-जनकभावेन । यदपि मृत्पिण्ड-घटादीनां पूर्वोत्तरकालभावित्वम् , तदप्यनादिकालात तथाप्रवृत्तक्षणपरम्परारूढम् , न पुनः कस्यचित केनचिद् निर्वर्तितम् , इति न कस्यचिद् भावस्य कस्यापि संबन्धिन्यपेक्षा । ततो हेत्वन्तरनिरपेक्ष एव सर्वो भावः समुत्पद्यत इति स्थितम् । विनश्यति तर्हि कथम् ?, इत्याह-'तयणन्तरमित्यादि' तदनन्तरमुत्पत्तिसमनन्तरमेवाऽपैति विनश्यति भाव्ः। तदपि च विनशनमहेतुकमेव । मुद्गरोंपनिपातादिसव्यपेक्षा एव घटादयो विनाशमाविशन्तो दृश्यन्ते, न निर्हेतुकाः, इति चेद् । नैवम् , विनाशहेतोरयोगात् , तथाहि-मुद्रादिना विनाशकाले किं घटादिरेव क्रियते, आहोस्वित् कपालादयः, उत तुच्छरूपोऽभावः ? इति त्रयी गतिः । तत्र न तावद् घटादिः, तस्य खहेतुभूतकुलालादिसामग्रीत एवोत्पत्तेः । नापि कपालादयः, तत्करणे घटादेस्तदवस्थत्वप्रसङ्गात्, न ह्यन्यस्य करणेऽन्यस्य निवृत्तियुक्तिमती, एकनिवृत्तौ शेषभुवनत्रयस्यापि निवृत्तिप्रसङ्गात् । नापि तुच्छरूपोऽभावः, खरशृङ्गस्येव नीरूपस्थ तस्य कर्तुमशक्यत्वात् , करणे वा घटादेस्तदवस्थताप्रसङ्गात् , अन्यकरणेऽन्यनिवृत्त्यसंभवात् । घटादिसंबन्धेनाऽभावो विहितस्तेन घटादेर्निवृत्तिः, इति चेत् । न, संबन्धस्यैवाऽनुपपत्तेः, तथाहि-किं पूर्व घटः पश्चादभावः, पश्चाद् वा घटः पूर्वमभावः, समकालं वा घटाभावी ? इति विकल्पत्रयम् । तत्राऽऽद्यविकल्पद्वयपक्षे संवन्धानुपपत्तिरेव, संबन्धस्य द्विष्ठत्वेन भिन्नकालयोस्तदसंभवात् , अन्यथा भविष्यच्छङ्खचक्रवादीनामतीतैः सगरादिभिरपि sNbndhpraaptH। तृतीयविकल्पपक्षेऽपि घटा-'भावयोर्यदि क्षणमात्रमपि सहावस्थितिरभ्युपगम्यते, तास 1ख. 'व्य्व्विक्'| 2 क, 'अथ चाइभिन्न्ः'| For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 24 विशेषा0 सारमप्यसौ स्यात्, विशेषाभावात् । तथा च सति स एव घटादेस्तादवस्थ्यमसङ्गः । घटाद्युपमर्देनाऽभावो जायते, अतो घटादिनिवतिः, इति चेत् । ननु कोऽयमुपमर्दो नाम 1 / न तावद् घटादि, तस्य स्वहेतुत एवोत्पत्तेः । नापि कपालादयः, तद्भावे घटादेस्तादवस्थ्यप्रसङ्गात् । नापि तुच्छरूपोऽभावः, एवं हि सति घटाद्यभावेन घट्टाद्यभावो जायत इत्युक्तं स्यात्, न चैतदुच्यमानं हास्यं न जनयति, आत्मनैवाऽत्मभवनानुपपत्तेः । तस्मात् मुङ्गरादिसहकारिकारणवैसदृश्याद् विसदृशः कपालादिक्षण उत्पद्यते, घटादिस्तु क्षणिकत्वेन निर्हेतुकः स्वरसत एव निवर्तते इत्येतावन्मात्रमेव शोभनम् । अतो हेतुव्यापारनिरपेक्षा एव समुत्पन्ना भावाः क्षणिकत्वेन स्वरसतएव विनश्यन्ति, न हेतुव्यापारात्, इति स्थितम् । तस्माज्जन्म - विनाशयोर्न किञ्चित् केनचिदपेक्ष्यते, अपेक्षणीयाभावाच न किञ्चित् कस्यचित् कारणम् । तथा च सति न किञ्चिद् द्रव्यम्, किन्तु पूर्वापरीभूताऽपरापरक्षणरूपाः पर्याया एव सन्त इति । अत्र बहु-वक्तव्यम्, तत्तु नोच्यते, ग्रन्थगहनताभयात्, सुगतशास्त्रेषु विस्तरेणोक्तत्वाश्च । / इति गाथार्थः ॥ 70 ॥ यदपि द्रव्यवादिना 'पिण्डो कारणमिठ्ठे पयं व परिणामओ' इत्याद्युक्तम्, तत्राऽस्माभिरप्येतद् वक्तुं शक्यत एवेति । किम् 1, इत्याह Acharya Shri Kailassagarsuri Gyanmandir 'पिण्डो -कजं पैसमयभावाउ जह दहिं तहा सव्वं । कज्जाभावाउ~ नत्थि कारणं खरविसाणं व ॥ 71 ॥ मृदादिपिण्डः कार्यमेव, न तु कारणम् । कुतः ?, इत्याह- प्रतिसमयमपरापरक्षणरूपेण भावात् दध्यादिवदिति । प्रतिसमयमपरापरक्षणभवनमसिद्धमिति चेत् । न, वस्तूनां पुराणादिभावाऽन्यथानुपपत्तेः । उक्तं च " प्रतिसमयं यदि न भवेदपरा पररूपतेह वस्तूनाम् । न स्यात् पुराणभावो न युवत्वं नापि वृद्धत्वम् ॥ 1 ॥ जन्मानन्तरसमये न स्याद् यद्यपररूपताऽर्थानाम् । तर्हि विशेषाभावाद् न शेषकालेऽपि सा युक्ता " ॥ 2 ॥ किं पिण्ड एवं कार्यम् ? / न, इत्याह- तथा सर्व, यथा प्रतिसमयं भावात् पिण्डः कार्य तथा सर्वमपि घटपटादिकं वस्तुनि - कुरम्बम्, तत एव हेतोः कार्यत्वमपि द्रष्टव्यमित्यर्थः । अनभिमतप्रतिषेधमाह - 'कज्जाभावाड इत्यादि ' पराभ्युपगतं कारणं काररै वस्तु नास्ति । कुतः 1, इत्याह- कार्याभावात् तत्र कार्यत्वाऽभ्युपगमाभावात् प्रतिसमयभवनानभ्युपगमादित्यर्थः । इह यत् प्रतिसमयमपरापररूपेण न भवति तद् वस्तु नास्ति, यथा खरविषाणम्, प्रतिसमयमभवन्तश्चाऽभ्युपगम्यन्ते परैर्मृत्पिण्डादयः, तस्माद् न सन्तीति भावः ॥ इति गाथार्थः ॥ 71 ॥ * मेव ॥ 1 स्वभावात् । 2 गाथा 68 / 3 पिण्डः कार्य प्रतिसमयभावाद् यथा दधि तथा सर्वम् । कार्याभावाद् नास्ति कारणं खरविषाणमिव ॥ 71 ॥ + o-1 तदेवं नामादिनयानां परस्परविप्रतिपत्तिमुपदश्यपसंहारपूर्वकं मिथ्येतरभावं दर्शयितुमाह एवं विवयंति नया मिच्छाभिनिवेसओ परोप्परओ । इयमिह सव्वनयमयं जिणमयमणवज्जमच्चंतं ॥ 72 ॥ 9 एवमुक्तप्रकारेण परस्परतो मिथ्याभिनिवेशाद् विवदन्ते विवादं कुर्वन्ति नामनयादयो नयाः । ततश्च मिथ्यादृष्टय एते, असंपूर्णार्थग्राहित्वात् गजगात्रभिन्नदेश संस्पर्शने बहुविधविवादमुखरजात्यन्धवृन्दवत् । यदि नामैते मिथ्यादृष्टयः तर्हि निर्मिथ्यं किम् ?, इत्याह- इदमिदैव लोके वर्तमानमनुभवप्रत्यक्षसिद्धं जिनमतं जैनाभ्युपगमरूपम् । कथंभूतम् 1, सर्वनयमयं निःशेषनयसमूहाभ्युपगमनतम् अत्यन्तमनत्रयं नामादिनयपरस्परोद्भाविताऽविद्यमाननिःशेषदोषं, संपूर्णार्थग्राहित्वात् चक्षुष्मतां समन्तात् समस्तहस्तिशरीरदर्शनोल्लापवत् । / इति गाथार्थः ॥ 72 ॥ तथा च संपूर्णार्थग्रहरूपं जिनमतमेव दर्शयति नौमाइ भेअसद-त्थ- बुद्धिपरिणामभावओ निययं । जं वत्थुमत्थि लोए चौपज्जायं तयं सव्वं ॥ 73 ॥ घटपटादिकं यत् किमपि वस्त्वस्ति लोके, तत् सर्वं प्रत्येकमेव नियतं निश्चितं चत्वारः पर्याया नामा - स्स्कार - द्रव्य-भावलक्षणा यत्र तच्चतुष्पर्यायम् ; न पुनर्यथा नामादिनयाः प्राहुर्यथा - केवलनाममयं वा, केवलाकाररूपं वा, केवलद्रव्यताश्लिष्टं वा, केवलभावात्मकं वेति भावः । कुतश्चतुष्पर्यायमेव ?, इत्याह- 'नामादिभेएत्यादि' नामादिभेदेष्वेकत्वपरिणति संवलितनामा - ष्ष्कार-द्रव्य-भावेष्वेवेत्यर्थः, शब्दश्वाऽर्थव बुद्धि शब्दार्थ बुद्धयस्तासां परिणामस्तस्य भावः सद्भावस्तस्मात्, नामादिभेदेषु समुदितेष्वेव योऽयं शब्दार्थ-बुद्धीनां परिणामसद्भावस्तस्माद्धेतोः सर्व चतुष्पर्यायं वस्त्वित्यर्थः । प्रयोगः - यत्र शब्दार्थ बुद्धिपरिणामसद्भावः, तत् सर्वं चतुष्पर्यायम्, चतुष्प त्वाभावे शब्दादिपरिणामभावोऽपि न दृष्टः, यथा शशशृङ्गे, तस्माच्छन्दादिपरिणामसद्भावे सर्वत्र चतुष्पर्यायत्वं निश्चितमिति भावः इदमुक्तं भवति - अन्योऽन्यसंवलितनामादिचतुष्टयात्मन्येव वस्तुनि घटादिशब्दस्य तदभिधायकत्वेन परिणतिर्दृष्टा, अर्थस्यापि पृथुवुनोदराद्याकारस्य नामादिचतुष्टयात्मकतयैव परिणामः समुपलब्धः, बुद्धेरपि तदाकार ग्रहणरूपतया परिणतिस्तदात्मन्येव वस्तुन्यवलोकिता । न चेदं दर्शनं भ्रान्तम्, बाधकाभावात् । नाप्यदृष्टाशङ्कयाऽनिष्टकल्पना युक्तिमती, अतिप्रसङ्गात् ; न हि दिनकराऽस्त 1 एवं विवदन्ति नया मिथ्याभिनिवेशतः परस्परतः । इदमिह सर्वनयमयं जिनमतमनवद्यमत्यन्तम् ॥ 72 ॥ 2 नामादिभेदशब्दा - स्र्थ- बुद्धिपरिणामभावतो नियतम् । यद् वस्वस्ति लोके चतुष्पर्यायं tat sarvam ॥ 73 // For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 25 विशेषा0 / मयोदयोपलन्धरात्रिन्दिवादिवस्तूनां बाधकसंभावनयाऽन्यथात्वकल्पनासंगतिमावहति । न चेहापि दर्शना-'दर्शने विहायाऽन्यद् nishcaa। यकं प्रमाणमुपलभामहे । तस्मादेकत्वपरिणत्यापननामादिभेदेष्वेव शब्दादिपरिणतिदर्शनात् सर्वं चतुष्पर्यायं वस्त्विति स्थितम् ॥ / इति गाथार्थः ॥ 73 ॥ आह- ननु यदि नामादिचतुष्पर्याय सर्व वस्तु, तर्हि किं नामादीनां भेदो नास्त्येव ?, इत्याह ईय सव्वभेअसंघायकारिणो भिन्नलक्खणा एते । उप्पाया इति यं पिव धम्मा पैवत्थुमाउज्जा ॥ 7 ॥ ..इत्येवं ये पूर्व भिन्नलक्षणा भिन्नस्वरूपा धर्मा नामादयः प्रोक्तास्ते प्रतिवस्त्वायोज्या आयोजनीया इति संबन्धः । कथंभूताः सन्तः1, इत्याह-भेदश्च संघातश्च भेदसंघातो, सर्वस्य स्वाश्रयभूतवस्तुनो भेदसंघातौ तौ कर्तुं शीलं येषां ते सर्वभेदसंघातकारिणो निजाश्रयस्य सर्वस्याऽपि वस्तुनः कश्चिद् भेदकारिणः, कथश्चित्वभेदकारिण इत्यर्थः, तथाहि- केनचिदिन्द्र इत्युच्चरितेऽन्यः प्राहकिमनेन नामेन्द्रो विवक्षितः, आहोस्वित् स्थापनेन्द्रः, द्रव्येन्द्रः, भावेन्द्रो वा । नामेन्द्रोऽपि द्रव्यतः किं गोपालदारकः, हालिकदारका, क्षत्रियदारका, ब्राह्मणदारकः, वैश्यदारकः, शूद्रदारको वा? इत्यादि । तथा क्षेत्रतोऽपि नामेन्द्रः किं भारतः, ऐरवतः, महाविदेहजो वा! . इत्यादि । कालतोऽपि किमतीतकालसंभवी, वर्तमानकालभावी, भविष्यन् वा? इत्यादि अतीतकालभाव्यपि किमितोऽनन्ततमसमयभावी, असंख्याततमसमयभावी, संख्याततमसमयभावी वा ? इत्यादि । भावतोऽपि किं कृष्णवर्णः, गौरवर्णः, दीर्घः, मन्थरो वा ? इत्यादि । तदेवमेकोऽपि नामेन्द्रस्याऽऽश्रयभूतोऽर्थस्तावद् द्रव्य-क्षेत्र-काल-भावभेदाधिष्ठितोऽनन्तभेदत्वं प्रतिपद्यते । तथा स्थापना-द्रव्य-भावाश्रयस्याऽप्युक्तानुसारतः प्रत्येकमनन्तभेदत्वमनुसरणीयम् । इत्येवमेते नामादयो भेदकारिणः । अभेदकारिणस्तहि कथम् ? इति चेत् । उच्यते- यदैकस्मिन्नपि वस्तुनि नामादयश्चत्वारोऽपि प्रतीयन्ते तदाऽभेदविधायिनः, तथाहि- एकस्मिन्नपि शचीपत्यादौ 'इन्द्र' इति नाम, तदाकारस्तु स्थापना, उत्तरावस्थाकारणत्वं तु द्रव्यत्वम् , दिव्यरूप-संपत्ति-कुलिशधारण-परमैश्वर्यादिसंपन्नत्वं तु भाव इति चतुध्यमपि प्रतीयते । तस्मादेवं सर्वस्य खाऽऽश्रयभूतस्य वस्तुनो भेद-संघातकारिणो भिन्नलक्षणा एते नामादयो धर्मा उत्पाद-व्यय-ध्रौव्यत्रिकवत् प्रतिवस्तु आयोजनीयाः परस्पराऽविनाभाविनः प्रतिवस्तु द्रष्टव्या इति तात्पर्यम् ॥ इति गाथार्थः ॥ 74 ॥ ___ इह च 1 अन्वयव्यतिरेकापरपर्यायी प्रत्यक्षानुपलम्भावित्यर्थः । ख 'पि दर्शनं vihAya'mato । इति सर्वभेदसंघातकारिणो भिनलक्षणा पते । उत्पावा हति यदिव धर्मा प्रतिवस्वायोज्या: nown 3 . कालभावी वर्तमानकालसंभवी' / स्थि नएहि विहणं सत्तं अत्थो अजिणमए किंचि । आसज्ज उ सोआरं नएण य विसारओ ब्या" इति वचनाजिनमते सर्व वस्तु प्रायो नयैर्विचार्यते, अतो नाम-स्थापनादीनपि प्रस्तुतान् नयैर्विचारयन्नाह नामाइतियं दवट्ठियस्स भावो ya pjvnyss.| संगह-व्ववहारा पढमगरस सेसा य इयररस ॥ 75 ॥ एतेषु नामादिषु मध्ये नाम स्थापना-द्रव्यनिक्षेपत्रयं द्रव्यास्तिकनयस्यैवाऽभिमतं न पर्यायास्तिकस्य, नामादिनिक्षेपत्रयस्य विवक्षितभावशून्यत्वात् । पर्यायास्तिकस्य तु भावग्राहित्वादिति । 'भावो' भावनिक्षेपः पुनः पर्यायास्तिकनयस्याऽभिमतो नेतरस्य, तस्य द्रव्यमात्रग्राहित्वेन भावाऽनवलम्बित्वादिति । आह-ननु नया नैगमादयः प्रसिद्धाः, ततस्तैरेवाऽयं विचारो युज्यते, अथ तेऽत्रैव द्रव्यपर्यायास्तिकनयद्वयेऽन्तर्भवन्ति, तर्जुच्यतां कस्य कस्मिन्नन्तर्भावः 1, इत्याशङ्क्याह- 'संगहेत्यादि ' नैगमस्तावत् सामान्यग्राही संग्रहेऽन्तर्भवति, विशेषग्राही तु व्यवहार; संग्रहव्यवहारौ तु प्रस्तुतनयद्वयस्य मध्ये प्रथमकस्य द्रव्यास्तिकस्य मतमभ्युपगच्छतः- द्रव्यास्तिकमतेऽन्तर्भवत इति तात्प्र्य्म्। शेषास्तु ऋजुमूत्रादय इतरस्य द्वितीयस्य पर्यायास्तिकस्य मतमभ्युपगच्छन्तोऽत्रैवाऽन्तर्भवन्तीति हृदयम् । आचार्यसिद्धसेनमतेन चेह ऋजुमुत्रस्य पर्यायास्तिकेऽन्तर्भावो दर्शितः, सिद्धान्ताभिप्रायेण तु संग्रह व्यवहारवद् ऋजुमूत्रस्याऽपि द्रव्यास्तिक एवाऽन्तर्भावो द्रष्टव्यः, तथा चोक्तं सूत्रे " उजुसुयस्स एगे अणुवउत्ते आगमओ एग दव्वावस्सयं पुहत्तं नेच्छइ" इति । तदनेनाऽस्य द्रव्यवादित्वं दर्शितम् , इति कथं पर्यायास्तिकेऽन्तर्भावः स्यात् 1 ॥ इति गाथार्थ्ः॥75॥ आह-मनु संग्रहादिनया नामनिक्षेपं सर्वमप्येकत्वेनेच्छन्ति भेदेन वा, एवं स्थापनादिनिक्षेपेष्वपि प्रत्येक वक्तव्यम्, इत्याशङ्कयाह9 सामन्नग्गाही संगिण्हइ तेण संगहो निययं । जेण विसेसग्गाही ववहारो तो विसेसेइ ॥ 76 ॥ 1 पृष्ठ 26 / 2 नामादित्रिक द्रव्यास्तिकस्य भावश्च पर्यवनयस्य । संग्रह-व्यवहारौ प्रथमकस्य शेषाश्चेतरस्य ॥ 75॥xpht-1+त्तियों 3 ऋजुसूत्रस्यैकोऽनुपयुक्त आगमत एक द्रव्यावश्यकं पृथक्त्वं नेच्छति । अनुयोगद्वारसूत्रस्थोऽयं पाठः, तट्टीका चेयम् - "उजुसुयस्सेत्यादि-जु भतीता-नागत-परकीयपरिहारेण प्राअलं वस्तु सूत्रयत्यभ्युपगच्छीति ऋजुसूत्रः, अयं हि वर्तमानकालभाग्येव वस्तु अभ्युपगच्छति, नाऽतीतम्, विन्स्स्त्त्त्वात्। नाऽप्यनागतम् , अनुत्पनत्वात् । वर्तमानकालभाव्यपि स्वकीयमेव मन्यते, स्वकार्यसाधकत्वात् , स्व्ध्न्व्त्। परकीयं तु मेच्छति स्वकार्याऽप्रसाधकत्वात् , परधनवत् । तस्मादेको देवदत्तादिरनुपयुक्तोऽस्य मते आगमत एकं वष्यावश्यकामिति । 'पुहत्तं नेच्छा त्ति' अतीता-'नागतभेदतः परकीयभेदतश्च पृथक्त्वं पार्थक्यं नेच्छत्यसौ, किं तर्हि । वर्तमानकालीनं स्वकमेव चाऽभ्युपैति, त्थैक्मेवेति"| 0 यत्त सामान्यमाही संगृहाति तेन संग्रहो नियतम् । येन विशेषग्राही व्यवहारस्तस्माद् विशेषयति ॥ 7 ॥ (jita), For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशपा0 मङ्गलमहवा नन्दी चउब्विहा मङ्गलं च सा नेया । दव्वे नूरसमुदओ भावम्मि य पञ्च नाणाई ॥ 8 ॥ सूत्रस्य सूचकत्वाद् नोआगमतो भावमलङ्गस्यैव च प्रस्तुतत्वाद् मङ्गलशब्देनेह नोआगमतो भावमङ्गलमिति द्रष्टव्यम् । अथवाशब्दस्तु पूर्वोक्तपक्षत्रयापेक्षया विकल्पार्थः, ततश्चायमर्थः- यदि वा नोआगमतो भावमङ्गलमन्यद् द्रष्टव्यम् । किं तत् ?, इत्याह- 'नंदी' नन्दनं नन्दी, नन्दन्ति समृद्धिमवाप्नुवन्ति भव्यमाणिनोऽनयेति वा नन्दी, इयं च सूत्रे सामान्योक्तावपि व्याख्यानतो विशेषप्रतिपत्तेरिह ज्ञानपञ्चकरूपा गृह्यते । सामान्यरूपेण तु चिन्त्यमानामौ मङ्गलबद् नामादिचतुर्विधा भवति । एत्देवाः-'चुन्विहेत्यादि। तत्र 'नन्दी' इति यत् कस्यचिद् नाम क्रियते सा नामनन्दी । अक्षादिषु स्थापिता स्थापनानन्दी । द्रव्यनन्दी तु द्विविधाआगमतः, नोआगमतश्च । तत्राऽऽगमतो नन्दीपदार्थज्ञोऽनुपयुक्ता, नोआगमतस्तु ज्ञ-भव्यशरीरोभयव्यतिरिक्ता द्रव्यनन्दीद्वादशप्रकारस्तूर्यसमुदयः, तद्यथा ___"भभा-मुगुन्द-मद्दल-कडंब-झल्लरि-हुडुक्क-कंसाला । काहल-तलिमा वसो संखो पणवो य बारसमो" ॥ 1 ॥ इह च 'दचे तूरसमुदओ' इत्यनेन ज्ञ-भव्यशरीरव्यतिरिक्ता द्रव्यनन्दी सूत्रेपि दर्शिता, नामनन्द्यादिवरूपं तु पूर्वोक्तनाममङ्गलाधनुसारेण सुज्ञेयत्वाद् नोक्तमिति । भावनन्यपि द्विधा- आगमतः, नोआगमतश्च । आगमतो नन्दिपदार्थज्ञस्तत्रोपयुक्तः । नोआगमतस्त्वाह-'भावम्मि येत्यादि ' भावे भावनन्यां विचार्यमाणायां पुनः 'नोआगमतो भावनन्दी' इति शेषः । का पुनरियम् ?, इत्याहपञ्च ज्ञानानि आगमस्य ज्ञानपञ्चकैकदेशत्वात् नोशब्दस्य चेहाप्येकदेशवाचिस्वादिति भावः । इयमेव चेह नोआगमतो भावमबलत्वेन प्रस्तुतगाथादौ निर्दिष्टा ॥ इति गाथार्थः । / 78 ॥ . कानि पुनस्तानि पञ्च ज्ञानानि', इत्याह आभिणिबोहियनाणं सुयनाणं चेव ओहिनाणं च । तह मणपज्जवनाणं केवलनाणं च पंचमयं ॥ 79 ॥ आभिनिबोधिकज्ञानम् , श्रुतज्ञानम् , अवधिज्ञानम् , मनःपर्ययज्ञानम् , केवलज्ञानमिति पञ्च ज्ञानानि । एतानि च भाष्यकारो विस्तरतः स्वयमेव व्याख्यास्यति ॥ 79 ॥ मङ्गलमथवा नन्दी चतुर्विधा मङ्गलं च सा ज्ञेया । द्रव्ये सूर्यसमुदयो भावे च पञ्च ज्ञानानि ॥ 70 ॥ + पाय्-॥ 2 भम्भा-मुकुन्द-मर्दल-कडम्य-झल्लरी-दुदुक्क-कसालाः । काहल-सलिमौ वंशः सङ्खः पणवश्च द्वादशः ॥ 3 आधिनिबोधिकज्ञानं श्रुतज्ञानं चैवाऽवधिज्ञानं च । तथा मनःपर्यवज्ञानं केवशज्ञानं च पञ्चमकम् ॥ 9 ॥ मङ्गलमहवा नन्दी चउव्विहा मङ्गलं च सा नेया। दवे तूरसमुदओ भावम्मि य पञ्च नाणाई ॥ 7 ॥ सूत्रस्य सूचकत्वाद् नोआगमतो भावमलङ्गस्यैव च प्रस्तुतत्वाद् मङ्गलशब्देनेह नोआगमतो भावमङ्गलमिति द्रष्टव्यम् । अथवाशब्दस्तु पूर्वोक्तपक्षत्रयापेक्षया विकल्पार्थः, ततश्चायमर्थः- यदि वा नोआगमतो भावमङ्गलमन्यद् द्रष्टव्यम् । किं तत्, इत्याह- 'नंदी' नन्दनं नन्दी, नन्दन्ति समृद्धिमवाप्नुवन्ति भव्यप्राणिनोऽनयेति वा नन्दी, इयं च सूत्रे सामान्योक्तावपि व्याख्यानतो विशेषपतिपत्तेरिह ज्ञानपञ्चकरूपा गृह्यते । सामान्यरूपेण तु चिन्त्यमानाऽसौ मङ्गलबद् नामादिचतुर्विधा भवति । एतदेवाह-'चउबिहेत्यादि तत्र 'नन्दी' इति यत् कस्यचिद् नाम क्रियते सा नामनन्दी । अक्षादिषु स्थापिता स्थापनानन्दी । द्रव्यनन्दी तु द्विविधाआगमतः, नोआगमतश्च । तत्रागमतो नन्दीपदार्थज्ञोऽनुपयक्तः, नोआगमतस्तु ज्ञ-भव्यशरीरोभयव्यतिरिक्ता द्रव्यनन्दी द्वादश प्रकारस्तूर्यसमुदयः, तद्यथा "भभा-मुगुन्द-मद्दल-कडंब-झल्लरि-हुडुक्का-कंसाला । काहल-तलिमा वंसो संखो पणवो य बारसमो" ॥ 1 ॥ इह च 'दब्बे तूरसमुदओ' इत्यनेन ज्ञ-भव्यशरीरव्यतिरिक्ता द्रव्यनन्दी सूत्रेऽपि दर्शिता, नामनन्द्यादिस्वरूपं तु पूर्वोक्तनाममङ्ग लाद्यनुसारेण मुज्ञेयस्वाद् नोक्तमिति । भावनन्यपि द्विधा- आगमतः, नोआगमतश्च । आगमतो नन्दिपदार्थज्ञस्तत्रोपयुक्तः । नोआगम तस्त्वाह-'भावम्मि येत्यादि' भावे भावनन्यां विचार्यमाणायां पुनः 'नोआगमतो भावनन्दी' इति shessH। का पुनरियम् , इत्याहपश्च ज्ञानानि आगमस्य ज्ञानपञ्चकैकदेशत्वात नोशब्दस्य चेहाप्येकदेशवाचित्वादिति भावः । इयमेव चेह नोआगमतो भावमङ्गलत्वे प्रस्तुतगाथादौ निर्दिष्टा ॥ इति गाथार्थः ॥ 78 ॥ कानि पुनस्तानि पञ्च ज्ञानानि !, इत्याह-- आभिणिबोहियनाणं सुयनाणं चेव ओहिनाणं च । तह मणपज्जवनाणं केवलनाणं च पंचमयं ॥ 79 ॥ आभिनिवोधिकज्ञानम् , श्रुतज्ञानम् , अवधिज्ञानम् , मनःपर्ययज्ञानम् , केवलज्ञानमिति पश्च ज्ञानानि । एतानि च भाष्यका विस्तरतः स्वयमेव व्याख्यास्यति ॥ 79 ॥ 1 मङ्गलमथवा नन्दी चतुर्विधा मङ्गलं च सा ज्ञेया । द्रव्ये सूर्यसमुदयो भावे च पञ्च ज्ञानानि ॥4॥xpyoy2 भम्भा-मुकुन्द-मर्दल-कढम्ब-झलरी-हुडक-कंसालाः । काहल-तलिमौ वंशः सः पणवश्च द्वादशः ॥ 1 ॥ भाभिनिबोधिकज्ञानं श्रुतक्षानं चैवाऽवधिशानं च । तथा मनःपर्यवज्ञानं केवलज्ञानं ca pazcamakam ॥ 79. For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 27 विशेषा0 तत्राऽऽभिनिबोधिकज्ञानशब्दार्थ दर्शयन्नाह अत्थाभिमुहो नियओ बोहो जो सो मओ अभिनिबोहो । सो चेवाऽऽभिणिबोहिअमहव झाजोग्माउज्ज्80॥ बोधनं बोधः, 'ऋ गतौ' अर्यते गम्यते ज्ञायत इत्यर्थः, तस्याभिमुखस्तद्ग्रहणप्रवणः-अर्थवलाऽध्यातत्वेन तन्नान्तरीयकोद्भव इत्यर्थः, अयमभिशब्दस्याऽर्थो दर्शितः, एवंभूतश्च बोधः क्षयोपशमाद्यपाटवेऽनिश्चयात्मकोऽपि स्यात् , अतो नियतो निश्चित इति निशब्देन विशिष्यते-रसाद्यपोहेन 'रूपमेवेदं ' इत्यवधारणात्मक इत्यर्थः । उक्तं च " एवमवग्रहोऽपि निश्चितमवगृह्णाति, कार्यत उपलब्धे" / अन्यथाऽवग्रहकार्यभूतोऽपायोऽपि निश्चयात्मको न स्यादिति भावः । आह-ननु नियतोऽर्थाभिमुख एव भवति, ततो नियतत्वविशेष मेवाऽस्तु, किमाभिमुख्यविशेषणेन । तदयुक्तम् , द्विचन्द्रज्ञानस्य तैमिरिक प्रति नियतत्वे सत्यप्याभिमुख्याभावादिति । एवं च सति अर्थाभिमुखो नियतो यो बोधः स तीर्थकर-गणधरादीनामभिनिबोधो म्तोऽभिप्रेत्ः। 'सो चेवाभिणिवोहियमिति ' स एवाभिनिबोध एवाऽऽभिनिबोधिकम् ,vinyaadipaatthaadbhinibodhshbdsy"vinyaadibhysstthk"paa0-5|4|34] इत्यनेन स्वार्थ एव ठक्प्रत्ययः, यथा विनय एव वैनयिकमिति । 'अहव जहाजोगमाउजं ति' अथवा नेह स्वार्थिकप्रत्ययो विधीयते, किन्तु यथायोगं यथासंबन्धमायोजनीयंघटमानसंबन्धानुसारेण खयमेव वक्तव्यमित्यर्थः, तद्यथा- अर्थाभिमुखे नियते बोधे भवमाभिनिबोधिकम् , तेन वा निवृत्तं, तन्मयं वा, तत्पयोजनं वाऽऽभिनिबोधिकम् , तच्च तज्ज्ञानं चाऽऽभिनिवाधिकज्ञानम् ॥ इति गाथार्थ्ः॥8॥ तदेवमाभिनिबोधिकशब्दवाच्यं ज्ञानमुक्तम् । अथवा ज्ञानम् , क्षयोपशमः, आत्मा वा तद्वाच्य इति दर्शयन्नाह ततेण तओ तम्मि व सो वाऽभिणिबुज्झए तओ वा तं । तं तेण तओ तम्मि व सुणेइ सो वा सुअंतेणं ॥ 1 ॥ तंति आभिमुख्येन निश्चितत्वेनाऽवबुध्यते संवेदयते आत्मा तदित्यभिनिबोधोऽवग्रहादिज्ञानं, स एवाऽऽभिनिबोधिकम् , अथवा आत्मा तेन प्रस्तुतज्ञानेन, तदावरणक्षयोपशमेन वा करणभूतेन घटादि वस्त्वभिनिबुध्यते, तस्माद् वा प्रकृतज्ञानात् , क्षयोपशमाताभिनिबुध्यतेः तस्मिन् वाऽधिकृतज्ञाने, क्षयोपशमे वा सत्यभिनिबुध्यतेऽवगच्छतीत्यभिनिबोधो ज्ञानं, क्षयोपशमो वा । 'सो वाभिणिबुज्झए त्ति' अथवाभिनिबुध्यते वस्त्वभिगच्छतीत्यभिनिबोधः । असावात्मैव, ज्ञान-ज्ञानिनोः कथश्चिदव्यतिरेकादिति, स एवाऽऽभिनिबोधिकम् । 'तओ वा तमिति' न केवलं ' अत्थाभिमुहो नियओ' इत्यादिव्युत्पत्त्याऽऽभिनिबोधिकमुक्तम् ; किन्तु यतः 'तं तेण 1 अभिमुखो नियतो बोधो यः स मतोऽभिनिधोधः । स चैवाभिनिबोधिकमथवा यथायोगमायोज्यम् ॥ 8 ॥ 2 तत् तेन ततस्तस्मिन् वा स वाऽभिनिवुध्यते ततो वा तत् । तत् तेन ततस्तस्मिन् वा शृणोति स वा श्रुतं तेन ॥ 81 ॥ 3 गाथा 80 / तओ तम्मि' इत्यादि व्युत्पत्त्यन्तरमस्ति, ततोऽपि कारणात् तदाभिनिबोधिकमुच्यत इत्यर्थः । नन्वात्म-क्षयोपशमयोराभिनिबोधिकशब्दवाच्यत्वे ज्ञानेन सह कथं समानाधिकरणता स्यात् ? / सत्यम् , किन्तु ज्ञानस्याऽऽत्माश्रयत्वात् , क्षयोपशमस्य च ज्ञानकारणत्वादपचारतोत्रापि पक्षे आभिनिबोधिकशब्दो ज्ञाने वर्तते, ततश्चाऽऽभिनिबोधिकं च तज्ज्ञानं चाभिनिबोधिकज्ञानमिति समानाधिकरणसमास इत्य्दोस्स्ः॥ ____ अथ श्रुतव्युत्पत्तिमाह- 'तं तेणेत्यादि ' श्रूयत आत्मना तदिति श्रुतं शब्दः, अथवा श्रूयतेऽनेन श्रुतज्ञानावरणक्षयोपशमेन, श्रूयते तस्मात् क्षयोपशमात, श्रूयते तस्मिन् क्षयोपशमे संतीति श्रुतं kssyopshmH। 'सुणेइ सो व त्तिति शृणोतीति श्रुतम् , असावात्मेति वा व्युत्प्त्तिरित्य्र्थ्ः। 'सुयं तेणेति' येनैवं व्युत्पत्तिस्तेन कारणेन श्रुतमुच्यत इत्यर्थः । इह च शब्दस्य श्रुतज्ञानकारणत्वात् क्षयोपशमस्य वद्धेतुत्वादात्मनश्च कथश्चित् तदव्यतिरेकादुपचारतः श्रुतं च तज्ज्ञानं च श्रुतज्ञानम् ॥ इति गाथार्थः ॥ 81 ॥ athA'vadheya'tpAdanArthamAha- . तेणाव हीयए तम्मि वाऽवहाणं तओऽवही सो य म्जाया। जं तीए दव्वाइ परोप्परं मुणंइ तोऽव्हित्ति॥82॥ ततः कारणादवधिरित्युच्यते । यतः किम् ?, इत्याह- 'तेणाव हीयए त्ति' अवशब्दस्याऽव्ययत्वेनाऽनेकार्थत्वादधोऽधो विस्तृतं धीयते परिच्छिद्यते रूपि वस्तु तेन ज्ञानेनेत्यवधिः, अथवा अव-मर्यादया एतावत्क्षेत्रं पश्यन् , एतावन्ति द्रव्याणि, एतावन्तं कालं पश्यतीत्यादिपरस्परनियमितक्षेत्रादिलक्षणया धीयते परिच्छिद्यते रूपि वस्तु तेनेत्य्व्धिः। 'तम्मि व त्ति' अथवा अवशब्दस्यार्थद्वयं तथैवाऽवधीयते जीवेन तस्मिन् सति वस्त्वित्यवधिः, अकारस्य लुप्तस्याऽदर्शनात् 'अवहाणं' ति वा शब्दोऽनुवर्तते ततश्चाऽथवाऽवधानमवधिः साक्षादर्थपरिच्छेदनमित्यर्थः, अथवाऽवधीयते तस्माज्जीवेन साक्षाद् वस्त्वित्यवधिरित्युपलक्षणव्याख्यानात् स्वयमेव द्रष्टव्यम् । 'सो यमज्जायत्ति' स चोक्तस्वरूपोऽवधिर्मर्यादयार्थपरिच्छेदने प्रवर्तमानत्वादुपचारतो मर्यादा । एतदेवाह-'जं तीए इत्यादि पुंलिङ्गोऽप्यवधिशब्दः प्राकृतत्वात् स्त्रीत्वेन निर्दिष्टः, ततश्च यद् यस्मात् कारणात् तेनाऽनन्तरोक्तेनाऽवधिना जीवो द्रव्यादि 'मुणति' जानाति । कथंभूतं सत्, इत्याह- परस्परं नियमितमिति शेषः । वक्ष्यति च " अंगुलमावलिआणं भागमसंखेज दोसु संखेज्जा । अंगुलमावलिअन्तो आवलिआ अंगुलपुहत्तं " ॥ 1 ॥ तेनाऽव धीयते तस्मिन् वाऽवधानं ततोऽवधिः स च मर्यादा । यत् तेन व्यादि परस्परं जानाति ततोऽवधिः ॥ 82 ॥+क्र्न्न् । 2 अलावलिकथोर्भागमसंख्येयं द्रयोः संख्येयौ । मङ्गुलावलिकान्तरावलिका भगुरुपृथक्त्वम् ॥ 3 ॥ For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra vizeSA 0 www.kobatirth.org 28 Acharya Shri Kailassagarsuri Gyanmandir haitthamma muhutato दिवसंतो गाउयाम्म बोधव्वे " इत्यादि ॥ तस्मादनया परस्परोपनिबन्धलक्षणया मर्यादया यतो जीवस्तेनाऽवधिना द्रव्यादिकं 'सुणति' (जानाति ), ततोऽवधिरप्युपचा राव मर्यादेति भावः । अवधिश्वासौ ज्ञानं चेत्यवधिज्ञानम्, इति प्रक्रमलब्धेन ज्ञानशब्देन समासः ॥ इति गाथार्थः ॥ 82 ॥ अथ मनःपर्यायज्ञानविषयां व्युत्पत्तिमाह पेजवणं पज्जयणं पज्जाओ वा मणम्मि मणसो वा । तस्स व पज्जायादिन्नाणं मणपजैवं नाणं ॥ 83 ॥ 'पज्जवणं ति' 'अब गत्यादिषु' इति वचनादवनं गमनं वेदनमित्यवः, परिः सर्वतोभावे, पर्यवनं समन्तात् परिच्छेदनं पर्यवः । कायम्, इत्याह- 'मणम्मि मणसो व नि' मनसि मनोद्रव्यसमुदाये ग्राह्ये, मनसो वा ग्राह्यस्य संबन्धी पर्यवो मनःपर्यवः, स वासौ ज्ञानं चमनः पर्यवज्ञानम् । अथवा 'पज्जयणं ति' 'अय वय मय' - इत्यादिदण्डकधातुः, अयनं गमनं वेदनमित्ययः, परिः सर्वतोभावे, पर्ययनं सर्वतः परिच्छेदनं पर्ययः । क्व पुनरसौ 1, इत्याह- 'मणम्मि मणसो व त्ति' मनास ग्राह्ये, मनसो वा ग्राह्यस्य संबन्धी पर्ययो मन:पर्ययः स चासौ ज्ञानं च मन:पर्ययज्ञानम् । 'पज्जाओ व त्ति' अथवा 'iN gatau' अयनं, आयः, लाभः, प्राप्तिरिति पर्यायाः, परिस्तथैव, समन्तादायः पर्यायः । क्व 1, इत्याह- 'मणम्मि मणसो व त्ति' मनास ग्राह्ये, मनसो वा ग्राह्यस्य पर्यायो मनःपर्यायः, स चासौ ज्ञानं च मनःपर्यायज्ञानम् । एवं तावज्ज्ञानशब्देन सह सामानाधिकरण्ययङ्गीकृत्योक्तम् । / अथ वैयधिकरण्यमङ्गीकृत्याह - 'तस्स वेत्यादि' वाशब्दः पक्षान्तरसुचकः, तस्येति मनसः, पर्यायाः, पर्यवाः, पर्ययाः, धर्मा इत्यनर्थान्तरमिति; आदिशब्दात् पर्यव - पर्ययपरिग्रहः, ततश्चायमर्थ:- अथवा तस्य मनसो ग्राह्यस्य संबन्धिनो बाह्यवस्तुचिन्तनानुगुणा ये पर्यायाः पर्यवाः, पर्ययास्तेषां तेषु वा 'इदमित्थंभूतमनेन चिन्तितम्' इत्येवंरूपं ज्ञानं मनःपर्यायज्ञानं, मनःपर्यवज्ञानं, मन:पर्ययज्ञानं चेति ज्ञानशब्देन सह व्यधिकरणः समासः । अत एव " पायं च नाणसद्दो नामसमाणाहिगरणोऽयं " इत्यत्र प्रायोग्रहणं करिष्यति ॥ इति गाथार्थः ॥ 83 ॥ अथ केवलज्ञानविषयं शब्दार्थमाह "केवलमेगं सुद्धं सगलमसाहारणं अणन्तं च । पायं च नाणसदो नामसमाणाहिगरणोऽयं ॥ 84 ॥ , 1 हस्ते मुहूर्तान्तर्दिवसान्तर्गव्यूते बोद्धव्यः । 2 पर्यवनं पर्ययनं पर्यायो वा मनसि मनसो वा । तस्य वा पर्यायादिज्ञानं मनः पर्यवं ज्ञानम् ॥ 83 ॥ 3 ख ग 'दि ना' / 4 घ छ 'ज्जवनाणं' ॥ 5 गाथा 84 / 6 केवलमेकं शुद्धं सकलमसाधारणमनन्तं च । प्रायश्च नामशब्दो नामसमानाधिकरणोऽयम् ॥ 84 ॥ केवलमिति व्याख्येयं पदम् । ततः केवलमिति कोऽर्थः 1, इत्याह-- एकमसहा पमिन्द्रियादिसाहाय्यानपेक्षित्वात् तद्भावे शेष. च्छावस्थिकज्ञाननिवृत्तेर्वा शुद्धं निर्मलं सकलावरणमलकलङ्कविगमसंभूतत्वादिति । सकलं परिपूर्ण संपूर्णज्ञेयग्राहित्वात्, असाधारणमनन्यसदृशं तादृशाऽपरज्ञानाभावात्, अनन्तम्, अप्रतिपातित्वेनाऽविद्यमानपर्यन्तत्वात् इत्येकादिष्वर्थेषु केवलशब्दोऽत्र वर्तते, केवलं च तज्ज्ञानं च केवलज्ञानमिति समासः । आह- नन्वाभिनिवोधिकादीनि ज्ञानवाचकानि नामान्येव भाष्यकृता " अत्थाभिमुओ नियओ " इत्यादी सर्वत्र व्युत्पादितानि, ज्ञानशब्दस्तु न कचिदुपात्तः, स कथं लभ्यते 1, इत्याशङ्कयाह - ' पायं चेत्यादि ' प्रक्रपलब्धो ज्ञानशब्द आभिनिबोधक-श्रुतादिभिर्ज्ञानाभिधायकैर्नामभिः समानाधिकरणः स्वयमेव योजनीयः, स च योजित एव, तद्यथा - अभिनिबोधिक च तज्ज्ञानं च, श्रुतं च तज्ज्ञानं चेत्यादि । कचिद् वैयधिकरण्यसमासोऽपि संभवतीति प्रायोग्रहणम् । स च मनःपर्यायज्ञाने दर्शित एव अन्यत्रापि च यथासंभवं द्रष्टव्यः ॥ इति गाथार्थः ॥ 84 ॥ तदेवं ज्ञानपञ्चकस्याप्यभिधानार्थे कथिते आह कश्वित्- नन्त्रादौ मतिश्रुतोपन्यासः किमर्थः 1 इति । अत्राऽऽचार्यः प्राह जं सामि--काल-कारण-विसय-परोक्खत्तणेहिं तुल्लाई । तब्भावे सेसाणि य तेणाईए मै सुयाई ॥ 85 ॥ तेन कारणेनादौ मति श्रुते निर्दिष्टे । येन, किम् 1, इत्याह- 'जं सामीत्यादि' इति संटङ्कः । मतिशब्दोऽत्राऽऽभिनिबोधिकसमा - नार्थी द्रष्टव्यः, आभिनित्राधिकं ह्यउत्पत्तिक्यादिमतिप्रधानत्वाद् मतिरित्यप्युच्यते । यद् यस्मात् कारणात् स्वामि-काल-कारण-विषय-परोक्षत्वैस्तुल्ये समानस्वरूपे मति श्रुते, तेनाऽऽदौ निर्दिष्टे इत्यर्थः । तत्र स्वामी तावदनयोरेक एव " जत्थ मैनाणं तत्थ सुयनाणं " इत्याद्यागमवचनादिति । कालोऽपि द्विधा - नानाजीवापेक्षया, एकजीवापेक्षया च । स चायं द्विविधोऽप्यनयोस्तुल्य एव, नानाजीवाषर्दर् द्वयोरपि सर्वकालमनुच्छेदाद्; एकजीवापेक्षया तूभयोरपि निरन्तरसातिरेकसागरोपमषट्पष्टिस्थितिकत्वेनाऽत्रैवाऽभिधास्यमानत्वादिति । कारणमपीन्द्रिय मनोलक्षणं स्वाधरणक्षयोपशमस्वरूपं च द्वयोरपि समानम् । उभयस्याऽपि सर्वद्रव्यादिविषयत्वाद् विषयतुल्यता । परनिमित्तत्वाच्च परोक्षत्वसमतां । ननु यद्येवमनयोः परस्परं तुल्यता, तकत्र द्वयोरप्युपन्यासोऽस्तु, आदावेव तु तदुपन्यासः कथम् 1, इत्याह- 'तभावे इत्यादि' तद्भावे मति श्रुतज्ञानसद्भाव एव शेषाण्यवध्यादीनि ज्ञानान्यवाप्यन्तेः नान्यथा, न हि स कश्चित् प्राणी भूतपूर्वः अस्ति, भविष्यति वा, यो मति-- श्रुतज्ञाने अनासाद्य प्रथममेवान्वध्यादीनि शेषज्ञानानि प्राप्तवान्, प्राप्नोति, प्राप्स्यति वेति भावः । ततस्तदवाप्तौ शेषज्ञानाऽवाप्तेश्रादौ मति श्रुतोपन्यासः ॥ इति गाथार्थः ॥ 85 ॥ 1 - यक स्वामि-काल-कारण- विषय - परोक्षत्वैस्तुल्यानि । तद्भावे शेषाणि च तेनाऽऽदौ mati zrute ॥ 85 // For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 29 विशेषा0 __भवतु तादौ मति-श्रुतोपादानम्, केवल पूर्व मतिः, पश्चात्तु श्रुतमित्यत्र कि कारणम्, यावता विपर्ययोऽपि कस्मात् न भवति !, इत्याह मैपुव्वं जेण सुयं तेणाईए मई, विसिट्ठो वा । मइभेओ चैव सुयं तो मैसमणंतरं भणियं ॥ 86 ॥ . का मतिः पूर्व प्रथममस्येति मतिपूर्व येन कारणेन श्रुतज्ञानं, तेन श्रुतस्यादौ मतिः, तीर्थकर-गणधरैरुक्तेति शेषः, न ह्यवग्रहादिरूपे मतिज्ञाने पूर्वमप्रवृत्ते कापि श्रुतप्रवृत्तिरस्तीति भावः । 'विसिहो वा मइभेओ चेव सुयं ति' यदि वा इन्द्रियाऽनिन्द्रियनिमित्तझरेणोपजायमानं सर्व मतिज्ञानमेव, केवलं परोपदेशादागमवचनत्वाच्च भवन् विशिष्टः कश्चिद् मतिभेद एव श्रुतं; नान्यत् । ततो मूलभूताया मतेरादौ विन्यासः, तद्भेदरूपं तु श्रुतज्ञानं तत्समनन्तरं भ्न्नित्मित्य्दोस्स्ः। 'मैपुव्वं जेण सुर्य' इत्यादिकश्चाऽर्थः पुरतः प्रपश्चेन भणिष्यते ॥ इति गाथार्थः ॥ 86 ॥ अथ मतिश्रुतानन्तरमवधेः, तत्समनन्तरं च मनःपर्यायज्ञानस्योपन्यासे कारणमाह काल-विवजय-सामित्त-लाभसाहम्मओऽवही तत्तो । माणसमित्तो छउमत्थ-विसय-भावादिसामण्णा ॥ 7 ॥ / ततो मति-श्रुताभ्यामनन्तरमवधिनिर्दिष्टः । कुतः, इत्याह-काल-विपर्यय-स्वामित्वलाभसाधात् । तत्र नानाजीवापेक्षया, एकजीवापेक्षया च मति-श्रुताभ्यां सहाऽवधेः समानस्थितिकालत्वात कालसाधर्म्यम् । यथा च मिथ्यात्वोदये मति-श्रताने अज्ञानरूप विपर्यय प्रतिपद्यते, तथाऽवधिरपि, इति विपर्ययसाधर्म्यम् । य एव च मति-श्रुतयोः स्वामी स एवाऽवधेरपि, इति स्वामिसाधर्म्यम् । लाभोऽपि कदाचित् कस्यचिदमीषां त्रयाणामपि ज्ञानानां युगपदेव भवति, इति लाभसाधर्म्यम् । 'माणसमित्तो इत्यादि ' इतोऽवधेरनन्तरं मनोविषयत्वाद् मनसि भवं मानसं मनःपर्यायज्ञानं युक्तम् । कुतः, इत्याह-छद्मस्थ-विषय-भावादिसामान्यात, आदिशब्दात प्रत्यक्षत्वादिसामान्यं गृह्यते, समानस्य भावः सामान्यं साम्यं त्स्मादित्य्र्थ्ः। तत्र यथाऽवधिज्ञानं छद्मस्थस्यैव भवति तथा मन:पर्यायज्ञानमपीति च्छमस्थसाम्यम् । उभयोरपि पुद्गलमात्रविषयत्वाद् विषयसाम्यम् । द्वयोरपि क्षायोपशमिकभाववृत्तित्वादू भावसाम्यम् । द्वितयस्यापि साक्षाद्दर्शित्वात् प्रत्यक्षत्वसाम्यम् । एवमन्यापि प्रत्यासत्तिरभ्युद्या । / इति गाथार्थ्ः॥ 87 ॥ 1 मतिपूर्व येन श्रुतं तेनादौ मतिः, विशिष्टो वा । मतिभेदश्चैव श्रुतं तस्माद् मतिसमनन्तरं भाणितम् ॥ 86 ॥ shrutaamyaaydhi-|| 2 काल-विपर्यय-स्वामित्व-लाभसाधर्म्यतोऽवधिस्ततः । मानसमितः छमस्थ-विषय--भावादिसामान्यात ॥ 8 ॥ अथ केवलज्ञानस्य सर्वोपरिनिर्देशे कारणमाहान्ते केवलमुत्तम-जैसामित्तावसाणलाभाओ । एत्थं च मै-सुयाई परोक्खमियरं च पञ्चक्खं ॥ 88 ॥ अन्ते सर्वज्ञानानामुपरि केवलज्ञानमभिहितम् । कुतः ?, इत्याह- भावप्रधानत्वाद् निर्देशस्य-उत्तमत्वात् , सर्वोत्तम हि केवल. ज्ञानम, अतीता-'नागत-वर्तमाननिःशेषज्ञेयस्वरूपावभासित्वादिति । यथा च मनःपर्यायशानस्य यतिरेव स्वामी, तथा केवलज्ञानस्थापि, ततो यतिस्वामित्वसाम्याद् मनःपर्यायज्ञानानन्तरं केवलज्ञानमभिहितम् । तथा समस्तापरज्ञानानामवसान एवाऽस्य लाभादबसान एव निर्देश इति । तदेवमुपन्यासक्रमे समर्थिते सत्याह कश्चित-नन्वेतानि पश्च ज्ञानानि किं परोक्षस्वरूपाणि, आहोस्वित् प्रत्यक्षाणि ? इति । अत्राह- "एत्थं चेत्यादि' एतेषु पञ्चसु ज्ञानेषु मध्ये मति-श्रुते परोक्षे, इतरत्त्ववध्यादि ज्ञानत्रयं प्रत्यक्षम् । / इति गाथार्थः ॥ 88 ॥ तत्र प्रत्यक्षस्य लक्षणमाह-- जीवो अक्खो अत्थव्वावण-भोयणगुणण्णिओ जेण । तं पइ वट्टै नाणं जं पच्चक्खं तय तिविहं ॥ 8 ॥ अक्षस्तावज्जीव उच्यते । केन हेतुना ?, इत्याह- 'अत्थव्वावणेत्यादि' अर्थव्यापन-भोजनगुणान्वितो येन, तेनाऽक्षो जीवः, इदमुक्तं भवति- 'अशू व्याप्तौ' अश्नुते ज्ञानात्मना सर्वार्थान् व्यामोतीत्युणादिनिपातनादक्षो जीवः, अथवा 'अंश भोजने' अश्नाति समस्तत्रिभुवनाऽन्तर्वतिनो देवलोकसमृद्ध्यादीनान् पालयति भुङ्क्ते वेति निपातनादक्षो जीवः, अश्नातेर्भोजनार्थत्वाद् , भुजेश्च पालनास्भ्यवहारार्थत्वादिति भावः । इत्येवमर्थव्यापन-भोजनगुणयुक्तत्वेन जीवस्याऽक्षत्वं सिद्धं भवति । तमक्षं जीवं प्रति साक्षाद्गतमिन्द्रियनिरपेक्षं वर्तते यज्ज्ञानं तत् प्रत्यक्षम् । तच्चाऽवधि-मनःपर्याय केवलज्ञानभेदात् त्रिविधं त्रिप्रकारम् , तस्यैव साक्षादर्थपरिच्छेदकत्वेन जीवं प्रति साक्षाद् वर्तमानत्वात् । / इति गाथार्थः । / 89 ॥ अथ परोक्षज्ञानखरूपमाहाक्खस्स पोग्गलकया जं दव्विन्दिय-मणा परा तेणं । तेहिं तो जं नाणं परोक्खमिह तमणुमाणं व ॥ 9 ॥ 1 अन्ते केवलमुत्तम-यतिस्वामित्वा-'वसानलाभात् । अत्र च मति-श्रुते परोक्षमितरच प्रत्यक्षम् ॥ 88॥+c2 जीवोऽक्षोऽर्थव्यापन-भोजनगुणाग्वितो येन । सं प्रति वर्तते ज्ञानं यत् प्रत्यक्षं सकत् निविधम् ॥ 8 ॥ 6 अक्षस्य पुद्गलकृतानि यद् द्रव्येन्द्रिय-मनांसि पराणि तेन । तैस्तस्माद् यज्ज्ञानं परोक्षमिह तदनुमानमिव ॥ 90 ॥ For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 30 विशेषा0 यद् यस्माद् द्रव्येन्द्रियाणि द्रव्यमनश्च, अक्षस्य जीवस्य पराणि भिन्नानि वर्तन्ते । कथंभूतानि पुनद्रव्येन्द्रिय-द्रव्यमनासि ?, इत्याह-पुद्गलकृतानि पुद्गलस्कन्धनिचयनिष्पन्नानि, हेतुद्वारेण चेदं विशेषणं द्रष्टव्यम्-पुद्गलकृतत्वाद्, येन द्रव्येन्द्रिय-मनांसि जीवस्य परभूतानि, तेन तेभ्यो यद् मति-श्रुतलक्षणं ज्ञानमुत्पद्यते, तत् तस्य साक्षादनुत्पत्तेः परोक्षम् , अनुमानवदिति । इदमुक्तं भवतिअपौद्गलिकत्वादमूर्तो जीवः, पौद्गलिकत्वात् तु मूर्तानि द्रव्येन्द्रिय-मनांसि, अमूर्ताच्च मूर्त पृथग्भूतम् , ततस्तेभ्यः पौद्गलिकेन्द्रिय-मनोभ्यो यद् मति-श्रुतलक्षणं ज्ञानमुपजायते, तद् धूमादेरग्न्यादिज्ञानवत् परनिमित्तत्वात् परोक्षमिह जिनमते परिभाष्यते ॥ इति गाथार्थः ॥ 10 ॥ ये तु वैशेषिकादयोऽक्षमिन्द्रियं प्रति गतं प्रत्यक्षम् , शेषं तु परोक्षमिति मन्यन्ते, तदर्शनमपाकर्तुमाह केसिंचि इंदिआई अक्खाई, तदुवलद्धि पच्चक्खं । तन्नो, ताइं jamaceaNAI'jANaMti न घडो व्व्॥ 91 ॥ केषांचिद् वैशेषिकादीनां मतेनाऽक्षाणि स्पर्शनादीनीन्द्रियाण्युच्यन्ते, न जीव इति भावः । तदुवलद्धि पञ्चक्खं ति तेषामिन्द्रिपाणी येयं साक्षावटाद्यर्थोपलब्धिर्घटादिज्ञानं तत् प्रत्यक्षम , अन्यत् तु परोक्षमिति । अङ्गीक्रियतां तर्हि तन्मतमित्याह-'तम्रो इत्यादि तदेतद् वैशेषिकादिमतं न युक्तम् , यतस्तानीन्द्रियाण्यचेतनानि, ततश्च न जानन्ति न वस्तुस्वरूपमुपलभन्ते, घटवत् , तथाहि-यदचेतनं तत् सर्वमपि न जानाति, यथा घटादि, अचेतनानि चेन्द्रियाणि, इति कुतस्तेषामुपलब्धिः? या प्रत्यक्षं स्यादिति भाव्ः। तथा इन्द्रियाणां ज्ञानशून्यत्वे मूर्तिमत्त्व-स्पर्शादिमचादयोऽपि हेतवो वाच्याः॥ इति गाथार्थः ॥ 91 ॥ _ नन्विन्द्रियाणि न जानन्ति, इति प्रत्यक्षविरोधिनी प्रतिज्ञा, तेषां साक्षात्कारेणाऽर्थोपलब्धेरनुभवप्रत्यक्षेण प्रतिमाणि प्रसिद्धत्वात् , इत्याशझ्याह-- ठेवलद्धा तत्थाऽऽया तव्विगमे त्दुव्ल्द्ध्स्र्न्नाओ। गेहगवक्खोवरमे वि तदुवलद्धाऽणुसरिया वा ॥ 92 ॥ 'तत्थ त्ति ' तत्र चक्षुरादीन्द्रिये करणतया व्याप्रियमाणे उपलब्धा वस्तूनां बोद्धा आत्मैव द्रष्टव्यः, न त्विन्द्रियम् । कुतः 1, इत्याह- तश्विगमेत्यादि ' तस्य चक्षुरादीन्द्रियस्य विगमेऽभावेऽपीत्यर्थः, तदुपलब्धस्य पराभ्युपगमेनेन्द्रियोपलब्धस्याऽर्थस्य स्मरणात क इव', इत्याह-तेन गृहगवाक्षेण करणभूतेनोपलब्धस्य योषिदाद्यर्थस्य योऽनुस्मर्ता देवदत्तादिः स इव, वाशब्दस्येवार्थत्वात । सति', इत्याह- गृहगवाक्षस्योपरमेऽप्यभावेऽपि सतीत्यर्थः । अत्र प्रयोगः- इह यो येषूपरतेष्वपि तदुपलब्धानाननुस्मरति स तत्रो 1.केषांचिदिन्द्रियाणि अक्षाणि, तदुपलब्धिः प्रत्यक्षम् । तन्न, तानि यदचेतनानि जानन्ति न घट इव ॥ 9 ॥ 3 उपलब्धा तत्राऽऽत्मा तद्विगमे तदुपलब्धस्मरणात् । गेहगवाक्षोपरमेऽपि तदुपलब्धाऽनुस्मर्ता वा (इव) ॥ 12 ॥ पलब्धा दृष्टः, यथा गृहगवाक्षोपलब्धानामर्थानां तद्विगमेऽप्यनुस्मा देवदत्तादिः, अनुस्मरति चेन्द्रियविगमेऽपि तदुपलब्धमर्थमात्मा तस्मात् स एवोपलब्धा, यदि पुनरिन्द्रियाण्युपलम्भकानि स्थुः, तदा तद्विगमे कस्याऽनुस्मरणं स्थातान ह्यन्येनोपलब्धेऽर्थेऽन्यस्य स्मरणं युक्तम् , अतिप्रसङ्गात् , अस्ति चाऽनुस्मरणम् । तस्माद् 'न जानन्तीन्द्रियाणि' इति स्थितेयं प्रतिज्ञा, तद्भाधकत्वेनोक्तस्याऽनुभवप्रत्यक्षस्य पथोक्तानुमानबाधितत्वेन भ्रान्तत्वादिति ॥ . अत्राह-कस्येदं दर्शनं यत् खतन्त्राणीन्द्रियाण्युपलब्धिमन्ति ?, वयं हि ब्रूमः- यदिन्द्रिय-मनोनिमित्तमात्मनो ज्ञानमुत्पद्यते तत प्रत्यक्षम् "आत्मा मनसा युज्यते, मन इन्द्रियेण, इन्द्रियं चार्थेन" इति वचनादिति । हन्त ! एवं सति परनिमित्तत्वादनुमानवत् परोक्षत्वमस्य प्रागेव ' अक्खस्स पोग्गलकया जदबिदिय-मणा परा तेणं' इत्यादिग्रन्थेनोक्तम् , इति कुतस्तस्य प्रत्यक्षता । अथ ज्ञानशून्येऽपीन्द्रियज्ञाननिमित्तत्वेन साक्षाद् व्याप्रियमाणत्वादुपचारेण ' अक्षमिन्द्रियं प्रति वर्तते' इति प्रत्यक्षता प्रोच्यते । हन्त ! तर्हि 'इन्द्रियोपलब्धिः प्रत्यक्षम्' इत्येतल्लक्षणमिह न घटते, जीवोप्ल्ब्धित्वाद्स्याः। संव्यवहारमात्रेण तु प्रत्यक्षत्वमस्याऽस्माभिरप्यनन्तरमभ्युपगस्यते, इति सिद्धसाध्यतैवं ॥ इति गाथार्थः ॥ 92 ॥ तदेवमिन्द्रिय-मनोनिमित्तज्ञानस्य परोक्षता प्रतिपाद्य प्रयोगोपन्यासेन तामेव द्रढयन्नाह इंदिय-मणोनिमित्तं परोक्खमिह संसयादिभावाओ । तकारणं परोक्खं जहेह साभासमणुमाणं ॥ 93 ॥ यदिन्द्रिय-मनोनिमित्तं ज्ञानमुपजायते तदात्मनः परोक्षम् । कुतः?, इत्याह- संशयादिभावादिति, आदिशब्दाद् विपर्ययाऽनध्यवसाय-निश्चयपरिग्रहः । तत्कारणमिति तानीन्द्रिय-मनांसि कारणं यस्य साभासानुमानस्य सम्यगनुमानस्य च तत् तत्कारणं ज्ञान रोक्षं दृष्टम, यथा साभासमनुमानं सम्यगनुमान चेत्येवं लुप्तचकारस्य दर्शनाद् दृष्टान्तद्वयामिह द्रष्टव्यम् । तत्र संशय-विपर्ययाऽनध्यवसायसंभवलक्षणे हेतौ प्रथमो दृष्टान्तः, निश्चयसंभवखरूपे तु हेतौ द्वितीयो दृष्टान्तः, तथाहि प्रयोगः-यदिन्द्रिय-मनोनिमित्तं ज्ञानं तत् परोक्षम् , संशय-विपर्यया 'नध्यवसायानां तत्र संभवात् , इन्द्रिय-मनोनिमित्ताऽसिद्धा-इनैकान्तिक-विरुद्धानुमानाभासवत्, इति प्रथमः प्रयोगः; यदिन्द्रिय-मनोनिमित्तं ज्ञानं तत् परोक्षम् , तत्र निश्चयसंभवात्, धूमादरम्याद्यनुमानवत् , इति द्वितीयः, यत् पुनः प्रत्यक्षं तत्र संशय-विपर्ययाऽनध्यवसाय-निश्चया न भवन्त्येव, यथाऽवध्यादिषु, इति विपर्ययः । ननु निश्चयसंभवलक्षणो हेतुरवध्यादिष्वपि वर्तत 1.गाथा 90 / 2 ख. 'मस्मा', 3 इन्द्रिय मनोनिमित्तं परोक्षमिह संशयादिभावात् । तत्कारणं परोक्षं यह साभासमनुमानम् ॥ 13 ॥ .. For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 31 विशेषा0 इत्यनैकान्तिक इति चेत् । नैवम् , अभिमायाऽपरिज्ञानात्, संकेत-स्मरणादिपूर्वको हि निश्चयोऽत्र विवक्षितः, तादृशश्वाऽयमवध्यादिषु नास्ति, ज्ञानविशेषत्वात् तेषाम् , इत्यदोषः ॥ इति गाथार्थः ॥ 93 ॥ तदेवमविशेषितमिन्द्रिय-मनोनिमित्तं ज्ञानं पक्षीकृत्य संशयादिसंभवहेतुद्वारेण परोक्षत्वं साधितम् । सांपतं विशेषत एव मति-श्रुते पक्षीकृत्य हेत्वन्तरेणापि तत् शिसाधयिषुराह होन्ति परोक्खाई मै-सुयाई जीवस्स परनिमित्ताओ । पुव्वोवलद्धसंबंधसरणाओ वाणुमाणं व ॥ 9 ॥ मति-श्रुते जीवस्य परोक्षे, परनिमित्तत्वात् , पूर्वोपलब्धसंबन्धस्मरणद्वारेण जायमानत्वाद् वा, अनुमानवत् ॥ इति गाथार्थ्ः॥94॥ आह- नन्विन्द्रिय-मनोनिमित्तं ज्ञानं परोक्षमिति यदुक्तं तदुत्सूत्रमेव, यतः सूत्रे प्रोक्तम्- " पंचक्खं दुविहं पन्नत्तं, तं जहाइन्दियपच्चक्खं च नोइंदियपचक्खं च" इति । सत्यम् , किन्तु येयमिन्द्रियजज्ञानस्य प्रत्यक्षता प्रोक्ता सा संव्यवहारमात्रत एव, परमार्थतस्तु परोक्षमेवेदम् । तथाच भाष्यकारो विषयविभागमुपदर्शयनिदमेवाह एगतेण परोक्खं लिंगियमोहाइयं च पच्चक्खं । इंदिय-मणोभवं जं तं संववहारपञ्चक्खं ॥ 15 ॥ 'एगंतेण परोक्खं लिंगियगिति ' बाह्ये धूमादौ लिङ्गे भवं लैङ्गिकं यज्ज्ञानं तदेकान्तेनाऽऽत्मन इन्द्रिय-मनसा चाऽसाक्षात्कारेगोपजायमानत्वादेकान्तपरोक्षम्- i.4-मनोभिहीते बाह्ये धूमादा लिङ्गोऽग्न्यादिविषयं यज्ज्ञानमुत्पद्यते तदेकान्तेन परोक्षम, इन्द्रियमनसामात्मनश्च तद्ग्राह्यार्थस्यैकान्तेन परोक्षत्वात् , इति भावः । 'ओहाइयं च पच्चक्खमिति' 'एकान्तेन' इत्यत्रापि वर्तते, ततश्चाऽवधिमनःपर्याय-केवललक्षणं ज्ञानत्रयमेकान्तेनाऽऽत्मनःप्रत्यक्षम् , बाह्यलिङ्गमन्तरेणेन्द्रिय-मनोनिरपेक्षत्वेन च जीवस्य व्स्तुसाक्स्सात्कारित्वादिति। 'इंदियमणोभवमित्यादि ' यत्पुनरिन्द्रिय-मनोभवं ज्ञानं तत् संव्यवहारप्रत्यक्षम् , लिङ्गमन्तरेणैव यदिन्द्रिय-मनसा वस्तुसाक्षात्कारित्वेन ज्ञानमुपजायते तत् तेषां प्रत्यक्षत्वाल्लोकव्यवहारमात्रापेक्षया प्रत्यक्षमुच्यते, न परमार्थत इत्यर्थः, इन्द्रिय-मनासु अचेतनत्वेन ज्ञानवृत्तेरभावादिति मागेवोक्तम् । एतामेव च संव्यवहारप्रत्यक्षतामपेक्ष्याऽऽगमेऽपीन्द्रियप्रत्यक्षमित्युक्तम् , परमार्थतस्त्ववध्यादिकमेव प्रत्यक्षम् , आत्मनः प्रत्यक्षत्वात् , इदं तु तस्य परोक्षम् , परनिमित्त्वात् , अनुमानादिवत् , इत्यनेकधा प्रोक्तमेव ॥ भवतः परोक्षे मति-श्रुते जीवस्य परनिमित्तात् । पूर्वोपलब्धसंबन्धस्मरणाद् वाऽनुमानमिव ॥ 9 ॥ + nnydhyyne-|| 2 nandyadhyayane / 3 प्रत्यक्षं द्विविध प्रज्ञप्तम् , तद्यथा-इन्द्रियप्रत्यक्षं ca noindriyprtykssN| 5vaa-|| एकान्तेन परोक्षं लैङ्गिकमवध्यादिकं च प्रत्यक्षम् । इन्द्रिय-मनोभवं यत् तत् संव्यवहारप्रत्यक्षम् ॥ 95 ॥ आह-ननु भाष्यकारेणाऽपि कुत एतल्लब्धं यदुत-इन्द्रियमनोभवं ज्ञानं संव्यवहारत एव प्रत्यक्षम्, न परमार्थतः; न पत्र सूत्रे किमप्ये विशेषतः प्रोक्तंमस्ति 'इन्द्रियप्रत्यक्षम्' इति सामान्येनैव निर्देशात् । सत्यम्, किन्तु प्रदेशान्तरे प्रोक्तम्-" पेरोक्खं दुविहं पनत्तं तं जहा- आभिणिबहिअनाणं परोक्खं च, सुयनाणं परोक्खं च" इति । न चाऽऽभिनिबोधिक-श्रुताभ्यामन्यदिन्द्रियनिमित्तं ज्ञानमस्ति यत् परमार्थतः प्रत्यक्षं स्यादिति ॥ __ आह-यद्येवम् , तर्हि यल्लिङ्गमन्तरेणैव साक्षादिन्द्रियनिमित्तं ज्ञानमुत्पद्यते तत् परमार्थतः प्रत्यक्षमस्तु, यत्तु धूमादिलिङ्गादग्न्यादिविषयं लैङ्गिकं ज्ञानं तत परोक्षस्वरूपे आभिनिबोधिक-श्रुते इष्यताम, इत्यागमस्य प्रदेशद्वयोक्तमपि धूमादिलिङ्गादग्न्यादिविषयलैङ्गिकज्ञानस्येन्द्रियनिमित्तत्वाभावात् , इन्द्रियं हि प्रत्युत्पन्नकालमात्रभाव्येव वस्तु गृह्णाति, लिङ्गात् तु वदयादिरर्थस्त्रिकालविषयोऽप्यनुमीयते । तस्माल्लैङ्गिक ज्ञानं मनोनिमित्तमेव भवति, नेन्द्रियनिमित्तम् , इन्द्रिय-मनोनिमित्ते च मति-श्रुते अत्रैव वक्ष्येते, इति कथं केवलमनोविषयस्य लैङ्गिकज्ञानस्यैव मति-श्रुतरूपता स्यात् । किश्च, इन्द्रियजज्ञानस्य मति-श्रुताभ्यां पार्थक्ये षष्ठज्ञानप्रसङ्गः स्यात् । तस्मादिन्द्रियजज्ञानस्य मति-श्रुतयोरेवाऽन्तर्भावः, तथा च सति मति-श्रुतयोः परोक्षत्वे तस्याऽपि पारमार्थिकं परोक्षत्वमेव, मनोनिमित्तस्यापि ज्ञानस्य परनिमित्तत्वादनुमानवत् परोक्षत्वं पागेवोक्तम् । न च वक्तव्यम्-आगमे तत् तस्य न कचिद् विशेषतोऽभिहितम् , यतो मति-श्रुतयोरागमे परोक्षत्वस्य विशेषतोऽभिधानात्, मनोनिमित्तस्याऽपि च ज्ञानस्य तदन्तःपातित्वादिन्द्रियजज्ञानस्येव परोक्षत्वं सिद्धमेव । / आह-ननु " इंदियपचक्खं च नोइंदियपञ्चक्खं च " इत्यत्र मनोनिमित्तज्ञानस्य सिद्धान्ते प्रत्यक्षत्वमुक्तम् , यतो नोइन्द्रियं तत्र मन उच्यते, तस्येन्द्रियैकदेशत्तित्वात, नोशब्दस्य caikdeshvcntvaat| ततश्च नोइन्द्रियनिमित्तं प्रत्यक्षं नोइन्द्रियप्रत्यक्षमिति व्युत्पत्या मनोनिमित्तज्ञानस्य प्रत्यक्षतैव स्यात् , कथं परोक्षता ? इति । तदयुक्तम् , आगमार्थाऽपरिज्ञानात् , तत्र हि नोशब्दः सर्वनिषेधवचनः, ततश्चेन्द्रियाभाव एव नोइन्द्रियमुच्यते, तथा च सति नोइन्द्रियेणेन्द्रियाभावेनाऽऽत्मनः प्रत्यक्षं नोइन्द्रियप्रत्यक्षमिति समासः, सर्वथेन्द्रियप्रवृत्तिरहितानि चाऽऽत्मनः प्रत्यक्षाण्यवधि-मन:पर्याय-केवलान्येव भवन्ति, न पुनर्मनोनिमित्तं ज्ञानम् । यदि पुनर्नोइन्द्रियं तत्र मनो व्याख्यायेत, तदा नोइन्द्रियनिमित्तं प्रत्यक्षमिति मनोनिमित्तमेवाऽवध्यादि ज्ञानं प्रत्यक्षं स्यात् , तथा च सति मनःपर्याप्त्याऽपर्याप्तस्य मनुष्य-देवादेरवधिज्ञानं न स्यात् , मनसोऽभावात् , तच्चाऽयुक्तम् , "चुएमि त्ति जाणइ" इति वचनेन सिद्धान्ते तस्याऽवधिज्ञानाभ्युपगमा , नन्दीसूत्रस्येति ग्म्य्ते। 2 परोक्षं द्विविधं प्रज्ञप्तम् , तद्यथा-, आभिनिबोधिकज्ञानं परोक्षं च श्रुतज्ञानं परोक्षं च । 3 च्यवे इति जानाति । For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 32 विशेषा0 t । किंच, सिद्धानामपि प्रत्यक्षज्ञानाभावः स्यात् , अमनस्कत्वात् तेषाम् । अपरं च, मनोनिमित्तं ज्ञान मनोद्रव्यद्वारेणैव जायते; ततश्च परनिमित्तत्वादनुमानवत् परोक्षमेव तत् कथं प्रत्यक्षं स्यात् । / किञ्च, यद्येतत् परमार्थतः प्रत्यक्षं स्यात् तदा परोक्षत्वेनोक्तयोर्मति-श्रुतयोर्नान्तर्भवेत् , ततश्च मतेरष्टाविंशतिभेदभिन्नत्वं न स्यात्, मनोज्ञानसंबन्धिनामवग्रहादिभेदानां पार्थक्यमसङ्गात् , तत्पार्थक्ये षष्ठज्ञानाप्राप्तिश्च स्यादिति । तस्मादिन्द्रिय-मनोभवं शान परनिमित्तत्वात् परोक्षम् , मति-श्रुतान्तर्भाषाच परमार्थतः prokssm। संव्यवहारतस्तु प्रत्यक्षमिति स्थितम् ॥ इति गाथार्थः ॥ 95 ॥ तदेवं ज्ञानपञ्च यत् प्रत्यक्ष या परोक्ष तवू दर्शितम् , सांप्रत " 'मैं सामि-काल-कारण-विसय-परोक्रवत्तणेहि तुल्लाई " इति पाहत पार , तदुपज विशेषस्तदविशेषस्तत्र सत्यपि मति श्रुतवाल स्वामि-कालादिभिर्मतिश्रुतयोरेकत्वम् । तथ एव । यदि पुनर्बहुभिर्धर्भेदे सौमित्ताइविसेसाभावाओ मैसुएगया नाम । लक्खण-भेआदिकयं नाणत्तं तयविससे वि ॥ 16 ॥ परः माह- ननु पूर्व म्ति-shrutyo। स्वामि-कालादिभिस्तुस्पस्वमभिदधानर्भयद्भिः स्वहस्ताङ्गाराकर्षणमनुष्ठितम् , यत एवं सति स्वामित्वादिभिर्षिशेषाभाषा मति-श्रुतयोरेकतैय प्राप्ता, म भेदः स्यात् । तथा च न ज्ञानपश्चकसिखि, धर्मभेदे हि वस्तूनां भेदः स्यात् । तदभेदे तु घट-सरस्थरूपयोरिवाऽभेद एष श्रेयानिति भावः । अत्राऽऽचाये। प्रत्युत्तरमाह--'लक्षणेत्यादि तेषां स्वामित्वादीनामविशेषस्तदविशेषस्तत्र सत्यपि मति-श्रुतयोनानात्वं भिन्नत्वमस्ति । किंकृतम्', इत्याह-लक्षणभेदादिकृत, आदिशब्दादु वक्ष्यमाणकार्यकारणभावादिपरिग्रहः, इदमुक्तं भवति- यद्यपि स्वामि-कालादिभिर्मतिश्रुतयोरेकत्वम् , तथापि लक्षण-कार्यकारणभावादिभिर्नानात्वमस्त्येव, घटाकाशादीनामपि हि सत्त्व-प्रमेयत्वा-'र्थक्रियाकारित्वादिभिः साम्येऽपि लक्षणादिभेदाभेद एव । यदि पुनर्बहभिधमैं दे सत्यपि फिराद्धर्मसाम्यमात्रादेवार्थानामेकत्वं प्रेयेते, तदा सर्व विश्वमेकं स्यात्, किं हि नाम तद् वस्त्वस्ति यस्य वस्त्वन्तरै कैश्चिद् धर्म साम्यमस्ति । तस्मात् स्वाम्यादिभिस्तुल्यत्वेऽपि लक्षणादिभिर्मति-श्रुतयोर्भेदः ॥ इति गाथार्थः ॥ 96 ॥ तान्येव लक्षणादीनि पुरतो विस्तराभिधेयात् संपिण्डयैकगाथया दर्शयतिलइक्खणभेआ हेऊफलभावओ भेयैन्दियविभागा । वाग-क्खर-मूए-यरभेआ भेओ मै-सुयाणं ॥ 97 ॥ लक्षणभेदाद् भिन्नलक्षणत्वाद् मति-श्रुतयोर्भेदः । तथा मतिज्ञाने हेतुः, श्रुतं तु तत्फलं तत्कार्यम् । इति हेतुफलभावात् तयो 1 गाथा 85 / 2 स्वामित्वादिविशेपाभावाद् मति-श्रुतैकता नाम । लक्षण-भेदाविकृतं नानात्वं तदबिशेपेऽपि ॥ 16 ॥ +T- ॥ 3 लक्षणभेदादू हेतुफलभावाद भेदेन्द्रियविभागात् । वल्काक्षरमूकेतरभेदाद् भेषो मति-श्रुतयोः ॥ 9 ॥ र्भेदः । तथा 'अति' विभागशब्दोऽत्रापि योज्यते, ततश्च भेदानों विभागो विशेपो भिन्नत्वं भेदविभागः, तस्मादपि मति-श्रुतयोर्भेदः, अवग्रहादिभेदादष्टाविंशत्यादिभेदं हि मतिज्ञानं वक्ष्यते ' अक्खर सन्नी सम्म' इत्यादि वक्ष्यमाणवचनाचतुर्दशादिभेदं च श्रुतज्ञानम् , इति भेदविभागात् तयोर्भेद इति भावः । 'इंदियविभाग त्ति' तत्त्वतः श्रोत्रविषयमेव श्रुतज्ञानम् , शेपेन्द्रियविषयमपि मतिज्ञानम् , इत्येवं वक्ष्यमाणादिन्द्रियविभागाच्च तयोर्भेदः । 'वागेत्यादि' वल्कश्चाऽक्षरं च मूकं च वल्कादिप्रतिपक्षभूतानीतराणि च बल्का-'क्षर मुकेतराणि पोऽसौ भेदस्तस्मादपि मति-श्रुतयोर्भेद इत्यर्थः, तथाहि-- " अन्ने मरगति मई वग्गसमा सुवसरिसयं तु सुत्तं" इत्यादिना ग्रन्थेन का रणत्वाद् बल्कसदृशं मतिज्ञानं, सुंवसदृशं तु श्रुतज्ञानं कार्यत्वादित्यत्रैव वक्ष्यते । तत्र वल्कः पलाशादित्वग्रूपः, शुम्ब वितरशब्देनेहोपा नजनिता दवरिकोच्यते । ततश्चायमभिप्रायः- यथा बलनादिसंस्कृतो विशिष्टावस्थापन्नः सन् वल्को 'दवरिका' इत्युच्यते, तथा परोपदेशाईद्वचनसंस्कृतं विशिष्टावस्थाप्राप्तं सद् मतिज्ञानं श्रुतमभिधीयते, इत्येवं वल्केतरभेदाद् मति-श्रुतयोर्भेदः । तथा 'अन्ने अणक्खर क्खरविसेसओ मै-सुयाई भिन्दन्ति । जं मैनाणमणक्खरमक्खरमियरं च सुयनाणं' ॥ 1 ॥ इत्यादिग्रन्थेन वक्ष्यमाणादक्षरेतरभेदात् तयोर्भेदः । तथा संपरप्पञ्चायणओ भेओ मूये-यराण वाऽभिहिओ । जं सुयं मैनाणं सपरप्पञ्चायगं सुत्तं ' ॥ 1 ॥ इत्याद्यभिधास्यमानवचनाद् मूकेतरभेदाद् मति-श्रुतयोर्भेदः । इति गाथासंक्षेपार्थः, विस्तरार्थं तु भाष्यकारः स्वत एन बक्ष्यति । इयं च गाथा बहुष्वादशेषु न दृश्यते, केवलं क्वचिदादर्शेऽपि दृष्टा, अतीव सोपयोगा च, इत्यस्माभिः किश्चिद् व्याख्यातेति॥97 तत्र "यथोद्देशं निर्देशः" इति कृत्वा लक्षणभेदं तावदाह जेमभिनिबुज्झइ तमभिनिबोहो जं सुणै तंसुयं भणियं । सदं सुणै जै तओ नाणं तो नाऽऽयभावो t॥98॥ यज्ज्ञानं कर्त, वस्तु कर्मताऽऽपन्नमभिनिबुध्यतेऽवगच्छति तज्ज्ञानमभिनिवोधस्तदाभिनिवोधिकं तद् मतिज्ञानमिति यावत , 'जं सुणईत्यादि' यत् पुनर्जीवः शृणोति तच्छ्रुतम् , इत्येवं सूत्रोक्तलक्षणभेदाद् म्ति-shrutyorbhedH। तथा च सूत्रम् - "जै वि सामिचाईहि अविसेसो, तह वि पुणोऽत्थाऽऽयरिआ नाणत्तं पण्णवयंति, तं जहा- अभिनिबुज्झइ ति आभिणिवोहियं 1 अक्षरं संज्ञि सम्यक् । 2 गाथा 154 / 3 गाथा 162 / / 4 गाथा 171 / 5 यदभिनिबुध्यते तदभिनिबोधः, यत् शृणोति तत् श्रुतं भणितम् । शब्दं शृणोति यदि सको ज्ञानं ततो नात्मभावस्तत् ॥ 18 ॥ 6 यद्यपि स्वामित्वादिभिरविशेषः, तथापि पुनरत्राऽऽचार्या नानात्वं प्रज्ञपयन्ति, तद्यथा- अभिनिवुध्यते इत्याभिनिबोधिकम् , शृणोतीति zutam For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 33 विशेषा0 इत्यादि । अत्राह प्रेरक:- यदि नाम यदाऽऽत्मा शृणोति तच्छुतामिति श्रुतज्ञानस्य लक्षणमुच्यते, हन्त ! तर्हि शब्दमेव शृणोति जीव इति सकलजगत्मतीतमेव । ततः किं थूयते ?, इत्याह-- 'जब तओ इत्यादि' यदि च सकः स शब्दो ज्ञानं श्रुतरूपम् , 'तो ति ततो नात्यनो जीवस्य भावः परिणामस्तच्छ्रुतं पामोति, शब्दस्य श्रुतत्वेनेष्टत्वात् , तस्य च पौद्गलिकत्वेन मूर्तत्वात् (आत्मनस्त्वमूर्तत्वात् ) मूर्तस्य चामूर्तपरिणामत्वायोगात् , आत्मनः परिणामश्च श्रुतज्ञानमिष्यते तीर्थकरादिभिः, इति कथं न विरोधः ? इति भावः । / इति गाथार्थः ॥ 98 ॥ अत्राचार्यः प्रत्युत्तरयति सुयकारणं जओ सो सुयं च तकारणं ति तो तम्मि । कीरै सुओवयारो सुयं तु परमत्थओ जीवो॥99॥ ___ यतो यस्मात् कारणात् स शब्दो वक्त्राऽभिधीयमानः श्रोतगतस्य श्रुतज्ञानस्य कारणं निमित्तं भवति, श्रुतं च वक्तगतवतोपयोगरूपं व्याख्यानकरणादौ तस्य वक्त्राभिधीयमानस्य शब्दस्य कारणं जायते, इत्यतस्तस्मिन् श्रुतज्ञानस्य कारणभूते कार्यभूते वा शब्दे श्रुतोपचारः क्रियते । ततो न परमार्थतः शब्दः श्रुतम् , किन्तूपचारत इत्य्दोस्स्ः। परमार्थतस्तर्हि किं श्रुतम् , इत्याह-'सुयं त्वित्यादि परमार्थतस्तु जीवः श्रुतम् , ज्ञान-ज्ञानिनोरनन्यभूतत्वात् । तथा च पूर्वमभिहितम्-शृणोतीति श्रुतमात्मैवेति । तस्मात् श्रूयत इति श्रुतमिति कर्मसाधनपक्षे द्रव्यश्रुतमेवाभिधीयते, शृणोतीति श्रुतमिति कर्तृसाधनपक्षे तु भावश्रुतमात्मैवः इति न काचिदनात्मभावता श्रुतज्ञानस्य ॥ इति गाथार्थ्ः॥ 99 ॥ अथ प्रकारान्तरेणापि मति-श्रुतयोर्लक्षणभेदमाह इंदिय-मणोनिमित्तं जं विण्णाणं सुयाणुसारेणं । निययत्युत्तिसमत्थं तं भावसुयं मई सेसं ॥ 10 ॥ इन्द्रियाणि च स्पर्शनादीनि मनश्च, इन्द्रिय-मनांसि, तानि निमित्तं यस्य तदिन्द्रियमनोनिमित्तम् , इन्द्रिय-मनोद्वारेण यद् विज्ञानमुपजायत इत्यर्थः । तत् किम् ?, इत्याह-तद् भावश्रुतं shrutjnyaanmityrthH| इन्द्रिय-मनोनिमित्तं च मतिज्ञानमपि भवति, atastadvayavacchedArthamAha'zrutAnusAreNeti' श्रूयत इति श्रुतं द्रव्यश्रुतरूपं शब्द इत्यर्थः, स च संकेतविषयपरोपदेशरूपः, श्रुतग्रन्थात्मकचेह गृह्यते, तदनुसारेणैव यदुत्पद्यते तत् श्रुतज्ञानम्, नान्यत् । इदमुक्तं भवति-संकेतकालप्रवृत्तं श्रुतग्रन्थसंबन्धिनं वा घटादिशब्दमनुसृत्य वाच्यवाचकभावेन 1 श्रुतकारणं यतः स श्रुतं च तत्कारणमिति ततस्तस्मिन् । क्रियते श्रुतोपचारः श्रुतं तु परमार्थतो जीवः ॥ 99 ॥ 2 इन्द्रिय-मनोनिमित्तं यद् विज्ञानं श्रुतानुसारेण । निजकार्थोक्तिसमर्थं तद् भावश्रुतं मतिः शेषम् ॥ 10 ॥ संयोज्य 'घटो घटः' इत्यायन्तर्जल्पाकारमन्तःशब्दोल्लेखान्वितमिन्द्रियादिनिमित्तं यज्ज्ञानमुदेति तच्छूतज्ञानमिति । तच्च कथंभूतम् ?, इत्याह- 'निजकार्थोक्तिसमर्थमिति' निजकः स्वस्मिन् प्रतिभासमानो योऽसौ घटादिरर्थस्तस्योक्तिः परस्मै प्रतिपादनं तत्र समर्थ क्षम 'निजकाऽर्थोक्तिसमर्थम् , अयमिह भावार्थः-- शब्दोल्लेखसहितं विज्ञानमुत्पन्नं स्वप्रतिभासमानार्थप्रतिपादकं शब्दं जनयति, तेन च परः प्रत्याय्यते, इत्येवं निजकार्थोक्तिसमर्थमिदं भवति, अभिलाप्यवस्तुविषयमिति यावत् । स्वरूपविशेषणं चैतत् , शब्दानुसारेणोत्पन्नज्ञानस्य निजकार्थोक्तिसामर्थ्याऽव्यभिचारादिति । 'मई सेसं ति' शेषमिन्द्रिय-मनोनिमित्तमश्रुतानुसारेण यदवग्रहादिज्ञानं, तद् म्तिज्ञ्यान्मित्य्र्थ्ः॥ अत्राह कश्चित्-ननु यदि शब्दोल्लेखसहितं श्रुतज्ञानमिष्यते, शेपं तु मतिज्ञानम् , तदा वक्ष्यमाणस्वरूपोऽवग्रह एव मतिज्ञानं स्यात्, न पुनरीहा-'पायादयः, तेषां शब्दोल्लेखसहितत्वात; मतिज्ञानभेदत्वेन चैते प्रसिद्धाः, तत् कथं श्रुतज्ञानलक्षणस्य नातिव्याप्तिदोषः । , कथं च न मतिज्ञानस्याव्याप्तिमसङ्गः । अपरं च, अङ्गा-'नङ्गमविष्टादिषु "अक्खर सन्नी सम्म साईअंखलु सपज्जवसियं च" इत्यादिषु च श्रुतभेदेषु मतिज्ञानभेदस्वरूपाणामवग्रहे-हादीनां सद्भावात् सर्वस्यापि तस्य मतिज्ञानत्वप्रसङ्गात् , मतिज्ञानभेदानां चेहा-'पायादीनां सामिलापत्वेन श्रुतज्ञानत्वमाप्रुभयलक्षणसंकीर्णतादोषश्च स्यात् । / अत्रोच्यते यत् तावदुक्तम्- अवग्रह एव मतिज्ञानं स्यात्, न त्वीहादयः, तेषां शब्दोल्लेखसहितत्वात् । तदयुक्तम्, यतो यद्यपीहादयः साभिलाषाः, तथापि न तेषां श्रुतरूपता, श्रुतानुसारिण एव साभिलापज्ञानस्य श्रुतत्वात् । अथाऽवग्रहादयः श्रुतनिश्रिता एव सिद्धान्ते प्रोक्ताः, युक्तितोऽपि चेहादिषु शब्दाभिलापः सङ्केतकालाद्याकणितशब्दानुसरणमन्तरेण न सङ्गच्छते, अतः कथं न तेषां श्रुतानुसारित्वम् । तदयुक्तम् , पूर्व श्रुतपरिकर्मितमतेरेवैते समुपजायन्त इति श्रुतनिश्रिता उच्यन्ते, न पुनर्व्यवहारकाले श्रुतानुसारित्वमेतेष्वस्ति, वक्ष्यते च- "पुव्वं सुयपरिकम्मियमैस्स जं संपयं सुयाईयं, तं सुयनिस्सिय' इत्यादि । यदपि युक्तितोऽपि चेत्यायुक्तम्, तदपि न समीचीनम् , संकेतकालाद्याकर्णितशब्दपरिकर्मितबुद्धीनां व्यवहारकाले तदनुसरणमन्तरेणाऽपि विकल्पपरम्परापूर्वकविविधवचनमवृत्तिदर्शनात्, न हि पूर्वप्रवृत्तसंकेताः, अधीतश्रुतग्रन्थाश्च व्यवहारकाले प्रतिबिकल्पन्ते- एतच्छन्दवाच्यत्वेनैतत्पूर्व मयाऽवगतमित्येवंरूपं संकेतम् , तथाऽमुकस्मिन् ग्रन्थे एतदित्थमभिहितमित्येवं श्रुतग्रन्थं चाऽनुसरन्तो दृश्यन्ते, अभ्यासपाटववशात् तदनुसरणमन्तरेणाऽप्यनवरतं विक्ल्प्भास्स्न्न्प्र्वृत्तेः। यत्र तु श्रुतानुसारित्वं तत्र श्रुतरूपताऽस्माभिरपि न निषिध्यते । तस्मात् श्रुतानुसारित्वाभावेन श्रुतत्वाभावादीहा-'पाय-धारणानां सामस्त्येन मतिज्ञानत्वाद् न मतिज्ञानलक्षणस्याऽव्याप्तिदोषः, श्रुतरूपतायाश्च श्रुतानुसारिष्वेव साभिलापज्ञानविशेषेषु भावाद् न धुतज्ञानलक्षणस्याऽतिव्याप्तिकृतो दोस्स्ः। अपरं चाहा-'नङ्गमविष्टादिश्रुतभेदेषुमतिपूर्वमेव श्रुतमिति वक्ष्यमाणवचनात् प्रथमं शब्दायवग्रहणकालेऽवग्रहादयः समुपजायन्ते, एते स... 'मुसारिणो द्वारा 2 अक्षरं सांझ सम्यक् सादिकं खलु सपर्यवसितं । / पूर्व श्रुतपरिकर्मितमतेर्यत् सांप्रतं श्रुतातीतम्, tat zrutanizritam / For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा. चाऽश्रुतानुसारित्वाद् मतिज्ञानम् , यस्तु तेष्वङ्गा-'नङ्गमविष्टश्रुतभेदेषु श्रुतानुसारी ज्ञान विशेषः स श्रुतज्ञानम् । ततश्चाङ्गा-'नङ्गप्रविष्टादिश्रुतभेदानां सामस्त्येन मतिज्ञानत्वाभावात् , ईहादिषु च मतिभेदेषु श्रुतानुसारित्वाभावेन श्रुतज्ञानत्वासंभवान् नोभयलक्षणसंकीर्णतादोषोऽप्युपपद्यत इति सर्व सुस्थम् । न चेह मति-श्रुतयोः परमाणु-करिणोरिवाऽऽत्यन्तिको भेदः समन्वेषणीयः, यतः मागिहैवोक्तम्- विशिष्टः कश्चिद् मतिविशेष एव श्रुतम् , पुरस्तादपि च वक्ष्यते-वल्कसदृशं मतिज्ञानं तज्जनितदवरिकारूपं श्रुतज्ञानम्, न च वल्क-शुम्बयोः परमाणुकुञ्जरवदात्यन्तिको भेदः, किन्तु कारणकार्यभावकृत एव, स चेहापि विद्यते, मतेः कारणत्वेन, श्रुतस्य तु कार्यत्वेनाऽभिधास्यमानस्वात् । न च कारण-कार्ययोरैकान्तिको भेद, कनककुण्डलादिषु, मृत्पिण्डकुण्डादिषु च तथाऽदर्शनात् । तस्मादवग्रहापेक्षयाऽनमिलापत्वात् , ईहाद्यपेक्षया तु साभिलापत्वात् साभिलापा-'नभिलापं मतिज्ञानम् , अश्रुतानुसारि च; संकेतकालप्रवृत्तस्य श्रुतग्रन्थसंबन्धिनो घा शब्दस्य व्यवहारकालेऽननुसरणात् । श्रुतज्ञानं तु साभिलापमेव, श्रुतानुसार्यव च, संकेतकालमवृत्तस्य श्रुतग्रन्थसंबन्धिनो वा शब्दरूपस्य श्रुतस्य व्यवहारकालेऽवश्यमनुसरणादिति स्थितम् ॥ इति गाथार्थः ॥ 10 ॥ अथ श्रुतज्ञानलक्षणस्याऽव्याप्तिदोषमुद्भाययन्नाह परः जै सुयलक्खणमेयं तो न तमेगिंदियाण संभवै । दव्वसुयायीभावम्मि वि भावसुयं सुत्तजइणो व्व ॥ 10 ॥ यदि श्रुतज्ञानस्येदमनन्तरगाथोक्तं लक्षणमिष्यते- श्रुतानुसारि ज्ञानं यदि श्रुतमभ्युपगम्यत इत्यर्थः, तदा तदेकेन्द्रियाणां न सम्भवति न घटते, शब्दानुसारित्वस्य तेष्वसम्भवात् । तदसम्भवश्च मनःप्रभृतिसामाग्यभावात् , इष्यते चाऽऽगमे "ऐगिन्दिया नियमं दुयनाणी, तं जहा-मैअनाणी य सुयान्नाणी य" इति वचनादेकेन्द्रियाणामपि श्रुतमात्रम्, इत्यव्यापकमेवैतद् लक्षणम् । अत्रोत्तरमाह-'दव्वसुयेत्यादि ' द्रव्यश्रुतं शब्दस्तस्याऽभावेऽप्येकेन्द्रियाणां भावश्रुतमभ्युपगन्तव्यम्, सुप्तयतेरिव; इदमुक्तं भवति-यद्यप्येकेन्द्रियाणां कारणवैकल्याद् द्रव्यश्रुतं नास्ति, तथापि स्वापाद्यवस्थायां साध्वादेरिवाऽशब्दकारणं, अशब्दकार्य च श्रुतावरणक्षयोपशममात्ररूपं भावश्रुतं केवलिदृष्टममीषा मन्तव्यम् । न हि स्वापाद्यवस्थायां साध्वादिः शब्दं न शृणोति, न विकल्पयतीत्येतावन्मात्रेण तस्य श्रुतज्ञानाभावो व्यवस्थाप्यते, किन्तु स्वापाद्यवस्थोत्तरकालं व्यक्तीभवद् भावश्रुतं दृष्ट्वा पयसि सर्पिरिव प्रागपि तस्य तदासीदिति व्यवहियते, एवमेकेन्द्रियाणामपि सामग्रीवैकल्याद् यद्यपि द्रव्यश्रुताभावः, तथाऽप्यावरणक्षयोपशमरूपं भावभुतमवसेयम् , परमयोगिभिदृष्ट 1 यदि श्रुतलक्षणमेतत् ततो न तदेकेन्द्रियाणां संभवति । द्रव्यश्रुताभावेऽपि भावभुतं सुप्तयतेरिव ॥ 30 ॥ 2 एकेन्द्रिया नियमतो व्यजानाः, तद्यथा-मत्यज्ञानाच श्रुताज्ञानाश्च । त्वाद्, वल्ल्यादिष्याहार-भय-परिग्रह-मैथुनसंज्ञादेस्तल्लिङ्गस्य दर्शनाश्चेति ॥ आह-ननु सुप्तयतिलक्षण दृष्टान्तेऽपि तावद् भावश्रुतं नावगच्छामः, तथाहि- श्रुतोपयोगपरिणत आत्मा शृणोतीति श्रुतम् , श्रूयते तदिति वा श्रुतमित्यनयोर्मध्ये कया व्युत्पत्त्या सुप्तसापोः श्रुतमभ्युपगम्यते । तत्रायः पक्षो न युक्तः, सुप्तस्य श्रुतोपयोगाऽसंभवात् । द्वितीयोऽपि न संगतः, तत्र शब्दस्य वाच्यत्वात् , तस्यापि च स्वपतोऽप्तंभवादिति । सत्यम्, किन्तु शृणोत्यनेन, अस्माद, अस्मिन् वेति व्युत्पत्तिरिहाश्रीयते, एवं च श्रुतज्ञानावरणक्षयोपशमो वाच्यः संपद्यते, स च सुप्तयतेः, एकेन्द्रियाणां चाऽस्तीति न किञ्चित परिहीयते ॥ इति.गाथार्थः ॥ 101 ॥ अथ दृष्टान्त-दान्तिकयोवैषम्याऽऽपादनेनैकेन्द्रियाणां श्रुतसद्भावं विघटयनाह भावसुयं भासा-सोयलद्धिणो जुजए न इयरस्स । भासाभिमुहस्स जयं सोऊण य जे हवेज्जाहि ॥ 102 ॥ भावश्रुतं yujyata iti sNbndhH| kasya yujyate?, इत्याह- भाषा-श्रोत्रलब्धिमतः भाषालब्धिमतः, श्रवणेन्द्रियलब्धिमतश्चेत्यर्थः । कथंभूतं यद्भावश्रुतम् , इत्याह- भाषाभिमुखस्य शब्दमभिधित्सोः 'प्रथममेव मध्ये एतत प्रतिपादयामि' इत्युपयोगरूपं यद् भवेत् , श्रुत्वा वा परोदीरितां भाषां यद् भवेत् 'एतदनेन प्रतिपादितम्' इति इह च यथासंख्यमवगन्तव्यम्- भाषालब्धिमतः प्रथमं भवंत, श्रवणेन्द्रियलब्धिमतस्तु द्वितीयं भवेदिति । 'न इयरस्स त्ति' इतरस्य तु भाषा-श्रोत्रलब्धिरहितस्य भावश्रुतं न युज्यते, अयमभिप्रायः- यस्य सुप्तसाधोआषा-श्रोत्रलब्धिरस्ति, तस्वोत्थितस्य परप्रतिपादन-परोदीरितशब्दश्रवणादिलक्षणं भावश्रुतकार्य दृश्यते, तदर्शनाच सुप्तावस्थायामपि तस्य लब्धिरूपतया तदाऽऽसीदित्यनुमीयते, यस्य त्वेकेन्द्रियस्य भाषा-श्रोत्रलब्धिरहितत्वेन कदाचिदपि भावतकार्य नोपलभ्यते, तस्य कथं तदस्तीति प्रतीयेत? ॥ इति गाथार्थः । / 102 ॥ अत्रोत्तरमाह जह सुहुमं भाविंदियनाणं दबिदियावरोहे वि । तह दव्वसुयाभावे भावसुयं पत्थिवाईणं ॥ 103 ॥ इह केवलिनो विहाय शेषसंसारिजीवानां सर्वेषामप्यतिस्तोक-बहु-बहुतर-बहुतमादितारतम्यभावेन द्रव्येन्द्रियेष्वसत्स्वपि लब्धीन्द्रियपश्चकावरणक्षयोपशमः समस्त्येवेति परममुनिवचनम् । ततश्च यथा येन प्रकारेण पृथिव्यादीनामेकेन्द्रियाणां श्रोत्र-चक्षुर्घाण , भावश्रुतं भाषा-श्रोत्रलब्धिमतो युज्यते नेतरस्य । भाषाभिमुखस्य यत् श्रुत्वा च यद् भवेताम् ॥ 10 ॥ 3 यथा सूक्ष्मं भावन्द्रियज्ञानं द्रव्योन्द्रयावरोधेऽपि । तथा द्रव्यश्रुताभावे भावश्रुतं पृथ्वयादीनाम् ॥ 13 ॥ For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 35 विशेषा0 रसनलक्षणानां प्रत्येक निर्दृत्यु-पकरणरूपाणां द्रव्येन्द्रियाणां तत्मातिबन्धककर्मावृतत्वादवरोधेऽप्यभावेऽपि सूक्ष्ममव्यक्त लब्ध्युपयोगरूप श्रोत्रादिभावेन्द्रियज्ञानं भवति, लब्धीन्द्रियावरणक्षयोपशमसंभूताऽणीयसी ज्ञानशक्तिर्भवतीत्यर्थः । तथा तेनैव प्रकारेण द्रव्यश्रुतस्प द्रव्येन्द्रियस्थानीयस्याऽभावेऽपि भावश्रुतं भावेन्द्रियज्ञानकल्पं पृथिव्यादीनां भवतीति प्रतिपत्तव्यमेव । इदमुक्तं भवति-एकेन्द्रियाणां तावच्छ्रोत्रादिद्रव्येन्द्रियाभावेऽपि भावेन्द्रियज्ञानं किश्चिद् दृश्यत एव, वनस्पत्यादिषु स्पष्टतल्लिङ्गोपलम्भात् , तथाहि-कलकण्ठोद्गी: मधुरपञ्चमाद्गारश्रवणात् सद्यः कुसुम-पल्लवादिप्रसवो विरहकक्षादिषु श्रवणेन्द्रियज्ञानस्य व्यक्तं लिङ्गमवलोक्यते । तिलकादितरुषु पुनः कमनीयकामिनीकमलदलदीर्घशरदिन्दुधवललोचनकटाक्षविक्षेपात् कुसुमाद्याविर्भावश्चक्षुरिन्द्रियज्ञानस्य, चम्पकाहिपेषु तु विविधसुगन्धिगन्धवस्तुनिकुरम्बोन्मिश्रविमलशीतलसलिलसेकात् तत्प्रकटनं घ्राणेन्द्रियज्ञानस्य, बकुलादिभूरुहेषु तु रम्भातिशायिमवररूपवरतरुणभामिनीमुखप्रदत्तस्वच्छसुस्वादुसुरभिवारुणीगण्डूपास्वादनात् तदाविष्करणं रसनेन्द्रियज्ञानस्य, कुरबकादिविटपिष्वशोकादिद्वमेषु च घनपीनोन्नतकठिनकुचकुम्भविभ्रमापभ्राजितकुम्भीनकुम्भरणन्मणिवलयक्वणकङ्कणाभरणभूषितभव्यभामिनीभुजलताऽवगृहनसुखाद् निम्पिष्टपबरागचूर्णशोणतलतत्पादकमलपाणिप्रहाराच्च झगिति प्रसून-पल्लवादिप्रभवः स्पर्शनेन्द्रियज्ञानस्य स्पष्टं लिङ्गमभिवीक्ष्यते । ततश्च यथैतेषु द्रव्येन्द्रियासत्त्वेऽप्येतद् भावेन्द्रियजन्यं ज्ञानं सकलजनप्रसिद्धमस्ति, तथा द्रव्यश्रुताभावे भावश्रुतमपि भविष्यति । दृश्यते हि जलाधाहारोपजीवनाद् वनस्पत्यादीनामाहारसंज्ञा, संकोचनवल्ल्यादीनां तु हस्तस्पर्शादिभीत्याऽवयवसंकोचनादिभ्यो भयसंज्ञा, विरहक-तिलकचम्पक-केशरा-'शोकादीनां तु मैथुनसंज्ञा दर्शितैव, बिल्वपलाशादीनां तु निधानीकृतद्रविणोपरिपादमोचनादिभ्यः परिग्रहसंज्ञा । न चैताः संज्ञा भावश्रुतमन्तरेणोपपद्यन्ते । तस्माद् भावेन्द्रियपञ्चकावरणक्षयोपशमाद् भावेन्द्रियपश्चकज्ञानवद् भावश्रुतावरणक्षयोपशमसद्भावाद् द्रव्यश्रुताभावेऽपि यच्च यावच्च भावश्रुतमस्त्येवैकेन्द्रियाणाम् , इत्यलं विस्तरेण । तर्हि 'जं विण्णाणं सुयाणुसारेणं' इति श्रुतज्ञानलक्षणं व्यभिचारि प्रामोति, श्रुतानुसारित्वमन्तरेणाप्येकेन्द्रियाणां भावश्रुताभ्युपगमादिति चेत् । नैवम् , अभिप्रायाऽपरिज्ञानात्, शब्दोल्लेखसहित विशिष्टमेव भावश्रुतमाश्रित्य तल्लक्षणमुक्तम्, यत्त्वेकेन्द्रियाणामौधिकमविशिष्टभावश्रुतमात्रं तदावरणक्षयोपशमस्वरूपम् , तच्छूतानुसारित्वमन्तरेणापि यदि भवति, तथापि न कश्चिद् व्यभिचारः ॥ इति गाथार्थः ॥ 103 / / पुनरप्याह पर: एवं सव्वपसंगो, न तदावरणाणमक्खओवसमा । मै-सुयनाणावरणक्खओवसमओ मै-सुयाइं ॥ 10 ॥ +नि-|, क. ग. घ. छ. 'य्ज्ञ्यान्ण्'| 2 गाथा 100 / 3 एवं सर्वप्रसङ्गः, न तदावरणानामक्षयोपशमात् । मति-श्रुतज्ञानावरणक्षयोपशमतो मति-श्रुते ॥ 10 ॥ - यदि भाषा-श्रोत्रलब्धिरहितानामपि काष्ठकल्पानां पृथिव्यायेकेन्द्रियाणां स्पष्ट किमप्यनुपलभ्यमानमपि केनापि वागाडम्बरमात्रेण ज्ञानं व्यवस्थाप्यते, तर्हि सर्वेषामपि केवलज्ञानपर्यन्तानां पञ्चानामपि ज्ञानानां प्रसङ्गः सद्भावस्तेषां प्राप्नोतीत्यर्थः-- पश्चापि ज्ञानान्येकेन्द्रियाणां सन्ति, इत्येतदपि कस्माद् नोच्यते ?, स्पष्टानुपलम्भस्य विशेषाभावादिति भावः । अत्रोत्तरमाह-तदेतत्र । कुतः?, इत्याहतदावरणानामवधि-मनःपर्याय-केवलज्ञानावारककर्मणामक्षयोपशमादिति, अक्षयाचेति स्वयमपि द्रष्टव्यम् । इदमुक्तं भवति-केवलज्ञानं तावत् स्वाऽऽवारककर्मणः क्षय एव जायते, अवधि-मनःपर्यायज्ञाने तु तस्य क्षयोपशमे भवतः, एतच्चैकेन्द्रियाणां नास्ति, तत्कार्यादर्शनात् , आगमेऽनुक्तत्वाच इति न सर्वज्ञानप्रसङ्गः । मति-श्रुते अपि तर्हि मा भूताम् , इति चेत् । इत्यत्राह-'मईत्यादि' मति-श्रुतज्ञानावरणक्षयोपशमस्त्वेकेन्द्रियाणामस्त्येव, तत्कार्यदर्शनात् , सिद्धान्तेऽभिहितत्वाच्च । ततश्च तत्क्षयोपशमसद्भावाद् मति-श्रुते भवत एव तेषाम् ॥ इति गाथार्थः ॥ 104 ॥ तदेवं समसङ्गः प्रदर्शितो लक्षणभेदाद् मति-श्रुतयोर्भेदः, सांप्रतं हेतुफलभावात् तमुपदर्शयन्नाह- . __ मइइपुव्वं सुयमुत्तं न मई सुयपुब्विया विसेसोऽयं । पुव्वं पूरण-पालणभावाओ जं मई तस्स ॥ 105 ॥ " मइइपुव्वगं सुत्त" इति वचनादागमे मतिः पूर्वं यस्य तद् मतिपूर्वं श्रुतमुक्तम् , न पुनर्मतिः श्रुतपूर्विका, इत्यनयोरयं विशेषः । भिवेत, तदैवंभूतो नियमेन पूर्व-पश्चाद्भावो घट-तत्स्वरूपयोरिव न स्यात, अस्ति चायम्, ततो भेद इति भाव: किमिति पुनर्मतिपूर्वमेव श्रुतमुक्तम् ?, इत्याह- यद् यस्मात् कारणात् तस्य श्रुतस्य मतिः पूर्व प्रथममेवोपपद्यते । कुतः 1, ityAha'pUraNetyAdi' पृधातुः पालन-पूरणयोरर्थयोः पठ्यते, तस्य च पिपर्तीति पूर्वम्, इति निपात्यते । ततश्च श्रुतस्य पूरणात् पालनार मतिर्यस्मात् पूर्वमेव युज्यते , तस्माद् मतिपूर्वमेव श्रुतमुक्तम् , पूर्वशब्दचायमिह कारणपर्यायो द्रष्टव्यः, कार्यात् पूर्वमेव कारणस्य भावात "सम्यग्ज्ञानपूर्विका (सर्व) पुरुषार्थसिद्धिः" इत्यादौ तथादर्शनाच्च । ततश्च मतिपूर्व श्रुतमिति कोऽर्थः 1, श्रुतज्ञानं कार्यम् , मतिर तत्कारणम् , कार्य-कारणयोश्च मृत्पिण्ड-घटयोरिव कथञ्चिद् भेदः प्रतीत एवेति भावः ॥ इति गाथार्थ्ः॥105॥ पूर्णादिधर्मानेव मतेर्भावयन्नाह- . . पूरिजइ पाविज्जइ दिजइ वा जं मईए नाऽमइणा । पालिज्जइ य मईए गहियं इहरा पणस्सेज्जा ॥ 106 xpUraNa+सुत मतिपूर्व श्रुतमुक्तं न मतिः श्रुतपूर्षिका, विशेषोऽयम् । पूर्व पूरण-पालनभावाद् यद् मतिस्तस्य ॥ 105 ॥ 2 मतिपूर्वकं श्रुतम् ॥ 3 धर्मोतराचार्यस्य न्यायविन्दो प्रथमपरिच्छेदे आदिमं सूत्रम् । पूर्यते प्राप्यते दीयते वा यद् मत्या नाऽमत्या । पाल्यते च मत्या गृहीतमितरथा प्रणश्येत् ॥ 10 ॥ For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 अनुपेक्षादिकालेऽभ्युह्य श्रुतपर्यायवर्धनेन मत्यैव श्रुतज्ञान पूर्यते पोष्यते पुष्टि नीयत इत्यर्थः, तथा मत्यैवाऽन्यतस्तत् माप्यते गृह्यते, तथा मत्यैव तदन्यस्मै दीयते व्याख्यायते, नाऽमत्या न मतिमन्तरेणेत्यर्थः, प्राकृतत्वात् पुंलिङ्गनिर्देशः । तथा गृहीतं सदेतत् परावर्तन-चिन्तनद्वारेण मत्यैव पाल्यते स्थिरीक्रियते, इतरथा मत्यभावे तद् गृहीतमपि मणश्येदेवत्यर्थः । श्रुतज्ञानस्यैते पूरणादयोऽर्था विशिष्टाभ्यूहधारणादीनन्तरेण कर्तुं न शक्यन्ते, अभ्यूहादयश्च मतिज्ञानमेव, इति सर्वथा श्रुतस्य मतिरेष कारणम्, श्रुतं तु कार्यम् , कार्य-कारणभावश्च भेदे सत्येवोपपयते, अभेदे पट-तत्स्वरूपयोरिव तदनुपपत्तेः । तस्मात् कारण-कार्यरूपत्वा मति-श्रुतयोर्भेदः ॥ इति गाथार्थ्ः॥106॥ अथ श्रुतस्य मतिपूर्वतां विघटयमाह+ णोणाणण्णाणाणि य समकालाई जओ मै-सुयाई । तो न सुर्य मैपुज्य महणाणे या सुयनाणं ॥ 10 ॥ इहमति-श्रुते वक्ष्यमाणयुक्त्या द्विविध-सम्पगैष्टनिसरूपे, मिध्यारष्टेस्त्वज्ञानस्यभाषे । तत्रज्ञाने अशाने घेते प्रत्येक समफालमेव भवतः, तत्क्षयोपशमलाभस्पाऽऽगमे युगपदेष निर्देशात् । यतश्चैते शाने अशाने च मति-श्रुते पृथक् समकाले भवतः, ततो म श्रुतं मतिपूर्व युज्यते, न हि सममेवोत्पन्नयोः सव्ये-तरगोविषाणयोरिव पूर्व पश्चाद्भावः संगच्छते । अथोत्सूत्रोऽप्यसदाग्रहवशात् स न त्यज्यते, इत्याह-'मइणाणे वा इत्यादि' इदमुक्तं भवति-मतिज्ञाने समुत्पन्ने तत्समकालं च श्रुतज्ञानेऽनभ्युपगम्यमाने श्रुताज्ञानं जीवस्य प्रसज्यते, श्रुतज्ञानानुत्पादेऽद्यापि तदनिवृत्तेः, न च ज्ञाना-'ज्ञानयोः समकालमवस्थितिरागमे क्वचिदप्यनुमन्यते, विरोधात-ज्ञानस्य सम्यग्दृष्टिसंभवित्वात् , अज्ञानस्य तु मिथ्यादृष्टिभावित्वात् । / इति गाथार्थ्ः॥107 ॥ अत्र प्रतिविधानमाह. ईह लद्धिमै-सुयाइं समकालाइं, न तूवओगो सिं । मैपुव्वं सुयमिह पुण सुओवओगो मेइप्पभवो ॥ 10 ॥ ननु ध्यान्ध्यविजृम्भितमिदं परस्य, अभिप्रायापरिज्ञानात् , तथाहि-द्विविधे मति-श्रुते तदावरणक्षयोपशमरूपलब्धिता, उपयोगतश्च । तत्रेह लब्धितो ये मति-श्रुते ते एव समकालं भवतः, यस्त्वनयोरुपयोगः स युगपद् न भवत्येव, किन्तु केवलज्ञान-दर्शनयोरिव तथास्वाभाव्यात क्रमेणैव प्रवर्तते । अत्र तर्हि लब्धिमङ्गीकृत्य मतिपूर्वता श्रुतस्योक्ता भविष्यतीति चेत् । नैवम् , इत्याह-मतिपूर्व श्रुतम् ,इह +नाणा- ज्ञाने अज्ञाने च समकाले यतो मति-श्रुते । ततो न श्रुतं मतिपूर्व मतिज्ञामे वा श्रुताऽज्ञानम् ॥ 107 ॥ 1 इह लब्धिमति-श्रुते समकाले न तूपयोगोऽनयोः । मतिपूर्व श्रुतमिह पुनः श्रुतोपयोगो मतिप्रभवः ॥ 10 ॥ तु श्रुतोपयोग एव मतिप्रभवोऽङ्गीक्रियते, न लब्धिरिति भावः, श्रुतोपयोगो हि विशिष्टमन्तर्जल्पाकारं श्रुतानुसारि ज्ञानमभिधीयते, तच्चाऽवग्रहे-हादीनन्तरेणाऽऽकस्मिकं न भवति, अवग्रहादयश्च मतिरेव, इति तत्पूर्वता श्रुतस्य न विरुध्यते ॥ इति गाथार्थः ॥ 108 / / तदेवं मतिपूर्व श्रुतमिति समर्थितम् , परस्तु मतेरपि श्रुतपूर्वताऽऽपादनेनाऽविशेषमुद्भावयन्नाह सोऊण जा मई भे सा सुयपुव त्ति तेण न विसेसो । सा दव्वसुयप्पभवा भावसुयाओ मई नत्थि ॥ 109 ॥ परस्माच्छब्दं श्रुत्वा तद्विषया 'भे' भवतामपि या मतिरुत्पद्यते सा श्रुतपूर्वा श्रुतकारणैव, शब्दस्य श्रुतत्वेन प्रागुक्तत्वात् , तस्याश्च मतेस्तत्प्रभवत्वेन भवतामपि सिद्धत्वात् । ततश्च न विसेसो त्ति' अन्योन्यपूर्वभावितायां मति-श्रुतयोर्न विशेष इत्य्र्थ्ः। तथा च सति ने मई सुयपुब्विय त्ति' यदुक्तं पाक्, तदयुक्तं प्रामोतीति भावः ॥ अत्रोत्तरमाह-परस्माच्छब्दमाकर्ण्य या मतिरुत्पद्यते, सा हन्त ! शब्दस्य द्रव्यश्रुतमात्रत्वाद् द्रव्यश्रुतप्रभवा, न भावश्रुतकारणा, एतत् तु न केनापि वार्यते, किन्त्वेतदेव वयं ब्रूमो यदुत- भावश्रुताद् मतिर्नास्ति, भावश्रुतपूर्विका मतिर्न भवतीत्यर्थः, द्रव्यश्रुतप्रभवा तु भवतु; को दोषः 1 ॥ इति गाथार्थः ॥ 109 ॥ ननु भावश्रुतादूर्ध्वं मतिः किं सर्वथा न भवति ? , इत्याहकैजतया, न उ कमसो कमेण को वा मैं निवारेइ ? / जं तत्थावत्थाणं सुयस्स सुत्तोवोगाओ॥ 110 ॥ भावश्रुताद मतिः कार्यतयैव नास्तोत्यनन्तरोक्तगाथावयवेन संबन्धः । 'न उ कमसो त्ति' क्रमशस्तु मतिर्नास्तीत्येवं न, किं तर्हि ?, क्रमशः साऽस्ति, इत्येतत् सर्वोऽपि मन्यते, अन्यथा आमरणावधि श्रुतमात्रोपयोगप्रसङ्गात् । यदि क्रमशः साऽस्ति, तर्हि क्रमेण भवन्त्यास्तस्या भवन्तः किं कुर्वन्ति ?, इत्याह-'कमेणेत्यादि' वाशब्दः पातनार्थे, सा च कृतैव, क्रमेण भवन्तीं मति को निवारयति ?, मत्या श्रुतोपयोगो जन्यते, तदुपरमे तु निजकारणकलापात् सदैव प्रवृत्ता पुनरपि मतिरवतिष्ठते, पुनस्तथैव श्रुतं, तथैव च मतिः, इत्येवं क्रमेण भवन्त्या मतेर्निषेधका वयं न भवाम इत्य्र्थ्ः। किमिति ?,इत्याह-यद् यस्मात् कारणात् तत्र तस्यां मतौ अवस्थान स्थितिर्भवति, श्रुतोपयोगाच्च्युतस्य ततः क्रमेण मतिं न निस्सेध्याम्ः। इदमुक्तं भवति-यथा सामान्यभूतेन सुवर्णेन स्वविशेषरूपाः कङ्कणा-'ङ्गुलीयकादयो जन्यन्ते, अतस्ते तत्कार्यव्यपदेशं लभन्त एव, सुवर्ण त्वतज्जन्यत्वात तत्कार्यतया न व्यवाहियते, तस्य कारणान्तरेभ्यः सिद्धत्वात, कङ्कणादिविशेषोपरमे तु सुवर्णावस्थानं क्रमेण न निवार्यते; एवं मत्यापि सामान्यभूतया स्वविशेषरूपश्रुतोपयोगो जन्यते, अतस्तत्कार्य स उच्यते , xccassa- 1 श्रुत्वा या मतिर्भवता सा श्रुतपूर्वेति तेन न विशेषः । सा द्रव्यश्रुतप्रभवा भावश्रुताद् मतिर्नास्ति ॥ 109 ॥ 2 गाथा 105 . 3 कार्यतया, में तु क्रमशः क्रमेण को वा मतिं निवारयति । / यत् तत्रावस्थानं श्रुतस्य shrutopyogtH॥11|| (cutasya) For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 37. विशेषा0 . मतिस्त्वतज्जन्यत्वात् तत्कार्यतया ने व्यपदिश्यते, तस्या हेत्वन्तरात् सदा सिद्धत्वात् , स्वविशेषभूतश्रुतोपयोगोपरमे तु क्रमायात मत्यवस्थानं न निवार्यते, आमरणान्तं केवलश्रुतोपयोगप्रसङ्गात् ॥ इति गाथार्थः ॥ 110 ॥ तदेवं भावश्रुतं मतिपूर्व व्यवस्थाप्य मतान्तरमुपदर्शयन्नाह देव्वसुयं मैपुव्वं भासइ जं नाविचिंतियं केइ । भावसुयस्साभावो पावै तेसिं न य विसेसो ॥ 111 ॥ 'के त्ति' 'मतिपूर्व श्रुतम् ' इत्यत्रागमवचने केचिदेवं व्याचक्षते । किम् ?, इत्याह-- द्रव्यश्रुतं शब्दरूपं मतिपूर्वम् , न भावश्रुतम् । तत्र युक्तिमाह- 'भासइ जं नाविचिंतियं ति' यद् यस्मात् कारणात् अविचिन्तितमविवक्षितं न कोऽपि भाषते न शब्दमुदीरयति, यच्च विवक्षाज्ञानं तत किल मतिरिति तेषामभिप्रायः, ततश्च मतिपूर्व द्रव्यश्रुतं सिद्धं भवति । एतस्मिन् व्याख्याने दोषमाह-तेषामेवं व्याख्यातृणां भावश्रुतस्य सर्वथैवाऽभावः प्राप्नोति, यतो वक्तगतं विवक्षोपयोगज्ञानं तैरेव मतित्वेन व्याख्यातम् , अन्यथा शब्दस्य मतिपूर्वकत्वाभावात् , श्रोतुरपि शब्दं श्रुत्वा प्रथमं यदवग्रहादिज्ञानं तत् तावद् मतिरेव, ऊर्ध्वमपि च तस्या भावभुतं नाभ्युपगन्तव्यम, 'मतिपूर्व भावश्रुतम्' इत्यस्मत्पक्षवर्तित्वप्रसङ्गात् । यदपृण्वतोऽभाषमाणस्य चाऽनुप्रेक्षादिष्वन्तजेल्पारूषितं ज्ञानं विपरिवर्तते तद् भाक्श्रुतं भविष्यतीति चेत् । तदयुक्तम्, यतस्तदपि यद्यवग्रहाद्यात्मकमतिपूर्व तदा भावश्रुतं नेष्टव्यम्, अस्मत्पक्षाभ्युपगमप्राप्तेरेव । अथ मतिपूर्व तद् नेष्यते, तथापि तत् सविकल्पकत्वेन मतिरेव, शब्दविवक्षाज्ञानवत्, शब्दविवक्षाज्ञानेऽपि हि शब्दविकल्पोऽस्ति, तमन्तरेण शब्दाभिधानासंभवात् , न चासौ भावद्युतत्वेनेष्टः; तस्माद् मतेरनन्तरं सर्वत्र शब्दमात्रस्यैवोत्थानम् , न भावश्रुतस्य; अस्मत्पक्षाङ्गीकरणप्रसङ्गात् , विकल्पज्ञानानि च विवक्षाज्ञानवद् मतित्वेनोक्तान्येव, इति सर्वत्र भावश्रुताभावः प्रसजति । भवतु स तर्हि, इति चेत । इत्याह- 'न य विसेसो त्ति' भावश्रुताभावे मति-श्रुतयोर्विशेषो भेदश्चिन्तयितव्यो न स्यात, स हि द्वयोरेवोपपद्यते । यदाच मतिरेवास्ति, न भावश्रुतम् , तदा तस्याः केन सह भेदचिन्ता युज्यत ? इति भाव्ः। द्रव्यश्रुतरूपेण शब्देन सह मतेर्भेदचिन्ता भविष्यतीति चेत् । तदयुक्तम् , ज्ञानपञ्चकविचारस्येहाधिकृतत्वात् , तदधिकारे च शब्देन सह भेदचिन्ताया अप्रस्तुतत्वात् । चिन्त्यतां वा 'मतिपूर्व द्रव्यश्रुतम्' इत्येवं मतेः शब्देनापि सह विशेषः, किन्तु सोऽपि न घटते ॥ इति गाथार्थ्ः॥111 ॥ _ कुतो न घटते ?, इत्याह .. द्रव्यश्रुतं मतिपूर्व भाषते यद् नाऽविचिन्तितं केचित् । भावश्रुतस्याभावः प्राप्नोति तेषां न च विशेषः ॥ 17 ॥ दैव्वसुयं बुद्धीओ सा वि तओ जमविसेसओ तम्हा । भावसुयं मैपुव्वं दव्वसुयं लक्खणं तस्स ॥ 112 ॥ यदिति यस्मात् कारणाद् यथा द्रव्यश्रुतं शब्दो बुद्धेर्मतेः सकाशाद् भवतीति भवद्भिः प्रतिपाद्यते, तथा हन्त ! साऽपि बुद्धिस्ततः शब्दाद श्रोतुर्भवत्येव । ततश्च 'मैपुव्वं सुयमुत्तं न मई सुयपुब्विया विसेसोऽयं' इति मति-श्रुतयोर्भेदप्रतिपादनार्थ योऽसौ विशेषोऽत्र प्रतिपादयितुं प्रस्तुतः, स द्वयोरप्यन्योन्यं पूर्वभावितायाः समानत्वाद् न प्राप्नोति, इत्यनन्तरगाथापर्यन्तावयवेन संबन्धः । तस्मात् तेषां मतेविशेषतः कारणाद् यदस्माभिःमा समर्थितम्-भावश्रुतं मतिपूर्वमिति, तदेव युक्तियुक्तम् । शब्दलक्षणं तु द्रव्यश्रुतं तस्य भावश्रुतस्य लक्ष्यते गम्यतेऽनेनेति लक्षणं लिङ्गम् ॥ इति गाथार्थः ॥ 112 ॥ कुतस्तत् तस्य लक्षणम् ?, इत्याह सैंयविण्णाणप्पभवं दव्वसुयमियं जओ विचिंतेउं । पुव्वं, पच्छा भासइ लक्खिज्जइ तेण भावसुयं ॥ 113 ॥ श्रुतविज्ञानप्रभवं सविकल्पकविवक्षाज्ञानकार्य शब्दरूपं द्रव्यश्रुतमिदं यत् परैर्मतिपूर्वत्वेनेष्यते, कथं पुनस्तद्भावश्रुतप्रभवं विज्ञायते ?, इत्याह- यतः सर्वोऽपि पूर्व विचिन्त्य वक्तव्यमर्थ चित्ते विकल्प्य पश्चात् शब्दं भाषते, यच्च तच्चिन्ताज्ञानं तच्छृतानुसारित्वाद् भावश्रुतम् , इति भावश्रुतप्रभवता द्रव्यश्रुतस्य विज्ञायते; यच्च यस्मात् प्रभवति तत् तस्य कार्यम् , अतस्तेन कार्यभूतेन द्रव्यश्रुतेन खकारणभूतं भाव श्रुतं लक्ष्यत इति तत् तस्य लक्षणमुक्तम्, अस्ति भावश्रुतमत्र, तत्कार्यस्य शब्दस्य श्रवणात् , इत्येवं तेन भावश्रुतस्य लक्ष्यमाणत्वादिति । द्रव्यश्रुतस्य च भावश्रुतलक्षणता मतान्तरवादिना विपर्यस्तत्वप्रतिपादनार्थमुपदर्शिता, भावश्रुतप्रभवस्यापि शब्दस्य तैर्मतिपूर्वत्वप्रतिपादनात् ॥ इति गाथार्थः ॥ 113 ॥ अथ यथा मति-श्रुतयोः कार्य-कारणभावाद् भेदः, तथा तयोः प्रत्येक स्वस्थानेऽपि सम्यक्त्व-मिथ्यात्वपरिग्रहाद् भेद एवेत्यनुपङ्गतो दर्शयितुं नन्यध्ययनागमे मति-श्रुतयोः कार्य-कारणभावेन भेदप्रतिपादनानन्तरमिदं सूत्रमस्ति, तद् यथा "अविसेसिया मई द्रव्यश्रत भाव द्रव्यश्रुतं बुद्धः साऽपि ततो यदविशेषतस्तस्मात् । भाषश्रुतं मतिपूर्व द्रव्यश्रुतं लक्षण तस्य ॥ 112 ॥ 2 गाथा 105 / घ. 'पूर्वभावयोः' / 4 श्रुतविज्ञानप्रभवं द्रव्यश्रुतमिदं यतो विचिन्त्य । पूर्व, पश्चात् भाषते लक्ष्यते तेन भावश्रुतम् ॥ 113 ॥ 5 अविशेषिता मतिमंतिज्ञानं च मस्यज्ञानं च, विशेषिता मतिः-सम्यग्दृष्टेमतिमतिज्ञानम् , मिथ्यादृष्टेमतिर्मत्यज्ञानं; एवं अविशोषितं श्रुतं श्रुतज्ञानं श्रुताज्ञानं च, विशेषितं श्रुतम्-सम्यग्दृष्टेः भुतं श्रुतज्ञानम् , मिथ्यादृष्टेः श्रुतं श्रुताज्ञानम् । For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Lek www.kobatirth.org 38 Acharya Shri Kailassagarsuri Gyanmandir विशेषा 0 मैनाणं च मैअन्नाणं च विसेसिया मई- सम्महिहिस्स मई मैनाणं, मिच्छादिट्ठिस्स मई मैअन्नाणं, एवं अविसेसियं सुयं सुयनार्ण सुयान्नाणं च विसेसियं सुयं सम्मद्दिडिस्स सुयं सुयनाणं, मिच्छादिट्ठिस्स सुगं सुयान्नाणं " सम्यग्दृष्टि - मिध्यादृष्टिसंवन्धतोऽविशेषितेन मतिशब्देन मतिज्ञानं मत्यज्ञानं च द्वे अपि प्रतिपाद्येते, सम्यग्दृष्टित्व विशेषितेन तु मतिध्वनिना मतिज्ञानमेवोच्यते, मिथ्यादृष्टविशेषितेन तु तेनैव मत्यज्ञानमेवाऽभिधीयते, एवं श्रुतेऽपि वाच्यमिति सूत्रभावार्थः । तदेतदानुषङ्गिकं सूत्रोक्तमनुवर्तमानो भाष्यकारोऽप्याह विसेसिया मै चिय सम्मदिट्ठिस्स सा मइण्णाणं । मैअन्नाणं मिच्छदिट्ठिस्स सुयं पि एमेव ॥ 114 ॥ सम्यग्दृष्टि- मिध्यादृष्टिभावेनाऽविशेषिता मतिर्मतिरेवोच्यते, न तु मतिज्ञानं मत्यज्ञानं चेति निर्धार्य व्यपदिश्यते, सामान्यरूपायां तस्यां ज्ञाना-ज्ञानविशेषयोर्द्वयोरप्यन्तर्भावात् । यदा तु सम्यग्दृष्टेरेव संबन्धिनी सा मतिर्विवक्ष्यते, तदा मतिज्ञानमिति निर्दिश्यते । यदा तु मिध्यादृष्टिसंबन्धिनी तदा मत्यज्ञानम् । एवं श्रुतमप्यविशेषितं श्रुतमेव, विशेषितं तु सम्यग्दृष्टेः श्रुतज्ञानं, मिध्यादृष्टस्तु श्रुताज्ञानम्, 'सम्यष्टि संबन्धिनो बोधस्य सर्वस्यापि ज्ञानत्वात् मिथ्यादृष्टिसत्कस्य त्वज्ञानत्वात् । इति गाथार्थः ॥ 114 ॥ ननु यथा मति श्रुताभ्यां सम्यग्दृष्टिर्घटादिकं जानीते, व्यवहरति वः तथा मिथ्यादृष्टिरपि तत् किमिति तस्य सत्कं सर्वमयज्ञानमुच्यते 1, इत्याशङ्कयाह सैद - सविसेसणाओ भवौजदिच्छिओवलम्भाओ । नाणफलाभावाओ मिच्छद्दिट्ठिस्स अण्णाणं ॥ 115 ॥ सचासच्च सद-सती तयोरविशेषणमविशेषस्तस्माद् हेतोः, मिथ्यादृष्टेः संबन्धि व्यवहारमात्रेण ज्ञानमपि निश्चयतोऽज्ञानमुच्यते, तो सवेनास्सद् विशिष्यते, असतोऽपि च सवेन सद् भिद्यते । मिध्यादृष्टिश्च घंटे सत्व- प्रमेयत्व-मूर्तत्वादीन्, स्तम्भ- रम्भा-म्भोहादिव्या यादीच पटादिधर्मान् सतोऽप्यसच्वेन प्रतिपद्यते, 'सर्वप्रकारैर्घट एवायम्' इत्यवधारणात् । अनेन ह्यवधारणेन सन्तोऽपि सत्व- प्रमेयत्वादयः पटादिधर्मा न सन्तीति प्रतिपद्यते, अन्यथा सत्त्व- प्रमेयत्वादिसामान्यधर्मद्वारेण घटे पटादीनामपि सद्भावात् 'सर्वथा घटएवायम्' इत्यवधारणानुपपत्तेः, 'कथञ्चिद् घट एवाऽयम्' इत्यवधारणे त्वनेकान्तवादाभ्युपगमेन सम्यग्दृष्टित्वप्रसङ्गात् तथा पट-पुट-नट-शकटादिरूपं घटेऽसदपि सच्चेनाऽयमभ्युपगच्छति 'सर्वैः प्रकारैर्घटोऽस्त्येव' इत्यवधारणात्, 'स्यादस्त्येव घट:' इत्यत्र1 भावशेषिता मतिरेव सम्यग्दृष्टेः सा मतिज्ञानम् । मत्यज्ञानं मिथ्यादृष्टेः श्रुतमप्येवमेव ॥ 114 ॥ + विशेष्यते । 2 सद्सदविशेषणाद् भवहेतुयदृच्छोपलम्भात् । ज्ञानफलाभावाद, मिध्यादृष्टेरज्ञानम् ॥ 115 ॥ " धारणे तु स्याद्वादाश्रयणात् सम्यग्दृष्टित्वमाप्तेः । तस्मात् सद- सतीर्विशेषाभावादुम्यत्तकस्यैव मिथ्यादृष्टेर्बोधोऽज्ञानम् । तथा विपर्यस्त - त्वादेव भवहेतुत्वात् तद्बोधोऽज्ञानम् । तथा पशुवधहेतुत्वात् तद्बोधोऽज्ञानम् । तथा पशुवध - तिलादिदहन जलाद्यवगाहनादिषु संसारहेतुषु मोक्षहेतुत्वबुद्धेः, दया-प्रशम-ब्रह्मचर्याऽऽकिञ्चन्यादिषु तु मोक्षकारणेषु भवहेतुत्वाध्यवसायतो यदृच्छोपलम्भात् तस्याऽज्ञानम् । तथा विरत्यभावेन ज्ञानफलाभावाद् मिथ्यादृष्टेरज्ञानम् ॥ इति गाथार्थः ॥ 115 ॥ तदेवं सप्रसङ्गः प्रतिपादितो हेतु-फलभावादपि मति श्रुतयोर्भेदः, सांप्रतं भेदभेदात् तयोस्तमभिधातुमाह 'भेयकयं च विसेसणमट्ठावीस इविहंगभेयाइ । इंद्रियविभागओ वा मै सुयभेयो जओऽभिहियं ॥ 116 ॥ भेदा अवग्रहादयः अङ्गाऽनङ्गप्रविष्टत्वादयश्च तत्कृतं वा मति श्रुतयोर्विशेषणं भेदः, यतोऽवग्रहादिभेदादष्टाविंशत्यादिविधं मतिज्ञानं ' वक्ष्यते ' इति शेषः, श्रुतज्ञानं त्वङ्गाऽनङ्गप्रविष्टत्वादिभेदमभिधास्यते । अथवा इन्द्रियविभागाद् मति श्रुतयोर्भेदः, यतोऽन्यत्र पूर्वगतेऽभिहितम् । इति गाथार्थः ॥ 116 ॥ किमभिहितम् 1, इत्याह सोइंदिओवलद्धी होइ सुयं सेसयं तु मैनाणं । मोत्तूर्ण दव्वसुयं अक्खरलंभो य सेसेसु ॥ 117 ॥ न्द्रो जीवस्तस्येदमिन्द्रियम्, श्रूयतेऽनेनेति श्रोत्रम्, तच्च तदिन्द्रियं चेति श्रोत्रेन्द्रियम्, उपलम्भनमुपलब्धिर्ज्ञानम्, श्रोत्रेन्द्रियेणोपलब्धिः श्रोत्रेन्द्रियोपलब्धिरिति तृतीयासमासः, श्रोत्रेन्द्रियस्य बोपलब्धिः श्रोत्रेन्द्रियोपलब्धिरिति षष्ठीसमासः, श्रोत्रेन्द्रियद्वारकं ज्ञानमित्यर्थः, श्रोत्रेन्द्रियेणोपलब्धिर्यस्येति बहुव्रीहिणाऽन्यपदार्थे शब्दोऽप्यधिक्रियते । ततश्चाद्यसमासद्वये श्रोत्रेन्द्रियद्वारकमभि लापप्लावितोपलब्धिलक्षणं भावश्रुतमुक्तं द्रष्टव्यम्, बहुव्रीहिणा तु तस्यां भावश्रुतोपलब्धावनुपयुक्तस्य वदतो द्रव्यश्रुतम्, तदुपयुक्तस्य तु वदत उभयश्रुतमभिहितं वेदितव्यम् । इह च व्यवच्छेदफलत्वात् सर्वं वाक्यं सावधारणं भवति, इष्टवाऽवधारणविधिः प्रवर्तते ततः 'चैत्रो धनुर्धर एव' इत्यादिष्विवेहाऽयोगव्यवच्छेदेनाऽवधारणं द्रष्टव्यम्, तद्यथा श्रुतं श्रोत्रेन्द्रियोपलब्धिरेव, न तु श्रोत्रेन्द्रियोपलब्धिः श्रुतमेवेति श्रोत्रेन्द्रियोपलब्धिस्तु श्रुतं मतिर्वा भवति, यथा धनुर्धरचैत्रोऽन्यो वेति, श्रोत्रेन्द्रियोपलब्धेरवग्रहे - हादिरूपाया मतित्वात्, 1 भेदकृतं च विशेषणमष्टाविंशतिविधाङ्गभेदादि । इन्द्रियविभागतो वा मति श्रुतभेदो यतोऽभिहितम् ॥ 116 ॥ X - + च । - श्रोत्रेन्द्रियोपलब्धिर्भवति श्रुतं शेषकं तु मतिज्ञानम् । मुक्त्वा द्रव्यश्रुतमक्षरलाभश्च शेषेषु ॥ 117 ॥ 5 tastha- 1 For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 39 विशेषा0 श्रुतानुसारिण्यास्तु श्रुतत्वादिति; यदि पुनः श्रोत्रेन्द्रियोपलब्धिः श्रुतमेवेत्यपधार्यते, तदा तदुपलब्धेर्मतित्वं सर्वथैव न स्यात , इज्यते चस्याश्चित तदपीति भाव्ः। यदि श्रोत्रेन्द्रियोपलब्धिः श्रुतम् , तर्हि शेषं किं भवतु', इत्याह- 'सेसयं स्वित्यादि' श्रोत्रेन्द्रियोपलधि विहाय शेषकं यच्चक्षरादीन्द्रियचतुष्टयोपलब्धिरूपं तद् मतिज्ञानं भवति इति वतेते । तुशब्दः समुच्चये.स चैवं समच्चिनोतिनकेबलं शेषेन्द्रियोपलब्धिर्मतिज्ञानम्, किन्तु श्रोत्रेन्द्रियोपलब्धिश्च काचिदवग्रहे-हादिमात्ररूपा मतिज्ञानं भवति, तथा च सत्यनन्तरमवधारणव्याख्यानमपपनं भवति । 'सेसयं तु मैनाणं' इति सामान्येनैवोक्त शेषस्य सर्वस्याऽप्युत्सर्गेण मतित्वे प्राप्ते satyapavAdamAha'mottaNaM दव्वसयं ति' पुस्तकादिलिखितं यद् द्रव्यश्रुतं तद् मुक्त्वा परित्यज्यैव शेष मतिज्ञानं द्रष्टव्यम् , पुस्तकादिन्यस्तं हि भावत कारणत्वात शब्दवद् द्रव्यश्रुतमेव, इति कथं मतिज्ञानं स्यात्, इति भावः । न केवलं श्रोत्रेन्द्रियोपलब्धिः श्रुतम, किन्तु यश्च शेषेष ज गदीन्टियेष श्रतानुसारिसाभिलापविज्ञानरूपोऽक्षरलाभः सोऽपि श्रुतम्, न त्वक्षरलाभयानमा तस्येहा-'पायाद्यात्मके मतिशानेऽपि सद्भावादिति ॥ . आह- यदि चक्षुरादीन्द्रियाक्षरलाभोऽपि श्रुतम् , तर्हि यदायगाथावयवे ऽश्रोत्रेन्द्रियोपलब्धिरेव श्रुतम् ' इत्यवधारणं कृतम, तद नोपपद्यते, शेषेन्द्रियोपलब्धेरपीदानीं श्रुतत्वेन समर्थितत्वात् । नैतदेवम् , शेषेन्द्रिपाक्षरलाभस्यापि श्रोत्रेन्द्रियोपलब्धिरूपत्वात, स तानसारिसाभिलापज्ञानरूपोऽत्राधिक्रियते, श्रोत्रेन्द्रियोपलब्धिरपि चैवंभूतैव श्रुतमुक्ता । तता साभिलापविज्ञानं शेषेन्द्रियद्वारेणाऽप्यत्पन्न योग्यतया श्रोत्रेन्द्रियोपलब्धिरेव मन्तव्यम् , अभिलापस्य सर्वस्यापि धोत्रेन्द्रियग्रहणयोग्यत्वादिति ॥ ___अत्राह- ननु 'सोइंदिओवलद्धी होइ सुयं' ' तथा 'अक्खरलम्भो य सेसेसु' इत्युभयवचनाच्छूतज्ञानस्य सर्वेन्द्रियनिमित्तता सिद्धा, तथा 'सेसयं तु मैनाणं' इति वचनात् , तुशब्दस्य समुघयाच मतिज्ञानस्यापि सर्वेन्द्रियकारणता प्रतिष्ठिता; भवद्भिस्विन्दियविभागाद पति-श्रुतयोर्भेदः प्रतिपादयितुमारब्धः, स चैवं न सिध्यति, द्वयोरपि सर्वेन्द्रियनिमित्ततायास्तुल्यत्वप्रतिपादनादिति । अत्रोच्यते-साधक्तं भवता, किन्तु यद्यपि शेषेन्द्रियद्वाराऽऽयातत्वात् तदक्षरलाभः शेषेन्द्रियोपलब्धिरुच्यते, तथाऽप्यभिलापात्मकत्वादसौ श्रोत्रेन्द्रियग्रहणयोग्य एव, ततश्च तस्वतः श्रोत्रेन्द्रियोपलब्धिरेवाऽयम् । तथा च सति परमार्थतः सर्व श्रोत्रविषयमेव श्रतमानम. मतिज्ञानं तु तद्विषयं शेषेन्द्रियविषयं च सिद्धं भवति; अत इत्थमिन्द्रियविभागाद् मति-श्रुतयोर्भदोन विहन्यते, इत्यलं विस्तरेण ॥ इति पूर्व्ग्त्गाथास्ण्क्स्सेपार्थ्ः॥ 117 ॥ अथ विस्तरार्थमभिधित्सुर्भाष्यकार एव परेण पूर्वपक्षं कारयितुमाह सोओवलद्री जै सुयं न नाम सउग्गहादओ बुद्धी । अह बुद्धीओ न सुयं अहोभयं संकरो नाम ॥ 118 ॥ 'श्रोत्रोपलब्धिरेव श्रुतम्' इत्यवधारणार्थमनवगच्छतः 'श्रुतमेव तदुपलब्धिः' इत्येवं च तदर्थमवबुध्यमानस्य परस्य वचनमि लब्धिः श्रुतमेव, तर्हि 'माय' इति कोमलामन्त्रणे, अहो ! श्रोत्रेन्द्रियद्वारोत्पन्ना अवग्रहे-हादयो बुद्धिर्मतिज्ञानं न प्राप्नुवन्ति, तदुपलब्धेः सर्वस्या अपि श्रुतत्वेनाऽवधारणात् । मा भूवंस्ते मतिज्ञानम् , किं नः सूयते ? इति चेत् । नैवम् , तथा सति तस्य vkssymaannaa'ssttaaviNshtibhedbhinntvhaaneH| अथैतद्दोषभयाद् बुद्धिस्तेऽभ्युपगम्यन्ते, ततस्तर्हि न ते श्रुतम् , तथा च सति 'सोइन्दिओवलद्धी होइ सुयं' इत्यसंगतं प्रामोति । अथोभयदोषपरिहारार्थ 'उभयं' बुद्धिश्च श्रुतं च ते इष्यन्ते । तद्येवं सत्येकेस्थानमीलितक्षीर-नीरयोरिव संकरः संकीर्णता मति-श्रुतयोरामोति, न पृथग्भावः । अथवा 'यदेव मतिस्तदेव श्रुतं, यदेव च श्रुतं तदेव मतिः' इत्येवमभेदोऽप्यनयोः स्यात् , इति स्वयमेव द्रष्टव्यम् भेदश्चेह तयोः प्रतिपादयितुं प्रस्तुतः, तदेतच्छान्तिकरणमवृत्तस्य बेतालोस्थानम् ॥ इति प्रेर्क्गाथार्थ्ः॥ 118 ॥ . तदेतत् मेर्य केचिद् यथा परिहरन्ति , तथा तावद् दर्शयन्नाह कई बेन्तस्स सुयं सद्दो सुणओ मै ति, तं न भवे । जं सव्वो च्चिय सदो दव्वसुयं तस्स को भेयो ? ॥ 119 ॥ ___ 'सोइंदिओवलद्धी' इत्यत्र श्रोत्रेन्द्रियेणोपलब्धिर्यस्येति केवलबहुव्रीह्याश्रयणात् श्रोत्रेन्द्रियोपलब्धिः शब्द एवेति केचिद् मन्यन्ते, सच प्रज्ञापकस्य ब्रुवतः श्रूयत इति कृत्वा श्रुतम् , शृण्वतस्तु श्रोतुरवग्रहे-हा-'पायादिरूपेण मन्यते ज्ञायत इति मतिः । एवं च सत्युभयमुपपन्नं भवति, श्रोतृगताऽवग्रहादीनां च श्रुतत्वं परिहृतं भवति । आचार्यः माह- 'तं न भवे त्ति' तदेतत् केषाश्चिद् मतं युक्तं न भवति । कुतः, इत्याह- यद् यस्मात् कारणाद् ब्रुवतः श्रोतुश्च संबन्धी सर्व एव शब्दो द्रव्यश्रुतम् , द्रव्यश्रुतमात्रत्वेन च - सर्वत्र तुल्यस्य सतस्तस्य शब्दस्य को भेदः को विशेषः, येनासौ वक्तरि श्रुतं, श्रोतरि तु मतिः स्यात् । यदपि 'श्रूयत इति श्रुतं' 'मन्यत इति मतिः' उच्यते, तत्रापि धात्वन्तरमात्रकृत एव विशेषः, शब्दस्तु स एव श्रूयते स एव मन्यते, इति न कचिदुभयं दृश्यते ॥ इति गाथार्थः ॥ 119 ॥ 1 श्रोत्रोपलब्धिर्यदि श्रुतं न नाम श्रोत्रावग्रहादयो धुद्धिः । अथ बुद्धयो न श्रुतमथोभयं संकरो नाम ॥ 18 ॥ 2 गाथा 117 ॥ 3 केचिद् a'vataH श्रुतं शब्दः शृण्वतो मतिरिति, तद् न भवेत् । यत् सर्व एव शब्दो द्रव्यश्रुतं तस्य को भेदः ? ॥ 19 ॥ बाजार For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 क्षणान्तरमप्याह 'किंवा नाणेऽहिगए सद्देणं जै य सहविन्नाणं । गहियं तो को भेयो भणओ सुणओ व जो तस्स ॥ 120 ॥ यदि वा ज्ञाने ज्ञानविचारेऽधिकृते किं पुद्गलसङ्घातरूपेण शब्देन गृहीतेन कार्यम् , अप्रस्तुतत्वात् । / अथ श्रोत्रेन्द्रियोपलब्धिशब्देन शब्दविज्ञानं गृह्यत इति । अत्राइ-'जै येत्यादि' यदि ध श्रोत्रेन्द्रियोपलब्धेः शब्दस्य कारणभूतत्वात् कार्यभूतत्वाचोपचारतो वक्तगत श्रोतगतं च शब्दविज्ञानं श्रोत्रेन्द्रियोपलब्धिशब्दवाच्यत्वेन गृहीतम् , तच्च युवतः श्रुतं शृण्वतस्तु मतिरित्युच्यते । हन्त ! सतस्तर्हि तस्य विज्ञानस्य अवतः शृण्वतो वा यो भेदो विशेषः, स कः? इति कथ्यताम् , येन तद् वक्तुः श्रुतं, श्रोतुश्च मतिः स्यात् इति नास्त्यसौ विशेषः, शब्दज्ञानत्वाविशेषादिति भावः । किश्च, एवं सति श्रोतुरपि कदाचिच्छ्रत्यनन्तरमेव ब्रुवतः सैव शब्दजनिता तन्मतिरवशिष्टा श्रुतं प्रसजति 'बेन्तस्स सुयं' 'सुणओ मई' इत्यभ्युपगमात् । ततश्च तदेवैकत्वं मति-श्रुतयोः, इति कोऽतिशयः कृतः स्यात् । इति । किच, यदि शृण्वतः सर्वदैव मतिरित्ययमेकान्तः, तर्हि यदेतद् व्यक्तं सर्वत्रोच्यते-- आचार्यपारम्पर्येणेदं श्रुतमायातमिति, तदसत माप्नोति, तीर्थकरादर्वाक् सर्वेषामपि श्रोतृत्वेन मतिज्ञानस्यैवोपपत्तेः । अथ नैवम् , तर्खेकत्वं मति-श्रुतयोः । / इति गाथार्थः ॥ 120 ॥ तदेवं 'केई बेन्तस्स सुर्य' इत्यादि दूषयित्वा प्रस्तुतप्रकरणोपसंहारव्याजेन परमेव शिक्षयन्नाह__ भइणओ सुणओ व सुयं तं जमिह सुयाणुसारि विण्णाणं । दोण्हं पि सुयाईयं जं विन्नाणं तयं बुद्धी ॥ 12 ॥ - तस्माद् 'ब्रुवतः श्रुतं, शृण्वतस्तु मतिः' इत्येतद् न युक्तम् । उक्तदूषणात , अनागमिकत्वाच्च । किं तर्हि युक्तम् । इति चेत् । उच्यते-- भणतः शृण्वतो वा यत् किमपि श्रुतानुसारि परोपदेशाहद्वचनानुसारि विज्ञानं, तदिह सर्व श्रुतम् , यत् पुन योरपि वक्तश्रोत्रोः श्रुतातीतं हृषीक-मनोमात्रनिमित्तमवग्रहादिरूपं विज्ञानं, तत् सर्व बुद्धिर्मतिज्ञानमित्यर्थः । तदेवं द्वयोरपि वक्त-श्रोत्रोः प्रत्येक मति-श्रुते यथोक्तस्वरूपे अभ्युपगन्तव्ये, न पुनरेकैकस्यैकैकमिति भावः ॥ इति गाथार्थः ॥ 121 ॥ भवत्वेवम, किन्तु 'सीओवलद्धी जै सुयं न नाम सउग्गहादओ बुद्धी इत्यादिना यः परेण प्रर्वपक्षो व्यधायि. तस्य तर्हि का परिहारः ? इत्याशक्य भाष्यकार एवेदानीं 'सोइंदिओवलद्धी होइ सुर्य' इत्यादिमूलगाआं विवृण्वन्नाहशब- 1 किंवा ज्ञानेऽधिकृते शब्देन, यदि च शब्दविज्ञानम् । गृहीतं ततः को भेदो भणतः शृण्वतश्च यस्तस्य ? ॥ 120 ॥ 2 गाथा 119 / + रयि 3 भणतः शृण्वतो वा श्रुतं तद् यदिह श्रुतानुसारि विज्ञानम् । द्वयोरपि श्रुतासीतं यद् विज्ञानं तद् खुद्धिः ॥ 121 ॥ 4 गाथा 118 / 5 गाथा 117 ॥ - सोइंदिओवलडी चेव सुयं न उ तई सुयं चेव । सोइंदिओवलद्धी वि काइ जम्हा मैनाणं ॥ 122 ॥ इह श्रोत्रेन्द्रियोपलब्धिशब्दस्य तृतीया-षष्ठसिमासः, बहुव्रीहिश्च: आद्यसमासद्वयेन भावश्रुतम् , बहुव्रीहिणा तु भावश्रुतानुपयुक्तस्य बदतो द्रव्यश्रुतम् , तदुपयुक्तस्य तु ब्रुवत उभयश्रुतं गृहीतमिति प्राग्वृत्तौ दर्शितं सर्व द्रष्टव्यम् । अवधारणविधिमपि प्रागुपदर्शितमाह- 'श्रोत्रेन्द्रियोपलब्धिरेव श्रुतं' इत्येवमवधारणीयम् । 'न उतई तिन पुनः 'सा श्रोत्रेन्द्रियोपलब्धिः श्रुतमेव' इति । कुतो नैवमवधार्यते ?, इत्याह- यस्माच्छोडेन्द्रियोपलब्धिरपि काचिदश्रुतानुसारिणी अवग्रहे-हादिमात्ररूपा मतिज्ञानमेव, अतः 'श्रोत्रेन्द्रियोपलब्धिः श्रुतमेव' इति नावधार्यत इति भावः । एवं च सति 'ने नाम सउग्गहादओ बुद्धी' इत्यादि परेण यत् प्रेरितं, तत् परिहतं भवति, श्रोत्रावग्रहादीनामपि बुद्धिरूपतायाः समर्थितत्वात् ॥ इति गाथार्थः ॥ 122 ॥ ___तदेवमवधारणविधिना श्रोत्रावग्रहादीनां मतित्वं समर्थितम् , यदि वा 'सेसयं तु मैनाणं' इत्यत्र योऽसौ तुशब्दः, ततोऽपि तेषां तत् समर्थ्यत इति दर्शयन्नाह- ... तुसमुच्चयवयणाओ व काई सोइन्दिओवलद्धी वि । मैरेवं सइ सउग्गहादओ हुन्ति मिभेया॥123॥ सेसयं तु मैनाणं' इत्यत्र योऽसौ तुशब्दः समुच्चयवचनः, ततश्च किमुक्तं भवति ?-शेषकं मतिज्ञानं, काचिदनपेक्षितपरोपदेशाहद्वचना श्रोत्रेन्द्रियोपलब्धिश्च मतिज्ञानमित्येवं वा श्रोत्रावग्रहादयो भवन्ति मतिभेदाः । तथा च न परिहीयते, ततश्च 'ने नाम सउग्गहादओ बुद्धी' इत्यादि परमेर्य प्रतिक्षिप्तमेव ॥ इति गाथार्थः ॥ 123 ॥ मूलगाथाया व्याख्यातशेष व्याख्यानयन्त्राह- . पत्ताइगयं सुयकारणं ति सद्दो व्व तेण दव्वसुयं । भावसुयमक्खराणं लाभो सेसं मैन्नाणं ॥ 124 ॥ मूलगाथायां 'श्रोत्रावग्रहादयः, शेषकं च मतिज्ञानम् , इत्युक्ते शेषस्य सर्वस्याऽप्युत्सर्गतो मतित्वे प्राप्ते, अपवाद:- मउत्तूणं दव्वसुर्य ति' इत्युक्तम् । तत्र किं तद् द्रव्यश्रुतं यदिह वज्येते ?, इत्याह भाष्यकार:-पत्रादिगतं पुस्तक-पत्रादिलिखितम् , तेन कारगेन द्रव्यश्रुतं, येन किं.1, इत्याह- श्रुतकारणमिति । किंवत् 1, इत्याह- शब्दवदिति यथा भावभुतकारणत्वाच्छब्दो द्रव्यश्रुतम् , 1 श्रोत्रेन्द्रियोपलब्धिश्चैव श्रुतं न तु सा श्रुतं चैव । श्रोत्रेन्नियोपलब्धिरपि काचिद् यस्माद् मतिज्ञानम् ॥ 12 ॥ 2 गाथा 118 / 3 गाथा 117 ! 4 तुसमुच्चयवचनाद् वा काचिच्छ्रोनेन्द्रियोपलब्धिरपि । मतिरेवं सति श्रोत्रावग्रहादयो भवन्ति मतिभेदाः ॥ 123 ॥ 5 पत्रादिगतं श्रुतकारणामिति शब्द इव तेन द्रव्यश्रुतम् । भावश्रुतमक्षराणां लाभः शेषं मतिज्ञामम् ॥ 12 ॥ For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 41 विशेषा0 तथा पुस्तक-पत्रादिन्यस्तमपि तत्कारणत्वाद् द्रव्यश्रुतमित्यर्थः । तद् मुक्त्वा शेषं शेपचक्षुरादीन्द्रियोपलब्धिरूपं मतिज्ञानम् । ' भावसुयमक्राणमित्यादि' न केवलं श्रोत्रेन्द्रियोपलब्धिः श्रुतम् यश्च श्रुतानुसारित्वाद् भावश्रुतं भावश्रुतरूपः शेषेषु चक्षुरादीन्द्रियेष्वक्षराणां लाभः परोपदेशार्हद्वचनानुसारिण्यक्षरोपलब्धिरित्यर्थः, सोऽपि श्रुतम् इत्येवं मूलगाथायां संबन्धः कार्य इति हृदयम्, स च प्राग् वृत्तौ कृत एव । तस्माच्चाक्षरलाभाच्चक्षुरादीन्द्रियेषु यच्छेषमश्रुतानुसार्यवग्रहे- हायुपलब्धिरूपं, तद् मतिज्ञानम्, इत्येवमिहाऽप्येतत् संबध्यते ॥ इति गाथार्थः ॥ 124 ॥ अथ परः पूर्वापरविरोधमुद्भावयन्नाह - Acharya Shri Kailassagarsuri Gyanmandir ts सुयमक्खरलाभो न नाम सोओवलद्धिरेव सुयं । सोओवलद्धिरेवक्खराई सुइसंभवाउ ति ॥ 125 ॥ इयमपि प्राग् मूलगाथावृत्तौ दर्शितार्थैव, तथापि विस्मरणशीलानामनुग्रहार्थं किञ्चिद् व्याख्यायते । ननु यद्युक्तन्यायेन शेषेन्द्रियाक्षरलाभोऽपि श्रुतम् तर्हि 'श्रोत्रेन्द्रियोपलब्धिरेव श्रुतम्' इति यदवधारणं कृतं तदसङ्गतं प्राप्नोति, शेषेन्द्रियाक्षरलाभस्यापि श्रुतत्वात् । अत्रोत्तरमाह-- 'सोओवलद्धिरेवेत्यादि ' यद्यसौ शेषेन्द्रियारलाभोऽपि श्रोत्रेन्द्रियोपलब्धिर्न स्यात्, तदा स्यादेवाऽवधारणमसंगतम्, तच्च नास्ति, यतः शेषेन्द्रियद्वाराऽऽयातज्ञानेऽपि प्रतिभासमानान्यक्षराणि श्रोत्रेन्द्रियोपलब्धिरेव ॥ अहो ! महदाश्रर्य, यतो यदि शेषेन्द्रियाक्षरलाभः, कथं श्रोत्रोपलब्धिः 1 सा चेत्, कथं शेषेन्द्रियाक्षरलाभः 1, इत्याशङ्कयाह - ' सुरसंभवाउ त्ति' शेषेन्द्रियज्ञानप्रतिभासभाजि अक्षराणि श्रोत्रोपलब्धिरेव । कुतः 1, इत्याह- तेषां श्रुतेः श्रवणस्य संभवात् इदमुक्तं भवति - अभिलापरूपाणि ह्येतान्यक्षराणि, अभिलापश्च तस्मिन् वा विवक्षिते काले, अन्यदा वा तत्र वा विवक्षिते पुरुषे, अन्यत्र वा श्रवणयोग्यत्वाच्छ्रोत्रेणोपलभ्यते । अतः श्रोत्रोपलम्भयोग्यत्वेन श्रुतिसंभवात् सर्वोऽप्यभिलापः श्रोत्रोपलब्धिरेव ; इति न किञ्चिदवधारणं विरुध्यते । / इति गाथार्थः । / 125 / / किं सर्वोस्पि शेषेन्द्रियाक्षरलाभः श्रुतम्, आहोखित् कश्चिदेव 1, इत्याह ःइस सुक्खराणं जो लाभो तं सुयं मई सेसा । जै वा अणक्खरच्चिय सा सव्वा न प्पवत्तेज्जा ॥ 126 ॥ 3 यदि श्रुतमक्षरलाभो न नाम श्रोत्रोपलब्धिरेव श्रुतम् । श्रोत्रोपलब्धिरेवाऽक्षराणि श्रुतिसंभवादिति ॥ 125 ॥ 2 सोऽपि खलु श्रुताक्षराणां यो लाभस्तत् श्रुतं मतिः शेषः । यदि वाऽनक्षरैव सा सर्वा न प्रवर्तेत ॥ 126 ॥ सोस्पि च शेषेन्द्रियाक्षरलाभः स एव श्रुतं यः किम् ?, इत्याह- यः श्रुताक्षराणां लाभः, न सर्वः, यः संकेतविषयशब्दानुसारी, सर्वज्ञवचनकारणो वा विशिष्टः श्रुताक्षरलाभः, स एव श्रुतम्, न त्वश्रुतानुसारी; ईहा-पायादिषु परिस्फुरदक्षरलाभमात्रमित्यर्थः । ' इति यदि पुनरक्षरलाभस्य सर्वस्यापि श्रुतेन क्रोडीकरणादनक्षरैव मतिरभ्युपगम्येत, तदा सा यथाऽवग्रहे- हा उपायधा रणारूपा सिद्धान्ते प्रोक्ता, तथा सर्वाऽपि न प्रवर्तेत सर्वाऽपि मतित्वं नानुभवेदित्यर्थः किन्त्वनक्षरत्वादवग्रहमात्रमेव मतिः स्यात्, वीहादयः, तेषामक्षरलाभात्मकत्वात् । तस्माच्छ्रुतानुसार्येवाऽक्षरलाभः श्रुतम्, शेषं तु मतिज्ञानम् ॥ इति गाथार्थः ॥ 126 ॥ तदेवं व्याख्याता भाष्यकृताऽपि 'सोइंदिओवलद्धी' इत्यादिगाथा सांप्रतं त्वस्यां यः श्रुतविषयः पर्यवसितोऽर्थः प्रोक्तों भवति, तं संपिण्डयोपदर्शयति न देव्वयं भावसुयं उभयं वा किं कहं व होज्जति । को वा भावसुयंसो दव्वाइसुयं परिणमेज्जा ? ॥ 127 ॥ इह 'सोइंदिओवलद्धी' इत्येतस्यां गाथायां ' मोत्तूणं दव्वसुयं' इत्यनेन पुस्तकादिन्यस्तं द्रव्यश्रुतमुक्तम्, अक्षरलाभवचनात्तु भावश्रुतम्, श्रोत्रेन्द्रियोपलब्धिवचनेन तु शब्दः, तद्विज्ञानं चेत्युभयश्रुतमुक्तम् । तत्राऽनन्तर वक्ष्यमाणपूर्वगतगाथायामेतच्चिन्त्यते - किं तद् द्रव्यादिश्रुतम् ?, कथं वा तद् भवति ?, को वा कियान् वेत्यर्थः, भावश्रुतस्यांशो भागो द्रव्यश्रुतं द्रव्यश्रुतरूपतया, आदिशब्दादुभयश्रुतरूपतया वा परिणमेत् ? / / इति गाथार्थः ॥ 127 ॥ का पुनरसौ पूर्वगतगाथा, इत्याह बुद्धि अत्थे जे भास तं सुयं मईसहियं । इयरत्थ वि होज सुयं उवलद्धिसमं जै भणेज्जा ॥ 128 ॥ मति श्रुतयोर्भेदोऽत्र विचार्यत्वेन प्रस्तुतः इत्यतः केचिदेतां गाथां तदनुयायित्वेन व्याख्यानयन्ति ; भाष्यकारस्तु तेनाऽपि प्रकारेण पश्चाद् व्याख्यास्यति, सांप्रतं तु प्रस्तावनाऽनुयायित्वेन तावद् व्याख्यायते - तत्र बुद्धिः श्रुतरूपेह गृह्यते, तया दृष्टा गृहीताः पर्यालोचिता बुद्धिदृष्टा अभिलाप्या अर्थाः पदार्थाः, ते च बहवः सन्ति, अतस्तन्मध्याद् वक्ता यान् भाषते वक्ति तच्छ्रुतम् । कथं यान् भाषते 1, इत्याह- मतिः श्रुतोपयोगरूपा तत्सहितं यथा भवति, एवं यान् भावान् भाषते तच्छ्रुतमुभयरूपमित्यर्थः । इदमुक्तं भवति 1 गाथा 117 / 2 श्रुतं भावश्रुतमुभयं वा किं कथं वा भवेदिति । को वा भावश्रुतांशो द्रव्यादिश्रुतं परिणमेत् ? ॥ 127 ॥ 3 बुद्धिष्टेऽर्थे यान् भाषते तत् श्रुतं मतिसहितम् । इतरत्राऽपि भवेत् श्रुतमुपलब्धिसमं यदि भणेत् ॥ 128 ॥ For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 श्रुतात्मकबुद्ध्युपलब्धानस्तिदुपयुक्तस्यैव वदतो द्रव्यश्रुतभावश्रुतरूपमुभयश्रुतं भवति, तच्छ्रतमित्युक्तेऽपि सामर्थ्यादुभयश्श्रुतं लभ्यते 'जे भासइ' इत्यनेन शब्दरूपस्य द्रव्यश्रुतस्य सूचितत्वात् , 'बुद्धिद्दिढे अत्थे' इत्यनेन, 'मईसहियं' इत्यनेन च भावश्रुतस्याऽभिषित्सितत्वादिति । तदेतावता 'सोइंदिओवलद्धी' इत्यादिगाथोक्तस्योभयश्रुतस्य स्व्रूप्मुक्त्म्। यान् पुनः प्रथम श्रुतबुद्ध्या दृष्टानपि पश्चादभ्यासबलादेवाऽनुपयुक्तो वक्ति तद् द्रव्यश्रुतम् , इत्येतावद् गाथायामनुक्तमपि सामोद् गम्यते; तथा यान् श्रुतबुद्ध्या पश्यत्येव, न तु मनसि स्फुरतोपि भाषते तद् भावश्रुतम् , इतीदमपि स्वयमेवाऽवगन्तव्यम् । तदेतावता किं तद् द्रव्यादिश्रुतम्, कथं वा तद् भवति', इत्येवं चिन्तितम् । अथ 'को वा भावसुयंसो' इत्यादि चिन्त्यते- तत्र भावश्रुतमुभयश्रुताद् द्रव्यश्रुताचाऽनन्तगुणम् , एतस्मात्तूभयश्रुतं द्रव्यश्रुतं चानन्ततमे भागे वर्तत इति भावनीयम् , वाचः क्रमवर्तित्वात् , आयुषश्च परिमितत्वात् सर्वेषामपि भावश्रुतविषयमूतानामनामनन्ततममेव भागं वक्ता भाषत इति भावः । ततश्च भावश्रुतस्याऽनन्ततम एव भागो द्रव्यश्रुतत्वेनोभयश्रुतत्वेन च परिणमतीत्युक्तं भवति । एतच्च सर्वमनन्तरमेव भाष्यकारः स्वयमेव विस्तरतो भणिष्यतीत्यलं विस्तरेण ॥ सप आह-ननु यानुपयुक्तो भाषते तदुभयथुतम् , यांस्त्वनुपयुक्तो वक्ति तद् द्रव्यश्रुतमित्युक्तम् , यांस्तर्हि न भाषते, केवलं श्रुतबुद्ध्या पश्यत्येव, तत्रापि द्रव्यश्रुतरूपता, उभयश्रुतरूपता च किमिति नेष्यते? ; इत्याशक्याह-'इयरत्य वीत्यायुत्तरार्ध' 'जे भासइ तं सुयं' इत्युक्त तत्पतियोगिस्वरूपमभाषमाणावस्थाभावि भावश्रुतमेव इतरत्र शब्दवाच्यं भवति । ततश्चायमर्थः-द्रव्यश्रुतोभयश्रुताभ्यामितरत्रापि भावश्रुते भवेत् श्रुतं-द्रव्यश्रुतरूपता, उभयश्रुतरूपता वा भवेदित्यर्थः । यदि किं स्यात् ?, इत्याह-उपलम्भनमुपलब्धिस्तत्समं तत्पमाणं यदि भणेत्-यावद् वस्तुनिकुरम्बमुपलभते तावत्सर्वमुपयुक्तोऽनुपयुक्तो वा यदि वददित्यर्थः एतच्च नास्ति, श्रुतोपलब्ध्या उपलब्धानामर्थानामनन्तत्वात् , वाचः क्रमवर्तित्वात् , आयुषश्च परिमितत्वादिति । तस्मादभिलाप्यानां श्रुतोपलब्ध्या समुपलब्धानां भावानां मध्यात सर्वेणाऽपि जन्मनाऽनन्ततममेव भागं भाषते वक्ता, अतस्तत्रैवाऽनुपयुक्तस्य वदतो द्रव्यश्रुतरूपता, उपयुक्तस्य तु वदतौभयश्रुतरूपता भवेत, नेतरत्र भावश्रुते, भाषणस्यैवाऽसंभवात् ॥ इति पूर्वगतगाथार्थः ॥ 128 ॥ (अभाग्रं -2000) तदेवं व्याख्याताऽस्माभिरियं गाथा, सांप्रतं भाष्यकारस्तव्याख्यानमाह जे सुयबुद्धिद्दिढे सुयमैसहिओ पभासई भावे । तं उभयसुयं भन्नै दव्वसुयं जे अनुवउत्तो ॥ 129 ॥ गतार्थेव, नवरं सुखार्थ किञ्चिद् व्याख्यायते-श्रुतरूपा यका बुद्धिस्तया दृष्टाः पर्यालोचिता ये भावास्तन्मध्याद् 'मैईसहियं' 1 गाथा 117 / 2 गाथा 125 / 3 यान् श्रुतबुद्धिदृष्टान् श्रुतमतिसाहितः प्रभाषते भावान् । तदुभयश्रुतं भण्यत्ते द्रव्यश्रुतं याननुपयुक्तः ॥ 29 ॥ 4 गाथा 128 / / इत्यस्य तात्पर्यव्याख्यानमाह-श्रुतात्मकमतिसहितः श्रुतोपयुक्त इति यावत् , यान् भावान् प्रभापते तद् द्रव्य-भावरूपमुभयश्रुतं भण्यते । यान् पुनरनुपयुक्तो भाषते तद् द्रव्यश्रुतं शब्दमात्रमेवेत्यर्थः । यांस्तु श्रुतबुद्ध्या पर्यालोचयत्येव केवलं, न तु भाषते, तद् भावश्रुतमित्यर्थाद् गम्यते ॥ इति गाथार्थ्ः॥ 129 / / : उत्तरार्धव्याख्यानयाह_ 'इयरत्थ वि भावसुये होज तय तस्समं जै भणिज्जा । न य तरै तत्तियं सो जमणेगगुणं तयं त्त्तो॥130॥ . यद् भाषते तदुभयश्रुतं द्रव्यश्रुतं वेत्युक्ते भावश्रुतमेवेतरत्रशब्दवाच्यं गम्यते । ततश्चेतरत्राऽपि भावभुते भवेत् तद् द्रव्यश्रुतमुभयश्रुतं वा, यदि तत्सममुपलब्धिसम भणेत् , तच्च नास्ति, यस्माच्छूतज्ञानी खवुद्ध्या यावदुपलभते तावद् वक्तुं 'न तरति' न शक्नोति । कुतः 1, इत्याह-यद् यस्मात् कारणात् ततो भाषाविषयीकृताच्छूतात् तदशक्यभाषणक्रिय भावश्रुतमनेकगुणमनन्तगुणम् , अतो नोपलब्धिसमं भणति ॥ इति गाथार्थ्ः॥ 130 ॥ उपलब्धिसममित्येतस्य समासविधिमाह संह उबलहीए वा उवलद्धिसमं तया व जं तुल्लं । जं तस्समकालं वा न सव्वहा तरै वोत्तुं जे ॥ 131 ॥ ; यद् भाषणमुपलब्ध्या सह वर्तते तदुपलब्धिसमम् , प्राकृतशैलीनिपातनात् सहस्य समभावः, या या श्रुतोपलब्धिस्तया तया सह यद् भाषणं तदुपलब्धिसममित्यर्थः, 'तया व जं तुलं ति' तया वोपलब्ध्या यत्तुल्यं समानं तदुपलब्धिसम-यावती काचिच्छ्रतोपलब्धिस्तत्तुल्यं तत्संख्यं यद्भाषणं तद् वोप्ल्ब्धिस्म्मित्य्र्थ्ः। तस्समकालं वेति' तयोपलब्ध्या समकालं वा यद् भाषण तदुपलब्धिसमम् , यथा मध्ये शूलं वेदयतस्तत्समकालमेवाऽन्यस्मै तयथाकथनम् , एवमन्तः सर्वामपि श्रुतोपलब्धिमनुभवतस्तत्समकालमेव यद् भाषणं तद् वोपलब्धिसममिति भाव्ः। किंबहुना, सर्वथा सर्वस्मिन्नपि समासविधावयं तात्प्यार्थ्ः। कः?, . इत्याह-श्रुतज्ञानी यावच्छूतबुद्धया समुपलभते, तावत् सर्व न तरति न शक्नोति वक्तुम् । 'जे' इत्यलङ्कारमात्रे ॥ इति गाथार्थः ॥ 131 ॥ .अथ कथं पुनरन्ये एतां गाथां मति-श्रुतभेदार्थे व्याख्यानयन्ति ?, इत्याह 1 इतरत्राऽपि भावश्रुते भवेत् तत् तत्समं यदि भणेत् । न च तरति (शक्नोति) तावत् स यदनेकगुणं तत् त्त्ः॥ 130 ॥4-चे। 2 सहोपलब्ध्या वोपलब्धिसभं तया वा यत् तुल्यम् । यत् तत्समकालं वा न सर्वथा tarati (zaknoti) vaktum // 131 // For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 43 विशेपा0 'केई बुद्धिहिटे मैसहिए भासओ सुयं, तत्थ । किं सद्दो मैह्नभयं भावसुयं सव्वहाऽजुत्तं ॥ 132 ॥ इह केचनाऽप्याचार्या मति-श्रुतयोर्भेदं प्रतिपिपादयिषवो 'वुद्धिद्दिढे अत्थे जे भासइ' इत्यादिमूलगाथायां 'बुद्धिः श्रुतबुद्धिः' इति न व्याख्यानयन्ति, किन्तु 'बुद्धिर्मतिः' इति व्याचक्षते । ततश्च बुद्ध्या मत्या दृष्टेषु बहुवर्थेषु मध्ये कांश्चित् तदृष्टानर्थान् मतिसहितान् भाषमाणस्य श्रुतं भवति ॥ आह-ननु मतिज्ञान्येव मतिसहितो भवति, तत् कथमर्थानां मतिसहितत्वं विशेषणम् । सत्यम् , किन्तु मुलगाथायां मईसहियं' इति वचनाद् मत्युपयोगे वर्तमानोऽत्र वक्ता गृह्यते, अतस्तस्य मत्युपयोगसहितत्वादर्थानामप्युपचारतस्तत्सहितत्वमुच्यते । तस्माद् मतिज्ञानदृष्टानर्थीस्तदुपयुक्तस्यैव भाषमाणस्य श्रुतं भवतीति तात्प्र्य्म्। अनुपयुक्तस्य तु वदतो द्रव्यश्रुतम् , पारिशेष्यादभाषमाणस्य पदार्थपर्यालोचनमात्ररूपं मतिज्ञानम् , इति म्ति-shrutyorbhedH। तदेवं कैश्चिद् मूलगाथायाः पूर्वार्धे व्याख्याते मूरिर्दूषणमाह-'तत्थ किं सदो इत्यादि ' तत्र तैरेवं व्याख्याते भावश्रुतं सर्वथैवाऽभुक्तं स्यात् सर्वथा तदभावः प्रामोतीत्यर्थः, तथाहि- किं भाष्यमाणः शब्दो भावश्रुतम् , मतिर्वा, उभयं वा? इति त्रयी गतिः । अस्य च त्रितयस्य मध्ये नैकमपि भावश्रुतं युक्तमिति भाव्ः॥इति गाथार्थ्ः॥132॥ कथम् , इत्याह. सदो ता दव्वसुयं मैराभिणिबोहियं नवा उभयं । जुत्तं, उभयाभावे भावसुयं कत्थ तं किंवा ? ॥ 133 ॥ - मत्युपयुक्तस्य शब्दमुदीरयतो यस्तावच्छब्दः स द्रव्यश्रुतमेव, इति कथं भावश्रुतं स्यात् 1, मतिस्त्वाभिनिबोधिकज्ञानम् । भवतु तर्हि मति-शब्दलक्षणमुभयं समुदितं भावश्रुतम् , इत्याह- 'नवा उभयं जुत्तं ति' नैव यथोक्तमुभयं समुदितमपि भावश्रुतं युक्तम् , प्रत्येकावस्थायां तद्भावाभावात् , न हि प्रत्येकं सिकताकणेष्वसत् तैलं समुदितावस्थायामपि भवतीति भावः । तदेवमुभयस्य स्वतन्त्रस्याऽस्वतन्त्रस्य वा भावश्रुतत्वेताऽभावे सति तद् भावश्रुतं क शब्दादौ ?, किंवा तत् ?, न किश्चिदिति भावः ॥ इति गाथार्थ्ः॥ 133 ॥ अथ भापापरिणतिकाले मतेः किमप्याधिक्यमुपजायते, इत्युभयस्य श्रुतत्वं न विरुध्यते; इत्याह- . +3-1 1 केचिद् बुद्धिदृष्टान् मतिसहितान् भाषमाणस्य श्रुतं, तन्त्र । किं शब्दो मतिरुभयं भावश्रुतं सर्वथाऽयुक्तम् ॥ 132 ॥ 2 गाथा 128 / 3 शब्दस्तावत् द्रव्यश्रुतं मतिराभिनियोधिकं नवोभयम् । युक्तं, उभयाभावे भावश्रुतं व तत् किंवा ? ॥ 133 ॥ भासापरिणैकाले मईए किमहियमहण्णहत्तं वा ? / भासासंकप्पविसेसमेत्तओ वा सुयमजुत्तं ॥ 13 ॥ मतेरन्तर्विज्ञानविशेषस्य भाषापरिणतिकाले शब्दप्रारम्भवेलायां पूर्वावस्थातः किमधिकं रूपं संपद्यते ?, येनोभयावस्थायां सा शानान्तरं स्यात् श्रुतव्यपदेशः स्यादित्यर्थः । 'अहण्णहत्तं वेति' अथवा अन्यथात्वं किं मतेर्भाषापरिणतिकाले निर्मूलत एवाऽन्यथाभावः कः, येन श्रुतत्वं स्यात् 1, न कश्चिंदिति भाव्ः। भाषाऽऽरम्भ एवात्र विशेषः, इति चेत; इत्याह--' भासेत्यादि' भाषायाः संकल्पनारम्भः स एव विशेषमात्रं, मात्रशब्दो मनागपि विकारभवननिषेधार्थः, तस्माद् भाषासंकल्पविशेषमात्राद् मतेः श्रुतत्वमयुक्तम् । एतदुक्तं भवति-- अन्तर्विज्ञानस्य स्वयमविशिष्टस्य बाह्यक्रियारम्भादत्यन्तजातिभेदाभ्युपगमे धावन-वल्गन-करास्फोटनादिबाह्यक्रियाऽऽनत्याद् मतेरानन्त्यमेव स्यात् , स्वयं चाऽनुपजातविशेषाणां ज्ञानानां शब्दपरिणतिसंनिधानमात्रत एव ज्ञानान्तरत्वेऽतिप्रसङ्गः स्यात्, अवध्यादिष्वपि तथाप्राप्तः ॥ इति गाथार्थः ॥ 134 ॥ तदेवं कैश्चिद् विहितं मूलगाथायाः पूर्वार्धव्याख्यानं दूषितम् , अथोत्तरार्धव्याख्यानमुपदर्य दूषयितुमाह-- ईयरत्थ वि मैनाणे होज्ज सुयं ति किह तं सुयं होइ ? / किह व सुयं होइ मई स्ल्क्ख्न्नाव्र्न्न्भेयाओ?॥135॥ 'बुद्धिद्दिष्टे अत्थे' इत्यत्र बुद्धिर्मतिज्ञानं व्याख्यातम् , तन्मतेन ' ईयरत्थ वि होज सुयं उवलद्धिसमं जै भणेज्जा' इत्यु तरार्धगतस्येतरत्रशब्दस्य मतिज्ञानमेव वाच्यम् , शब्दसहितमते व्यभावश्रुतत्वेनोक्तत्वात् , तदितरस्य मतिज्ञानस्यैव तत्र संभवात् । ततश्च तव्याख्यानमनूय दूषयति- इतरत्रापि मतिज्ञाने श्रुतं भवेद् यद्युपलब्धिसमं भाषेत इति यत्तरुच्यते, तदयुक्तम् , यतो हन्त ! यद मतिज्ञानं, तत् कथं श्रुतं भवितुमर्हति ? / श्रुतं चेत्, कथं वा तद् मतिर्भवेत् । कुतः पुनरित्यं न भवति , इत्याह-मति-श्रुतयोर्यत् स्वकीयं लक्षणं, कर्म चाऽऽवारकं, तयोर्भेदेनाऽऽगमे प्रतिपादनात् । यदि च यदेव मतिज्ञानं तदेव श्रुतम् , यदेव च श्रुतं तदेव मतिज्ञानं स्यात्, तदा लक्षणा-'ऽवरणभेदोऽपि तयोर्न स्यात् । / इति गाथार्थः ॥ 135 ॥ तदेवं बुद्धिद्दिढे अत्थे जे भासइ' इत्यादिमूलगाथा मति-श्रुतभेदप्रतिपादनपरतया व्याचिख्यासोः परस्य 'मति वश्रुतं न युज्यते' इति प्रतिपादितम् । यदि तु द्रव्यश्रुतं साऽभ्युपगम्यते तदा न दोषः, इत्युपदर्शयन्नाह . भाषापरिणतिकाले मत्या किमधिकमथाऽन्यथात्वं वा । भाषासंकल्पविशेषमात्रतो वा श्रुतमयुक्तम् ॥ 13 ॥ 1 इतरत्रापि मतिज्ञाने भवेत् श्रुतमिति कथं तत् श्रुतं भवति । / कथं वा श्रुतं भवति मतिः खलक्षणाऽऽवरणभेदात् । / 135 ॥ 3 गाथा 128 / For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा. अहव मई दव्वसुयत्तमेउ भावेण सा विरुज्झेजा । जो असुयक्खरलाभो त मैसहिओ पभासेज्जा ॥ 136 ॥ अथवा मतिर्द्रव्यश्रुतत्वमेतु- आगच्छतु न तत्र वयं निषेद्धारः, फेवलमेतदेव निर्बन्धेनाऽभिदध्मो यदुत- भावेन भाषश्रुतत्वेन सा मतिर्विरुध्येत दर्शितन्यायेन विरोधमनुभवेत् , इदमुक्तं भवति- 'केई बुद्धिबिहे मैसहिए भासओ मुर्य' इत्यत्र गाथाचे योऽसौ श्रुतशब्दः स यदि द्रव्यश्रुतवाचित्वेन व्याख्यायते तदा विरोधो न भवति । कथम्, इति चेत् । उच्यते-बुद्धिर्मतिस्तदृष्टान् मत्युपयोगसहितानर्थान् भाषमाणस्य सा मतिः शब्दलक्षणस्य द्रव्यश्रुतस्य कारणत्वात् द्रव्यश्रुतम् , अभाषमाणस्य तु मतिज्ञानम् , इत्येवं मति-द्रव्यश्रुतयोर्भेदः प्रोक्तो भवति, न तु मति-श्रुतज्ञानयोः केवलं विरोधपरिहारमात्रमित्थमुपकल्पितं भवति ॥ * अत्राह कश्चित्- ननु यदि मत्युपयोगे वर्तमानो भाषेत कश्चित् , तदा द्रव्यश्रुतकारणत्वाद् मतिः स्यात्' द्रव्यश्रुतम् , एतच्च न भविष्यति इत्याह- 'जो असुयेत्यादि' योऽश्रुतानुसार्यक्षरलाभा, तं मत्युपयोगे वर्तमानो भाषेत वक्ता, नात्र कश्चित् संदेह यस्तु श्रुतानुसार्यक्षरलाभस्तं श्रुतोपयोगे एव वर्तमानो भाषेत, अतो न तच्छब्दस्य मतिः कारणम् , श्रुतपूर्वत्वात् तस्येति भावः, इदमुक्त भवति- यः परोपदेशाहद्वचनलक्षणं श्रुतमनुसत्याऽक्षरलाभोऽन्तः स्फुरति तं श्रुतोपयोगे एव वर्तमानो भाषते, यस्त्वश्रुतानुसारी स्वमत्यैव पर्यालोचित इहा-'पायेषु स्फुरत्यक्षरलाभः, तं यदा मत्युपयोगसहित एव भाषते, तदा तस्य शब्दलक्षणस्य द्रव्यश्रुतस्य कारणत्वाद भवत्येव मतिद्रव्यश्रुतम् । / इति गाथार्थः ॥ 136 ॥ . अथाऽस्मिन्नेव मते व्यश्रुतत्वपक्षे ' इयरत्थ वि होज सुर्य' इत्यादौ मूलगाथाया उत्तरार्धे योऽर्थः संपद्यते तमाचार्यः प्रदर्शयन्नाह ईयरम्मि वि मैनाणे होज तयं तस्सम जै भणेजा । न य तरै तत्तियं सो जमणेगगुणं तयं त्त्तो॥137॥ ... भाषमाणस्य मतिद्रव्यश्रुतमित्युक्तम् , अतोऽभाषमाणावस्थाभावि मतिज्ञानमितरत्रशब्दवाच्यं भवति । ततश्चेतरत्राप्यभाषमाणावस्थाभाविनि मतिज्ञाने भवेत् तद् द्रव्यश्रुतं यदि तत्समं मतिज्ञानोपलब्धिसमं भणेत् , यावद् मतिज्ञानेनोपलभते तावत् सर्व वदेदित्यर्थः एतच्च नास्ति । कुतः? इत्याह-न च नैव 'तरति' शक्नोति स यावद् मतिज्ञानेनोपलभते तावद् वक्तुम् । कुतः ? इत्याह 1 अथवा मतिर्दव्यश्रुतत्वमेतु भावेन सा विरुध्येत । योऽश्रुताक्षरलाभस्तं मतिसहितः प्रभाषेत ॥ 136 ॥ 2 गाथा 132 / 3 गाथा 128 / 4 इतरस्मिन्नपि मतिज्ञाने भवेत् तत् तत्समं यदि भणेत् । न च तरति (शक्नोति ) तावत् स यदेनकगुणं तत् ततः ॥ 13 ॥ यद् यस्मात् ततो वक्तुं शवयात् तत् सर्वमपि मतिज्ञानोपलब्धमनेकगुणमनन्तगुणम् ॥ इति गाथार्थः ॥ 137 / / अत्र विनेयः पाह केह मै-सुओवलद्धा तीरंति न भासिउं, बहुत्ताओ । सव्वेण जीविएण विभासइ जमणंतभागं सो ॥ 138 / नन्वनन्तरगाथायां मत्युपलब्धाः सर्वेऽपि वक्तुं न शक्यन्त इत्युक्तम् , पूर्व तु श्रुतोपलब्धा अपि सर्वेऽभिधातुं न पार्यन्त इत्य भिहितम् । तदेतत् कथं, यद् मति-श्रुतोपलब्धा भावा न तीर्यन्ते भाषितुम् । अत्राह-बहुत्वात् प्राचुर्यात् । तत्रैतत् स्यात्-कुतः पुन रेतावद् बहुत्वं तेषां निश्चितम् ? इत्याह- यद् यस्मात् कारणात् सर्वेणाऽप्यायुषा स मति-श्रुतज्ञानी समुपलब्धानामनामनन्ततममेव भाग भाषत इत्यागमे निर्णीतम् , तस्माद् बहुत्वावगमः ॥ इति गाथार्थः ॥ 138 ॥ अथ मत्याग्रुपलब्धार्थानां सामस्त्येनाऽभिधानाशक्यत्वे पूर्वोक्तम् , अपरमपि च हेतुं विषयविभागेनाऽभिधित्सुराह तीरंति न वोत्तुं जे सुओवलद्धा बहुत्तभावाओ । सेसोवलद्धभावा साभव्वबहुत्तओऽभिहिया ॥ 139 ॥ सर्वेऽपि श्रुतोपलब्धा भावा न तीर्यन्ते न पार्यन्ते वक्तुम् । 'जे' इति पूर्ववदेव । कुतस्ते वक्तुं न पार्यन्ते ?, इत्याह- बहुत्व भावाद् बहुत्वसद्भावादेवेत्यवधारणीयम् , न तु त्त्स्वाभाव्यादित्य्भिप्राय्ः। 'सेसोवलद्धभावा साभव्यत्ति' शेषं श्रुतादन्यत प्रस्तुत मतिज्ञानं, समानवक्तव्यताप्रस्तावलब्धानि मत्य-'वधि-मनःपर्याय-केवलानि वा शेषाणि तेन तैवा उपलब्धा ज्ञाताः शेपोपलब्धास्ते र ते भावाश्चेति समासः, स्वाभाव्यादेवाऽनभिलाप्यात्मकत्वादेव न तीर्यन्ते भाषितुम् । / आह-नन्वेते यथाऽनभिलाप्यत्वादभिधातुं न शक्यन्ते, तथा बहुत्वादपि, तत् किमित्यनभिलाप्यस्वभावत्वमेवैकमत्र हेतुत्वेनोच्यते । सत्यम् , किन्त्वभिलाप्यत्वे सति बहुत्वा-'ल्पत्वचिन्ता क्रियमाणा विभ्राजते, ये तु मूलत एवाऽनभिलाप्यास्तेषु बहुत्व लक्षणो हेतुरुच्यमानोऽपि निष्फल एव, अनभिलाप्यात्मकत्वेनैवाभिधानाशक्यत्वस्य सिद्धत्वादिति ॥ किञ्च, 'बहुत्तोऽभिहिय त्ति बहुत्वाच्छेषोपलब्धा भावा यथा वक्तुं न शक्यन्ते तथा 'कह मैसुओबलद्धा तीरन्ति न भासिउं, बहुत्ताओ इत्याद्यनन्तरगाथायाम भिहिता एव, इति किं बहुत्वहेतूपन्यासेन, पौनरुक्त्यप्रसङ्गात् । शेषज्ञानेषु मध्ये मतिरेव स तत्र प्रोक्तः, अत्र त्ववध्यादीन्यपि गृही तानि सन्ति, अतस्तदर्थमयमिहापि वक्तव्य इति चेत् । नैवम् , मतेरुपलक्षणत्वेनाऽवध्यादिष्वप्यसौतत्र द्रष्टव्य इत्य्दोस्स्ः। यद्येवम् , त , कथं मतिश्रुतोपलब्धा तीर्यन्ते न भाषितुं, बहुत्वात् । सर्वेण जीवितेनाऽपि भाषते यदनन्तभागं सः ॥ 13 ॥ मत2 तीर्यन्ते न वक्तुं श्रुतोपलब्धा बहुत्वात् । शेषोपलब्धभावा स्वाभाव्य-बहुत्वतोऽभिहिताः ॥ 139 ॥ 3 गाथा 138 / For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 45 विशेषा0 श्रुतस्याऽपि बहुत्वलक्षणो हेतुः प्रागुक्त एव, किमितीह पुनरप्युच्यत ? इति चेत् । सत्यम् , किन्तु श्रुतोपलब्धा बहुत्वात् , शेषोपलधास्तु तत्स्वाभाव्याद् न शक्यन्तेऽभिधातुम् , इति विषयविभागदर्शनार्थ तस्येह पुन्रुप्न्यास्ः॥ अपरस्त्वाह-ननु मत्याधुपलब्धानामपि केषाश्चिदभिलाप्यत्वात किमुच्यते 'सेसोवलद्धभावा साभध्वत्ति' / सत्यम, किन्तु तेषां श्रुतविषयत्वेनैवाभिधानाशक्यत्वस्योक्तत्वाददोषः ॥ इति गाथार्थः ॥ 139 ॥ . विनेयः पृच्छति केत्तो एत्तियमेत्ता भावसुय-मईण पज्जया जेसिं ? / भासइ अणंतभाग, भण्णइ जम्हा सुएऽभिहियं ॥ 14 ॥ कुतः पुनरेतावन्तो भावश्रुत-मत्योः पर्याया उपलब्धार्थविषया विशेषाः , येषां सर्वेणापि जन्मनाऽनन्तभागमेव भाषत इति प्रागुक्तम् । अत्र गुरुराह-भण्यतेऽत्रोत्तरम्-- यस्मात् भूत्रे आगमे वक्ष्यमाणमभिहितम् , तस्मात्तयोरेतावन्तः प्र्यायाः॥इति गाथार्थ्ः॥140 किं तत् सूत्रेऽभिहितम् । इत्याह पइण्णवणिज्जा भावा अणंतभागो उ अणभिलप्पाणं । पण्णवणिज्जाणं पुण अणंतभागो सुयनिबद्धो ॥ 14 ॥ प्रज्ञाप्यन्ते प्ररूप्यन्त इति प्रज्ञापनीया वचनपर्यायत्वेन श्रुतज्ञानगोचरा इत्यर्थः । के ?..भावा ऊर्ध्वाधस्तिर्यग्लोकान्तर्निविष्टभूभवन-विमान-ग्रह-नक्षत्र-तारका-'र्केन्द्रादयस्ते सर्वेऽपि मिलिताः । किम् ? इत्याह-अनन्ततम एव भागे वर्तन्ते । केषाम् ?, अत्राह- अनभिलाप्यानामर्थपर्यायत्वेनाऽवचनगोचरापन्नानामित्यर्थः, अनभिलाप्यवस्तुराशेरभिलाप्यपदार्थसार्थः सर्वोऽप्यनन्ततम एव भागे वर्ततैत्यर्थः । प्रज्ञापनीयपदार्थानां पुनरनन्तभाग एव चतुर्दशपूर्वलक्षणे श्रुते निबद्धो भगवद्भिर्गणधरैः साक्षाद् ग्र्थित्ः॥ इति गाथार्थ्ः॥14॥ कुतः पुनरेतद् विज्ञायते यदुत- प्रज्ञापनीयानामनन्तभाग एव श्रुतनिबद्धः 1, इत्याह जं चोदसपुव्वधरा छट्ठाणगया परोप्परं होति । तेण उ अणंतभागो पण्णवणिजाण, जं सुत्तं ॥ 142 ॥ यद् यस्मात् कारणाचतुर्दश : षट्स्थानपतिताः परस्परं भवन्ति, हीनाधिक्येनेति शेषः, तथाहि- सकलाभिलाप्यवस्तु 1 कुत एतावन्मात्रा भावनुत-मत्योः पर्याया येषाम् । / भाषतेऽनन्तभागं, भण्यते यस्मात् श्रुतेऽभिहितम् ॥ 140 ॥ 2 प्रज्ञापनीया भावा अनन्तभागस्तु अनभिलाप्यानाम् । प्रज्ञापमीयानां पुनरनन्तभागः shrutnibddhH॥11|| 3 यच्चतुर्दशपूर्वधराः षट्स्थानगताः परस्परं भवन्ति । तेन तु अनन्तभागः प्रज्ञापनीयानां, थत् सूत्रम् ॥ 12 ॥ वेदितया य उत्कृष्टश्चतुर्दशपूर्वधरः, ततोऽन्यो हीन-हीनतरादिः, आगमे इत्थं प्रतिपादितः,तद्यथा-"अणतभागहीणे वा, असंखेजभागहीणे वा, संखेजभागहीणे वा, संखेज्जगुणहीणे वा, असंखेजगुणहोणे वा, अणंतगुणहणि वा"| यस्तु सर्वस्तोकाभिलाप्यवस्तुज्ञायकतया सर्वजघन्यः, ततोऽन्य उत्कृष्ट उत्कृष्टतरादिरप्येवं प्रोक्तः, तद्यथा " अणंतभागब्भाहिए वा, असंखेज्जभागब्भहिए वा, संखेजभागब्भाहए वा संखेजगुणब्भहिए वा, असंखेज्जगुणब्भाहए वा, अणंतगुणब्भहिए वा" / तदेवं यतः परस्परं पदस्थानपतिताश्चतुर्दशपूर्वविदः, तस्मात् कारणात् यत् सूत्रं चतुर्दशपूर्वलक्षणं तत् प्रज्ञापनीयानां भावानामनन्तभाग एवेति । यदि पुनर्यावन्तः प्रज्ञापनीया भावास्तावन्तः । सर्वेऽपि सूत्रे निबद्धा भवेयुः, तदा तद्वेदिनां तुल्यतैव स्यात् , न षस्थानपतितत्वमिति भावः ॥ इति गाथार्थ्ः॥142 ॥ आह- ननु यदि सर्वेऽपि चतुर्दशपूर्वविदः, तर्हि कथं तेषां परस्परं हीनाधिक्यम् ? इत्याह अक्खरलंभेण समा ऊणहिया होंति मईविसेसेहिं । ते वि य मईविससे सुयनाणभंतरे जाण ॥ 14 ॥ चतुर्दशपूर्वगतसूत्रलक्षणेनाऽक्षरलाभेन समास्तुल्याः सर्वेऽपि चतुर्दशपूर्वविदः, ऊनाधिकौस्ते मतिविशेषैर्भवन्ति क्षयोपशमवैचिच्याद् यथोक्ताक्षरलाभानुसारिभिरेव तैस्तैर्गम्याविषयैर्विचित्रैर्बुद्धिविशेषै-नाधिका भवन्तीत्यर्थः । इह च मतिशब्दोपादानविभ्रमात् ते मतिविशेषा मा भूवन्नाभिनिबोधिकज्ञानविशेषाः, इत्यत आह- " ते वि येत्यादि । इदमुक्तं भवति- मतिशब्देनेह श्रुतमतिर्विवक्षिता, न त्वाभिनिबोधिक्म्तिः। ततश्च यैश्चतुर्दशपूर्वविदो हीनाधिकास्तानपि च मतिविशेषान् श्रुतज्ञानाभ्यन्तरे जानीहि श्रुतज्ञानान्तर्भाविनएव विद्धि, न त्वाभिनिबोधिकान्तर्वर्तिन इति भावः । यद्येवं ते वि य मईविसेसे सुयनाणं चेव जाणाहि' इत्येवमेव प्रगुणं कस्माद् नोक्तम् , किमभ्यन्तरशब्दोपादानक्लेशेन ? / नैतदेवम् , अस्यापि न्यायस्य दृष्टत्वात् , अङ्गाभ्यन्तरादिव्यपदेशवत् , यथा ह्यङ्गमेवाऽङ्गाभ्यन्तरम् , एवं श्रुतमेव श्रुताभ्यन्तरमित्युक्तं भवति अथवा छन्दोभङ्गभयादभ्यन्तरग्रहणम् , यदि वा 'सुयनाण-' इत्यनेन चतुर्दशपूर्वलक्षणं श्रुतमधिक्रियते, ततश्च तानपि गम्यान् मतिविशेषांश्चतुर्दशपूर्वाक्षरलाभरूपस्य श्रुतस्यैवाऽभ्यन्तरे जानीहि त्वं, न व्यतिरितानिति शिष्योपदेशः, चतुर्दशभिरपि हि पूर्वैः कश्चित् साक्षात् , कश्चित्तु गम्यतया सर्वोऽप्यभिलाप्यः पदार्थोऽभिधीयत एव ततश्च गम्या अपि मतिविशेषास्तदन्त विन एव, तदनुसारित्वात ॥ इति गाथार्थः ॥ 143 ॥ , अनन्तभागहीना वा, असंख्येयभागहीना वा, संख्येयभागहीना वा; संख्येयगुणहीना वा, असंख्येयगुणहीना वा, अनन्तगुणहीना वा। 2 अनन्तभागाभ्यधिका वा, असंख्येयभागाभ्यधिका वा, संख्येयभागाभ्यधिका वा, संख्येयगुणाभ्यधिका वा, असंख्येयगुणाभ्यधिका वा, अनन्तगुणाभ्यधिका वा। 3 अक्षरलाभेन समा ऊनाधिका भवन्ति मतिविशेषैः । तानपि च मतिविशेषान् श्रुतज्ञानाभ्यन्तरे जानीहि ॥ 13 ॥ 4 gha. cha 'kaastu'| For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra विशेषा0 www.kobatirth.org 46 चतुर्दशपूर्वलक्षणश्रुतानुसारित्वेन यदेतद् मतिविशेषाणां तदन्तर्भावित्वमुक्तम्, तदेव समर्थयन्नाह - 1 'जे अक्खराणुसारेण विसेसा तयं सुयं सव्वं । जे उण सुयनिरवेक्खा सुद्धं चिय तं मैन्नाणं ॥ 144 ॥ येऽक्षरानुसारेण श्रुतग्रन्थमनुसृत्य जायन्ते मतिविशेषास्तत् सर्वं श्रुतमेव इत्यसकृदुक्तम् । ये तु यथोक्तश्रुतनिरपेक्षाः स्वयमेवोत्प्रेक्षितवस्तुतत्त्वा मतिविशेषाः समुत्पद्यन्ते तच्छुद्धं मतिज्ञानमेव, इत्येतदप्यनेकधा प्रागप्यभिहितम् । तस्माच्चतुर्दशपूर्वगताक्षरानुसारेण जायमानाः प्रस्तुतमतिविशेषाः सर्वे श्रुतमेव । इति गाथार्थः ॥ 144 ॥ Acharya Shri Kailassagarsuri Gyanmandir तदेवं द्रव्यश्रुतादिश्रुतस्वरूपप्रतिपादनप्रकारेण 'बुद्धिदिट्ठे अत्थे जे भासह ' इत्यादिमूलगाथां व्याख्याय ' ' केई बुद्धिद्दिद्वे महसहि भासैत्यादिना दर्शितमपि विशेषदूषणाभिधित्सया पुनरपि मतान्तरमुपदर्शयन्नाह - * केइ अभासिज्जन्ता सुयमणुसरओ वि जे मैविसेसा । मन्नंति ते मैच्चिय भावसुयाभावओ, तन्नो ॥ 145 ॥ केचिद् व्याख्यातारः -- मन्नति ते मै च्चियत्ति ' तान् मतिविशेषान् श्रुतमनुसरतोऽपि मतिरेवेति मन्यन्ते । ये किम् ? इत्याहभाष्यमाणा येषु शब्दप्रवृत्तिर्नास्तीत्यर्थः, श्रुतानुसारिणोऽपि मतिविशेषा ये शब्दप्रवृत्तिरहिताः केवलं हृद्येव विपरिवर्तन्ते ते मतिज्ञानमेवेति केचिद् मन्यन्त इति भावः । तदेतद् न । कुतः 1, इत्याह- भावश्रुताभावप्रसङ्गात्, तदभावश्च 'ऽकिं सदो मरुभयं भावसुर्य सव्वहाऽजुत्तं ' ' संदो ता दव्यसुयं मैराभिणिबोहियं नवा उभयं ' इत्यादिपूर्वोक्तग्रन्थाद् भावनीयम् । इति गाथार्थः ॥ 145 ॥ किश्च, हि मै सुयनाणविऊ छट्ठाणगया परोप्परं होज्जा ? / भासिज्जंतं मोत्तुं जै सव्वं सेसयं बुद्धी ॥ 146 ॥ यदि भाष्यमाणं मुक्त्वा शेषकं सर्वमपि बुद्धिर्मतिज्ञानमित्यर्थः, तर्हि मति श्रुतज्ञानाभ्यां विदन्तीति मति-श्रुतज्ञानवेदिनः परस्परं स्वस्थाने परस्थाने च कथं षट्स्थानेपतिताः स्युः 1 न कथञ्चिदित्यर्थः तथाहि सर्वेणाऽपि जन्मना मति श्रुतेओपलब्धानामर्थानामनन्तभागएव भाष्यत इति प्रागिवोक्तम् । ततश्च मतिज्ञानी श्रुतज्ञानिनः सकाशात् सदैवाऽनन्तगुणाधिकः, श्रुतज्ञानी वितरस्माद् नित्यमनन्त 1 येऽक्षरानुसारेण मतिविशेषास्तत् श्रुतं सर्वम् । ये पुनः श्रुतनिरपेक्षाः शुद्धमेव तद् मतिज्ञानम् ॥ 144 ॥ 2 गाथा 128 / 3 गाथा 132 / 4 केचिदभाष्यमाणाः श्रुतमनुसरतोऽपि ये मतिविशेषाः । मन्यन्ते तान् मतिरेव, भावश्रुताभावतः, तद् न ॥ 145 ॥ 5 क. ग. 'न्ते मति' / 6 गाथा 132 ॥ 8 कथं मति श्रुतज्ञानविदः पद्स्थानगताः परस्परं भवेयुः 1 / भाष्यमाणं मुक्त्वा यदि सर्वं शेषकं बुद्धिः ॥ 146 ॥ 7 गाथा 133 / गुणहीन एव प्राप्नोति, इति न तावत् परस्थाने पदस्थानपतितत्वम् । स्वस्थानेऽपि श्रुतज्ञानी अन्यस्मात् श्रुतज्ञानिनः संख्यातेनैव हीनोस्धिको वा स्यात्, न त्वसंख्यातेन, अनन्तेन वा, भाषकचतुर्दशपूर्वविदां संख्येयवर्षायुष्कत्वेनाऽसंख्येयस्याऽनन्तस्य वा भाषणस्यैवाष्संभवादिति । अस्यैव च विशेषणदूषणस्याऽभिधानार्थं पुनरत्रेदं मतान्तरमुपन्यस्तम्, अन्यथा हि "केई बुद्धिद्दिडे महसहिए भासओ सुर्य' इत्यादिना सर्वमिदं प्रागभिहितमेव ॥ इति गाथार्थः ॥ 146 ॥ 1 गाथा 132 / x षदु-1 तदेवं 'बुद्धि अत्थे' इत्यादि पूर्वगतगाथा श्रुतस्वरूपाभिधायिना प्रकारेण व्याख्याता, मति श्रुतयोश्च भेदस्य व्याख्येयत्वेन प्रस्तुतत्वात् तदभिधायकत्वेनापि मतान्तरेण व्याख्याता, तच्च व्याख्यानमयुक्तत्वाद् दूषितम् । अथाऽऽत्माभिमतेन निरवद्यमति श्रुतभेदमकारणैतां व्याख्यातुमाह सामन्ना वा बुद्धी मै सुयनाणाई तीए जे दित्त्त्था। भासइ, संभवमेत्तं गहियं न उ भासणामेतं ॥ 147 ॥ मसहियं भावसुयं तं निययमभासओ वि मैरन्ना । मैसहियं ति जमुत्तं सुअवउत्तस्स भावसुयं ॥ 148 ॥ स्वविहितप्रथमव्याख्यानापेक्षया वाशब्दो यदिवेत्यर्थः, 'बुद्धिद्दिद्वे अत्थे ' इत्यत्र येयं बुद्धि:, असौ सामान्या गृह्यते ; ततः ये किम् ? इत्याह- ' मै- सुयनाणाई ति ' मति श्रुतज्ञाने द्वे अपि बुद्धिरिहेत्यर्थः, तया मतिश्रुतज्ञानात्मिकया बुद्ध्या दृष्टा भावास्तेषु मध्ये यान् भाषते तद् भावश्रुतमित्युत्तरगाथायां संबन्धः । भाषत इत्यत्र च भाषणस्य संभवमात्रं गृहीतम्, न तु भाषणमात्रम् । - ततश्वेदमुक्तं भवति तत्राऽन्यत्र वा देशे, तदाऽन्यदा वा काले, स चाऽन्यो वा पुरुषः, सति सामग्रीसंभवे निश्वयेनैतान् भाषत एव, इत्येवं या भावान्तर्विकल्पे लवमानान् भाषणयोग्यतायां व्यवस्थापयति, तेऽभाष्यमाणा अपि भाषणयोग्याः सन्तो भावश्रुतं भवन्ति, न तु भाष्यमाणा एवेति भावः । एवं च सति मत्युपलब्धानामनभिलाप्यानामर्थानां भाषणायोग्यत्वाद् भावश्रुतत्वमपाकृतं भवति, भाषणयोग्यानां त्वभाष्यमाणानामपि सर्वेषां विकल्पप्रतिभासिनामर्थानां भावश्रुतत्वमावेदितं भवति । अत एव पर्यवसितमर्थं द्वितीयगाथायामाह - नियतं निश्चितं तद् भावश्रुतमभाषमाणस्यापि भवति, योग्यतामात्रेणैव भाषणस्य गृहीतत्वादिति भावः ॥ आह- ये सामान्यबुद्धिदृष्टा अर्थ ये भाषणयोग्याः, यदि तेषां भावश्रुतत्वम्, तर्हि मतिज्ञानान्तर्वर्त्यपायविकल्पावभासिनामपि तत्प्रसङ्गः, न हि तेऽपि न भाषणयोग्याः इत्याशङ्कयाह- 'मतिसहितमिति' / अस्य व्याख्यानमाह - 'मैसहियं तीत्यादि' मतिसहितमिति 2 गाथा 128 / 6 सामान्या वा बुद्धिर्मति श्रुतज्ञाने तया ये दृष्टाः । भाषते, संभवमात्रं गृहीतं न तु भाषणामात्रम् ॥ 147 ॥ मतिसहितं भावतं तद् नियतमभाषमाणस्याऽपि मतिरन्या । मतिसहितमिति यदुक्तं श्रुतोपयुक्तस्य भावश्रुतम् ॥ 148 ॥ For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 47 Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 यदुक्तं तस्य कः तात्पर्यार्थः । इत्याह- श्रुतोपयुक्तस्यैव भाषमाणस्याभाषमाणस्य वा भावश्रुतं भवति, नाऽन्यस्य इदमुक्तं भवति - मतिसहितमिति श्रुतमतिसहितं यथा भवति, एवं यान् भाषते त एव भावश्रुतम्, नाऽन्ये । ततश्च श्रुतोपयुक्तस्यैव भाषणयोग्यानर्थान् विकल्पयतो भावश्रुतं सिद्धं भवति । एवं च सति श्रुतानुसारित्वाभावेन श्रुतोपयुक्तत्वस्यासंभवाद् मतिविकल्पस्य भाषणयोग्यत्वे सत्यपि कुतो भावश्रुतत्वम् ? इति ॥ आह-- ननु सामान्या बुद्धिरिह गृहीता, श्रुतोपयुक्तत्वे च गृह्यमाणे कथं मतिदृष्टत्वमर्थानां संभवति । श्रुतबुद्धिदृष्टत्वस्यैव तत्र संभवात् । नैतदेवम्, मतिपूर्वे हि श्रुतम्, ततो यत्र श्रुतबुद्धिदृष्टत्वं तत्र मतिदृष्टत्वमस्त्येव, इति न काचित् क्षतिः, इत्यलमतिचर्चितेन । 'तदेवं श्रुतज्ञानोपयुक्तः सामान्य बुद्धिदृष्टानर्थान् संभवतो यान् भाषते तद् भावश्रुतमिति स्थितम् । नन्वर्थानां कथं भावश्रुतत्वम् 1 ज्ञानस्यैव तत्संभवात् । सत्यम्, किन्तु विषय-विषायेणोरभेदोपचाराद् भावश्रुते प्रतिभासमाना अर्था अपि भावश्रुतम् इत्यदोषः । मन्नत्ति ' यथोक्ताद् भावश्रुतादन्या व्यतिरिक्ता मतिर्द्रष्टव्या, इदमुक्तं भवति - येऽभिलाप्या अपि सन्तो घटादयः श्रुतानुसा 'रित्वाभावेन श्रुतोपयुक्तैर्न विकल्प्यन्ते ये चार्थपर्यायत्वेन वाचकध्वनेरभावाद् मूलत एवाऽभिलपितुमशक्या अनभिलाप्याः, ते यस्यां विज्ञप्तौ प्रतिभासन्ते, सा मतिरित्यवगन्तव्या न तु श्रुतम्, अभिलाप्यवस्तुविषयायां श्रुतानुसारित्वाभावात्, अनभिलाप्यवस्तुविषयायां तु भाषणायोग्यत्वात् । / इति गाथाद्वयार्थः ॥ 147 ॥ 148 ॥ 4 अथेष्टतोऽवधारणविधिमुपदर्शयन्नाह - 'जे भासइ चेय तयं सुयं तु न उ भासओ सुयं चैव । केई मईए वि दिट्ठा जं दव्वसुयत्तमुवयंति ॥ 149 ॥ ' बुद्धिद्दिट्ठे अत्थे जे भासइ' इत्यत्र यान् कदाचित् संभवमात्रेण भाषत एव तच्छ्रुतमित्येवमेवावधारणीयम्, न तु भाषमाणस्य श्रुतमेवेति यान् भाषते तच्छ्रुतमेवेत्येवं नावधार्यत इत्यर्थः । कुतः 1 इत्याह- यद् यस्मात् कारणात् केचिदभिलाप्याः पदार्था मत्या TA अवग्रहेणाऽवगृहीताः, ईहया त्वीहिताः, अपायविकल्पेन तु निश्चिता इत्यर्थः द्रव्यश्रुतत्वमुपयान्ति शब्दलक्षणेन द्रव्यश्रुतेन भाष्यन्त इत्यर्थः । यदि च भाषमाणस्य श्रुतमेवेत्यवधार्येत, तदैषामपि श्रुतत्वं स्यात्, न चैतदिष्यते श्रुतानुसारित्वाभावेन श्रुतोपयुक्तत्वस्य तेष्वसंभवात्, तस्माद् यथोक्तमेवाऽवधारणम् ॥ इति गाथार्थः ॥ 149 ॥ न द्रव्यो भयश्रुते -14 विज्ञप्तौ -x तच्छ्रुतमिल्येतद् -1 1 यान् भाषत एवं तत् श्रुतं तु न तु भाषमाणस्य श्रुतमेव । केचिद् मत्याऽपि दृष्ट्रा यद् द्रव्यश्रुतत्वमुपयान्ति ॥ 149 ॥ 2 गाथा 128 / 3 ख, 'त्मित्येत्द्व्धा'| अथ यथोक्तव्याख्यानलब्धमति श्रुतभेदोपदर्शनपूर्वकमुपसंहरन्नाह- एवं धणिपरिणामं सुयनाणं उभयहा मैन्नाणं । जं भिन्नसहावाई ताई तो भिन्नरूवा ॥ 150 ॥ एवं प्रागुक्तप्रकारेण केवलाऽभिलाप्यार्थविषयत्वात् सर्वमपि श्रुतज्ञानं ध्वनिपरिणाममेव ध्वनेः शब्दस्य परिणमनं विपरिवर्तनं परिणामो यत्र तद् ध्वनिपरिणामं भवत्येव, श्रुतानुसारित्वेनोत्पन्नमेव ह्येतदिष्यते श्रुतं च संकेतकालभाविपरोपदेशरूपः, श्रुतग्रन्थरूपश्च द्विविधः शब्दोऽत्राऽधिकृतः, तदनुसारेण चोत्पन्ने ज्ञाने ध्वनिपरिणामो भवत्येवेति । मतिज्ञानं तूभयथाऽपि भवति - शब्दपरिणामम्, अशब्दपरिणामं च, अभिलाप्यानभिलाप्यपदार्थविषयं ह्येतत् । ततश्च श्रुतानपेक्षखमत्यैव विकल्प्यमानेष्वभिलाप्येषु ध्वनिपरिणामोऽस्मिन्नपि प्राप्यते । अनभिलाप्यविषयतायां तु नासौ तत्र लभ्यते, अनभिलाप्यपदार्था हि स्वयमेव बुध्यमाना अपि वाचकध्वनेरभावाद् विकल्पयितुं, परस्मै प्रतिपादयितुं वा न शक्यन्ते, यथा नालिकेर द्वीपाऽऽयातस्य वयादयः क्षीरे-क्षु-गुड-शर्करादिमाधुर्यतारतम्यादयो वा ; इति कुतस्तद्विषयतायां ध्वनिपरिणामः ? / अभिलाप्यपदार्थेभ्योऽनन्तगुणाचाऽनभिलाप्याः सन्ति । ततोऽभिलाप्या 'नभिलाप्यवस्तुविषयत्वाच्छन्दा-शब्दपरिणामं मतिज्ञानमिति स्थितम् । अथोपसंहरति- 'तो त्ति' तस्मात् ते मतिश्रुते स्वामि- कालादिभिरविशेषेऽपि भिन्नरूपे भेदवती मन्तव्ये । कुतः 1 इत्याह- यद् यस्मात् कारणाद् द्वे अपि भिन्नस्वभावे- उक्तन्यायेनैकस्य ध्वनिपरिणामित्वात्, अपरस्य तूभयस्वभावत्वात् ॥ इति गाथार्थः ॥ 150 ॥ तदेवं मूलगाथायां 'बुद्धिद्दिद्वे अत्थे जे भासइ तं सुयं मईसहियं' इत्येतत् पूर्वार्ध 'सामण्णा वा बुद्धी' इत्यादिना व्याख्यातम् । अथ 'त्यरत्थवि होज्ज सुर्य उवलद्धिसमं jar3a भणेज्जा' इत्येतदुत्तरार्ध व्याचिख्यासुराह इयरति मन्नाणं तओ वि जै होइ सहपरिणामो । तो तम्मि वि किं न सुयं भासइ जं नोवलद्धिसमं 1 ॥ 151 ॥ ' ईयरत्थ वि होज्ज सुर्य' इति मूलगाथोत्तरार्धे इतरशब्दस्य किं वाच्यम् 1, इत्याह- इतरदिति मतिज्ञानं तत्राऽभिसंबध्यते, इत्याचार्येणोक्ते परः माह - ' तओ वि जै hor3a सहपरिणामो तो तम्मि वि किं न सुयं ति' तत इति सप्तम्यन्तात् तस्प्रत्ययः, ततश्च 1 ख. घ. छ 'हारमाह' / 2 एवं ध्वनिपरिणामं श्रुतज्ञानमुभयथा मतिज्ञानम् । यत् भिन्नस्वभावे ते ततो भिन्नरूपे ॥ 150 ॥ 3 क. ग. 'षयित्वात्' / 4 घ. छ. 'णामं श्रुता' / 5 गाथा 128 / 6 गाथा 147 1 7 इतरदिति मतिज्ञानं ततोऽपि यदि भवति शब्दपरिणामः । ततस्तस्मिन्नपि किं न श्रुतं भाषते yad nopalabdhisamam ? // 151 // For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ San Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 उभयहा मैनाणं' इति वचनाद् यदि तस्मिन्नपि मतिज्ञाने शब्दपरिणामो भवति, ततस्तस्पिन्नपि किं न श्रुतं-तदपि भावश्रुतरूपता किं न प्रतिपद्यते । इत्यर्थः, शब्दपरिणामस्य श्रुतत्वेनोक्तत्वादिति भावः । अत्राऽऽचार्य उत्तरमाह-'भासहज नोवलद्धिसमं ति' यद यस्मात् कारणादुपलब्धिसमं मतिज्ञानी न भापते, ततो न मतिज्ञानस्य श्रुतरूपता ॥ इति गाथार्थः ॥ 151 ॥ कथं पुनरुपलब्धिसममसौ न भणति ? इत्याह अभिलप्पा-'णभिलप्पा उवलद्धा तस्समं च नो भणइ । to hou उभयरूवं उभयसहावं ति काऊन्न्॥152॥ मागुक्तन्यायेनाऽभिलाप्या-'नभिलाप्याः पदार्था मतिज्ञानोपलब्धाः, एवंभूतोपलब्ध्या च समं भणितुं न शक्नोत्येव, अनभिलाप्यानां सर्वथैव वक्तुमशक्यत्वादिति भाव्ः॥ अत्र परः पाह- to hou इत्यादि' ततस्तर्हि भवतु मतिज्ञानमुभयरूपं श्रुत-मतिरूपम् । कुतः 1, इत्याह- उभयस्वभावमिति कृत्वा, अभिलाप्या-'नभिलाप्यवस्तुविषयत्वेन द्विस्वभावत्वादित्यर्थः, इदमुक्तं भवति- यदभिलाप्यपदार्थानुपलभते भाषते च, तत् श्रुतज्ञानमस्तु; अनभिलाप्यपदार्थास्तु भाषणाऽयोग्यान् यदवगच्छति, तद् मतिज्ञानं भवति ॥ इति गाथार्थः ॥ 152 ॥ . . अत्रोत्तरमाह 9 भासइ तं पि जओ न सुयादेसेण किन्तु समईए । न सुओवलडितल्लं ti vA jao novlddism||15|| yadapi किञ्चिदभिलाप्यवस्तूपलब्धं मतिज्ञानी भाषते तदपि यतो न श्रुतादेशेन, किन्तु स्वमत्या, अतो न तत् श्रुतमिति । इदमुक्तं भवति- परोपदेशः, श्रुतग्रन्थश्च श्रुतमिहोच्यते, तदादेशेन तु तदनुसारेण विकल्प्य यदा भाषते, तदा श्रुतोपयुक्तस्य भाषणात श्रुतमुपपद्यत एव; यत्र तु स्वमत्यैव पर्यालोच्य भाषते न तु श्रुतानुसारेण, तत्र श्रुतोपयुक्तत्वाभावाद् मतिज्ञानमेव । तदेवं भासइ जं नोवलद्धिसम' इत्यस्य गाथावयवस्य 'अभिलप्पा-णभिलप्पा उबलद्धा' इत्यादिना व्याख्यानं कुर्वताऽऽचार्येण मविज्ञानी मतिज्ञानोपलब्ध्या समं न भाषते, अतस्तत्रोपलब्धिसमं भाषणं न भवति, इत्यतो न मतिज्ञाने श्रुतरूपतेत्युक्तम् । श्रुतज्ञानी त्वभिलाप्यानुपलभते, तांश्च भाषते, अतस्तत्रैवोपलब्धिसमत्वस्य सद्भावात् श्रुतरूपतेति भावः ॥ 1 गाथा 150 / 2 अभिलाप्या-'नभिलाप्या उपलब्धास्तत्समं च न भणति । ततो भवतूभयरूपमुभयस्वभावमिसि कृत्वा ॥ 152 ॥ प्र्तिपाद्य्त्-॥ / यद् भाषते तदपि यतो न श्रुतादेशेन किन्तु स्वमत्या । न श्रुतोपलब्धितुल्यमिति वा यतो नोपलब्धिसमम् ॥ 153 ॥ 4 गाथा 151 / 5 गाथा 152 / सांपतं तु मतिज्ञानी श्रुतोपलब्ध्या तुल्यं समं न भाषत इत्येवमुपलब्धिसमत्वाभावमुपदर्शयबाह-'न सुऔवलद्धीत्यादि' वाशब्दः प्रकारान्तरद्योतकः, ततश्च न श्रुतोपलब्ध्या तुल्यं मतिज्ञानी भाषत इति वा, यतो यस्मात् कारणाद् नोपलाब्धिसमं मतिज्ञानिनो भा. पणम् , तस्माद् न तत्र श्रुतरूपता, इदमुक्तं भवति- श्रुतोपलब्धौ परोपदेशा-ईद्वचनलक्षणश्रुतानुसारेणोपलब्धानर्थान् भाषते, मत्युपलब्धौ तु तदुपलब्धानेव, इत्यतो न मतिज्ञानिनो भाषणं श्रुतोपलब्धिसमम् । ततश्च न तत्र श्रुतसंभवः ॥ इति गाथार्थः ॥ 153 ॥ / तदेवं 'सोइंदिओवलद्धी होइ सुयं' इत्यादिमुलगाथया तत्वतः श्रोत्रेन्द्रियविषयमेव श्रुतज्ञानम् , सर्वेन्द्रियविषयं च मतिज्ञानमित्येवं मति-श्रुतयोर्भेदः प्रतिपादितः तत्सतिपादनक्रमे च 'बुद्धिद्दिढे अत्थे जे भासई' इत्यादिगाथा समायाता, सा च द्रव्य-भावोभयश्रुतरूपाऽभिधायकत्वेन मति-श्रुतयोर्भेदाभिधानपरतया च व्याख्याता, तयाख्याने चाऽवसिते इन्द्रियविभागादपि म्ति-shrutyorbhedH। सांप्रतं वल्क-शुम्बोदाहरणात् तमभिधित्सुराह अन्ने मन्नति मई वग्गसमा सुबसरिसयं सुत्तं । दिट्ठन्तोऽयं जुत्तिं जहोवणीओ न संसहै ॥ 154 ॥ अन्ये केचनाऽप्याचार्या मन्यन्ते । किम् ?, इत्याह- वल्कसमा वल्कसदृशी मतिः, ततः सैव यदा शब्दतया संदर्भिता भवति- . तज्जनितो यदा शब्द उत्तिष्ठतीत्यर्थः, तदा तदुत्थशब्दसहिता श्रुतमुच्यते, तच्च शुम्बसदृशं वल्कजनितदवरिकातुल्यं श्रुतं भवति, एवं तदभ्युपगमः शोभन इति चेत् । नैवमित्याह- "दिलुतोऽयमित्यादि' अयं बल्कशुम्बदृष्टान्तो यथा तैरुपनीतः- उक्तप्रकारेण प्रकृते । योजितः, तथा युक्तिं न सहते-न क्षमते, अन्यथा त्वस्मदभिमतवक्ष्यमाणप्रकारेणोपनीयमान एषोऽपि युक्तिक्षमो भविष्यतीति भाव्ः। इति गाथार्थ्ः॥ 154 ॥ कुतो न संसहते ? इत्याह bhA~vasuyAbhAvAo संकरओ निव्विसेस्भावाओ। पुव्वुत्तलक्खणाओ सलक्खणावरणभेयाओ ॥ 155 ॥ नैष दृष्टान्तो युक्ति क्षमत इति सर्वत्र साध्यम् , मतेरनन्तरं शब्दमात्रस्यैव भावेन भावश्रुतस्याऽभावप्रसङ्गात् । अथ मतिसहितोऽयं 1 गाथा 117॥2-kh. सूत्र्गा'|3 गाथा 128 / 4 ख. णितस्तम'1xviva 5 अन्ये मन्यन्ते मतिर्वल्कसमा शुम्बसदृशं श्रुतम् । दृष्टान्तोऽयं, युक्ति यथोपनीतो न संसहते ॥ 15 ॥ 6 ख. 'गमे शोभनं' / 7 भावश्रुताभावात् संकरतो निर्विशेषभावात् । पूर्वोक्तलक्षणात् स्वलक्षणा-'ऽवरणभेदात् ॥ 155 ॥ For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 49 विशेषा0 शब्दो न केवल इति तत्र भावश्रुतत्वं भविष्यति । तदयुक्तम् । कुतः इत्याह-संकरः सांकर्य, संकीर्णत्वम्, मिश्रत्वमिति यावत: मति-श्रतयोस्तस्य प्राप्त्ः। निर्विशेषभावाद् वा-यदेव मतिज्ञानम् , तदेव भावश्रुतमिति प्रतिपादनादेकमेव किश्चित स्यात, नोभयमिति भाव्ः। अस्तु विशेषाभाव इति चेत् । नैवम् । कुतः1 इत्याह-खलक्षणावरणभेदात् । कथंभूतात् । इत्याह-पूर्वोक्तलक्षणात 'किर व सुर्य होइ मई सलक्खणावरणभेयाओ' इति पूर्वाभिहितगाथावयवोक्तस्वरूपात , इदमुक्तं भवति-अभिनिबुध्यत इत्याभिनिबोधिकम् । श्रयत इति श्रुतम, इत्यादिकं मति-श्रुतयोयेत स्वकीयं स्वकीयं लक्षणम, आवारकं च कर्म, तयोर्भदात प्रवाभिहितस्वरूपाद मतिश्रतयोनिर्विशेषभावो न युज्यते । यदि हि तयोनिर्विशेषता-एकत्वं स्यात, तदा लक्षणभेदः, आवरणभेदश्च पूर्वोक्तखरूपो न स्यादिति भावः ॥ इति गाथार्थः ॥ 155 ॥ __ अथ द्रव्य-भावश्रुतयोरनेन दृष्टान्तेन भेदः प्रतिपाद्यते, सोऽपि न युक्त इति दर्शयन्नाह* कैप्पेजेज व सो भाव-दवसुत्तेसु तेसु वि न जुत्तो । मै-सुयभेयावसरे जम्हा किं सुयविसेसेणं ? ॥ 156 ॥ यदि वा भाव-द्रव्यश्रुतयोः सः-वल्क-शुम्बोदाहरणाद्भेदः कल्प्येत-भावश्रुतं हि कारणत्वात् किल वल्कसदृशं, शब्दलक्षणं । द्रव्यश्रुतं कार्यत्वात् शुम्बप्रतिमम् , इत्येवमनयोर्भेद इष्येतेति भाव्ः। तयोरप्यसौ न युक्तः । कुतः इत्याह- यस्माद् मति-श्रुतयोभैदाभिधानेऽवसरमाप्ते 'किं सुयविसेसेणं ति' श्रुतयोर्द्रव्य-भावश्रुतलक्षणयोर्विशेषो भेदः श्रुतविशेषस्तेनाभिहितेन किं?-असंबद्धत्वाद न किन्य्चिदित्य्र्थ्ः॥ इति गाथार्थः ॥ 156 ॥ अथाऽन्यथा पराभिप्रायमाशङ्कमानः पाह- असुयक्खरपरिणामा व जा मई वग्गकप्पणा तम्मि । दव्वसुयं सुम्बसमं किं पुण तेसि विसेसेणं 1 ॥ 157 श्रुतानुसार्यक्षरपरिणामो यस्यां सा श्रुतानुसार्यक्षरपरिणामा न तथा- श्रुतानुसारित्वरहितशब्दमात्रपरिणामाऽन्विता या मतिरित्यर्थः, तस्यां वा वल्ककल्पना क्रियते, तजनितशब्दरूपं तु द्रव्यश्रुतं शुम्बसदृशम्, अतस्तयोः प्रस्तुतोदाहरणाद् भेदो युक्तियुक्तो भविध्यति । श्रुतानुसार्यक्षरपरिणामा मतिर्भावश्रुतमेव स्यात् , अतः पूर्वस्माद् न विशिष्येत, इत्यश्रुताक्षरपरिणामित्वं विशेषणम् । सा च +कपि- 1 गाथा 135 / 2 कल्प्येत वा स भाव-द्रव्यश्रुतयोस्तयोरपि न युक्तः । मति-श्रुतभेदावसरे यस्मात् किं श्रुतविशेषेण ॥ 15 ॥ 3 अश्रुताक्षरपरिणामा वा या मतिर्वल्ककल्पना तस्याम् । द्रव्यश्रुतं शुम्बसमं किं पुनस्तयोविशेषेण । ॥ 15 ॥ पर्युदासाश्रयणादश्रुतानुसारिणा शब्देनैवान्विता गृह्यते, न तु शब्दपरिणामरहिताऽवग्रहरूपा, तस्याः शब्दजनकत्वाभावेनाऽनन्तरं शुम्ब । सदृशद्रव्यश्रुताभावादिति ॥ . अत्रोत्तरमाह- 'किं पुण तेसिं विसेसेणं ति' किं पुनस्तयोर्यथोक्तमति-द्रव्यश्रुतयोविशेषेण भेदेनोक्तेन ?- अप्रस्तुतत्वाद्न kishcidityrthH। श्रुतज्ञानेनैव सहात्र मते:दो विचारयितुं प्रक्रान्तः,इत्यतः किं द्रव्यश्रुतेन सह तच्चिन्तया ? इति भाव्ः॥इति गाथार्थ्ः॥157॥ एतदेव भावयन्नाह.. ईहई जेणाहिकओ नाणविसेसो न दव्व-भावाणं । न य दव-भावमेत्ते वि जुज्जए सोऽसमंजसओ ॥ 158 ॥ इहास्मिन् प्रक्रमे येन कारणेन ज्ञानयोरेव मति-श्रुतलक्षणयोर्विशेषो भेदोऽधिकृतो न तु द्रव्य-भावयोर्मतिज्ञान-द्रव्यश्रुतलक्षणयो, इत्यतः किं तद्भेदाऽभिधानेन ? इति । नच यथोक्तद्रव्य-भावयोरप्यसौ युज्यते । कुतः इत्याह- असमञ्जसतो दृष्टान्त-दान्तिकयोसदृश्यात् ॥ इति गाथार्थ्ः॥158॥ तथाहि.. जह वग्गा सुबत्तणमुर्वेति सुंबं च तं तओऽणण्णं । न मई तहा धणित्तणमुवेइ जं जीवभावो सा ॥ 159 ॥ यथा वल्काः शुम्बत्वमुपयान्ति-आत्माऽव्यतिरिक्तशुम्बपरिणामापन्नाः शुम्बमित्युच्यन्ते, न तु शुम्बाद् व्यतिरिक्ताः; तदपि च शुम्ब तेभ्यो वल्केभ्योऽनन्यरूपमव्यतिरिक्तम् । न तथा मतिर्ध्वनित्वमुपैति, यद् यस्मात् कारणात सा मतिराभिनिबोधिकज्ञानत्वेन जीवभावो जीवपरिणामः, शब्दस्तु मूर्तत्वाद् न जीवभावः, इत्यतः कथममूर्तपरिणामा मतिमंर्तध्वनिपरिणाममुपगच्छेत् । अमूर्तस्य मूर्तपरिणामवि. रोधात् । तस्माद् दृष्टान्त-दान्तिकयोर्वैषम्यादिदमपि व्याख्यानमुपेक्षणीयम् ॥ इति गाथार्थः ॥ 159 ॥ पुनः परवचनमाशङ्कय तस्यैव शिक्षणार्थमाहाह उवयारो कीरै पभवै अत्यंतरं पिजं ज्त्तो। तं तम्मयं ति भण्णइ, तो मैपुव्वं जओ भणियं ॥ 16 ॥ 1 ख. 'न्तयेत् ? इति'| 2 इह येनाऽधिकृतो ज्ञानविशेषो न द्रव्य-भावयोः । न च द्रव्य-भावमात्रेऽपि युज्यते सोऽस्मस्त्ः॥ 15 ॥ 3 यथा वल्काः भुम्बत्वमुपयान्ति शुम्बं च तत् ततोऽनन्यत् । न मतिस्तथा ध्वनित्वमुपैति यजीवभावः सा ॥ 159 ॥अव्ग्र्स्पाया म्त्याः। 4 अथोपचारः क्रियते प्रभवत्यर्थान्तरमपि यद् यस्मात् । तत् तन्मयमिति भण्यते, ततो मतिपूर्व यतो भाणितम् ॥ 16 ॥ For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 50 विशेषा 0 भावसु, तेण मई वग्गसमा सुंबसरिसयं तं च । जं चिर्तिऊण तया तो सुयपरिवाडिमणुसरै ॥ 161 ॥ अथेओपचारः क्रियते-उपचारविधिराश्रीयते, ततश्चाऽर्थान्तरमपि यद् यस्माद् प्रभवति तत् तन्मयमिति भण्यते, यथा " तदपथ्यमियन्तं विक्रियाविस्तरमुपगतम्" "तदेकं वचनमेतावन्तं विपाकमापन्नम्" इत्यादि । ततश्चाऽतन्मयेऽपि ध्वनौ मतिगता ज्ञानमयतोपचर्यते । तथाच सति वल्क- शुम्बसादृश्येन मति श्रुतयोरयं भेदः सिद्धो भवति । / एवमुक्ते आचार्यः सुहृद् भूत्वा परं शिक्षयति- ' तो महपुव्यमित्यादि ' हन्त ! यद्युपचारवादी भवान्, ततो मतिपूर्व भावश्रुतं यस्मादागमे भणितं, तेन कारणेन मतिर्वल्कसमा, तब भावश्रुतं शुम्बसदृशम्, इत्येवं दृष्टान्तोपनयं कुरु, येनोपचारमन्तरेणाऽपि सर्व सुस्थं भवति, यथा हि वल्काः शुम्बकारणं, तथा मतिरपि भावश्रुतस्य, यथा च शुम्बं वल्कानां कार्य तथा भावश्रुतमपि मतेः । कुतः 1 इत्याहयद् यस्मात् कारणात् तया मत्या चिन्तयित्वा ततः श्रुतपरिपाटिमनुसरति वाच्यवाचकभावेन परोपदेशश्रुतग्रन्थयोजनां वस्तुनि करोति तस्माद् मतिश्रुतयोर्वल्कशुम्बयोरिव कार्यकारणभावाद् भेदसिद्धिः, इत्येवं दृष्टान्तोपनयो युक्तिं संसहते, न तु परोक्तप्रकारेण ॥ इति गाथाद्वयार्थः ॥ 160 ॥ 161 ॥ तदेवं वल्क- शुम्बोदाहरणादप्यभिहितो मति श्रुतयोर्भेदः; सांप्रतं त्वक्षरा 'नक्षरभेदात् तमभिधित्सुः पराभिप्रायं तावदुपन्यस्यन्नाहान्ने अणक्खर-'क्खरविसेसओ मै-सुयाई भिंदंति । जं मैनाणमणक्खरमक्खरमियरं च सुयनाणं ॥ 162| अन्ये केचनापि सूरयोस्नक्षरा 'क्षरवद्विशेषतो मति श्रुते भिन्दन्ति, यद् यस्मात् किल मतिज्ञानमनक्षरम्, श्रुतज्ञानं त्वक्षरबद् भवति, इतरच्चानक्षरवदुच्छ्रसितादीत्यर्थः ॥ इति गाथार्थः ॥ 162 ॥ Acharya Shri Kailassagarsuri Gyanmandir अत्राचार्यो दूषणमाह जैइ मैरणक्खरच्चिय भवेज्ज नेहादओ निरभिलप्पे । थाणु-पुरिसाइपज्जायविवेगो किह णु होजाहि ? ॥ 163 ॥ यदि त ! मतिरनक्षरैव स्यात् - अक्षराभिलापरहितैव भवताऽभ्युपगम्यते, तर्हि निरभिलाप्येऽप्रतिभासमानाभिलापे स्थाण्वा 1 भावश्रुतं, तेन मतिर्वल्कसमा शुम्बसदृशं तच्च । यच्चिन्तयित्वा तथा ततः श्रुतपरिपाटिमनुसरति ॥ 161 ॥ 2 ख. 'मुपेतम् ' / 3 अन्येऽनक्षरा 'क्षरविशेषतो मति श्रुते भिन्दन्ति । यद् मतिज्ञानमनक्षरमक्षरमितरच श्रुतज्ञानम् ॥ 162 ॥ + चिंते ॥ 4 यदि मतिरनक्षरैव भवेद् नेहादयो निरभिलाप्ये । स्थाणु-पुरुषादिपर्यायविवेकः कथं तु भवेत् ? ॥ 163 ॥ दिके वस्तुनि ईहादयो न प्रवर्तेरन् । ततः किम् ?, इत्युच्यते तस्यां मतात्रनक्षरत्वेन स्थाण्वादिविकल्पाभावात् 'स्थाणुरयं पुरुषो वा' इत्यादिपर्यायाणां वस्तुधर्माणां विवेको वितर्कोऽन्वयव्यतिरेकादिना परिच्छेदो न स्यात्, तथाहि - यदनक्षरं ज्ञानं न तत्र स्था- पुरुषपर्यायादिविवेक:, यथाऽवग्रहे, तथा चेहादयः, तस्मात् तेष्वपि नासौ प्रामोति । / इति गाथार्थः । / 163 / / अथ विभ्रान्तस्य परस्योत्तरमाह सुयनिस्सियवयणाओ अह सो सुयओ मओ न बुद्धीओ । जै सो सुयवावारो तओ किमन्नं मैन्नाणं ॥ 164 ॥ आगमे मतिज्ञानं द्विधा प्रोक्तम् - श्रुतनिश्रितमवग्रहे- हादिचतुष्कम्, अश्रुतनिश्रितं चउत्पत्तिक्यादिबुद्धिचतुष्टयम् । ततश्च सूरिरित्थं पराभिप्रायमाशङ्कते - अथैवं परो ब्रूयात्- आगमे श्रुतनिश्रितत्वेनापि मतिज्ञानस्य भणनात् श्रुतात् श्रुततोऽक्षरात्मकादसौ स्था-पुरुपादपर्यायविवेको मतः, न बुद्धेर्न मतेः सकाशात्, तस्याः स्वयमनक्षररूपत्वात् । अत्रोत्तरमाह- ' जै सो इत्यादि ' यदि हन्त ! स स्थाणु-पुरुषादिपर्यायविवेकः श्रुतव्यापारः, तर्ह्यवग्रहं मुक्त्वा किमन्यद् मतिज्ञानम् ? न किञ्चिदित्यर्थः । यदि स्थाणु-पुरुषादिपर्यायविवेकोऽक्षरात्मकत्वात् श्रुतव्यापार इष्यते, तदेहा-पायादयो मतिभेदाः सर्वेऽप्यक्षरात्मकत्वात् श्रुतत्वमापन्नाः, इत्यतोऽक्षराऽभिलापरहि तवग्रहं मुक्त्वा शेषस्येहादिभेदभिन्नस्य सर्वस्याऽपि मतिज्ञानस्याभावप्रसङ्ग इति भावः ॥ इति गाथार्थः ॥ 164 ॥ अथास्न्यथा परस्य वचनमाशङ्कयं दूषयितुमाह अह* सुयओ वि विवेगं कुणओ न तयं सुयं सुयं नत्थि । जो जो सुयवावारो अन्नो वि तओ मई जम्हा ॥ 165 ॥ अथ श्रुतादपि स्थाणु-पुरुषादिविवेकं कुर्वतः प्रमातुर्न तत् श्रुतम्, किन्तु मत्यभावभीत्या मतित्वेनाऽभ्युपगयते; हन्त ! तर्हेकत्र संधित्सतोऽन्यतः प्रच्यवते, यत एवं सति श्रुतं क्वचिदपि नास्ति श्रुताभावः प्राप्नोतीत्यर्थः । कुतः ? इत्याह- यो यश्चरणकरणादिप्रतिपादनलक्षणोऽन्योऽपि श्रुतस्याऽऽचारादेर्व्यापारः सकोऽसौ यस्माद् मतिज्ञानमेव, अक्षरात्मकत्वात्, स्थाणु-पुरुषादिपर्यायविकवत् ॥ इति गाथार्थः ॥ 165 ॥ अथ स्थाणु-पुरुषादिपर्यायविवेको मतिश्च श्रुतं च भविष्यतिः अतो नैकस्याऽप्यभावप्रसङ्ग इत्याह 2 श्रुतनिश्रितवचनादथाऽसौ श्रुततो मतो न बुद्धेः । यदि स श्रुतव्यापारस्ततः किमन्यद् मतिज्ञानम् ? ॥ 164 ॥ 3 अथ श्रुततोऽपि विवेकं कुर्वतो न तच्छ्रुतं श्रुतं नास्ति । यो यः श्रुतव्यापारोऽन्योऽपि सको मतिर्यस्मात् ॥ 165 ॥ For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir hai / atha naivamekatare tadapi यदक्षरप्रभवन सदनपेक्षम् ॥ ' 51 विशेषा0 मैकाले वि जै सुयं तो जुगवं मै-सुओवओगा ते । अह नेवं एगयरं पवजओ जुजए न सुयं ॥ 166 ॥ स्थाणु-पुरुषादिपर्यायविवेकलक्षणे मतिकालेऽपि यदि श्रुतव्यापार इष्यते, ततो युगपदेव मति-श्रुतोपयोगी ते तव प्रसज्येते, न चैतद् युक्तम् , समकालं ज्ञानद्वयोपयोगस्य निषिद्धत्वात् । अथैतद्दोषभयाद् नैवमुपयोगद्वयं युगपदभ्युपगम्यते, तःकतरं प्रतिपद्यमानस्य- स्थाणु-पुरुषादिपर्यायविवेककाले मतिज्ञानं श्रुतज्ञानं वेच्छतो भवत इत्यर्थः, किम् ? इत्याह- 'जुज्जए न सुयं ति ' श्रुतमिह पतिपत्तुं न युज्यते, किन्तु मतिज्ञानमेव, इदमुक्तं भवति- "सावकाशा-'नवकाशयोरनवकाशो विधिर्बलवान्" इति न्यायादन्यत्राऽनवकाशं मतिज्ञानमेवैकं तवैकतरं प्रतिपद्यमानस्येह प्रतिपत्तुं युज्यते न तु श्रुतम् , तस्याऽन्यत्र श्रुतानुसारिण्याचारादिज्ञानविशेषे साबकाशत्वात् । एवं च सति स्थाणु-पुरुषादिपर्यायविवेको मतेरेव, न तु श्रुतात् , स चाऽक्षराभिलापसमनुगत एव, इति नैकान्तेन मतिज्ञानमनक्षरमिति भावः ॥ इति गाथार्थः ॥ 166 / / किञ्च, अक्षरानुगतत्वमात्रमुपलभ्य स्थाणु-पुरुषादिपर्यायविवेको भवताश्रुतनिश्रित उक्तः, एवं चातिप्रसङ्गः प्राप्नोतीति दर्शयति जैइ सुयनिस्सियमक्खरमणुसरओ तेण मैचौक्कं पि । सुयनिस्सियमावन्नं तुह तं पि ज्म्क्ख्र्प्प्भ्व्ण्॥167॥ यदि स्थाणु-पुरुषादिपर्यायविवेकविधानेनाऽक्षरमनुसरतः प्रमातुर्ज्ञानं श्रुतनिश्रितं भवता प्रोच्यते, तेन त.त्पत्तिक्यादिमतिचतुष्कमपि तव श्रुतनिश्रितमापन्नम् , यस्मात् तदप्यक्षरमभवं वर्णाऽऽलिङ्गितमित्यर्थः- तदपि हि नेहादिविरहेण जायते, ईहादयश्च न वर्णाभिलापमन्तरेण संभवन्ति । तस्माद् मतिचतुष्कमपि त्वदभिप्रायेण श्रुतनिश्रितमायातम्, न चैतदस्ति, आगमेऽश्रुतनिश्रितत्वेन तस्याऽभिधानात् । तस्माद् देवानांप्रियेणाऽद्यापि श्रुतनिश्रितस्य स्वरूपमेव नाऽवगम्यते, तत् किं वयं ब्रूमः ॥ इति गाथार्थ्ः॥167 ॥ तदेवं श्रुतनिश्रितवचनश्रवणमात्राद् विभ्रान्तस्तत्स्वरूपमजानानः परो युक्तिभिर्निराकृतोऽपि विलक्षीभूतः प्राहजैइ तं सुएण न तओ जाणइ सुयनिस्सियं कहं भणियं ? / जं सुयकओवयारं पुचि इण्हि तयणवेक्खं ॥ 168 ॥ यदि तं स्थाणु-पुरुषादिपर्यायसंघातं श्रुतेन न जानाति सकोऽसौ ज्ञानी, तर्हि श्रुतनिश्रितमेवावग्रहादिकं सूत्रे कथं केन प्रका मतिकालेऽपि यदि श्रुतं ततो युगपद् मति-श्रुतोपयोगी ते । अथ नैवमेकतरं प्रपद्यमानस्य युज्यते न श्रुतम् ॥ 166 ॥ 2 यदि श्रुतनिश्रितमक्षरमनुसरतस्तेन मतिचतुष्कमपि । श्रुतनिश्रितमापन्नं तव तदपि यदक्षरप्रभवम् ॥ 17 ॥ 3 यदि तत् श्रुतेन न सको जानाति, श्रुतनिश्रितं कथं भणितम् । / यत् श्रुतकृतोपचार पूर्वमिदानीं तदनपेक्षम् ॥ 16 ॥ रेण भणितम् ?- मतिः स्वयमनक्षरैव, यस्त्विहाऽक्षरोपलम्भः स यदि श्रुतनिश्रितो नेष्यते, तर्हि कथमन्यथाऽसौ घटिष्यते । इति विस्मयभयाऽऽपूरितहृदयस्य परस्याऽयं प्रश्न इति भावः ॥ अत्रोच्यते-ननु भवानेव प्रष्टव्यो योऽसमीक्षितमित्थं प्रभाषते- योऽक्षरोपलम्भः स सर्वोऽपि श्रुतनिश्रयेति । अथ न ज्ञायते भवता, तर्हि वयमेव ब्रूमः, श्रूयताम्- 'जं सुयेत्यादि ' श्रुतं द्विविधम्- परोपदेशः, आगमग्रन्थश्च । व्यवहारकालात् पूर्व तेन श्रुतेन कृत उपकारः संस्काराधानरूपो यस्य तत् कृतश्रुतोपकारं, यज्ज्ञानमिदानीं तु व्यवहारकाले तस्य पूर्वप्रवृत्तस्य संस्काराधायकश्रुतस्या नपेक्षमेव प्रवर्तते तत् श्रुतनिश्रितमुच्यते, न त्वक्षराभिलापयुक्तत्वमात्रेणेति भावः ॥ इति गाथार्थः ॥ 168 ॥ .. एतदेव भावयन्नाह पुव्वं सुयपरिकम्मियमैस्स जं संपयं सुयाईयं । तं निस्सियमियरं पुण आणिस्सियं मैचौक्कं तं ॥ 169 ॥ / व्यवहारकालात् पूर्व यथोक्तरूपेण श्रुतेन परिकर्मिता- आहितसंस्कारा मतिर्यस्य स तथा तस्य साध्वादेयत् सांप्रतं व्यवहारकाले श्रुतातीतं श्रुतनिरपेक्षं ज्ञानमुपजायते तच्छुतनिश्रितमवग्रहादिकं सिद्धान्ते प्रतिपादितम् । इतरत् पुनरश्रुतनिश्रितम् , तच्चउत्पत्तिक्यादिमतिचतुष्कं द्रष्टव्यम् , श्रुतसंस्कारानपेक्षया सहजत्वात् तस्य । अत्राह-ननु "भूरनित्थरणसमत्था तिवम्गसुत्तत्थगहियपेयाला । उभओलोगफलवई विणयसमुत्था हवै बुद्धी" ॥ 1 ॥ इत्यादिवचनात् तत्रापि मतिचतुष्के वैनयिकी मतिः श्रुतनिश्रिता समस्ति । सत्यम् , किन्तु सकृच्छ्रुतनिश्रितत्वे सत्यपि बाहुल्यमङ्गीकृत्याऽश्रुतनिश्रितं तदुच्यत इत्यदोषः । तस्माद् यदुक्तम्-'जं मैनाणमणक्खरमक्खरमियरंच सुयनाणं' इति । तदयुक्तम् , मतेरनक्षरत्वे 1 पूर्व श्रुतपरिकर्मितमतेर्यत् सांप्रतं श्रुतातातम् । तद् निश्रितमितरत् पुनरनिश्रितं मतिचतुष्कं तत् ॥ 169 ॥ 2 भरनिस्तरणसमर्था त्रिवर्गसूत्रार्थगृहीतप्रमाणा । उभयलोकफलवती विनयसमुत्था भवति बुद्धिः॥1॥ 3 गाथा 162 / * इममेवाऽभिप्रायं नन्द्यध्ययनेऽस्या एव गाथाया विवरणस्थले श्रीमन्मलयगिरिसूरिरप्याह-तथ,"नन्वश्रुतनिश्रिता बुद्धयो वक्तुमभिप्रेताः, ततो यद्यस्यात्रिवर्गसूत्रार्थगृहीतसारत्वम्, ततोऽश्रुतनिश्चितत्वे नोपपद्यते, म हि श्रुताभ्यासमन्तरेण त्रिवर्गसूत्रार्थगृहांतसारत्वं संभवति । अत्रोच्यते-इह प्रायोवृत्तिमाश्रित्याऽश्रुतनिश्रितत्वमुक्तम् , ततः स्वल्पश्रुतभावेऽपि न कश्चिद्दोषः" इति। . "इहातिगुरुकार्य दुर्निर्वहत्वाद् भर इव भरस्तन्निस्तरणे समर्था भरनिस्तरणसमर्थाः, यो वर्गास्त्रिवर्या लोकरूड्या धर्मा-'र्थ-कामास्तवर्जनोपायप्रतिपादकं यत् सूत्रं यश्च तदर्थस्तौ त्रिवर्गसूत्रायौं, तयोर्गृहीतं पेयालं प्रमाण सारो वा यया सा तथाविधा" इति भन्दिटीकायां व्याख्यातोऽस्या अर्थः । For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा. स्थाणु-पुरुषादिपर्यायविवेकाभावप्रसङ्गात् , श्रुतनिश्रितत्वस्य चाऽन्यथा समर्थितत्वादिति स्थितम् ॥ इति गाथार्थः ॥ 169 ॥ यद्यनक्षरा मतिर्न भवति, सहि लक्खणभेया हेऊफलभावओ' इत्यादिगाथायां प्रतिज्ञातोऽक्षरा-अक्षरभेदाद मति-श्रुतयोभेंदः कथं गमनीयः' इत्याह उभयं भावक्खरओ अणक्खरं hoja bNjnnkkhro| मैनाणं सुत्तं पुण उभयं pi annkkhrkkhro||17|| हाऽक्षरं तावद् द्विविधम्-द्रव्याक्षरम् , भावाक्षरं च । तत्र द्रव्याक्षरं पुस्तकादिन्यस्ताऽकारादिरूपम् , ताल्वादिकारणजन्यः शब्दो पा एतच्च व्यज्यतेऽर्थोऽनेनेति व्यञ्जनाक्षरमप्युच्यते । भावाक्षरं स्वन्तःस्फुरदकारादिवर्णज्ञानरूपम् । एवं च सति भाषक्खरओ si'bhAvAkSaramAzritya मतिज्ञानं भवेत् । कथंभूतम् ' इत्याह-'उभयं ति' उभयरूपम्- अक्षरवत, अनक्षर चेत्य्र्थ्ः|म्तिज्ञ्यान्भेदे खवग्रहे भावाक्षरं नास्तीति तदनक्षरमुच्यते, ईहादिषु तु तनेदेषु तदस्तीति मैतिज्ञानमक्षरवत् प्रतिपाद्यत इति भावः । 'अणक्खरं होज बंजणक्खरओ ति' व्यञ्जनाक्षरं द्रव्याक्षरमित्यनर्थान्तरम् , तदाश्रित्य मतिज्ञानमनक्षरं भवेत् , न हि मतिज्ञाने पुस्तकादिन्यस्ताकारादिकं शब्दो वा व्यञ्जनाक्षरं विद्यते, तस्य द्रव्यश्रुतत्वेन रूढत्वात् , द्रव्यमतित्वेनाप्रसिद्धत्वादिति । 'सुत्तं पुन्नेत्यादि। सूत्रं श्रुतज्ञानं, पुनरुभयमपि- द्रव्यश्रुतम् , भावश्रुतं चेत्यर्थः, प्रत्येकमनक्षरतः, अक्षरतश्च भवेत् । इदमुक्तं भवति " जैससियं नीससियं निच्छूढं खासियं च छीयं च । निस्सिंघियमणुसारं अणक्खरं छेलियाईअं" ॥ 1 ॥ इत्यादिवचनाद् द्रव्यश्रुतमनक्षरम्- पुस्तकादिन्यस्ताक्षररूपम् , शब्दरूपं च तदेव साक्षरं, भावश्रुतमपि श्रुतानुसार्यकारादिवर्णविज्ञानात्मकत्त्वात् साक्षरम् , पुस्तकादिन्यस्ताकाराद्यक्षररहितत्वाच्छब्दाभावाच्च तदेवाऽनक्षरम् , पुस्तकादिन्यस्ताक्षरस्य शब्दस्य च द्रव्यश्रुतान्तःपातित्वेन भावश्रुतेऽसत्त्वात् । तदेवं मते वश्रुतस्य च साक्षरा-'नक्षरकृतो नास्ति विशेषः, प्रत्येकं द्वयोरप्यक्षरानक्षररूपत्वेनोक्तत्वात् । केवलं सामान्येन 'श्रुतं' इत्युक्ते तन्मध्ये द्रव्यश्रुतं लभ्यत इति कृत्वा तत्र द्रव्यश्रुतमाश्रित्य द्रव्याक्षरमस्ति, मतौ तु तन्नास्ति, तस्या द्रव्यमतित्वेनाऽरूढत्वादिति । एवमनयोर्द्रव्याक्षरापेक्षया साक्षरा-'नक्षरत्वकृतो भेद्ः॥ इति गाथार्थः ॥ 170 ॥ .. तदेवमक्षरे-तरभेदाद् मति-श्रुतयोर्भेदमभिधाय मूके-तरभेदात् तमभिधित्सुराह 1 गाथा 97 / 2 उभयं भावाक्षरतोऽनक्षरं भवेद् व्यानाक्षरतः । मतिज्ञानं सूत्रं पुनरुभयमपि अनक्षरा-'क्षरतः ॥ 17 ॥ 3. उच्छ्वसितं निःश्वसितं निक्षिप्तं कासितं च क्षुतं च । निःसिवितमनुस्वारमनक्षरं सण्डितादिकम् ॥ 3 ॥ . से-परप्पच्चायणओ भेओ मूओयराण वाऽभिहिओ । जं मूयं मैनाणं स-परप्पञ्चायगं सुत्तं ॥ 171 ॥ अन्यैस्तु कैश्चिदाचार्यैः स्व-परप्रत्यायनतो मति-श्रुतयोर्भेदोऽभिहितः । कयोरिव ? इत्याह- मूके-तरयोरिव- यथा हि भूकः खमात्मानमेव प्रत्याययति प्रतीतिपथं नयति, न तु परम् , तत्पत्यायनहेतुवचनाभावात् । इतरस्त्वमूकः खं परं च प्रत्याययति, वचनसद्भावात् । तथा च सति यथा मूक-मुखरयोर्भेदः, एवं मति-श्रुतयोरपि, यद् यस्मात् परमत्यायनहेतुद्रव्याक्षराभावाद् मूकं मतिज्ञानम्, मुखरं तु श्रुतज्ञानम् , कुतः 1, स्व-परप्रत्यायकत्वात् - द्रव्याक्षरसद्भावेन परप्रत्यायकत्वस्याऽपि तत्र लभ्यमानत्वादिति भावः ॥ इति गाथार्थः ॥ 171 ॥ एतदाचार्यो मति-श्रुतयोस्तुल्यताऽऽपादनेन किश्चिद् दूषयितुमाह- सुयकारणं ति सद्दो सुयमिह सो य परबोहणं कुणै । मैहेयवो वि हि परं बोहेंति कराइचिट्ठाओ ॥ 172 ॥ इह तावद् भवन्तं पृच्छामः- हन्त ! शब्दः श्रुतमुच्यते, उपलक्षणत्वात् पुस्तकादिन्यस्ताऽक्षरविन्यासश्च श्रुतमभिधीयते "सुयकारणं ति ' श्रुतकारणत्वात्- कारणे कार्योपचारादिति भाव्ः। स च शब्दः, पुस्तकादिन्यस्ताक्षरविन्यासश्च परवोधनं परमत्यायन करोतीत्येवं परतः श्रुतज्ञानं परमत्यायकमुच्यते, न तु स्वतः, इति तावद् भवतोऽभिप्रायः । एतच्च मतिज्ञानेनाऽपि समानम् । कुतः ! इत्याह-हि यस्माद् मतिहेतवोऽपि मतिजनका अपि करादिचेष्टाविशेषाः परं बोधयन्त्येव, तथाहि- अक्षरात्मकत्वात् किल शब्दः, पुस्तकादिन्यस्ताक्षरविन्यासश्च श्रुतस्य कारणम् , कर-शीर्षादिचेष्टास्तु अक्षररहितत्वात् किल मतिज्ञानस्य हेतवः- कर-वक्त्रसंयोगे हि कृते भुजिक्रियाविषया किल मतिरुत्पद्यते, शीर्षे च धृनिते निवृत्ति-प्रवृत्तिविषया सा समुपजायते, इत्येवं मतिहेतवः करादिचेष्टा अपि परप्रबोधिका एव ॥ इति गाथार्थ्ः॥ 172 ॥ यदि मतिहेतवोऽपि परं प्रबोधयन्ति, ततः किम् ? इत्याह- नै परप्पबोहयाइं जं दो वि सरूवओ मै-सुयाई । तकारणाइं दोण्ह वि बोहेति तओ न भेओ सिं ॥ 17 ॥ स्व-परप्रत्यायनतो भेदो मूके-तरयोरिवाऽभिहितः । यद म मतिज्ञानं स्व-परप्रत्यायकं श्रुतम् ॥ 11 ॥ 2 श्रुतकारणमिति शब्दः श्रुतमिह स च परबोधनं करोति । मतिहेतवोऽपि हि परं बोधयन्ति करादिचेष्टाः ॥ 12 ॥ न परप्रबोधके यद् द्वे अपि स्वरूपतो मति-श्रुते । तत्कारणानि द्वयोरपि बोधयन्ति ततो न भेदोऽन्योः॥17॥ For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 53 Acharya Shri Kailassagarsuri Gyanmandir विशेषा 0 मतिहेतूनामपि परमबोधकत्वे सति 'न भेओ सि' अनयोर्मति श्रुतयोर्न भेदः । कुतः ? इत्याह- ' तौ त्ति' ततस्तस्मात् कार्न्नात्। कस्मात् ? इत्याह-यव यस्माद् द्वे अप्येते मति श्रुते स्वरूपतो विज्ञानाऽऽत्मना न परमबोधके, विज्ञानस्य मूकत्वेन परमबोधकत्वायोगात्, अवध्यादिवदिति । अथ श्रुतस्य यत् कारणं शब्दादिकं तत् परमबोधकम् इत्येतावता मतिज्ञानात् विशिष्यते श्रुतज्ञानम् । नन्वेतद् मतिज्ञानेऽपि समानम्, तत्कारणस्याऽपि करवेष्टादेः परावबोधकत्वादिति । एतदेवाह - तानि च तानि पूर्वोरूपाणि कारणानि च तत्कारणानि द्वयोरपि मति श्रुतज्ञानयोर्यथासंख्यं शब्दादीनि, फरथेष्टादीनि च परं बोधयन्त्येव, इति कोसरिशेष: ? न कश्चिदित्यर्थः । इति किमुच्यते- मूके तरभेदात् भेदः 1 / / इति गाथार्थः ॥ 173 ॥ तदेवं परोक्ते व्यभिचारिते ततो निरुत्तरं विलक्षीभूतं तूष्णीम्भावमापत्रं परमवलोक्य संजातकारुण्यः स्वयमेव सूरिरुत्तरमाहदेव्यमसाहारणकारणओ परविबोहयं होज्जा । रूढं ति व दव्त्रसुयं सुयं ति रूढा न दव्वमई ॥ 174 ॥ द्रव्यश्रुतं पुस्तकम्यस्ताक्षरशब्दरूपं श्रुतज्ञानस्यैव कारणम्, न तु मतेः, इति श्रुतज्ञानं प्रत्यसाधारणकारणत्वात् द्रव्यमों परमबोधकं भवेत्, न तु करादिचेष्टाः, तासां मति श्रुतोभयकारणत्वेन साधारणकारणत्वादिति भावः इदमुक्तं भवति - पुस्तकादि म्यस्ताक्षररूपं, शब्दात्मकं च द्रव्यश्रुतम्, श्रुतज्ञानस्य मतिपूर्वकत्वाद् यद्यप्यानन्तर्येणाऽवग्रहे हादीन् जनयति तथाऽप्यक्षर रूपत्वाद् मुख्यतया श्रुतज्ञानस्यैव किलासाधारणं कारणमुच्यते, कारणत्वेनोपचारतः श्रुतज्ञानेऽन्तर्भवति, परप्रवोधकत्वेन च तत् सर्वस्यापि विदितमिति । एवं कारणस्य परमबोधकत्वाच्छुतज्ञानं परमबोधकं घटते, करादिचेष्टास्तु मतिज्ञानस्याऽसाधारणकारणं न भवन्ति, श्रुतज्ञानहेतुत्वादपि कर वक्त्रसंयोगादिकायां हि करचेष्टायां दृष्टायां न केवलं तद्विषया अवग्रहादय उत्पद्यन्ते, किन्तु 'भोक्तुमिच्छत्ययम्' इत्यादिश्रुतानुसारिविकल्पात्मकं श्रुतज्ञानमप्युपजायत इति । अतोऽसाधारणकारणत्वाभावात् करादिचेष्टाः परमार्थतो मतिज्ञानस्य कारणमेव न संभवन्ति, ततश्च न तत्रान्तर्भवन्ति तथा च सति न मतिज्ञानं परमबोधकम् । अथवा 'दव्वसुयमसाहारणकारणौ त्ति' द्रव्यश्रुतं पुस्तकादिन्यस्ताऽऽचारादिग्रन्थाक्षररूपम्, गुरुजनोदीरितदेशनाशब्दस्वरूपं च परप्रवोधकं भवेत् । कुतः 1 इत्याहासाधारणस्य मोक्षं प्रत्यनन्यसाधारणकारणस्य क्षायिकज्ञान-दर्शन- चारित्रलक्षणस्य वस्तुकलापस्य कारणत्वाद् हेतुत्वात् ; ततश्व तद्वारेण श्रुतज्ञानमपि परमवोधकं घटते; करादिचेष्टास्तु यद्यपि मतिज्ञानस्य कारणम्, तथापि यथोक्तो विशिष्टः परप्रबोधस्तासु प्रायो 1 द्रव्यश्रुतमसाधारणकारणतः परविबोधकं भवेत् । रूढमिति वा द्रव्यश्रुतं श्रुतमिति रूठा न द्रव्यमतिः ॥ 174 ॥ न संभवति, अतो विशिष्टपरमवोधाभावाद् न ताः परमवोधिकाः तथा च सति न तद्द्वारेणाऽपि मतिज्ञानं परमबोधकम् । इति सूत्रस्य सूचकत्वात् सोपस्कार पूर्वार्धस्याऽयग्वसेयः ॥ अवोत्तरार्धस्य व्याख्या प्रस्तूयते - 'रूटं ति वेत्यादि' वेत्यथवा, भवतु मतिज्ञानस्य कारणं करादिचेष्टा, तथापि सा ' द्रव्यमतिः ' इत्येवमागमे कचिदपि न रूढाः द्रव्यश्रुतं पुनः पूर्वोक्तस्वरूपं 'श्रुतं' इत्येवं सर्वत्र रूढम् । ततश्च यद्यपि करादिचेष्टा मतिज्ञानस्य कारणं, परोधिका च; तथापि द्रव्यमतित्वेनारूढत्वात् कारणे कार्योपचारतो मतिरूपतया न व्यवहियते । अतो मतिज्ञानातू तस्याः पृथग्भूतस्वाद् न तद्वारेण तस्य परमवोधकत्वम्, द्रव्यश्रुतं तु कारणे कार्योपचारतः श्रुतज्ञानत्वेन प्ररूप्यते इति तद्द्वारेणाऽस्य परप्रवोधक-' त्वमुपपद्यत एव्। इति युक्तो मूके-तरभेदाद् मति श्रुतयोर्भेदः । ततश्च 'तकारणाई दोव्ह वि बोहेंति तओ न भेओ सिं' इत्येतदपास्तं भवति ॥ इति गाथार्थः ॥ 174 ॥ तदेवं करादिचेष्टायामतिकारणत्वमभ्युपगम्योक्तम्, सांप्रतं सा मतेः कारणमेव न भवति, किन्तु श्रुतस्येति दर्शयन्नाह - सौवा सत्य तथा वि जं तम्मि पच्चओ होइ । कत्ता विहु तदभावे तदभिप्पाओ कुणै चिनं ॥ 175 ॥ यदिवा सा करादिचेष्टा कर वक्त्रसंयोगादिलक्षणा । किम् ? इत्याह- शब्दार्थ एव शब्दो वक्तृसमुदीरितवचनरूपस्तस्यास्र्थः शब्दार्थः श्रोतुगतज्ञाने प्रतिभासमानतदभिधेयवस्तुरूपः श्रुतज्ञानमिति तात्पर्यम् । किमित्यसौ शब्दार्थ एव ? इत्याह- यद् यस्मात् कारणात् तथापि कर्त्रा विहितया तस्मिन् शब्दार्थे भोजनेच्छादिलक्षणे प्रतिपत्तुः प्रत्ययो भवति । तथा कर्तापि तदभावे शब्दाभावे जिद्दारोगादिसद्भावात् शब्दोदीरणसामर्थ्याभाव इत्यर्थः, ' तदभिपाउ त्ति' तस्मिन् शब्दार्थे भोजनेच्छा दिलक्षणे - परस्मै प्रतिपादयितव्येऽभिप्रायो मनोविकल्पो यस्याऽसौ तदभिप्रायः करोति चेष्टां कर-वक्त्रसंयोगादिलक्षणाम् ; इदमुक्तं भवतिअरे करादिचेष्टाऽनन्तरभावेनाऽवग्रहादीन् जनयति तथापि शब्दार्थ एव सा श्रुतज्ञानमेवेत्यर्थः यस्मात् तथापि विहितया तत्र शब्दार्थप्रत्ययो भवति । अतः शब्दार्थप्रत्ययजनकत्वात् कारणे कार्योपचारात् शब्दार्थप्रत्यय एव सा न पुनर्मतिः तथा कर्तापि " भोक्तुमिच्छत्यसौ ' इत्यादि प्रतिपत्ता जानात्वित्यभिप्रायवानेव भाषणशक्त्यभावे करादिचेष्टां करोति । ततश्च केस्पि शब्दार्थश्रोतनाभिप्रायेण क्रियमाणत्वात् करादिचेष्टा शब्दार्थ एव । ततश्चैषाऽपि श्रुतकारणत्वात् श्रुत एवान्तर्भवति, शब्दवत्, न मतौ, I 1 क. 'अतोऽपि वि' / 2 गाथा 173 / 3 सा वा शब्दार्थ एव तयाऽपि यत् तस्मिन् प्रत्ययो भवति । कर्तापि खलु तदभावे तदभिप्रायः करोति चेष्टाम् ॥ 175 ॥ 4 क. ग. 'तात्पर्यार्थः । 5 क. ग. 'कर्ता za' | For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा. तथा च सत्येषा परमार्थतो मतेः कारणमेव न भवति, अतः कारणद्वारेणाऽपि न परमत्यायकं मतिज्ञानम् , श्रुतं तु तवारेण परावबोधकम् । इति युक्तो मूके-तरभेदादू मति-श्रुतयोर्भेदः ॥ इति गाथार्थः ॥ 175 ॥ . ॥म्ति-shrutyorbhedcintaadhikaarH स्माप्त्ः॥ तदेवं स्वामि-काल-कारणादिभिरभेदेऽपि लक्षण-भेद-हेतुफलभावादिभिर्मति-श्रुतयोर्विस्तरतो भेदमभिधायोपसंहरबाहमेइ-सुयनाणविसेसो भणिओ तल्लक्खणाइभेएणं । पुव्वं आभिणिबोहियमुद्दिलु तं परूवेस्सं ॥ 176 ॥ मति-श्रुतज्ञानयोर्विशेषो भेदो भणितः । केन ? इत्याह- तयोर्लक्षणादिभिर्भेदः, अथवा स चासौ अनन्तरोक्तो लक्षणादिभेदश्च तल्लक्षणादिभेदस्तेन । सांपतं त्वाभिनिवोधिकज्ञानं मरूपयिष्ये विस्तरतो व्याख्यास्यामि । शेषश्रुतादिपरिहारेण किमित्याभिनिबोधिकं प्रथम प्ररूप्यते ? इत्याह- यस्माज्ज्ञानपञ्चके पूर्वमादौ तदुद्दिष्टमुपन्यस्तम् , तस्माद् "यथोदेशं निर्देशः" इति कृत्वा तत् प्रथम । व्याख्यास्यामि ॥ इति गाथार्थः ॥ 176 ॥ तत्त्व-भेद-पर्यायैश्च व्याख्या, तत्र तत्त्वं लक्षणम् , तच्च मागेवोक्तम् । अथ तभेदनिरूपणार्थमाह ईन्दिय-मणोनिमित्तं तं सुयनिस्सियमहेयरं च पुणो । तत्थेक्केकं चउभेयमुग्गहो-प्पत्तियाईयं ॥ 177 ॥ इन्द्रिय-मनोनिमित्तं यत् मागुक्तमाभिनिबोधिकज्ञानम् , तद् द्विभेदं भवति-श्रुतनिश्रितम् , इतरचाऽश्रुतनिश्रितम् । अथशब्दो वाक्यालङ्कारार्थः । तत्र श्रुतं संकेतकालभावी परोपदेशः, श्रुतग्रन्थश्च, पूर्व तेन परिकर्मितमतेर्व्यवहारकाले तदनपेक्षमेव यदुत्पद्यते तत् श्रुतनिश्रितम् । यत्तु श्रुतापरिकर्मितमतेः सहजमुपजायते तदश्रुतनिश्रितम् । तत्र तयोः श्रुतनिश्रिता-'श्रुतनिश्रितयोर्मध्ये एकैकं चतुभेदम् । कथम् ? इत्याह- यथासंख्यमवग्रहादिकम् , औत्पत्तिक्यादिकं च- अवग्रहे-हा-'पाय-धारणाभेदात् श्रुतनिश्रितं चतुर्विधम् , औत्पत्तिकी-वैनयिकी-कर्मजा-पारिणामिकीलक्षणबुद्धिभेदात्त्वश्रुतनिश्रितं चतुर्भेदमित्यर्थः । यद्यप्यउत्पत्तिक्यादिबुद्धिचतुष्टयेऽप्यवग्रहादयो विद्यन्ते, तथापि 'पुव्वमदिहमसुयमवेइ य तक्खणविसुद्धगहियत्था' इत्यादिवक्ष्यमाणवचनात् परोपदेशाधनपेक्षत्वात् ते श्रुतनिश्रिता न भवन्ति, शेषास्त्ववग्रहादयः पूर्व श्रुतपरिकर्मणाऽनन्तरेण न संभवन्ति, ईहादिगताभिलापस्य परोपदेशाधन्तरेणाप्युपपत्तेः, इति ते अत्त मति-श्रुतज्ञानविशेषो भणितस्तलक्षणादिभेदेन । पूर्वमाभिनिषोधिकमुद्दिष्टं तत् प्ररूपयिष्ये ॥ 176॥+म्न्त्रेन्न्-1॥xnnaanupaa-| (मवेदिनार इन्द्रिय-मनोनिमित्तं तच्छुतनिश्रितमथेतरच पुनः । तत्रैकैकं चतुर्भेदमवग्रही-त्पत्तिक्यादिकम् ॥ 177 ॥ 3 पूर्वमदृष्टमश्रुतमवैति च तत्क्षणविशुद्धगृहीतार्था । निश्रिता उच्यन्ते । औत्पत्तिक्यादिषु. त्वीहायभिलापस्य तथाविधकर्मक्षयोपशमजत्वात् परोपदेशाधन्तरेणाऽप्युपपत्तेरिति भावः ॥ इति गाथार्थ्ः॥ 177 ॥ __तत्र श्रुतनिश्रितानवग्रहादींस्तावद् नियुक्तिकारः पाह उग्गहो ईहावाओ य धारणा एव होति चत्तारि । आभिणिबोहियनाणस्स भेयवत्थू समासेणं ॥ 18 ॥ रूप-रसादिभेदैरनिर्देश्यस्याऽव्यक्तखरूपस्य सामान्यार्थस्याऽवग्रहण परिच्छेदनमवग्रहः । तेनाऽवगृहीतस्यार्थस्य भेदविचारणं वक्ष्यमाणगत्या विशेषान्वेषणमाहा । तयेहितस्यैवाऽर्थस्य व्यवसायस्तद्विशेषनिश्चयोऽपायः । चशब्दोऽवग्रहादीनां पृथक् पृथक् स्वातन्त्र्यप्रदर्शनार्थः, तेनैतदुक्तं भवति- अवग्रहादेरीहादयः पर्याया न भवन्ति, पृथग्भेदवाचकत्वादिति । निश्चितस्यैव वस्तुनोऽविच्युत्यादिरूपेण धरणं धारणा । एवकारः क्रमद्योतनपरः, अवग्रहादीनामुपन्यासस्याऽयमेव क्रमो नान्यः, अवगृहीतस्यैवेहनात् , ईहितस्यैव निश्चयात् । / निश्चितस्यैव धारणादिति । एवमेतान्याभिनिवोधिकज्ञानस्य चत्वार्येव भेदवस्तूनि समासेन संक्षेपेण भवन्ति, विस्तरतस्त्वष्टाविंशत्यादिभेदभिन्नमिदं वक्ष्यत इति भाव्ः। तत्र भिद्यन्ते परस्परमिति भेदा विशेषास्त एव वस्तूनि भेदवस्तूनीति स्मास्ः॥ इति गाथार्थः ॥ 178 ॥ ... अथ नियुक्तिकार एवाऽवग्रहादीन् व्याख्यानयनाह-- .. अत्थाणं उग्गहणं अवग्गहं तह वियालणं ईहं । ववसायं च अवायं धरणं पुण धारणं बेति ॥ 179 ॥ अर्थाना रूपादीनां प्रथम दर्शनानन्तरमेवाऽवग्रहणमवग्रहं ब्रुवत इति संबन्धः । तथा विचारणं पर्यालोचनं 'अर्थानाम्' इति वर्तते, ईहनमीहा तालुषते; इदमुक्तं भवति- अवग्रहादुत्तीर्णोऽपायात पूर्व सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थविशेषत्यागसंमुखश्च मायः काकनिलयनादयः स्थाणुधर्मा अत्र वीक्ष्यन्ते, न तु शिरःकण्डूयनादयः पुरुषधर्मा इति मतिविशेष ईहेति । विशिष्टोऽवसायो व्यवसायो निश्चयस्तं व्यवसायम्,'अर्थानाम्' इतीहापि वर्तते, अपायमपार्य वाढवते; एतदुक्तं भवति-स्थाणुरेवाऽयमित्यवधारणात्मकः प्रत्ययोजायः, अपायो वेति पशब्द एवकारार्थः, व्यवसायमेवाऽवायम्, अपाय वा नुवत इत्य्र्थ्ः। धृतिर्धरणम् , 'अर्थानाम्' इति वर्तते, अपायेन विनिश्चितस्यैव वस्तुनोऽविच्युति-स्मृति-वासनारूपं धरणमेव धारणां इवत इत्यर्थः । पुनःशब्दस्याऽवधारणार्थत्वाद् ब्रुवत इत्यनेन शास्त्रस्य अवप्रहहापायच धारणेन भवन्ति चत्वारि । आभिनियोधिकशानस्य भेदवस्तूनि समासेन ॥ 17 ॥ . अधामामवमहणमवग्रहं तथा विचारणमीहाम् । व्यवसायं चाऽपाय धरणं पुनर्धारणा muvate ॥ 19 ॥ For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________ San Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I विशेगा. परितम्न्यमुक्तम्- इत्थं तीर्थकर-गणधरा ब्रुवत इति । / _ अन्ये त्वेवं पठन्ति- " अत्थाणं उग्गहणम्मि उग्गहो" इत्यादि, तत्राऽर्थानामवग्रहणे सत्यवग्रहो नाम मतिभेद इत्येवं युवते, / एवमीहादिष्वपि योज्यम् । भावार्थस्तु पूर्ववदेव । अथवा प्राकृतशैल्याऽर्थवशाद् विभक्तिपरिणाम इति सप्तमी द्वितीयार्थे द्रष्टव्या ॥ / इति गाथार्थ्ः॥18॥ अथैतदेवाऽवग्रहादिवरूपं भाष्यकारो विवृण्वनाह- .. ___ सोमण्णत्थावग्गहणमुग्गहो भेयमग्गणमहेहा । तस्सावगमोऽवाओ अविच्चुई धारणा तस्स ॥ 18 ॥ अन्तताडोषविशेषस्य केनापिरूपेणाऽनिर्देश्यस्य सामान्यस्याऽर्थस्यैकसामयिकमवग्रहणं सामान्यार्थावग्रहणम अथवा सामान । सामान्यरूपेणार्थस्याऽवग्रहणं सामान्यार्थावग्रहणमवग्रहो वेदित्व्य्ः। अथाऽनन्तरमीहा प्र्व्र्त्ते। कथम्भूतेयम् ? इत्याह-भेदमार्गणम्-भेदा वस्तनो धर्मास्तेषां मार्गणमन्वेषणं विचारणं प्रायः काकनिलयनादयः स्थाणुधर्मा अत्र वीक्ष्यन्ते, न तु शिरकण्डूयनादयः पुरुषधर्मा इत्येवं वस्तधर्मविचारणमीहेत्यर्थः । तस्यैवेहयेहितस्य वस्तुनस्तदनन्तरमवगमनमवगमः स्थाणुरेवाऽयमित्यादिरूपो nishcyo'vaayo। पायो वेति । तस्यैव निश्चितस्य वस्तुनोऽविच्युति-स्मृति-वासनारूपं धरणं धारणा: सूत्रेविच्युतेरुपलक्षणत्वात् ॥ इति गाथार्थः ॥ 18 ॥ - अत्र चाऽवग्रहादारभ्य परैः सह विप्रतिपत्तयः सन्ति, इत्यवग्रहविषयां तां तावद् निराकर्तुमाह * सामण्णविसेसस्स वि केई उग्गहणमुग्गहं बेति । जं मैरिदं तयं तिच, तं नो बहुदोसभावाओ ॥ 181 ॥ सामान्य चासौ विशेपश्च सामान्यविशेषस्तस्याऽपि, न केवलं सामान्यार्थस्य, इत्यपिशब्दः, अवग्रहणमवच्छेदन केचन व्याख्यातारोवग्रहं ब्रूवते । किंकारणम् ? इत्याह- 'जं मैरिदं तयं ति चेति' यद् यस्मात् कारणादमुतःशब्दादिलक्षणसामान्यविशेषग्राहकाऽवग्रहादनन्तरं इदं तदिति च. इति विमर्शलक्षणा मतिरनुधावति- ईहा प्रवर्तत इत्यर्थः, यदनन्तरं चेहादिप्रवृत्तिः सोऽवग्रह एव, यथा व्यञ्जनावग्रहानन्तरभावी अव्यक्ताऽनिर्देश्यसामान्यमात्रग्राही अवग्रहः, प्रवर्तते च शब्दादिसामान्यविशेषग्राहकाऽवग्रहानन्तरमीहादिः, तस्मादवग्रह एवा - 'यम तथाहि-दरात शहादिसंबन्धिनि शब्दे सामान्यविशेषात्मके रूपादिभ्यो भिन्ने गृहीते प्रवर्तत एवार्य विमर्श:-किमयं शाम , सामान्यार्थावग्रहणमवग्रहो भेदमार्गणमहा । तस्यावगमोऽपायोऽविच्युतिर्धारणा तस्य ॥ 18 ॥ 2 सामन्याविशेषस्थाऽपि कोचिदवग्रहणमवग्रहं भुवते । यत् मतिरिवं तदिति च, तद् नो बहुदोषभावात् ॥ 11 ॥ 3 क. 'भिन्नेऽवगृ' / वेत किं महिषीशृङ्गोद्भवः, महिषशृङ्गजो वा। महिषीशृङ्गसंभवश्चेत , किं प्रसूतमहिषीजसंभवः, अप्रसूतमहिपीभृङ्गसमुद्भूतो वा? इत्यादि । यतश्चानन्तरमित्थं विमर्शेनेहाप्रवृत्तिन भवति, अन्तमाः, क्षयोपशमाभावात् वा, स पुन्र्पाय्ः॥ तदेतत् परोक्तं दूषयितुमाह-'तं नो इत्यादि' तदेतत् परोक्तं न । कुतः इत्याह- बहवश्च ते दोषाश्च तेषां भाव उपनिपात सर्वायुषाऽप्यपायप्रवृत्तिने स्यात् , यथोक्तविमर्शप्रवृत्तेरनिष्ठितत्वात् । न च पूर्वमनीहिते प्रथमोऽपि शब्दनिश्चयो युक्तः, यतश्च पूर्वमीहा प्रवर्तते नाऽसाववग्रहः, किन्त्वपाय एवेत्यादि सर्व पुरस्ताद् वक्ष्यते । / इति गाथार्थः ॥ 181 ॥ - अन्ये स्वीहायां विप्रतिपद्यन्ते, तन्मतमुपन्यस्य दूषयमाह-.. ' 'ईहा संसयमेत्तं केई, न तयं तओ जमन्नाणं । मैनाणंसा चेहा कहमन्नाणं तई जुत्तं ? ॥ 182 ॥ किमयं स्थाणुः, आहोस्वित् पुरुषः 1 इत्यनिश्चयात्मकं संशयमानं यदुत्पद्यते तदीहेति केचित् प्रतिपद्यन्ते । तदेतद् न घटते । कुतः इत्याह- यद् यस्मात् कारणात् । 'तौत्ति' असौ संशयोऽज्ञानम् । भवतु त ज्ञानमपीहा, इति चेत् , इत्यहि- 'मईत्यादि' मतिज्ञा नांशश्च मतिज्ञानभेदश्वेहा वर्तते । न च ज्ञानभेदस्याऽज्ञानरूपता युज्यते एतदेवाह- 'कहमित्यादि ' कथं केन प्रकारेणाऽज्ञानं युक्तम् ? / न कथञ्चिदित्यर्थः । केयमित्याह-'तई ति' असौ मतिज्ञानांशरूपेहा, संशयस्य वस्त्वप्रतिपत्तिरूपत्वेनाऽज्ञानात्मकत्वात् , ईहायास्तु ज्ञानभेदत्वेन ज्ञानस्वभावत्वात् । ज्ञाना-ज्ञानयोश्च परस्परपरिहारेण स्थितत्वाद् नाज्ञानरूपस्य संशयस्य ज्ञानांशात्मकेहारूपत्वं युक्तमिति भावः ॥ इति गाथार्थः ॥ 182 ॥ आह- ननु संशये-हयोः किं कश्चिद् विशेषोऽस्ति , येनेहारूपत्वं संशयस्य निषिध्यते ? इत्याशङ्कय तयोः स्वरूपभेदमुपदर्शयाह जैमणेगत्थालंबणमपज्जुदासपरिकुंठियं चित्तं । सेय इव सव्वप्पयओ तं संसयरूवमन्नाणं ॥ 183 ॥ . तं चिय सयत्थहेऊ-ववचिवावारतप्परममोहं । भूया-'भूयविसेसायाण-चायाभिमुहमीहा ॥ 184 ॥ .. 1 ईहा संशयमा केचित् , म तत् सको यवज्ञानम् । मतिज्ञानांशश्हा कथमज्ञानं सा युक्तम् ॥ 182 ॥ 2 यदनेकार्थालम्बनमपर्युदासपरिकुपिठतं चित्तम् । शेत इव सर्वात्मतस्तत् संशयरूपमज्ञानम् ॥ 183 ॥ . . . ' ' तदेव सदर्थहेतूपपत्तिव्यापारतत्परममोधम् । भूता-'भूतविशेषाऽऽदान-त्यागाभिमुखमीहा ॥ 18 ॥ For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 यचित्तं यन्मनोऽनेकार्थालम्बनमनेकार्थप्रतिभासाऽऽन्दोलितम् , अत एव पर्युदसनं पर्युदासो निषेधो न नथाऽपयुदासा निषेधस्तेन, तथोपलक्षणत्वादविधिना च परिकुण्ठितं जडीभूतं सर्वथाऽवस्तुनिश्चयरूपतामापत्रम्, किंबहुना ? 'सेय इत्यादि शत इव स्थापितीव सर्वात्मना न किञ्चिच्चेतयते, वस्त्वमतिपत्तिरूपत्वात् , तदेवंविधं चित्तं संशय उच्यत इत्यर्थः, तच्चाऽज्ञानम् , वस्त्वबोधरहितत्वादिति । यत् पुनस्तदेव चेतो वक्ष्यमाणस्वरूपं तदीहेति संबन्धः । कथंभूतं सत् ? इत्याह- 'भूया-भूयेत्यादि' भूनः कचित विवक्षितपदेशे स्थावादिरः, अभूतस्तत्राविद्यमानः पुरुषादिः, तावेव पदार्थान्तरेभ्यो विशिष्यमाणत्वाद् विशेषौ, तयोरादान-त्यागाभिमुखं- भूतार्थविशेषोपादानस्याऽभिमुखम् , अभूतार्थत्यागस्याऽभिमुखमिति यथासंख्येन संबन्धः । यतः कथंभूतम् ? इत्याह- सदर्थहेतपपत्तिव्यापारतत्परं हेतद्वारेणेदं विशेषणम्-सदर्थहेतूपपत्तिव्यापारतत्परत्वाद् भूता-'भूतविशेषादान-त्यागाभिमुखमिति भावः, तत्र हेतुः साध्यार्थगमकं युक्तिविशेषरूपं साधनम् , उपपत्तिः संभवघटनम्-विवक्षितार्थस्य संभवव्यवस्थापनम् । ततश्च हेतुश्चोपपत्तिश्च हेतूपपत्ती सदर्थस्य विवक्षितपदेशेऽरण्यादौ विद्यमानस्य स्थाण्वादेरर्थस्य हेतू-पपत्ती सदर्थहेतूपपत्ती तद्विपयो व्यापारो घटनं चेष्टनं सदर्थहेतू-पपत्तिव्यापारस्ततस्तत्परं तनिष्ठमिति स्मास्ः। अत एवाऽमोघमर्थबलायातत्वेनाऽविफलममिथ्यास्वरूपम्, तदेवंभूतं चेतः ईहाऽइति संबन्धः कृत एवः इदमुक्तं भवति- केनचिदरण्यदेशं गतेन सवितुरस्तमयसमये ईषदवकाशमासादयति तमिस्र दूरवर्ती स्थाणुरुपलब्धः, ततोऽस्य विमर्शः ----अनुसनः-किमयं स्थाणुः, पुरुषो वा' इति । अयं च संशयत्वादज्ञानम् । ततोऽनेन तस्मिन् स्थाणौ दृष्ट्रा वल्ल्यारोहणम्, प्रविलोक्य काक-कारण्डव-कादम्ब-कौश्च-कीरशकुन्तकुलनिलयनम् , कृतश्चेतसि हेतुव्यापारः, यथा स्थाणुरयम्, वल्ल्युत्सर्पण-काकादिनिलयनोपलम्भात् । तथा संभवपर्यालोचनं च व्यधायि, तद् यथा- अस्ताचलान्तरिते सवितरि, प्रसरति चेषत्तमिस्र महारण्येऽस्मिन् स्थाणुरयं संभाव्यते, न पुरुषः, shirHknndduuyn-क्र्-ग्रीवाच्ल्नादेस्त्व्य्व्स्थाप्खेतोर्भावात्। ईदृशे च प्रदेशेऽस्यां वेलायां प्रायस्तस्याऽसंभवात् । तस्मात् स्थाणुनाव सद्भूतेन भाव्यम्, न पुरुषेण । तदुक्तम् "अरण्यमेतत् सविताऽस्तमागतो न चाऽधुना संभवतीह मानवः । प्रायस्तदेतेन खगादिभाजा भाव्यं स्मरारातिसमाननाम्ना" ॥ 1 ॥ एतच्चेदृशं चित्तं ' ईहा' इत्युच्यते, निश्चयाभिमुखत्वेन संशयादुत्तीर्णत्वात् , सर्वथानिश्चयेऽपायत्वप्रसङ्गेन निश्चयादधोवर्तिवाच । इति संशये-हयोः प्रतिविशेषः ॥ इति गाथाद्व्यार्थ्ः॥ 183 ॥ 184 ॥ / अथाऽपाय-धारणागतविप्रतिपत्तिनिराचिकीर्षया परमतमुपदर्शयन्नाह 1 घ. छ. ज. 'चित्तं संशयरूपं सं' / 'केई तयण्णविसेसावणयणमेत्तं अवायमिच्छन्ति । सब्भूयत्थविसेसावधारणं धारणं बेति ॥ 185 / / तच्छब्दस्याऽनन्तरगाथोक्तो भूतोऽर्थः संबध्यते, तस्मात् तत्र भूताद् विद्यमानात् स्थाण्वादेर्योऽन्यस्तत्प्रतियोगी तत्राऽविद्यमानः पुरुषादिस्तद्विशेषाः शिरःकण्डूयन-चलन-स्पन्दनादयस्तेषां पुरोवर्तिनि सद्भूतेऽर्थेऽपनयनं निषेधनं तदन्यविशेषापनयनं तदेव तन्मात्रम्, अपायमिच्छन्ति, केचनापि व्याख्यातार:-अपायनमपनयनमपाय इति व्युत्पत्यर्थविभ्रमितमनस्का इति भाव्ः। अवधारणंधारणा इति च व्युत्पत्त्यर्थभ्रमितास्ते धारणा वते । किं तत् ? इत्याह- समृतार्थविशेषावधारणं सद्भूतस्तत्र विवक्षितप्रदेशे विद्यमानः स्थाण्वादिरर्थविशेषस्तस्य 'स्थाणुरेवाऽयं' इत्यवधारणं सद्भूतार्थविशेषावधारणमिति समासः ॥ इति गाथार्थ्ः॥ 185 ॥ तदेतद् दूषयितुमाह कासइ तयन्नवैरेगमेत्तओऽवगमणं भवे भूए । सब्भूयसमण्णयओ तदुभयओ कासइ न दोसो ॥ 186 ॥ __ 'भूए त्ति' तत्र विवक्षितप्रदेशे भूते विद्यमानेऽर्थे स्थाण्वादौ 'कासइ त्ति' कस्यचित् प्रतिपत्तुस्तदन्यव्यतिरेकमात्रादवगमनं निश्चयो भवति- तस्मात् स्थाण्वादेर्योऽन्यः पुरुषादिरर्थस्तस्य व्यतिरेकः स एव तदन्यव्यतिरेकमात्रं तस्मात् स्थावाद्यर्थनिश्चयो भ्व्तीत्य्र्थ्ः। तद्यथा- यतो नेह शिरःकण्डूयनादयः पुरुषधर्मा दृश्यन्ते ततः स्थाणुरेवाऽयमिति । कस्यापि सद्भूतसमन्वयतः- सद्भूतस्तत्र प्रदेशे विद्यमानः स्थाण्वादिरर्थस्तस्य समन्वयतोऽन्वयधर्मघटनात् भूतेऽर्थेऽवगमनं निश्चयो भवेत् , यथा स्थाणुरेवाऽयम् , वल्ल्युत्सर्पणवयोनिलयनादिधर्माणामिहाऽन्वयादिति । कस्यचित् पुनस्तदुभयादन्वय-व्यतिरेकोभयात् तत्र भूतेऽर्थेऽवगमनं भवेत् । तद्यथायस्मात् पुरुषधर्माः शिरःकण्डूयनादयोऽत्र न दृश्यन्ते, वल्ल्युत्सर्पणादयस्तु स्थाणुधर्माः समीक्ष्यन्ते, तस्मात् स्थाणुरेवाध्यमिति । न चैवमन्वयात्, व्यतिरेकात् , उभयाद् वा निश्चये जायमाने कश्चिद् दोषः, परव्याख्याने तु वक्ष्यमाणन्यायेन दोष इति भावः ॥ इति गाथार्थः ॥ 186 ॥ कथं पुनस्तद्व्याख्याने न दोषः 1, इत्याहसेन्वो वि य सोऽवाओ भेए वा होंति पंच वत्थूणि । आहेवं चिय चौहा मई तिहा अन्नहा होइ ॥ 18 ॥ केचित् तदन्यविशेषापनयनमात्रमपायमिच्छन्ति । सद्धृतार्थविशेषावधारणं धारणा धुवते ॥ 15॥+स्थ्यान्न्-1 2 कस्यचित् तदन्यव्यतिरेकमानतोऽवगमनं भवेद् भूते । सद्भूतार्थसमन्वयत्तस्तदुभयतः कस्यचित् न दोस्स्ः॥18॥ 3 सर्वोऽपि च सोऽपायो भेदे वा भवन्ति पञ्च वस्तूनि । आहेवमेव चतुर्धा मतिनिधाऽन्यथा bhavati ॥ 14 ॥ For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 57 / विशेषा0 यस्माद् व्यतिरेकाद् , अन्वयाद् , उभयाद् वा भूतार्थविशेषावधारणं कुर्वतो योऽध्यवसायः स सर्वोऽप्यपायः प्रस्तुतस्थाण्यादिवस्तुनिश्चयः, न तु सद्भूतार्थविशेषावधारणं धारणेति भावः, तस्माद् न दोस्स्ः॥ आह-ननु यथा मया व्याख्यायते-सद्भूतार्थविशेषावधारणं धारणा, तथा किं कश्चित् दोपः समुपजायते, येनाऽऽत्मीयव्याख्यानपक्षे इदमित्थमभिधीयते 'न दोषः' इति । एतदाशङ्कयाह-'भेए वेत्यादि' वाशब्दः पातनायां गतार्थः, व्यतिरेकोऽपायः, अन्वयस्तु धारणा, इत्येवं मतिज्ञानतृतीयभेदस्याऽपायस्य भेदेऽभ्युपगम्यमाने पञ्च वस्तूनि पञ्च भेदा भवन्ति, 'आभिनिबोधिकज्ञानस्य' इति गम्यते; तथाहि-अवग्रहे-हा-'पाय-धारणालक्षणाश्चत्वारो भेदास्तावत् त्वयैव पूरिताः, पञ्चमस्तु भेदः स्मृतिलक्षणःमाप्नोति- अविच्युते। खसमानकालभाविन्यपायेऽन्तभूतत्वात्, वासनायास्तु स्मृत्यन्तर्गतत्वेन विवक्षितत्वात् , स्मृतेरनन्यशरणत्वाद् मतेः पञ्चमो भेद: प्रसज्यत इति भाव्ः॥ आहेत्यादि । पुनरप्याह पर:- ननु यथैव मया व्याख्यायते- व्यतिरेकमुखेन निश्चयोऽपायः, अन्वयमुखेन तु धारणा, इत्येवमेव चतुर्धा चतुर्विधा मतिर्भवति युक्तितो घटते । अन्यथा तु व्याख्यायमाने- अन्वय-व्यतिरेकयोयोरप्यपायत्वेऽभ्युपगम्यमाने इत्यर्थः । किम् ?, इत्याह- त्रिधा- अवग्रहे-हा-'पायभेदतस्त्रिभेदा मतिर्भवति, न पुनश्चतुर्धा, धारणाया अघटमानकत्वादिति भावः ॥ इति गाथार्थः ॥ 187 ॥ कथं पुनर्धारणाऽभावः 1, इत्याह. काऽणुवओगम्मिधिई पुणोवओगेय सा जोऽवाओ। तो नत्थि धिई, भण्णइ इदं तदेवेति जा बुद्धी॥18॥ नणु.साऽवायब्भहिया जओ य सा वासणाविसेसाओ । जा याऽवायाणन्तरमविच्चुई सा घिई नाम ॥ 189 ॥ अनुपयोगे उपयोगोपरमे सति का धृतिः- का नाम धारणा ? न काचिदित्यर्थः, इदमुक्तं भवति- इह तावद् निश्चयोपायमुखेन घटादिके वस्तुनि अवग्रहे-हा-'पायरूपतयाऽन्तर्मुहूर्तप्रमाण एवोपयोगो जायते । तत्र चाऽपाये जाते या उपयोगसातत्यलक्षणाऽविच्युतिर्भवताऽभ्युपगम्यते, साऽपाय एवाऽन्तर्भूता, इति न ततो व्य्तिरिक्ता। या तु तस्मिन् घटाछुपयोगे उपरते सति संख्येयमसं काऽनुपयोगे धृतिः पुनरुपयोगे च सा यतोऽपायः 1 / ततो नास्ति तिर्भण्यते इदं तदेवेति या बुद्धिः ॥ 14 ॥ ननु साऽपायाऽभ्यधिका यतश्च सा वासनाविशेषात् । या चाऽपायानन्तरमविच्युतिः सा तिर्नाम ॥ 189 ॥ ख्येयं वा कालं वासनाऽभ्युपगम्यते, 'इदं तदेव' इतिलक्षणा स्मृतिश्चाङ्गीक्रियते, सा मत्यंशरूपा धारणा न भवति, मत्युपयोगस्य मागेवोपरतत्वात् । पुनरपि कालान्तरोपयोगे धारणा भविष्यतीति चेत्, इत्याह-'पुणो इत्यादि कालान्तरे पुनर्जायमानोपयोगेऽपि याऽन्वयमुखोपजायमानाऽवधारणरूपा धारणा मयेष्यते, सा यतोऽपाय एव भवताऽभ्युपगम्यते ऽसव्वो वि य सोऽवाओ' इत्यादिवचनात् । ततस्तत्रापि नास्ति धृतिर्धारणा, पुनरप्युपयोगोपरमेऽपि पूर्वोक्तयुक्त्यैव तदभावः तस्मादुपयोगकालेऽन्वयमुखाऽवधारणरूपाया धारणायास्त्वयाऽनभ्युपगमात् , उपयोगोपरमे च मत्युपयोगाभावात् , तदंशरूपाया धारणाया अघटमानकत्वात् त्रिधैव भवदभिप्रायेण मतिः प्राप्नोति, न चतुर्धा, इति पूर्व्प्क्स्साभिप्राय्ः॥ . अत्रोत्तरमाह- 'भण्णईत्यादि' भण्यतेऽत्र प्रतिविधानम् । किम् ?, इत्याह- 'इदं वस्तु तदेव यत् प्रागुपलब्धं मया' इत्येवंभूता कालान्तरे या स्मृतिरूपा बुद्धिरुपजायते, नन्विह सा पूर्वमवृत्तादपायाद् निर्विवादमभ्यधिकैव, पूर्वप्रवृत्ताऽपायकाले तस्या अभावात् । सांप्रतापायस्य तु वस्तुनिश्चयमात्रफलत्वेन पूर्वापरदर्शनानुसंधानाऽयोगात् । ततश्च साऽनन्यरूपत्वाद् धृतिर्धारणा नामेति पर्यन्ते संवन्धः । यतश्च यस्माच वासनाविशेषात्- पूर्वोपलब्धवस्त्वाहितसंस्कारलक्षणात् तद्विज्ञानावरंणक्षयोपशमसान्निध्यादित्यर्थः, सा 'इदं तदेव' इतिलक्षणा स्मृतिर्भवति । साऽपि वासनाऽपायादभ्यधिकेति कृत्वा धृतिर्नाम, इतीहापि sNbndhH। 'jA याऽवायेत्यादि' या चाऽपायादनन्तरमविच्युतिः प्रवर्तते साऽपि धृति म । इदमुक्तं भवति- यस्मिन् समये ऽस्थाणुरेवाऽयम्' इत्यादिनिश्वयखरूपोऽपायः प्रवृत्तः, ततः समयादूर्ध्वमपि 'स्थाणुरेवाऽयम्, स्थाणुरेवाऽयम्' इत्यविच्युता याऽन्तर्मुहूर्त क्वचिदपायप्रवृत्तिः साऽप्यपायाऽविच्युतिः प्रथमप्रवृत्तापायादभ्यधिकेति धृतिर्धारणा नामेति । एवमविच्युति-वासना-स्मृतिरूपा धारणा त्रिधा सिद्धा भवति ॥ / अत्राह कश्चित्- नन्वविच्युति-स्मृतिलक्षणौ ज्ञानभेदौ गृहीतग्राहित्वाद् न प्रमाणम् , द्वितीयादिवारा प्रवृत्ताऽपायसाध्यस्य वस्तुनिश्चयलक्षणस्य कार्यस्य प्रथमवारा प्रवृत्तापायेनैव साधितत्वात् । न च निष्पादितक्रिये कर्मणि तत्साधनायैव प्रवर्तमान साधनं शोभा बिभर्ति, अतिप्रसङ्गात्- कुठारादिभिः कृतच्छेदनादिक्रियेष्वपि वृक्षादिषु पुनस्तत्साधनाय तेषां प्र्वृत्त्याप्त्ः। स्मृतेरपि पूर्वोत्तरकालभाविज्ञानद्वयगृहीत एव वस्तुनि प्रवर्तमानतया कुतः प्रामाण्यम् |न्च् वक्तव्यं पूर्वोत्तरदर्शनद्वयाऽनधिगतस्य वस्त्वेकत्वस्य ग्रहणात् स्मृतिः प्रमाणम्, पूर्वोत्तरकालदृष्टस्य वस्तुनः कालादिभेदेन भिन्नत्वात् , एकत्वस्यैवाऽसिद्धत्वादिति । वासना तु किंरूपा ? इति वाच्यम् । संस्काररूपेति चेत् । कोऽयं नाम संस्कार:-स्मृति-ज्ञानावरणक्षयोपशमोवा, तज्ज्ञानजननशक्तिर्वा, तद्वस्तुविकल्पो वा इति 1 गाथा 187 / 2 घ. छ. ज. 'च्युत्या या'| नन्पही-1 For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58 ... विशेषा0 त्रयी गतिः । तत्राद्यपक्षद्वयमयुक्तम् , ज्ञानरूपत्वाभावात् , तद्भेदानां चेह विचार्यत्वेन प्रस्तुतत्वात् । तृतीयपक्षोऽप्ययुक्त एव, संख्येयमर्सख्येयं वा कालं वासनाया इष्टत्वात् , एतावन्तं च कालं तद्वस्तुविकल्पाऽयोगात् । तदेवमविच्युति-स्मृति-वासनारूपायात्रिविधाया अपि धारणाया अघटमानत्वात् विधैव मतिः प्राप्नोति, न चतुर्धा ॥ अत्रोच्यते-यत् तावद् गृहीतग्राहित्वादविच्युतेरप्रामाण्यमुच्यते, तदयुक्तम्, गृहीतग्राहित्वलक्षणस्य हेतोरसिद्धत्वात् , अन्यकालविशिष्ट हि वस्तु प्रथमप्रवृत्ताऽपायेन गृह्यते, अपरकालविशिष्टं च द्वितीयादिवारा प्रवृत्ताऽपायेन । किञ्च, स्पष्ट-स्पष्टतर-स्पष्टतमभिमधमकवासनाजनकत्वादप्यविच्युतिप्रवृत्तद्वितीयाद्यपायविषयं वस्तु भिन्नधर्मकमेव, इति कथमविच्युतेर्ग्रहीतग्राहिता 1 / स्मृतिरपि पर्योत्तरदर्शनद्रयानधिगतं वस्त्वेकत्वं गृहाना न गृहीतग्राहिणी । न च वक्तव्यं कालादिभेदेन भिन्नत्वाद् वस्तुनो नैकत्वम्, कालादिभिभिन्नत्वेऽपि सत्त्व-प्रमेयत्व-संस्थानरूपादिभिरेकत्वात् । वासनापि स्मृति-विज्ञानावरणकर्मक्षयोपशमरूपा, तद्विज्ञानजननशक्तिरूपा चेष्यते । सा च यद्यपि स्वयं ज्ञानरूपा न भवति, तथापि पूर्वप्रवृत्ताऽविच्युतिलक्षणज्ञानकार्यत्वात् , उत्तरकालभाविस्मृतिरूपज्ञानकारणत्वाचोपचारतो ज्ञानरूपाऽभ्युपगम्यते । तद्वस्तुविकल्पपक्षस्त्वनभ्युपगमादेव निरस्तः । तस्मादविच्युति-स्मृति-वासनारूपाया धारणायाः स्थितत्वाद् न मतेस्त्रैविध्यम् , किन्तु चतुर्धा सेति स्थितम् । / इति गाथाद्वयार्थः ॥ 188 ॥ 189 / / अर्थतां स्वाभिमतां धारणां व्यवस्थाप्य परं प्रत्याह तं इच्छंतस्स तुहं वत्थूणि य पंच, नेच्छमाणस्य । किं हौ सा अभावो भावो नाणं व तं कयर ? ॥ 19 ॥ अस्मदभिमतामनन्तरप्रतिष्ठितस्वरूपां तो धारणामिच्छतस्तव पञ्च वस्तूनि- पञ्चाऽभिनिवोधिकज्ञानभेदाः प्राप्नुवन्ति, अपायस्यैकस्याऽपि भेदद्वयरूपताभ्युपगमेन भेदचतुष्टयस्य त्वयाऽपि पूरितत्वात् , पश्चमस्य तु मदुक्तस्य धारणालक्षणस्य प्रसङ्गादिति भावः । अथास्मदभ्युपगता धारणा त्वया नेष्यते, तर्हि ' नेच्छमाणस्स किं हौ इत्यादि ' तां मदभ्युपगतां धारणामनिच्छतोप्रतिपद्यमानस्य तव सा मदभ्युपगता धारणा किं भवतु-अभावो- अवस्तु, आहोखिद् भावो- वस्तु ' इति विकल्पद्वयम् । किश्चातः? न तावदभावः,भावत्वेनाऽनुभूयमानत्वात् । न च तथाऽनुभूयमानस्याऽभावत्वमाधातुं शक्यते, अतिप्रसङ्गात्-घटादिष्वपि तथात्वप्राः तेऽपि ह्यनुभववशेनैव भावरूपा व्यवस्थाप्यन्ते । यदि चाऽनुभवोऽप्यप्रमाणम् , तदा घटादिष्वपि भावरूपतायामनाश्वास इति भावः । अथ भावोऽसौ, तामिच्छतस्तव वस्तूनि च पञ्च, नेच्छ्त्ः। किं भवतु साऽभावो भावो ज्ञानं वा तत् कतरत् ॥ 19 ॥स्स्-1 तर्हि वक्तव्यम्- ज्ञानम् , अज्ञानं वा । न तावदज्ञानम् , चिद्रूपतयाऽनुभूयमानत्वात् । अथ ज्ञानम् , तदपि मति-श्रुता-'वधि-मन:पर्याय-केवलेभ्यो ज्ञानान्तरस्याऽभावात् तेषां मध्ये कतमत् इति वाच्यम् । न तावत् श्रुतादिचतुष्टयरूपम् , अनभ्युपगमात् , तल्लक्षणाऽयोगाच्च । मतिज्ञानं चेत्, तदपि नाऽवग्रहे-हा-पायरूपम, तल्लक्षणासंभवात 'नणु सावायभहिया' इत्यादिनाऽपायाभ्यधिकत्वेन साधितत्वाच । तस्मादन्वय-व्यतिरेकाभ्यां निश्चयः सर्वोऽप्यपायः, अविच्युति-स्मृति-वासनारूपा तु पारिशेष्यद्वारणव, इति स्थितम् ॥ इति गाथार्थः ॥ 19 ॥ तदेवं निरुत्तरीकृतोऽप्यविलक्षिततयाऽन्येन प्रकारेणाह . तुझं बहुयरभेया भणइ मई होई धीबहुत्ताओ । भण्णइ न जाइभेओ इट्टो मज्झं जहा तुझं ॥ 191 ॥ - अत्र प्रेरको भणति । किम् ?, इत्याह- 'तुज्झमित्यादि' इत्थमाचार्य ! तव बहुतरभेदा मतिर्भवति । कुतः 1, इत्याह- धृतेर्धारणाया बहुत्वाद् बहुभेदत्वादित्यर्थ:-धारणाया एकस्या अप्यविच्युति-वासना-स्मृतिलक्षणभेदत्रययुक्तत्वादवग्रहे-हा-'पायैः सह षड्भेदा मतिः प्राप्नोतीति भाव्ः। अत्र प्रतिविधानमाह- 'भण्णईत्यादि' भण्यतेत्रोत्तरम्- जातेहेंदो जातिभेदो व्यक्तिपक्ष इत्यर्थः, स इह धारणाविचारे मम नेष्टो नाभिमेतः, किन्तु धारणासामान्यरूपा जातिरेव ममाऽभिप्रेता । कस्य यथा', इत्याह- यथा तब 'अवग्रहविषये' इति शेषः, इदमुक्तं भवति- यथाऽवग्रहो व्यञ्जना-'र्थावग्रहभेदाभयरूपोऽवग्रहसामान्यादेकस्त्वयाऽपीष्टः, अन्यथा मतेः पञ्चविधत्वमसङ्गात् । तथा त्रिरूपाऽपि धारणा तत्सामान्यादेकरूपैवः इति चतुर्विधैव मतिः, न बहुतरभेदा ॥ इति गाथार्थः ॥ 191 ॥ एतदेव भावयन्नाह- सा भिन्नलक्खणाऽवि हु धीसामन्नेण धारणा होइ । जह उग्गहो दुरूवो उग्गहसामन्नओ एक्को ॥ 192 ॥ सा धारणा, अविच्युति-वासना-स्मृतीनां भिन्नखरूपत्वेन भिनलक्षणाऽपि सती धारणासामान्याव्यतिरेकादेकैव भवति यथाऽवग्रहो व्यञ्जना-विग्रहभेदाद् द्विरूपोऽप्यवग्रहसामान्याव्यतिरेकादेकः परस्यापि सिद्धः, अन्यथा मतेः पञ्चविधत्वापत्तेः ॥ इति गाथार्थ्ः॥ 192 ॥ 1 गाथा 189 / 2 प. छ. ज. 'कार्न्नेनाः'| 3 तव बहुतरभेदा भणति मतिर्भवति तिबहुत्वात् । भण्यते न जातिभेद इष्टो मम यथा तव ॥ 19 ॥ सा भिनलक्षणाऽपि खलु प्रतिसामान्येन धारणा भवति । यथाऽवग्रहो द्विरूपोऽवग्रहसामान्यत एकः ॥ 19 ॥2krnnnaah For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 तदेवमयग्रहादिभेदचतुष्टयविषया निराकृताः सर्वा अपि परविप्रतिपत्तया, तम्भिराकरणप्रक्रमे चानन्तरमवग्रहो द्विरूपः प्रोक्तास चय दिरूपो भवति इत्याशय तद्विरूपताकथनव्याजेन पूर्व यान्याभिनियोधिक ज्ञानस्याऽवग्रहादीनि चत्वारि भेदवस्तून्युक्तानि, तेष्वेव मध्येऽवग्रहं तावद् व्याचिख्यासुराह तेत्थोग्गहो दुरूवो गहणं जं होइ वंजण-स्थाणं । वंजणओ य जमत्थो तेणाईए तयं वोच्छं ॥ 193 ॥ सत्रावग्रहणमवग्रहो द्विरूपो यथा भवति, तथा प्रोच्यते । कथम् 1, इत्याह- यद् यस्मात् ग्रहणं व्यञ्जना 'र्थयोरेव भवेत, अन्यस्य ग्राह्यस्याऽभावात् । ततश्च विषयद्वैविध्यादवग्रहो द्विविध इति भावः । अपरं च, यद्यस्मात् कारणाद् वक्ष्यमाणन्यायेन माप्यकारिष्विन्द्रियेषु व्यञ्जनतो- व्यञ्जनावग्रहादनन्तरमेव, अर्थो- अर्थावग्रहो भवति, तेनाऽऽदौ प्रथमतस्तकं व्यञ्जनावग्रहमेव वक्ष्ये ॥ . इति गाथार्थः ॥ 193 ॥ . तत्र व्यञ्जनं तावत् किमुच्यते ?, इत्याह 'जिजइ जेणत्यो घडो व्व दीवेण वंजणं तं च । उवगरणिदियसदाइपरिणयहव्वसंबंधो ॥ 194 ॥ / व्यज्यते प्रकटीक्रियतेऽर्थो येन, दीपेनेव घटः, तद् व्यञ्जनम् । किं पुनस्तत् 1, इत्याह- 'तं चेत्यादि' तच्च व्यञ्जनमुपकरणेन्द्रियशब्दादिपरिणतद्रव्यसंबन्ध:- इन्द्रियं द्विविधम्- द्रव्येन्द्रियं, भावेन्द्रियं च । तत्र नियु-पकरणे द्रव्येन्द्रियम्, लब्ध्यु-पयोगी भावेन्द्रियम् । निर्वृत्तिश्च द्विधा- अङ्गुलासंख्येयभागादिमानों कदम्बकुसुमगोलक-धान्यमसूर-काहला-क्षुरपाकारमांसगोलकरूपा, शरीराकारा च श्रोत्रादीन्द्रियाणां पश्चानामपि यथासंख्यमन्तर्निछेत्तिः कर्णशष्कुलिकादिरूपा तु बहिर्निदृत्तिः । तत्र कदम्बकुसुमगोलकाकारमांसखण्डादिरूपाया अन्तनिवृत्तेः शब्दादिविषयपरिच्छेदहेतुर्यः शक्तिविशेषः स उपकरणेन्द्रियम् , शब्दादिश्च श्रोत्रादीन्द्रियाणां विषयः, आदिशब्दाद रस-गन्ध-स्पर्शपरिग्रहः तद्भावेन परिणतानि च तानि भाषावर्गणादिसंबन्धीनि द्रव्याणि च शब्दादिपरिणतद्रव्याणि, उपकरणेन्द्रियं च शब्दादिपरिणतद्रव्याणि च, तेषां परस्परं संबन्ध उपकरणेन्द्रिय-शब्दादिपरिणतद्रव्यसंबन्ध; एष तावद् व्यञ्जनमुच्यते । अपरं चेन्द्रियेणाऽप्यर्थस्य व्यज्यमानत्वात् तदपि व्यञ्जनमुच्यते । तथा शब्दादिपरिणतद्रव्यनिकुरम्बमपि व्यज्यमानत्वाद् व्यञ्ज छ. 'कथं हि ति। तत्रावग्रहो द्विरूपो प्रहर्ण यजवति व्यञ्जना-'र्थयोः । व्यानतश्च यदर्थस्तेनावी तक वक्ष्ये ॥ 193 ॥+shrotraadinttibhvishy: व्यज्यते येनाऽर्थों घट इव दीपेन व्यजनं तच्च । उपकरणेन्द्रियशब्दादिपरिणतद्रव्यसंबन्धः ॥ 19 ॥ 4 ज. 'मान्क्'| नमभिधीयत इति । एवमुपलक्षणव्याख्यानात् त्रितयमपि यथोक्तं व्यञ्जनमवगन्तव्यम् । ततश्चेन्द्रियलक्षणेन व्यञ्जनेन शब्दादिपरिणतद्रव्यसंबन्धस्वरूपस्य व्यञ्जनस्याऽवग्रहो व्यञ्जनावग्रहः, अथवां तेनैव व्यञ्जनेन शब्दादिपरिणतद्रव्यात्मकानां व्यञ्जनानामवग्रहो vynyjnaavgrhH। इत्युभयत्राऽप्येकस्य व्यञ्जनशब्दस्य लोपं कृत्वा समासः ॥ इति गाथार्थः ॥ 194 ॥ ... अत्राऽऽक्षेप, परिहारं चाभिधित्सुराह अण्णाणं सो बहिराइणं व तकालमणुवलंभाओ । न तदंते तत्तो च्चिय उवलंभाओ तओ नाणं ॥ 195 ॥ स व्यञ्जनावग्रहोऽज्ञानं ज्ञानं न भवति, तस्योपकरणेन्द्रिय-शब्दादिपरिणतद्रव्यसंबन्धस्य कालस्तत्कालस्तस्मिन् ज्ञानस्यानुप- लम्भात् स्वसंवेदनेनाऽसंवेद्यमानत्वात् । बधिरादीनामिव- यथा हि बधिरादीनामुपकरणेन्द्रियस्य शब्दादिविषयद्रव्यैः सह संबन्धकाले न किमपि ज्ञानमनुभूयते, अननुभूयमानत्वाच्च तन्नास्ति, तथेहाऽपीति भावः । / अत्रोत्तरमाह- 'न तदंते इत्यादि' नासौ जडरूपतया - ज्ञानरूपेणाऽननुभूयमानत्वादज्ञानम्, किं तर्हि 1,'सकोऽसौ व्यञ्जनावग्रहो ज्ञानमेव । कुतः, तदन्ते- तस्य व्यञ्जनावग्रहस्यान्ते, तत एव * ज्ञानात्मकस्याऽर्थावग्रहोपलम्भस्य भावात् , तथाहि- यस्य ज्ञानस्यान्ते तज्ज्ञेयवस्तूपादानात् तत एव ज्ञानमुपजायते तज्ज्ञानं दृष्टम् , " यथार्थावग्रहपर्यन्ते तज्ज्ञेयवस्तूपादानत ईहासद्भावादर्थावग्रहो ज्ञानम् , जायते च व्यञ्जनावग्रहस्य पर्यन्ते तज्ज्ञेयवस्तूपादानात् तत एवार्थावग्रहज्ञानम् , तस्माद् व्यञ्जनावग्रहो ज्ञानम् ॥ इति गाथार्थः ॥ 195 ॥ तदेवं व्यञ्जनावग्रहे यद्यपि ज्ञानं नानुभूयते, तथापि ज्ञानकारणत्वादसौ ज्ञानम् , इत्येवं व्यञ्जनावग्रहे ज्ञानाभावमभ्युपगम्योऽक्तम् । सांपतं ज्ञानाभावोऽपि तत्रासिद्ध एवेति दशेयभाह तेकालम्मि वि नाणं तत्थरिथ तणं ति तो तमव्वत्तं । बहिराईणं पुण सो अन्नाणं तदुभयाभावा ॥ 19 ॥ तत्कालेऽपि तस्य व्यञ्जनसंवन्धस्य कालेऽपि तत्राऽनुपहतेन्द्रियसंबन्धिनि व्यञ्जनावग्रहे ज्ञानमस्ति, केवलमेकतेजोऽवयवप्रकाशवत् तनु-अतीवाऽल्पमिति अतोऽव्यक्तं स्वसंवेदनेनापि न व्यज्यते । यद्यव्यक्तम् , कथं तदस्तीति ज्ञायते इति चेत् । मा त्वरिष्ठाः, जैइ वण्णाणमसंखेजसमैसहाइदव्वसब्भावे ' इत्यादिनाऽनन्तरमेव तदस्तित्वयुक्तेर्वक्ष्यमाणत्वात् । दृष्टान्ते तु ज्ञानाभावेऽविमतिपत्ति 1 अशानं स बधिरादीनामिव तत्कालमनुपलम्भात् । न तदन्ते तत एवोपलम्भात् सको ज्ञानम् ॥ 195॥+त्को-. 2 तत्कालेऽपि ज्ञानं तत्राऽस्ति तनु इत्यतस्तव्यक्तम् । बधिरादीना पुनः सोऽज्ञानं तदुभयाभावात् ॥ 19 ॥ 3 गाथा 2.. / / For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 60 विशेषा 0 रिति दर्शयन्नाह - बधिरादीनाम्, आदिशब्दादुपहतघ्राणादीन्द्रियाणां पुनः स व्यञ्जनावग्रहोऽज्ञानं ज्ञानं न भवतीत्यत्राऽविप्रतिपत्तिरेव । कुत: 1, इत्याह- तच तदुभयं च तदुभयं तस्याऽभावाज्ज्ञानकारणत्वाभावात्, अव्यक्तस्याऽपि च ज्ञानस्याभावात् ॥ इति गाथार्थः ॥ 196 ॥ अथ पुनरप्याक्षेपं, परिहारं चाभिधित्सुराह केहमव्वतं नाणं च सुत्त मत्ताइसुहुमबोहो व्व । सुत्तादओ सयं वि य विन्नाणं नावबुति ॥ 197 ॥ परः सासूयमाह - ननु कथं 'ज्ञानम्, अव्यक्तं च' इत्युच्यते 1 तमः प्रकाशाग्रभिधानवद् विरुद्धत्वाद् नेदं वक्तुं युज्यत इति भावः । अत्रोत्तरमनन्तरमेवोक्तम्- एकतेजोऽवयवप्रकाशवत् सूक्ष्मत्वादव्यक्तम् । अथ पुनरप्युच्यते-सुप्त मन्त-मूर्च्छितादीनां सूक्ष्मबोध* वदव्यक्तं ज्ञानमुच्यत इति न दोषः । सुप्तादीनां तदात्मीयज्ञानं स्वसंविदितं भविष्यतीति चेत् । नैतदेवमित्याह- सुप्तादयः स्वयमपि तदात्मीयविज्ञानं नावबुध्यन्ते न संवेदयन्ति, अतिसूक्ष्मत्वात् ॥ इति गाथार्थः ॥ 197 ॥ आह- यदि तैरपि सुप्तादिभिस्तदात्मीयज्ञानं न संवेद्यते, तर्हि तत् तेषामस्तीत्येतत् कथं लक्ष्यते 1, इत्याह लेक्खिज्जइ तं सिमिणायमाणवयणदाणाइ चिट्ठाहिं । जं नामैपुव्वाओ विज्जंते वयणचिट्ठाओ ॥ 198 ॥ Acharya Shri Kailassagarsuri Gyanmandir tat सुप्तादीनां ज्ञानमस्तित्वेन लक्ष्यते । कुतः 1, स्वमायमानवचनदानादिचेष्टाभ्यः, सुप्तादयोऽपि हि स्वमायमानाद्यवस्थायां केचित् किमपि भाषमाणा दृश्यन्ते, शब्दिताचौघतो वाचं प्रयच्छन्ति, संकोच विकोचा ङ्गभङ्ग जृम्भित- कूजित कण्डूयनादिचेष्टाच कुर्वन्ति, न च तास्ते तदा वेदयन्ते, नापि च प्रबुद्धाः स्मरन्ति । तर्हि कथं तच्चेष्टाभ्यस्तेषां ज्ञानमस्तीति लक्ष्यते 1, इत्याह- 'जमित्यादि' यद् यस्मात् कारणाद् नाऽमतिपूर्वास्ता वचनादिचेष्टा विद्यन्ते, किन्तु मतिपूर्विका एव, अन्यथा काष्ठादीनामपि तत्प्रसङ्गात् ; अतस्ताभ्यस्तत् तेषामस्तीति लक्ष्यत एव, धूमादग्निरिव ॥ इति गाथार्थः ॥ 198 / / आह- नन्वात्मीयमपि चेष्टितं किं कश्चिद् न जानाति, येन सुप्तादीनां खचेष्टिताऽसंवेदनमुच्यते 1, इत्याशङ्कयाह 1 कथमव्यक्तं ज्ञानं च सुप्त मत्तादिसूक्ष्मबोध इव । सुप्तादयः स्वयमपि च विज्ञानं नावबुध्यन्ते ॥ 197 ॥ 2 लक्ष्यते तत् स्वप्नायमानवचनदानादिचेष्टाभ्यः । यद् नाऽमतिपूर्वा विद्यन्ते वचनचेष्टाः ॥ 198 ॥ जग्गन्तो वि न जाणइ छउमत्थो हिययगोयरं सव्वं । जं तज्झवसाणाई जमसंखेजाई दिवसेण ॥ 199 ॥ हृदयं मनो गोचरः स्थानं यस्य तद् हृदयगोचरं 'अध्यवसायनिकुरम्बं' इति गम्यते, तज्जाग्रदपि च्छद्मस्थः सर्वमपरिशेषं न जानाति न संवेदयते, आस्तां पुनः सुप्तः । कुतः 1, इत्याह- अध्यवसानानि - अध्यवसाय स्थानरूपाणि केवलिगम्यानि सूक्ष्माणि यत एकेनाऽप्यन्तर्मुहूर्तेनाऽसंख्येयानि यान्त्यतिक्रामन्ति, किं पुनः सर्वेणापि दिवसेन 1 / न चैतानि च्छद्मस्थः सर्वाण्यपि संवेदयते । ततश्च स्थैरसंवेद्यमानान्यपि केवलिदृष्टत्वात् सच्चैनाऽभ्युपगम्यन्ते, तथा व्यञ्जनावग्रहज्ञानमपि ॥ इति गाथार्थः ॥ 199 ॥ आह- ननु सुप्तादीनां ज्ञानं वचनादिचेष्टाभ्यो गम्यत इत्युक्तम्, तत्तावदभ्युपगच्छामः व्यञ्जनावग्रहे तु ज्ञानरूपतागमकं लिङ्गं न किञ्चिदुपलभामहे, अतो जडरूपत्वाद् नासौ ज्ञानमिति ब्रूमः, इत्याशङ्कयाह जैइ वण्णाणमसंखेज्जसमैमद्दाइदव्वसम्भावे । किह चैरमसमयसदाइदव्वविण्णाण सामत्थं ? ॥ 200 ॥ वाशब्दः पातनासूचकः, सा च कृतैव । ततश्च हन्त ! यद्यज्ञानं व्यञ्जनावग्रहः । क सति 1, इत्याह- असंख्येयसमयशब्दादिद्रव्यसद्भावेऽपि सति इत्यपिशब्दो गम्यते । कथं तर्हि चरमसमयशब्दादिद्रव्याणां विज्ञानजननसामर्थ्यम् 1 न कथञ्चिदित्यर्थः । इदमुक्तं भवति - व्यञ्जनावग्रहे तावत् प्रतिसमयमसंख्येयान् समयान् यावच्छ्रोत्रादीन्द्रियैः सह शब्दादिविषयद्रव्याणि संबध्यन्ते । ततश्च यद्यसंख्येय समयान् यावच्छ्रोत्रादीन्द्रियैः सह शब्दादिविषयद्रव्य संबन्धसद्भावेऽपि सति व्यञ्जनावग्रहरूपं ज्ञानं नाभ्युपगम्यते, कथं तर्हि चरमसमये श्रोत्रादीन्द्रियैः सह संबद्धानां शब्दादिविषयद्रव्याणां परेणाऽप्यर्थावग्रहलक्षणविज्ञानजननसामर्थ्यमिष्यते, तदभ्युपगन्तुं न युज्यत इति भावः । यदि हि शब्दादिविषयद्रव्याणां श्रोत्रादीन्द्रियैः सह संबन्धे आद्यसमयादेवाऽऽरभ्य ज्ञानमात्रा काचित् प्रतिसमयमाविर्भवन्ती नाभ्युपगम्यते, तर्हि चरमसमयेऽप्येकस्मादेवैषा न युज्यते, तथा च सत्यर्थावग्रहादिज्ञानानामप्यनुदर्यप्रसङ्गः ॥ इति गाथार्थः ॥ 200 ॥ 1 जाग्रदपि न जानाति छनस्थो हृदयगोचरं सर्वम् । यत् तदध्यवसानानि यदसंख्येयानि दिवसेन ॥ 199 ॥ 2. एके तु यथा जलकणैर्द्वित्रिः सिक्तोऽप्यभिनवः शरावो नार्द्रीभवति, पुनः पुनः सिच्यमानस्तु शनैस्तिम्यतिः एवमिन्द्रियैरर्था गृह्यमाणा या दिसमयेषु न व्यक्तीभवन्ति, पुनः पुनरवग्रहे तु तथा स्युः, इति व्यक्तावग्रहात् प्रागव्यक्तावग्रहः, स एव व्यञ्जनावग्रहः, अव्यक्तं वस्तु च व्यञ्जनम् इति साधयन्ति । एतच्च न युक्तम्, सर्वविषयिविषयाणां व्यक्ताव्यक्तत्वात् तथा च दर्शनवत् सर्वेन्द्रियेभ्योऽपि व्यञ्जनावग्रहः स्यात्, न चैतत् सांप्रतम्, "म चक्षुरनिद्रियाभ्याम् ( तस्वार्थ0 1-19 ) इति सूत्रेण तस्य सर्वेन्द्रियाजन्यत्वात् इत्यपि द्रष्टव्यम् ॥ -1 यदि वाऽज्ञानमसंख्येयसमयशब्दादिद्रव्यसद्भावे । कथं चरमसमयशब्दादिद्रव्यविज्ञानसामर्थ्यम् 1 ॥ 200 ॥ 4. gha. cha. ja. 'carima / For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 61 विशेषा0 तथाहि जै सव्वहा न वीसुं सव्वेसु वि तं न रेणुतेल्लं व । पत्तैयमणिर्छतो कहमिच्छसि समुदए नाणं ? ॥ 20 ॥ या वस्तु सर्वथा सर्वप्रकारैर्विष्वक् पृथग् नास्ति तत् समुदायेऽपि नाऽभ्युपगन्तव्यम् , यथा रेणुकणनिकरे प्रतिरेणुकमविधपान तैलम् । एवं चेत्, तर्हि त्वमपि प्रत्येकमनिच्छन् कथं समुदये मानमिच्छसि 1 / इदमुक्तं भवति- यदीन्द्रियविषयसंबन्धस्य प्रथम। समयादारभ्य व्यञ्जनावग्रहसंबन्धिनोऽसंख्येयान् समयान् यावत् प्रतिसमय पुष्टिमाविभ्रती ज्ञानमात्र काश्चिदपि नेच्छासि, तहि चरम। समयशब्दादिविषयद्रव्यसंबन्धेन संपूर्णे समुदायेऽपि कर्य तामिच्छसि - चरमसमयशब्दादिविषयद्रव्यसंबन्धे यदर्थावग्रहज्ञानमभ्युपगम्यते, तदपि प्रत्येकमसञ्चरमसिकताकणे सैलवद् नमामोतीति भावः । तस्मात् तिलेषु तैलवत् सर्वेष्वपि समयेषु प्रत्येक यच यावच जानमस्तीति मतिपत्तव्यम् ॥ इति गाथार्थः ॥ 201 ॥ समुदाए जै णाणं देसूणे समुदए कहं नत्थि ? / समुदाए वाऽभूयं कह देसे होज तं सयलं ? ॥ 20 ॥ . समुदायज्ञानवादिन् ! यदि विषयद्रव्यसंबन्धसमयानामसंख्येयानां समुदाये ज्ञानमर्थावग्रहलक्षणमभ्युपगम्यते, तार्ह चरमसमयलक्षणो योऽसौ देशस्तेन न्यूने समुदाये- चरमैकसमयोनेष्वसंख्यातेषु समयेष्वित्यर्थः, तत् कथं नास्ति', स्म्स्त्येव्,प्र्मान्नोप्प्न्न्त्वात्। त्था। हि- सर्वेष्वपि शब्दादिद्रव्यसंबन्धसमयेषु ज्ञानमस्तीति प्रतिजानीमहे, ज्ञानोपकारिशब्दादिद्रव्यसंबन्धसमयसमुदायैकदेशत्वादिति हेतुः, / अर्थावग्रहसमयवदिति दृस्स्त्तान्त्ः॥ अत्राह-ननु शब्दादिविषयोपादानसमयसमुदाये ज्ञान केनाऽभ्युपगम्यते, येन समुदायैकदेशत्वात् प्रथ मादिसमयेषु सर्वेष्वपि तत् प्रतिज्ञायते, मया ह्येकस्मिन्नेव चरमसमये शब्दादिद्रव्योपादाने ज्ञानप्रसव इष्यते, इत्याशङ्कयाह- 'समुदाए वाऽभूयमित्यादि ' चशब्दो वाशब्दो वा पातनायाम् , सा च कृतैव । तत्र योकस्मिन्नेव चरमसमये ज्ञानमभ्युपगम्यते , तदाऽसौ sarva'samayasamudAyApekSayA तावदेकदेश एव । ततश्चानेनैकदेशेनोने शेषसमयसमुदाये यदभूतं ज्ञानं तत्कथं हन्त ! चरमसमयलक्षणे देशेऽकस्मादेव सकलमखण्डं भवेत , अप्रमाणोपपन्नत्वात् ; तथाहि-नैकस्मिंश्चरमशब्दादिद्रव्योपादानसमये ज्ञानमुपजायते, एकसमयमात्र । यत् सर्वथा न विष्वक् सर्वेष्वपि तद् न रेणुतैलमिव । प्रत्येकमनिच्छन् कथमिच्छसि समुदये ज्ञानम् ? ॥ 201 ॥ 2 क. छ. 'ब्दादिद्र' / 3 समुदाये यदि ज्ञानं देशोने समुदये कथं नास्ति । / समुदाये वाऽभूतं कथं वेशे भवेत् तत् सकलम् ? ॥ 20 ॥ शब्दादिद्रव्योपादानात, व्यञ्जनायग्रहाऽऽधसमयवदिति । स्यादेतत्, चरमसमयेऽर्थावग्रहशानमनुभवप्रत्यक्षेणाऽप्यनुभूयते, ततः प्रत्यक्षविरोधिनीय प्रतिज्ञा । तदयुक्तम् , 'चरमसमय एव समग्रं ज्ञानमुत्पद्यते' इतिभवत्प्रतिज्ञातस्यैव प्रत्यक्षविरोधात्, चरमतन्तौ समस्तपटोत्पादवचनवत् । तथा, सर्वेष्वपि शब्दादिद्रव्यसंबन्धसमयेषु ज्ञानमस्तीत्यादिपूर्वोक्तानुमानविरोधश्च भवत्पक्षस्य ॥ इति गाथार्थः ॥ 202 ॥ तस्मात् किमिह स्थितम् ? , इत्याह तंतू पडोवगारी न समत्तपडो य, समुदिया ते u। सव्वे समत्तपडओ तह नाणं सव्वसमएसु ॥ 203 ॥ यथैकस्तन्तुः पटोपकारी वर्तते, तमन्तरेणाऽपि समग्रस्य तस्याऽभावात् , न चासौ तन्तुरेतावता समस्तः पटो भवति, पटैकदेशत्वात् तस्य, समुदिताः पुनस्ते तन्तवः सर्वे समस्तपटव्यपदेशभाजो भवन्ति तथावापि सर्वेष्वपि समुदितेषु समयेषु ज्ञानं भवति, नैकस्मिंश्चरमसमये । ततश्चार्थावग्रहसमयात् पूर्वसमयेषु तदेव ज्ञानमतीवाऽस्फुटं व्यञ्जनावग्रह उच्यते; चरमसमये तु तदेव किश्चित्स्फुटतरावस्थामापन्नमर्थावग्रह इति व्यपदिश्यते । अतो यद्यपि सुप्त-मत्त-मूञ्छितादिज्ञानस्येव व्यक्तं तथाविधं व्यञ्जनावग्रहज्ञानसाधकं लिङ्ग नास्ति, तथापि यथोक्तयुक्तितो व्यञ्जनावग्रहे सिद्धं ज्ञानम् ॥ इति गाथार्थ्ः॥203॥ तत्त्व-भेद-पर्यायैर्व्याख्या , तत्र तत्त्वं व्यञ्जनावग्रहस्य स्वरूपमुक्तम् । अथ तस्य भेदान् निरूपयितुमाह- नयण-मणोवजिदियभेयाओ वंजणोग्गहो चौहा । उवघाया-गुग्गहओ जं ताई पत्तकारीणि ॥ 204 ॥ स च व्यञ्जनावग्रहश्चतुर्धा भवति । कुतः 1, इत्याह- नयन-मनोवर्जेन्द्रियभेदात् । इदमुक्तं भवति- विषयस्य, इन्द्रियस्य च यः परस्परं संबन्धः प्रथममुपश्लेषमात्रम् , तब्यञ्जनावग्रहस्य विस्स्य्ः। स च विषयेण सहोपश्लेषः प्राप्यकारिष्वेव स्पर्शन-रसन घ्राण-श्रोत्रलक्षणेषु चतुरिन्द्रियेषु भवति, न तु नयन-मनसोः । अतस्ते वर्जयित्वा शेषस्पर्शनादीन्द्रियचतुष्टयभेदाच्चतुर्विध एव व्यञ्जनावग्रहो भवति । नन्विन्द्रियत्वे तुल्येऽपि केयं मुखपरीक्षिका- यच्चतुषु स्पर्शनादीन्द्रियेषु सोऽभ्युपगम्यते,नान्यत्र ?, इत्याह- 'uvaghAyetyAdi'yad यस्मात् तान्येव स्पर्शन-रसन-घाण-श्रोत्रलक्षणानि चत्वारीन्द्रियाणि प्राप्तकारीणि, न तु न्य्न्-म्न्सी। ततो यथोक्तेन्द्रियचतुष्कभेदाच्चतुर्विध एवाऽसौ भवति, इति कात्र मुखपरीक्षिका ? इति । तत्र विषयभूतं शब्दादिकं वस्तु प्राप्त संश्लेषद्वारेणाऽऽसादितं कुर्वन्ति परिच्छिन्द , तन्तुः पटोपकारी न समस्तपटश्च, समुदितास्ते । सर्व समस्तपटकस्तथा ज्ञानं सर्वसमयेषु ॥ 203 ॥ 2 ज. 'सर्वेऽपि s'| . नयन-मनोवर्जेन्द्रियभेदाद् व्यञ्जनावग्रहश्चतुर्धा । अपघाता-'नुग्रहतो यत् तानि प्राप्तकारीणि ॥ 204 ॥ 4 gha. cha. 'ytvtulytve'pi'| For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 62 Acharya Shri Kailassagarsuri Gyanmandir विशेषा 0 न्तीति प्राप्तकारीणि प्राप्यकारीणि स्पृष्टार्थग्राहिणीत्यर्थः । कुतः पुनरेतान्येव प्राप्यकारीणि 1, इत्याह- उपघातश्चानुग्रहश्रोपघाताऽनुग्रहा~ तयोर्दर्शनात् - कर्कश कम्बलादिस्पर्शने, त्रिकटुकाद्याखादने, अशुच्यादिपुद्गलाऽऽघाणे, भेर्यादिशब्दश्रवणे, त्वक्क्षणनायुपधात दर्शनात् चन्दनाऽङ्गना- हंसतूलादिस्पर्शने, क्षीर- शर्कराद्यास्वादने, कर्पूरगलायाघ्राणे, मृदु-मन्दशब्दाद्याकर्णने तु शैत्याद्यनुग्रह दर्शनादित्यर्थः । नयनस्य तु निशित करपत्र-सेल्ल- भल्लादिवीक्षणेऽपि पाटनानुपघातानवलोकनात्, चन्दनागुरु-कर्पूराद्यवलोकनेऽपि शैत्याद्यनुग्रहाननुभवात्ः मनसस्तु गाथार्थः ॥ 204 ॥ वह्नचादिचिन्तनेऽपि दाहाद्युपघाताऽदर्शनात्, जल-चन्दनादिचिन्तायामपि च पिपासोपशमाद्यनुग्रहा संभवाच्च ॥ अत्र पर: माह जुज्जइ पत्तविसयया फरिसण - रसणे न सोत्त- घाणेसु । गिण्हंति सविसयमिओ जं ताई भिन्नदेसं पि ॥ 205 ॥ प्राप्तः स्पृष्टो विषयो ग्राह्यवस्तुरूपो ययोस्ते प्राप्तविषये तयोर्भावः प्राप्तविषयता सा युज्यते घटते । कस्मिन् ?, इत्याह- स्पर्शनं च रसनं चेति समाहारद्वन्द्वस्तस्मिन् स्पर्शन-रसनेन्द्रियद्वय इत्यर्थः । अनभिमतप्रतिषेधमाह- न श्रोत्र घ्राणयोः प्राप्तविषयता युज्यते, यद् न हि शब्दः कश्चिन्छ्र यस्मात् कारणादितो विवक्षितात् स्वदेशाद् भिन्नदेशमपि स्वविषयमेते गृह्णीतः अस्याऽर्थस्याऽनुभवसिद्धत्वात्, वेन्द्रिये प्रविशन्नुपलभ्यते, नापि श्रोत्रेन्द्रियं शब्ददेशे गच्छत् समीक्ष्यते । न चाभ्यामन्येनाऽपि प्रकारेण विषयस्पर्शनं घटते, 'दूर एप कस्यापि शब्दः श्रूयते' इत्यादिजनोक्तिश्च श्रूयते । कर्पूर- कुसुम-कुङ्कुमादीनां तु दूरस्थानामपि गन्धो निर्विवादमनुभूयते दृश्यते च । तस्माच्छ्रोत्र- प्राणयोः प्राप्तविषयता न युज्यत एव । / इति गाथार्थः ॥ 205 ॥ अत्रोच्यते पति सद-गन्धा ताइं गंतुं सयं न गिण्हन्ति । जं ते पोग्गलमैया सकिरिया वाउवहणाओ ॥ 206 ॥ धूमो v संहरणओ दाराणुविहाणओ विसेसेणं । तोयं व नियंबाइसु पडिघायाओ य वाउ व्व ॥ 207 ॥ व्याख्या- 'पार्वति सद्द-गन्धा ताई ति' शब्द- गन्धौ कर्तृभूतौ ते श्रोत्र- प्राणेन्द्रिये कर्मतापन्ने, अन्यत आगत्य प्राप्नुतः स्पृशत 1 युज्यते प्राप्तविषयता स्पर्शन- रसने न श्रोत्र घ्राणयोः । गृह्णीतः स्वविपयमितो यत् ते भिन्नदेशमपि ॥ 205 ॥ 2 . छ. ज. 'सोग घा '3 क. ग. 'कुक्कुम-कुसुमादी' 4 प्राप्तः शब्दगन्ध ते गत्वा स्वयं न गृह्णीतः । यत् तौ पुगलमयी सक्रियी वायुवहनात् ॥ 206 ॥ धूम इव, संहरणतो द्वारानुविधानतो विशेषेण । तोयमिव नितम्बादिषु प्रतिघाताच्च वायुरिव ॥ 207 ॥ इति प्रतिज्ञा । अनभिमतप्रकारप्रतिषेधमाह - 'गंतुं सयं न गिण्हंति त्ति' 'ताई' इत्यत्रापि संबध्यते । ततश्च ते श्रोत्र घ्राणे कर्तृभूते पुनः स्वयं शब्द- गन्धदेशं गत्वा न गृहीतः 'शब्द- गन्धौ' इति विभक्तिव्यत्ययेन संवध्येते, आत्मनोऽवाह्यकरणत्वात् श्रोत्र- प्राणयोः, स्पर्शनरसनवदिति । ननु शब्द - गन्धावपि श्रोत्र घ्राणं कुतः प्राप्नुतः 1, इत्याह- ' जं ते पोग्गलमैया सक्किरियत्ति ' यद् यस्मात्कारणात् तौ शब्द- गन्धौ सक्रियौ गत्यादिक्रियावन्तौ, तस्मादन्यत आगत्य श्रोत्र- प्राणे प्राप्नुतः । कथम्भूतौ सन्तौ सक्रियौ तौ 9, इत्याह लभयौ । यदि पुनरपौगलिकत्वादमूर्ती स्याताम्, तदा यथां जैनमतेन सक्रियेष्वाकाशादिषु गतिक्रिया नास्ति, तथैतयोरपि न स्यात् । इत्यालोच्य पुद्गलमयत्वविशेषणमकारि, पुद्गलमयत्वे सति सक्रियाविति भावः ; यच्चैवम्भूतम्, तत्र गतिक्रियाऽस्त्येव, यथा पुद्गलस्क* धेष्विति । आह- ननु पुद्गलमयत्वेऽपि सति शब्द- गन्धयोर्गतिक्रियाऽस्तीति कुतो निश्चीयते 1, इत्याह- 'वाउवहणाओ धूमो व्यति' वायुना वहनं नयनं वायुवहनं तस्मात् । इदमुक्तं भवति - यथा पवनपटलेनोद्यमानत्वाद् धूमो गतिक्रियावान् एवं शब्द- गन्धावपि तेनोद्यमानत्वात्तद्वन्तौ । तथा, संहरणतो गृहादिपु पिण्डीभवनाद् धूमवदेव क्रियाभाजौ तौ । तथा, विशेषेण द्वारानुविधानतस्तोयव 'तद्वन्तावेतौ । तथा, पर्वतनितम्बादिषु प्रतिघातात् प्रतिस्खलनाद् वायुवदेतौ गतिक्रियाऽऽश्रयौ । इति गाथाद्वयार्थः ॥ 206 ॥ 207 ॥ हेत्वन्तरेणाऽपि शब्द-गन्धयोः सयुक्तिकं गतिक्रियावस्त्रं समर्थयन्नाह गिति पत्तमत्थं उबघाया - णुग्ग होवलद्धीओ । बाहिज्ज - पूइ- नासारिसादओ कहमसंबद्धे ? ॥ 208 ॥ प्राप्तमन्यत आगत्यात्मना सह संबद्धं शब्द- गन्धलक्षणमर्थ गृहीतः 'श्रोत्र घ्राणेन्द्रिये ' इति गम्यते । एतेन शब्द - गन्धयोराग किया प्रतिज्ञाता भवति । कुतः प्राप्तमेव गृह्णीतः 1, इत्याह- उपघातश्चानुग्रहश्वोपघाता 'नुग्रहौ तयोरुपलब्धेः तथाहि - भेर्यादिमह शब्दप्रवेशे श्रोत्रस्य वाधिर्यरूप उपघातो दृश्यते, कोमलशब्दश्रवणे त्वनुग्रहः प्राणस्याऽप्यशुच्यादिगन्धप्रवेशे पूतिरोगा- शेव्याधिरू उघातोऽवलोक्यते, कर्पूरादिगन्धप्रवेशे त्वनुग्रहः । शब्द - गन्धासंबन्धेऽपि श्रोत्र - घाणयोरेतावनुग्रहो-पघातौ भविष्यत इति चेत्, इत्याह ' बाहिज्जेत्यादि ' बाधिर्ये च पूतिश्च नासाकोथलक्षणो रोगविशेषः, नासाशसि च तानि आदिर्येषां शेवोपघाता 'नुग्रहाणां ते तथ भूताः कथं घटामुपगच्छेयुः 1 / क सति ?, इत्याह- असंबद्धे स्वहेतुभूते शब्द - गन्धलक्षणे 'वस्तुनि' इति गम्यते । इदमुक्तं भवति--श्रो घ्राणाभ्यां सह संबद्धा एवं शब्द- गन्धाः स्वकार्यभूतं बाधिर्याद्युपघातम्, अनुग्रहं वा जनयितुमलम्, नाऽन्यथा, सर्वस्याऽपि तज्जन प्राप्तेरतिप्रसङ्गात् ॥ इति गाथार्थः ॥ 208 ॥ ? 1 ज. 'था जिन' / 2 गृह्णीतः प्राप्तमर्थमुपघाता-नुग्रहोपलब्धेः । बाधिर्य-पूति-नासार्शआदयः कथमसंबडे ? ॥ 208 ॥ X (akri.-1) For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 63 विशेषा0 तदेवं स्पर्शन-रसन घ्राण-प्रांत्राणां प्राप्यकारित्वं समर्थितम् ; सांप्रत 'नयण-मणोवजिंदियभेयाओ' इत्यादिना सूचितं नयन-मनसोरपाप्यकारित्वमभिधित्सुनयनस्य तावदाह लोयणमपत्तविसयं मणो व्व जमणुग्गहाइसुण्णं ति । जल-सूरालोयाइसु दीसंति अणुग्गह-विघाया ॥ 209 ॥ अप्राप्तोऽसंबद्धोऽसंश्लिष्टो विषयो ग्राह्यवस्तुरूपो यस्य तदप्राप्तविषयं लोचनम् , अप्राप्यकारीत्यर्थः, इति प्रतिज्ञा । कुतः 1, इत्याहयद् यस्मादनुग्रहादिशून्यम्, आदिशब्दादुपघातपरिग्रहः-ग्राह्यवस्तुकृतानुग्रहो-पघातशून्यत्वादित्यर्थः, अयं च हेतुः। मनोवदिति दृस्स्त्तान्त्ः। यदि हि लोचनं ग्राह्यवस्तुना सह संबध्य तत्परिच्छेदं कुर्यात , तदाऽग्न्यादिदर्शने स्पर्शनस्येव दाहाद्युपघातः स्यात; कोमलतुल्याधवलोकने त्वनुग्रहो भवेत् , न चैवम् , तस्मादमाप्यकारि लोचनमिति भावः । मनस्यप्राप्यकारित्वं परस्यासिद्धम् , इति कथं तस्य दृष्टान्तत्वेनोपन्यासः ? इति चेत् । सत्यम् , किन्तु वक्ष्यमाणयुक्तिभिस्तत्र तत् सिद्धम्, इति निश्चित्य तस्येह दृष्टान्तत्वेन प्रदर्शनम्, इत्यदोषः । अथ परो हेतोरसिद्धतामुद्भावयन्नाह- 'जल-सूरेत्यादि' आदिशब्दः, आलोकशब्दश्च प्रत्येकमभिसंबध्यते । ततश्च जलादीनामालोके लोचनस्याऽनुग्रहो दृश्यते, सूरादीनां त्वालोके उपघात इति । अतो 'अनुग्रहादिशून्यत्वात्' इत्यसिद्धो हेतुरित्यर्थः । इदमुक्तं भवतिजल-धृत-नीलवसन-वनस्पती-न्दुमण्डलाद्यवलोकनेन नयनस्य परमाश्वासलक्षणोऽनुग्रहः समीक्ष्यते; सूर-सितभित्यादिदर्शने तु जलविगलनादिरूप उपघातः संदृश्यत इति । अतः किमुच्यते-'जमणुग्गहाइसुण्णं ति'1॥ इति गाथार्थः ॥ 209 ॥ अत्रोत्तरमाह डेज्जेज पाविउं रविकराइणा फरिसणं व को दोसो ? / मणेज अणुग्गहं पिव उवघायाभावओ सोम्मं ॥ 21 ॥ अयमत्र भावार्थः- अस्मदाभिमायाऽनभिज्ञोऽप्रस्तुताभिधायी परः, न हि वयमेतद् ब्रूमो यदुत- चक्षुषः कुतोऽपि वस्तुनः सकाशात् कदाचित् सर्वथैवानुग्रहो-पाघातौ न भ्व्त्ः। ततो रविकरादिना दाहाद्यात्मकेनोपघातवस्तुना परिच्छेदानन्तरं पश्चाचिरमवलोकयतः प्रतिपत्तुश्चक्षुः प्राप्य समासाद्य स्पर्शनेन्द्रियमिव दह्येत-दाहादिलक्षणस्तस्योपघातः क्रियेतेत्यर्थः । एतावता चापाप्यकारिचक्षुर्वादिनामस्माकं को दोषः न कश्चित् , दृष्टस्य बाधितुमशक्यत्वादिति भावः । तथा यत् स्वरूपेणैव सौम्यं शीतलं शीतरश्मि वा जल 1 गाथा 204 / 2 लोचनमप्राप्तविषयं मन इव यदनुग्रहादिशून्यमिति । जल-सूरालोकादिपु श्येते अनुप्रह-विधातौ ॥ 209 ॥ 3 दह्येत प्राप्य रविकरादिना स्पर्शनमिव को दोषः । मन्येताऽनुमहमिवोपघाताभावतः सौम्यम् ॥ 21 ॥ +C.3000) घृत-चन्द्रादिकं वस्तु, तस्मिंश्चिरमवलोकिते उवघाताभावादनुग्रहमिव मन्येत चक्षुः, 'को दोषः ?' इत्यत्राऽपि संबध्यते, न कश्चिदित्यर्थः ॥ इति गाथार्थः ॥ 21 ॥ आह- याक्तन्यायेनोपघातका-'नुग्राहकवस्तुन्युपघाता-'नुग्रहाभावं चक्षुषो न ब्रूषे, तर्हि यद् ब्रूषे तत् कथय, इत्याशक्याह गंतुं न रूवदेसं पासइ पत्तं सयं व नियमोऽयं । पत्तेण उ मुत्तिमया उवधाया-गुग्गहा होज्जा ॥ 211 ॥ . अयं नियमः- इदमेवाऽस्माभिनियम्यत इत्यर्थः । किं तत?, इत्याह-रूपस्य देशो रूपदेश आदित्यमण्डलादिसमाक्रान्तप्रदेशरूपस्तं गत्वोत्प्लवनतस्तं समाश्लिष्य चक्षुर्न पश्यति न परिच्छिनत्ति, अन्यस्याऽश्रुतत्वाद् 'रूपम्' इति गम्यते । 'पत्तं सयं व त्ति' स्वयं वाऽन्यत आगत्य चक्षुर्देशं प्राप्त समागतं रूपं चक्षुर्न पश्यति, किन्त्वप्राप्तमेव योग्यदेशस्थं विषयं तत् पश्यति ॥ अत्राह परः-नन्वनेन नियमेनाप्राप्यकारित्वं चक्षुषः प्रतिज्ञातं भवति । न च प्रतिज्ञामात्रेणैव हेतूपन्यासमन्तरेण स्मीहित्व्स्तुसिद्धिः। अतो हेतुरिह व्क्त्व्य्ः। 'जेमणुग्गहाइसुण्णं ति' इत्यनेन पूर्वोक्तगाथावयवेन विषयकृतानुग्रहो-पघातशून्यत्वलक्षणोऽयमभिहित एवेति चेत् । अहो ! जराविधुरितस्येवं सूरेविस्मरणशीलता, यतो 'जेमणुग्गहाइसुण्णं ति' इत्यनेन विषयादनुग्रहो-पघातौ चक्षुषो निषेधयति, ' डेंजेज पावित्रं रविकराइणा फरिसणं व ' इत्यादिना तु पुनरपि ततस्तौ तस्य समनुजानीते, अतो न विद्मः, कोऽप्येष वचनक्रम इति । नैतदेवम् , अभिप्रायाऽपरिज्ञानात् , यतः प्रथमत एव विषयपरिच्छेदमात्रकालेऽनुग्रहो-पघातशून्यता हेतुत्वेनोक्ता, पश्चात्तु चिरमवलोकयतः प्रतिपत्तुः प्राप्तेन रविकरादिना, चन्द्रमरीचि-नीलादिना वा मूर्तियता निसर्गत एवं केनाऽप्युपघातकेन, अनुग्राहकेण च विषयेणोपघाताऽनुग्रही भवेतामपीति । एतदेवाह- 'पत्तेण उ मुत्तिमोत्यादि अनेनाभिप्रायेण तो पुनरपि समनुज्ञायेते, न पुनर्विस्मरणशीलतया । यदि पुनर्विषयपरिच्छित्तिमात्रमपि तममाप्य चक्षुन करोतीति नियम्यते, तदा वनि-विष-जलधि-कण्टक-करवाल-करपत्र-सौवीराजनादिपरिच्छित्तावपि तस्य दाः-स्फोत्त्-क्लेद्-पात्त्न्-नीरोग्तादिल्क्स्स्न्नोप्घाता-'नुग्र्ह्प्र्स्न्ग्ग्ः। न हि समानायामपि प्राप्तौ रविकरादिना तस्य भवन्ति दाहादयः, न व्द्यादिभिः। तस्माद् व्यवस्थितमिदम्-विषयममाप्यैव चक्षुः परिच्छिनत्ति, अञ्जन-दहनादिकृताऽनुग्रहो-पघातशून्यत्वात् , मनोवत् । परिच्छेदानन्तरं तु पश्चात्याप्तेन केनाऽप्युपघातकेन, अनुग्राहकण वा मूर्तिमता द्रव्येण तस्योपधाता-'नुग्रहो न निषिध्येते, विष-शर्करादिभक्षणे मूर्छा-स्वास्थ्यादय इव मनस इति॥ अत्राऽपरः माह- नयनाद्' नायना रश्मयो निर्गत्य माप्य च रविबिम्बरश्मय इव वस्तु प्रकाशयन्तीति नयनस्य प्राप्यकारिता 1 गत्वा न रूपदेशं पश्यति प्राप्त स्वयं वा नियमोऽयम् । प्राप्तेन तु मूर्तिमतोपघाता-'नुग्रही भवेताम् ॥ 21 ॥ 2 गाथा 209 / 3 घ.छ. 'व पुन्र्वि'| 4 गाथा 210 / For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________ Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 64 विशेषा0 पोच्यते । सूक्ष्मत्वेन, तैजसत्वेन च तेषां वयादिभिर्दाहादयो न भवन्ति, रविरश्मिपु तथादर्शनात् ॥ तदेतदयुक्ततरम् , तेषां प्रत्य... क्षादिप्रमाणाग्राह्यत्वेन श्रद्धातुमशक्यत्वात , तथाविधानामप्यस्तित्वकल्पनेऽतिमसङ्गात् । वस्तुपरिच्छेदाऽन्यथानुपपत्तेस्ते सन्तीति वि.:. कल्प्यन्त इति चेत । न, तानन्तरेणापि तत्परिच्छेदोपपत्तेः, न हि मनसो रश्मयः स्न्ति। न च तदप्राप्तं वस्तु न परिच्छिनत्ति, वक्ष्यमाणयुक्तितस्तस्य त्त्सिद्धेः। न च रविरश्म्युदाहरणमात्रेणाऽचेतनानां नयनरश्मीनां वस्तुपरिच्छेदो युज्यते, नख-दन्त-भाल-तलादिगतशरीरश्मीनामपि स्पर्शविषयवस्तुपरिच्छेदप्रसङ्गात् । इत्यलं विस्तरेण ॥ इति गाथार्थः ॥ 211 ॥ तदेवमञ्जन-ज्वलनादिविषयविहितानुग्रहो-पघातशून्यत्वलक्षणहेतोरमाप्यकारितां चक्षुषः प्रसाध्य हेत्वन्तरेणापि तस्य सां प्रसाधयितुमाहजइ पत्तं गेण्हेज u, तग्गयमंजण-रओ-मलाईयं । पेच्छेज, जं न पासइ अपत्तकारि तओ चक्टुं ॥ 212 ॥ यदि तु माप्तं विषयं चक्षुर्ग्रहीयादित्युच्यते, सदा तद्तमात्मसंबद्धमञ्जन-रजो-मल-शलाकादिकं पश्येदवगच्छेत् , तस्य निर्षिवादमेव तत्माप्तत्वेनोपलब्धे यस्माच तद् न पश्यति, ततोऽप्राप्तकारि चक्षुरिति स्थितम् । यद्यमाप्यकारि चक्षुः, तबमाप्सत्वाविशेषाद सर्वस्याऽप्यर्थस्याऽविशेषेण ग्राहक स्यात् , न प्रतिनियतस्येति चेत् । न, ज्ञान-दर्शनावरणादेस्तत्मतिबन्धकस्य सद्भावात, मनसा व्य. भिचाराच, तथाहि-अप्राप्यकारित्वे सत्यपि नाऽविशेषेण सर्वार्थेषु मनः प्रवर्तते, इन्द्रियाद्यप्रकाशितेषु सर्वथाऽदृष्टा-'श्रुतार्थेषु तत्मवृत्यदर्शनात् । इत्यलं प्रसङ्गेन । / इति गाथार्थ्ः॥ 212 ॥ तदेवं व्यवस्थापिता चक्षुषोऽमाप्यकारिता । अथ दृष्टान्तीकृतस्य मनसस्तदसिद्धतां परो मन्येत, इत्यतस्तस्यापि तां सिसाधयिषुः पूर्वपक्षमुत्थापयन्नाहगेंतुं नेएण मणो संबज्झइ जग्गओ व सिमिणे वा । सिद्धमिदं लोयम्मि वि अमुगत्थगओमणो मे त्ति ॥ 213 ॥ 'गंतुं' देहाद् निर्गत्य ज्ञेयेन मेरुशिखरस्थजिनप्रतिमादिना संबध्यते संश्लिष्यते म्न्ः। कस्यामवस्थायाम् ?, इत्याह-जाग्रतः, खमे वा। अनुभवसिद्ध चैतत, न च ममैव, किन्तु सिद्धमिदं लोकेऽपि, यतस्तत्राऽप्येवं वक्तारो भवति-अमुत्र मे मनो गतमिति । अत: प्राप्यकारि म्न्ः॥ इति प्रेर्क्गाथार्थ्ः॥213 ॥ यदि प्राप्तं गृह्णीयात् , तद्गतमञ्जन-रजो-मकादिकम् । पश्येत्, यद् न पश्यति अप्राप्तकारि ततश्चक्षुः ॥ 22 ॥ x (भवन्ति) 2 गत्वा ज्ञेयेन मनः संबध्यते जाग्रतो वा स्वप्ने वा । सिद्धमिदं लोकेऽपि अमुकाधगतं मनो मे इति ॥ 213 ॥ अत्रोत्तरमाहनाणुग्गहो-वघायाभावाओ लोयणं व, सो इहरा । तोय-जलणाइचिन्तणकाले जुज्जेज दोहिं पि ॥ 214 ॥ न 'ज्ञेयेन सह संपृच्यते मनः' इति गम्यते । कुतः 1, इत्याह-'अणुग्गहो-वघायाभावाउ त्ति' ज्ञेयकृतानुग्रहो-पघाताभावात् , लोचनवत । यदि तस्य ज्ञेयेन सह संपर्कः स्यात् तदा किं स्यात् 1 , इत्याह- 'सो इहर त्ति तद् मन इतरथा- ज्ञेयसंपर्केऽभ्युपगम्यमाने, तोय-ज्वलनादिविषयचिन्तनकाले द्वाभ्यामप्यनुग्रहो-पघाताभ्यां युज्येत- तोय-चन्दनादिचिन्तनकाले शैत्याद्यनुभवनेन स्पर्शनवदनुगृह्येत, दहन-विष-शस्त्रादिचिन्तनसमये तु तद्वदेवोपहन्येतेति भावः, न चैवम् । तस्माल्लोचनवदमाप्यकार्येव मनः । / इति गाथार्थः ॥ 21 ॥ किञ्च, मनसः प्राप्यकारितावादिनः प्रष्टव्याः । किम् ?, इत्याहदेव्वं भावमणो वा वएज जीवो य होइ भावमणो । देहव्वावित्तणओ न देहबाहिं तओ जुत्तो ॥ 215 ॥ इह मनस्तावद् द्विधा- द्रव्यमनः, भावमनश्चेति । अतः सूरिः परं पृच्छति- 'दव्वं ति ' द्रव्यमनः, भावमनो वा व्रजेद् गच्छेद 'मेर्वादिविषयसन्निधौ' इति गम्यते । किमनेन पृष्टेन ? इति चेत । उभयथाऽपि दोषः, तथाहि- भावमनसश्चिन्ताज्ञानपरिणामरूपत्वात. तस्य च जीवादव्यतिरिक्तत्वाज्जीव एव भावमनो भवति । जीवश्चेति चकारः 'तओ' इत्यस्याऽनन्तरं स्ण्ब्न्ध्नीय्ः। ततोऽयमर्थः- सकश्च स च भावमनोरूपो जीवो देहमात्रव्यापित्वाद् न देहाइ बहिनिःसरन् युक्तः, इह ये देहमात्रवृत्तयः, न तेषां बहिनिःसरणमुपपद्यते, यथा द्रवरूपादीनाम् , देहमात्रवृत्तिश्च जीवः ॥ इति गाथार्थः । / 215 ॥ देहमात्रव्यापित्वस्यासिद्धिं मन्यमानस्य परस्य मतमाशङ्कमानः सरिराह सव्वगौ त्ति च बुद्धी, कत्ताभावाइदोसओ तण्ण । सव्वा-सव्वग्गहणप्पसंगदोसाइओ वा वि ॥ 216 ॥ अथ स्याद् बुद्धिः परस्य- सर्वगत आत्मा, न तु देहमात्रव्यापी, अमूर्तत्वात् , आकाशवदिति । अत्र गुरुराह- तदेतत्र । कुतः1, इत्याह- भावप्रधानत्वानिर्देशस्य कर्तृत्वाभावादिदोषत इति- सर्वगतत्वे सत्यात्मनः कर्तृत्वादयो गोपाङ्गनादिप्रतीता अपि न, अनुग्रहो-पघाताभावाद् लोचनमित्र, तदितरथा । तोय-ज्वलनादिचिन्तनकाले युज्येत द्वाभ्यामपि ॥ 214 ॥ 2 द्रव्यं भावमनो वा व्रजेद् जीवश्च भवति भावमनः । देहव्यापित्वाद् न देहबहिस्ततो युक्तः ॥ 215 ॥ 3 सर्वगत इति च बुद्धिः, कर्मभावादिदोषतस्तत्र । सर्वा-सर्वग्रहणप्रसङ्गदोषादितो वाऽपि ॥ 216 ॥ For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir h विशेषा0 धर्मा न पटेरनिति भावः, तथाहि-न कर्ताऽऽत्मा, सर्वगतत्वात् , आकाशवत् । आदिशब्दादर्भाक्ता, असंसारी, अशः, न सुखी, न दुःखी आत्मा तत एव हेतोः, तद्वदेवं, इत्यायपि द्रष्टव्यम् । / आह प्र्|- मन्वात्मनो निष्क्रियत्वात् कर्तृत्वायभावः सांख्यानां न बाधायै कल्पते तथा च तैरुक्तम्-"अकर्ता निर्गुणो भोक्ताऽऽस्मा" इत्यादि । एतदप्ययुक्तम् , तस्य निष्क्रियत्वे प्रत्यक्षादिममाणोपलपभोक्तृत्वादिक्रियाविरोधमसनात् । प्रकृतेरेष भोगादिकरणक्रिया, म पुरुषस्य, आदर्शमतिबिम्बोदयन्यायेनैव तत्र क्रियाणामिष्टत्वादिति वेद । एतदप्यसङ्गतम् , मकरचेतनत्वात् "पैतन्य पुरुषस्य स्वरूपम् " इति पत्रमात् । अचेतनस्य ष भोगादिमियाऽयोगात् , अन्यथा घटादीनामपि तस्मसङ्गादिति । म केवलं कर्तृत्वायभावतः सर्वगसस्वमात्मनो म पुक्तम्, किन्तु सर्या-सर्वग्रहणमसातोऽपि च तदसातम् । इदमुक्त भवति- आत्मनः समात्रिभुवनगतत्वे, माधकारित्वेनाऽभ्युपगतस्य तदव्यतिरिक्तस्य भाषमनसोऽपि सर्वगतत्वात सर्वार्थमाः सर्वग्रहणमसन तथा च सर्वस्य सर्वजस्वमसक्तिः । अयोक्तन्यायेन मातानपि सर्वार्थानभिहितदोपभया न र्हातीत्युच्य्ते। ताहि सर्वार्थाग्रहणमसा- प्राथत्वेनेष्टानप्यर्थान् मा प्रही भाषमना, प्राप्तत्याविशेषात् , अमावस्येनेष्टार्थवादिति भाव्ः। अथ मातस्वापिशिष्टत्वेऽपि काचिदर्थानेतर ग्रहाति, काचिद नेत्युच्यते । तहि व्यक्तमीपरचेष्ठितम् । न त युक्तिविचारे क्वचिदप्युपयुज्यत इति । आदिशब्दात् सर्वगतत्व आत्मनोऽन्यदपि दूषणमभ्यूयम्, तथाहि- यथाऽङ्गुष्ठादौ दहनदाहादिवेदनायां मस्तकादिष्वप्यसायनुभूयते, तथा सर्वत्रापि तत्मसङ्गा, न च भवति, तथाऽनुभवाभावात् , अमनुभूयमानाया अपि भाषाभ्युपगमेऽतिप्रसङ्गात् । किञ्च, सर्वगतत्वे पुरुषस्य नानादेशगतस्त्रक्-चन्दना-जनादिसंस्पर्शेऽनवरतसुखासिकामसङ्गा, वहि-शस्त्र-जलादिसंबन्धे तु निरन्तरदाह-पाटम-क्लेदनादिप्रसङ्गश्च । यत्रैव शरीर तत्रैव सर्वमिदं भवति, नाऽन्यत्रेति चेत् । कुतः, इति वक्तव्यम् । आज्ञामात्रादेवेति चेत् । न, तस्ये-- हाविषयत्वात् । सहकारिभावेन तस्य तदपेक्षणीयमिति चेत् । न, नित्यस्य सहकार्यपेक्षाऽयोगात् । तथाहि- अपेक्ष्यमाणेन सहकारिणा तस्य कश्चित् विशेषः क्रियते, नवा । यदि क्रियते, स किमर्थान्तरभूतः, अनर्थान्तरभूतो वा यद्याद्यः पक्षः, तर्हि तस्य न किञ्चित् कृतं स्यात् । अथापरः, तर्हि तत्करणे तदव्यतिरिक्तस्याऽऽत्मनोऽपि करणप्रसङ्गात् , कृतस्य चाऽनित्यत्वात् त्स्यानित्य्त्व्प्र्स्न्ग्ग्ः। * अथ मा भूदेप दोप इति 'न क्रियते' इत्य्भ्युप्ग्म्य्ते। हन्त ! न तर्हि स तस्य सहकारी, विशेपाकरणात् । अथ विशेपमकुर्वन्नपि सहकारीप्यते । तर्हि सकलत्रैलोक्यस्यापि सहकारिताप्राप्तिः, विशेषाकरणस्य तुल्यत्वात् , इति' व्यर्था शरीरमात्रापेक्षा, इत्याद्यत्र बहु वक्तव्यम् , तत्तु नोच्यते, ग्रन्थगहनताप्रसङ्गात् । तस्माच्छरीरमात्रवृत्तिरेवाऽऽत्मा, न सर्वगत इति । अतस्तदव्यतिरिक्तस्य भावमनसो न 1 ग. "ति वृथा sh'| शरीराद् वहिनिःसरणमुपपद्यत इति स्थितम् । / " इति गाथार्थ ॥ 216 ॥ अथ द्रव्यमनो विपयदेशं बजतीति ब्रूयात् , तत्राऽप्याह- देवमणो विण्णाया न होइ गंतुं च किं तओ कुणौ ? / अह करणभावओ तस्स, तेण जीवो वियान्नेजा॥217॥ काययोगसहायजीवगृहीत-चिन्ताप्रवर्तकमनोवर्गणान्तःपातिद्रव्यसमूहात्मक द्रव्यमनः स्वयं विज्ञात न भवत्येव, अचेतनत्वात्, उपलशकलवत् , इत्यतो गत्वाऽपि मर्यादिविषयदेशं किं तद् वराकं करोतु, तत्र गतादपि तस्मादर्थावगमाभावादिति भाव्ः॥ पराभिमायमाशङ्कते- 'अह करणेत्यादि अथ मन्यसे- यद्यपि द्रव्यमना स्वयं न किश्चिज्जानाति, तथापि करणभावः करणत्वं तस्य द्रव्यमनसः प्रदीपादेरिव वस्तुनि प्रकाशयितव्ये स्म्स्ति। ततो' जीवः कर्ता तेन द्रव्यमनसा करणभूतेन विजानीयादववुध्येत मेर्वादिकं वस्त्विति । अत्र प्रयोगः-बहिनिर्गतेन द्रव्यमनसा प्राप्य विपर्य जानाति जीवः, करणत्वात् , प्रदीप-मणि-चन्द्र-सूर्यादिनभयेव ॥इति गाथार्थः ॥ 217 ॥ अत्रोत्तरमाह केरणत्तणओ तणुसंठिएण जाणिज फरिसणेणं व । एत्तो च्चिय हेऊओ न नीइ बाहिं फरिसणं व ॥ 218 ॥ को न मन्यते, यदुत- अर्थपरिच्छेदे कर्तव्ये आत्मनो द्रव्यमनः करणम् । / किन्तु करणं द्विधा भवति- शरीरगतमन्तःकरणम् , तद्वहिभूतं वाह्यकरणं च । तत्रेदं द्रव्यमनोऽन्तःकरणमेवाऽऽत्मनः । ततश्च 'करणतणउत्ति' सूत्रस्य मूचामात्रत्वात् , एकदेशेन समुदायस्य ग्म्य्मान्त्वाच्चान्त्ःक्र्न्न्त्वादित्य्र्थ्ः। तनुसंस्थितेन शरीराद् बहिरनिर्गतेन जीवस्तेन जानीयाद् मेर्वादिविषयम् , स्पर्शनेन्द्रियेणेव कमलनालादिस्पर्शम् । प्रयोगः- यदन्तःकरणं तेन शरीरस्थेनैव विषय जीवो गृह्णाति, यथा स्पर्शनेन, अन्तःकरणं च द्र्व्य्म्न्ः। प्रदीप-मणि-चन्द्र-मूर्यप्रभादिकं तु बाह्यकरणमात्मन इति साधनविकलः परोक्तदृष्टान्तः । आह-ननु शरीरस्थमपि तत् पद्मना लतन्तुन्यायेन बहिव्यमनः किं न निःसरति ?, इत्याह- 'एत्तो चियेत्यादि' इत एवान्तःकरणत्वलक्षणाद्धेतोवहिने निर्गच्छति द्रव्यमनः, . स्पर्शनवत् । मयोगः- यदन्तःकरणं तच्छरीराद् बहिर्न निर्गच्छति, यथा स्पर्शनम् ॥ इति गाथार्थः ॥ 218 ॥ तदेवं भावमनसो द्रव्यमनसश्च वहिवारितायभावादमाप्यकार्येव मन इत्युक्तम् । सांप्रतं 'नाणुग्गहो-वघायाभावाओ लोयणं व ग्यमनो विज्ञातृ म भवनि गत्वा च किं ततः करोतु । अथ करणभावतस्तस्य, तेन जीवो विजानीयात् ॥ 217 ॥ 2 करणत्वतस्तनुसंस्थितेन जानीयात् स्पर्शनेनेव । इत एष हेतो निर्गच्छति बहिः स्पर्शनमिव ॥ 218 ॥ 3 गाथा 214 / For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 66 विशेषा 0 इत्यादिना मनसोऽप्राप्यकारितायाम् 'अनुग्रहों-पघाताभावात्' इति यः पूर्व हेतुरुक्तः, तस्य परोऽसिद्धिं समुद्भावयन्नाह - नज्जइ उत्रधाओ से दोबल्लो रक्खयाइलिंगेहिं । जमणुग्गहो य हरिसाइएहिं तो सो उभयधम्मो ॥ 219 ॥ इह मृत नष्टादिकं वस्तु चिन्तयतः, अत्यार्त - रौद्रध्यानप्रवृत्तस्य च 'से' तस्य मनस उपघातो ज्ञायतेऽनुमीयते । कै 1, इत्याहदौर्बल्यो- रक्षितादिलिङ्गै:- दौर्बल्यं देहापचयरूपम्, उरःक्षतमुरो विघातः, हृदयबाधेति यावत्, आदिशब्दाद बातमकोप- बैकल्यादिपरिग्रहः । अनुग्रहथ - यद्यस्मात् तस्येष्टसंगम विभवलाभादिकं वस्तु चिन्तयतो हर्षादिभिरनुमीयते । तत्र वदनविकाश-रोमाश्चोद्गमादिचिह्नगम्यो मानसः प्रीतिविशेषो हर्षः, आदिशब्दाद् देहोपचयो- साहादिपरिग्रहः । तत् तस्मात्कारणात् तद् मन उपघाता-नुग्रहलक्षणोभयधर्मकमेव । अयमत्र भावार्थ:- यः शोकायतिशयात् देहोपचयरूपः आर्तादिध्यानातिशयाद् हवरोगादिस्वरूप श्चोपघातः यश्च पुत्रजन्माभष्टातिचिन्तासमुद्भूतहर्षादिरनुग्रहः, स जीवस्य भवन्नपि चिन्त्यमानविषयात् मनसः किल परो मन्यते, तस्य जीवात् कथञ्चिदव्यतिरिक्तत्वात् । ततचैवं मनसोऽनुग्रह-पघातयुक्तत्वात् तच्छ्रन्यत्वलक्षणो हेतुरसिद्धः । / इति गाथार्थः । / 219 ॥ तदेतत् सर्वं परस्याऽसंबद्धभाषितमेवेति दर्शयन्नाह - जैइ दव्वमणोऽतिबली पीलिज्जा हिदिनिरुद्धवाउ व्व । तयणुग्गहेण हरिसाद व्व नेयस्स किं tattha ? ॥ 220 // Acharya Shri Kailassagarsuri Gyanmandir yadi नाम द्रव्यमनो मनस्त्व परिणतानिष्टपुद्गलसमूहरूपमतिशयबलिष्ठमिति कृत्वा शोकादिसमुद्भूतपीडया जीवं कर्मतापनं देहदौर्बल्याद्यापादनेन पीडयेत्, हृन्निरुद्धवायुवत्- हृदयदेशाश्रितनिविडमरुद्ग्रन्थिवदित्यर्थः । यदि च तस्यैव द्रव्यमनसो मनस्त्वपरिणतेष्टपुद्गल संघातस्वरूपस्याऽनुग्रहेण जीवस्य हर्षादयो भवेयुः, तर्हि ज्ञेयस्य चिन्तनीयमर्वादेर्मनसोऽनुग्रहो-पघातकरणे किमायातम् । इदमंत्र हृदयम् - मनस्त्वपरिणतानिष्टपुद्गलनिचयरूपं द्रव्यमनोऽनिष्टचिन्ताप्रवर्तनेन जीवस्य देहदौर्बल्याद्यापत्या हभिरुद्धवायुवदुपघातं जनयति, तदेव च शुभपुद्गलपिण्डरूपं तस्याऽनुकूल चिन्ताजनकत्वेन हर्षाद्यभिनिर्वृस्या भेषजवदनुग्रहं विधत्त इति । अतो जीवस्यैतावनुग्रहो-पघात द्रव्यमनः करोति, न तु मन्यमानमेर्वादिकं ज्ञेयं मनसः किमप्युपकल्पयति । अतो द्रव्यमनसः सकाशादात्मन एवानुग्रहो-पघातसद्भावात् मनसस्तु ज्ञेयात् तद्गन्धस्याऽप्यभावाद् मस्तकाघातविद्दली भूतेनैवाऽसंबद्धभाषिणा परेण हेतोरसिद्धिरुद्भाविता । / इति गाथार्थः ॥ 220 ॥ 1. ज्ञायते उपघातस्तस्य दौर्बल्यो रःक्षतादिलिङ्गैः । यदनुग्रहश्व हर्षादिभिस्ततः स उभयधर्मा ॥ 219 ॥ 2 यदि द्रव्यमनोऽतिबाल पीडयेद् दृशिरुद्धवायुरिव । तदनुग्रहेण हर्षादय इव शेयस्य किं तन्त्र ? ॥ 220 ॥ आह- नन्वलौकिकमिदं यदु- द्रव्यमनसा जीवस्य देहोपचय- दौर्बल्यादिरूपात्रनुग्रहो-पघातौ क्रियेते, तथाप्रतीतेरेवाभावाद, इत्याशङ्कयाह तर् - हार भहारे होन्ति पुट्ठि-हाणीओ । जह, तह मणसो ताओ पोग्गलगुणौ त्ति को दोसो 1 ॥ 221 ॥ " ननु किमिहालौकिकम् 1, यतो भवतो लोकस्य व सबालगोपालस्य तावत्प्रतीतमिदं यदुत- मनोऽभिरुचितो य आहारस्तस्याऽभ्यवहारे जन्तूनां शरीरस्य पुष्टिर्भवति यस्त्वनिष्ठोऽनभिमत आहारस्तस्याऽभ्यवहारे हानिर्भवतीति । ततश्व 'जह चि यथा इष्टानिष्टाहाराभ्यवहारे तत्पुद्गलानुभावात् पुष्टि-हानी भवतः 'तह त्ति' तथा यदि द्रव्यमनोलक्षणात् मनसोऽपि सकाशात् 'ताउति' ते पुष्टि - हानी पुगलगुणतः पुद्गलानुभावाद् भवतः, तर्हि को दोषः 1 न कश्चिदित्यर्थः । यथाऽऽहार इष्टाऽनिष्टपुद्गलमयत्वात् तदनुभावाज्जन्तु शरराइणां पुष्टि-हानी जनयति, तथा द्रव्यमनोऽपि तन्मयत्वाद् यदि तेषां ते निर्वर्तयति, तदा किं भूयते, येन पुद्गलमयत्वे समानेऽपि भवतोऽत्रैवाऽक्षमा ? इति भावः । तथा चोक्तम्- "चिन्तया वत्स ! ते जातं शरीरकमिदं कृशम्" इति । चिन्तैव तर्हि कार्याद्युपघातादिजनिति चेत् । न तस्या अपि द्रव्यमनःप्रभवत्वात्, अन्यथा चिन्ताया ज्ञानरूपत्वात् ज्ञानस्य चामूर्तत्वात्, अमूर्तस्य च नभस इवोपघातादिहेतुत्वायोगात्, 'जैमणुरगहो- बघाया जीवाणं पोग्गलेहिंतो' इति वक्ष्यमाणत्वाच्च । / इति गाथार्थ्ः॥ 221 ॥ अथोपसंहारगर्भ प्रस्तुतार्थविषये स्वाभिप्रायपरमार्थ दर्शयन्नाह - . नीडं आगसिउं वा न नेयमालंबर त्ति नियमोऽयं । तण्णेयकया जेऽणुग्गहो- बघाया य ते नत्थि ॥ 222 ॥ इह न शरीराद् 'निर्गन्तुं' (निर्गत्य ) द्रव्यमनो मेर्वादिकं ज्ञेयमर्थमालम्बते गृह्णाति, नापि तच्छरीरस्थमेव 'आगसिउं ति' 'आक्रष्टुं' (आकृष्य) हठात् समाकृष्याऽऽत्मनः समीपमानीय ज्ञेयमालम्बत इति, अयं नियमोऽस्माभिर्भुजमुत्क्षिप्य विधीयते प्राप्यादं न भवतीति नियम्यत इति तात्पर्यम् । 'तण्णेयकया जेऽणुग्गहो- बघाय ति' यौ चतज्ज्ञेयकृतौ तच तज्ज्ञेयं च तज्ज्ञेयं तत्कृतौ, मनसोऽनुग्रहो-पघातौ परैरिष्येते, तौ तस्य न स्त एवेति च नियम्यते । / इति गाथार्थः ॥ 222 ॥ किं पुनर्न नियम्यते, इत्याह- 1 इष्टानिष्टाहाराभ्यवहारे भवतः पुष्टि-हानी । यथा, तथा मनसस्ते पुलगुणत इति को दोषः 1 ॥ 221 ॥ 2 पुष्टि-हानी । निर्गत्याकृष्य वा न शेयमालम्बत इति नियमोऽयम् । तज्ज्ञेयकृतौ यावनुग्रहो रघाती च तौ न स्तः ॥ 222 ॥ For Private and Personal Use Only 3 gAthA 223 /
Page #74
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 67 विशेषा0 सो पुण सयमुवघायण-मणुग्गहं वा करेज को दोसो ? / जमणुग्गहो-वघाया जीवाणं पोग्गलहितो ॥ 223 ॥ 'से' इति प्राकृतत्वात् पुंलिङ्गनिर्देशः, एवं पूर्वमुत्तरत्राऽपि च यथासंभवं द्रष्टव्यम् । तद् द्रव्यमनः पुनः स्वयमात्मना शुभाशुभकर्मवशत इष्टा-'निष्टपुद्गलसंघातघटितत्वादनुग्रहो-पघातौ मन्तुः कुर्यात, को दोषः -न वयं तत्र निषेद्धारः, ज्ञेयकृतयोरेव तस्य नयोरस्माभिनिषिध्यमानत्वादिति भावः । जीवस्याऽपि तौ द्रव्यमनःकृतौ किमिति न निषिध्येते ?, इत्याह- ' जमणुग्गहो इत्यादि । यद्यस्मात्कारणादनुग्रहो-पघातौ जीवानां पुद्गलेभ्य इति युक्तमेव, इष्टा-'निष्टशब्द-रूप-रस-गन्ध-स्पर्शोपभोगादिषु तथादर्शनेनाऽस्याऽर्थरय निषेधुमशक्यत्वादित्यर्थः । आह- ननु शब्दादय इष्टा-निष्टपुद्गलात्मका इति प्रत्यक्षादिप्रमाणसिद्धत्वात् प्रतीमः, द्रव्यमनस्तु यदिदं किमपि भवद्भिरुघुष्यते, तदिष्टा-निष्टपुद्गलमयमस्तीति कथं श्रद्दध्मः इति । अत्रोच्यते- योगिनस्तावदिदं प्रत्यक्षत एव पश्यन्ति; अर्वागदर्शिनस्त्वनुमानात , तथाहि- यदन्तरेण यद् नोपपद्यते तदर्शनात् तदस्तीति प्रतिपत्तव्यम् , यथा स्फोटदर्शनाद् दहनस्य दाहिका शक्तिः, नोपपद्यते चेष्टा-'निष्टपुद्गलसंघातात्मकद्रव्यमनोव्यतिरेकेण जन्तूनामिष्टा-निष्टवस्तुचिन्तने समुपलब्धौ बदनप्रसन्नता-देहदौर्बज्याद्यनुग्रहो-पघातौ, ततस्तदन्यथानुपपत्तेरस्ति यथोक्तरूपं द्रव्यमनः । चिन्तनीयवस्तुकृतावेतौ भविष्यत इति चेत् । न, जल-ज्वलनीइनादिचिन्तने क्लेद-दाह-बुभुक्षोपशमादिप्रसङ्गादिति । " चिन्तया वत्स! ते जातं शरीरकमिदं कृशम्" इत्यादिलोकोक्तश्चिन्ताज्ञानकृतौ जाविति चेत् । तदप्ययुक्तम् , तेस्याऽमृर्तत्वात् , अमूर्तस्य च कर्तृत्वायोगात् , आकाशवत् , इत्युक्तत्वात् , " चिन्तया वत्स!" इत्याऽदिलोकोक्तेश्च कार्ये कारणशक्त्यध्यारोपेणउपचारिकत्वात् । खेदादेस्तदुद्भूतिरिति चेत् । कोऽयं नाम खेदादिः । किं तान्येव मनोद्रव्याणि, चिन्तादिज्ञानं वा । आद्यपक्षे, सिद्ध्साध्य्ता। द्वितीयपक्षस्तु विहितोचर एव । न च निर्हेतुकावेतौ, सर्वदा भवना-'भवनप्रसङ्गात् , "नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचिकत्वसंभवः " ॥ 1 ॥ इति । * नच जीवादिक एवाऽन्यः कोऽपि तयोर्हेतुः, तस्य सदावस्थितत्वेन तत एव सर्वदा भवना-'भवनप्रसङ्गात् । एवमन्यदपि सुधिया स्वबुद्ध्या समाधानमिह वाच्यम् , इत्यलमतिविस्तरेण । तस्मादुक्तयुक्तिसिद्धं पुद्गलमयं द्रव्यमनो मन्तुः स्वयं कुर्यादनुग्रहो-पघातौ, यकृतौ तु तौ मनसो न स्त एव, इति न तत्पाप्यकारि ॥ इति गाथार्थः ॥ 223 ॥ ' आह-ननु जाग्रदवस्थायां मा भूद् मनसो विषयप्राप्तिः, स्वापावस्थायां तु भवत्वसौ, अनुभवसिद्धत्वात, तथाहि- 'अमुत्र मेरुशिखरादिगतंजिनायतनादौ मदीयं मनो गतम् ' इति सुप्तैः स्वमेऽनुभूयत एव, तथा च 'गतुं नेएण मणो संबज्झइ जग्गओ व सिमिणे तत्पुनः स्वयमुपघाता-नुग्रही वा कुर्यात् को दोषः ? / यदनुग्रहो-पघातौ जीवानां पुद्गलेभ्यः ॥ 223 ॥ 2 चिन्ताज्ञानस्य । 3 गाथा 213 / वा' इति मया प्रागेवोक्तम् , इत्याशङ्कय स्वमेऽपि मनसः प्राप्यकारितामपाकर्तुमाह सिमिणो न तहारूवो वभिचाराओ अलायचक्कं व । वभिचारो य सदसणमुवघाया-णुग्गहाभावा ॥ 22 ॥ - इह 'मदीयं मनोऽमुत्र गतम्' इत्यादिरूपो यः सुप्तरुपलभ्यते स्वप्नः, स यथोपलभ्यते न तथारूप एव, स्वमोपलब्धमोदकस्तयाविधपरमाचार्यैरिव परैर्न सत्य एव मन्तव्य इत्यर्थः । कुतः 1, इत्याह- व्यभिचारात्- अन्यथात्वदर्शनात् । किंवद्- यथा न सत्यम् , इत्याह- अलातचक्रमिव- अलातमुल्युकं तवृत्ताकारतया आशु भ्रम्यमाणं भ्रान्तिवशादचक्रमपि चक्रतया प्रतिभासमानं यथा न सत्यम् , अचक्ररूपताया एव तत्राऽवितथत्वात् , भ्रमणोपरमे स्वभावस्थस्य तथैव दर्शनात; एवं स्वमोऽपि न सत्या, तदुपलब्धस्य । मनोमेरुगमनादिकस्याऽर्थस्याऽसत्यत्वात् । तदसत्यत्वं च प्रबुद्धस्य स्वमोपरमे तदभावात् । तदभावश्च तदवस्थायां देहस्थस्यैव मनसौनुभूयमानत्वादिति ॥ आह- ननु स्वमावस्थायां मेर्वादौ गत्वा जाग्रदवस्थायां निवृत्तं तद् भविष्यति, इति 'व्यभिचारात' इत्यसिद्धो हेतुः, इत्याशङ्कचाह- 'वभिचारो येत्यादि' यो मया व्यभिचारो हेतुत्वेनोक्तः, स चेत्थं सिद्धः । कथम् , इत्याह- 'सदसणमिति' विभक्तिव्यत्ययात स्वदर्शनादित्यर्थः, स्वस्याऽऽत्मनो मेदिस्थितजिनगृहादिगतस्य दर्शनं स्वदर्शनं त्स्मादिति। एतदुक्तं भवति- यथा कदानिदात्मीयं मनः स्वमे मेर्वादौ गतं कश्चित पश्यति, तथा कोऽपिसशरीरमात्मानमपि नन्दनतरुकुसुमावचयादि कुर्वन्तं तद्गतं पश्यति, न च तत् तथैव, इहस्थितैः सुप्तस्य तस्याऽत्रैव दर्शनात , द्वयोश्चात्मनोरसंभवात, कुसुमपरिमलाद्यध्वजनितपरिश्रमाद्यनुग्रहो-पघाताभावाच ॥ इति गाथार्थ्ः॥ 224 ॥ . एतदेव भावयन्नाह इह पासुत्तो पेच्छइ सदेहमन्नत्थ, न य तओ तत्थ । न य तग्गयोवघाया-णुग्गहरूवं विबुद्धस्स ॥ 225 ॥ इह जगति प्रसुप्तः कश्चित् स्वदेहमन्यत्र नन्दनवनादौ गतं स्वप्ने पश्यति । न च तकोऽसौ देहस्तत्र नन्दनवनादावुपपद्यते, इहस्थितैरन्यैस्तस्याऽत्रैवोपलम्भात् , इत्याअनन्तरोक्तयुक्तेन च विबुद्धस्य सतस्तद्गतयोरन्यत्र गमनगतयोरन्यत्र गमनविषययोरनुग्रहोपघातयो रूपं कुसुमपरिमल-मार्गपरिश्रमादिकं स्वरूपमुपलभ्यते । तस्मात् स्वापावस्थायामपि नाऽन्यत्र मनसो गमनम् , देहगमनदर्शनेन व्यभिचारात् ॥ इति गाथार्थः । / 225 ॥ 1 स्वप्नो म तथारूपो व्यभिचारादलातचक्रमिव । व्यभिचारश्च स्वदर्शनादुपघाता-'नुग्रहाभावात् ॥ 224 ॥ 25. छ. ज. 'स्वप्रद' / 3 इह प्रसुप्तः प्रेक्षते स्वर,हमन्यत्र न च सकस्तत्र । न च तद्गतोपघाता-नुग्रहरूपं vibuddhasya ॥ 225||+bhaamy-) For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 68 विशेषा0 अत्र वियुद्धस्य सतस्तद्गतानुग्रहो-पघातानुपलम्भादित्यस्य हेतौरसिद्धतोद्भावनार्थ परः माह दीसंति कासइ फुडं हरिस-विसादादयो विबुद्धस्स । सिमिणाणुभूयसुह-दुक्ख-रागदोसाइलिंगाई ॥ 226 ॥ इह कस्यचित् पुरुषस्य स्वमोपलम्मानन्तरं विबुद्धस्य सतः स्फुट व्यक्तं दृश्यन्ते हर्ष-विषादादयः, आदिशब्दादुन्माद-माध्यस्थ्यादिपरिग्रहः कथंभूता ये हर्ष-विषादादयः ? इत्याह-'सिमिणेत्यादि' स्वमे जिनस्नात्रदर्शनादौ यदनुभूतं सुखं, समीहितार्थाऽलाभादौ यदनुभूतं दुःखं, तयोर्विषये यथासंख्यं यौ राग-द्वेषो तयोलिङ्गानि चिहानि-हर्षेः स्वमानुभूतसुखं रागस्य लिङ्ग, विपादस्तु तदनुभूतदुःखद्वेषस्य लिङ्गमिति भावः । तत्र "स्वमे दृष्टो मयाय त्रिभुवनमहितः पार्श्वनाथः शिशुत्वे द्वात्रिंशद्भिः सुरेन्द्ररहमहमिकया स्नाप्यमानः सुमेरौ । तस्माद् मत्तोऽपि धन्यं नयनयुगमिदं येन साक्षात् स दृष्टो द्रष्टव्यो, यो महायान् परिहरति भयं देहिनां संस्मृतोऽपि" ॥ 1 ॥ इत्यादिस्खमानुभूतसुखरागलिङ्ग हर्षः, tathA"mAkAratrayAtoraNamaNimejallabhAmpAhatA नष्टाः कापि रवे करा द्रुततरं यस्यां पचण्डा अपि । तां त्रैलोक्यगुरोः सुरेश्वरवतीमास्थायिकामेदिनी हा ! यावत् प्रविशामि तावदधमा निद्रा क्षयं मे गता" ॥ 1 ॥ इत्यादिकः समानुभूतदुःखद्वेषलिङ्ग विषादः, अत्यन्तकामोद्रेकादिलिङ्गमुन्मादः, मुनेस्तु माध्यस्थ्यम्, इति "विबुद्धस्याऽनुग्रहोपघातानुपलम्भात्" इत्यसिद्धो हेतुः॥ इति गाथार्थः ॥ 226 ॥ अत्रोत्तरमाह नै सिमिणविण्णाणाओ हरिस-विसासादयो विरुज्झ्ति। किरियाफलं तु तित्ती-मद-वह-बंधादओ नत्थि ॥ 227 ॥ स्वमे सुखानुभवादिविषयं विज्ञानं स्वमविज्ञानं तस्मादुत्पद्यमाना हर्ष-विषादादयो न विरुध्यन्ते-न तान् वयं निवारयामः, जाग्रदवस्थाविज्ञानहर्षादिवत् , तथाहि- दृश्यन्ते जाग्रदवस्थायां केचित् स्वमुत्पेक्षितसुखानुभवादिज्ञानाद् हृष्यन्तः, द्विषन्तो वा । ततश्च दृष्टस्य निषेद्धमशक्यत्वात् खमविज्ञानादपि नैतनिषेधं ब्रूमः । तर्हि किमुच्यते भवद्भिः 1, इत्याह-'किरियेत्यादि' क्रिया भोजनादिका तस्याः . दृश्यन्ते कस्यचित् स्फुटं हर्ष-विषादादयो विबुद्धस्य । स्वमानुभूतसुख-दुःख-राग-दोषादिलिङ्गानि ॥ 226 ॥ 2 घ.छ.क. 'यानपह' / 3 ग. ज. 'भाभ्याह' 4 न स्वप्नविज्ञानाद् हर्ष-विषादादयो विरुध्यन्ते । क्रियाफलं तु तृप्ति-सद-वध-बन्धादयो न सन्ति ॥ 227 ॥ फलं तृप्त्यादिकं तत् पुनः स्वमविज्ञानाद् नास्त्येव, इति ब्रूमः । तदेव क्रियाफलं दर्शयति- 'तित्तीत्यादि' तत्र तृप्तिर्बुभुक्षायुपरमलक्षणा, मदः सुरापानादिजनितविक्रियारूपः, वधः शिरश्छेदादिसमुद्भूतपीडाखरूपः, बन्धो निगडादिनियन्त्रणस्वभावः, आदिशब्दाज्जलज्वलनादिप्रवेशात् क्लेद-दाहादिपरिग्रहः । यदि ह्येतत् तृप्त्यादिकं भोजनादिक्रियाफलं स्वमविज्ञानाद् भवेत, तदा विषयमाप्तिरूपा प्राप्यकारिता मनसो युज्येत, न चैतदस्ति, तथोपलम्भस्यैवाभावात् ॥ इति गाथार्थः । / 227 ॥ अथ स्वमानुभूतक्रियाफलं जाग्रदवस्थायामपि परो दर्शयन्नाह- .. 'सिमिणे वि सुर्य्स्ण्ग्म्किरियास्ण्ज्ञ्निय्व्ण्ज्ञ्न्विस्ग्गो। पडिबुद्धस्स वि कस्सइ दीसइ सिमिणाणुभूयफल॥228 स्वमेऽपि सुरतार्था याऽसौ कामिनः कामिनीजनेन, कामिन्या वा कामिजनेन सह संगमक्रिया तत्संजनितो व्यञ्जनस्य शुक्रपुद्गलसंघातस्य विसर्गो निसर्गः खमानुभूतसुरतसंगमक्रियाफलरूपः प्रतिबुद्धस्याऽपि कस्यचित् प्रत्यक्ष एव दृश्यते, तद्दर्शनाच्च स्वमे योषित्संगमक्रियाऽनुमीयते, तथाहि- यत्र व्यञ्जनविसर्गस्तत्र योषित्संगमेनापि भवितव्यम्, यथा वासभवनादौ, तथा च स्वमे, ततोत्रापि योषित्याप्त्या भवितव्यम् । इति कथं न प्राप्तकारिता मनसः । इति भावः ॥ इति गाथार्थः ॥ 228 ॥ अथ योपित्संगमे साध्ये व्यञ्जनविसर्गहेतोरनैकान्तिकतामुपदर्शयन्नाहसो अज्झवसाणकओ जागरओ वि जह तिव्वमोहस्स । तिव्वज्झवसाणाओ होइ विसग्गो तहा सुमिणे ॥ 229 ॥ स्वमे योऽसौ व्यञ्जनविसर्गः स तत्माप्तिमन्तरेणाऽपि- तां कामिनीमहं परिषजामि' इत्यादिस्वमत्युत्पेक्षिततीव्राध्यवसायकृतो वेदितव्यः । कस्येव , इत्याह- जाग्रतोऽपि तीत्रमोहस्य प्रबलवेदोदययुक्तस्य कामिनी स्मरतश्चिन्तयतो दृढं ध्यायतः प्रत्यक्षामिव पश्यतो बुद्ध्या परिषजतः परिभुक्तामिव मन्यमानस्य यत् तीव्राध्यवसानं तस्माद् यथा व्यञ्जनविसर्गो भवति, तथा खमेऽपि नितम्बिनीप्राप्तियन्तरेणापि स्वयमुत्पेक्षिततीव्राध्यवसानादसौ मन्तव्यः, अन्यथा तत्क्षण एवं प्रबुद्धः सन्निहितां प्रियतमामुपलभेत, तत्कृतानि च स्वमोपलब्धानि नख-दन्त-पदादीनि पश्येत् , न चैवम् । तस्मादनकान्तिकता हेतोः ॥ इति गाथार्थः ॥ 229 ॥ किन, 1 स्वमेऽपि सुरतसंगमक्रियासंजनितव्यञ्जनविसर्गः । प्रतिबुद्धस्यापि कस्यचिद् दृश्यते स्वमानुभूतफलम् ॥ 228 ॥ 2 घ.छ.ज. 'क्षत e'| 3 सोऽध्यवसानकृतो जाग्रतोऽपि यथा तीव्रमोहस्य । तीव्राध्यवसानाद् भवति विसर्गस्तथा स्वमे ॥ 229 ॥ सुरता-1 For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 69 विशेषा सुरयपडिवत्ति-रइसुह-गब्भाहाणाइ इहरहा होज्जा । सुमिणसमागमजुवईए, न य जओ ताई तो विफला ॥ 23 ॥ इतरथा- स्वमे सुरतक्रियया योऽसौ व्यञ्जनविसर्गः स यदि योषित्माप्त्यव्यभिचारी स्यात् , तदा सुरतोपभुक्तयुवतेरपि 'सुरतक्रियाऽमुकेन सह मयाऽनुभूता' इत्येवंरूपा सुरतप्रतिपत्तिः स्यात् , तथा, रतिसुखं, गर्भाऽधानादिकं च भवेत् । आदिशब्दादरवृद्धि-दोहद-पुत्रजन्मादिपरिग्रहः । यतश्च नैतानि तस्याः समुपलभ्यन्ते, अतो विफलैव सा स्वप्नसुरतक्रिया, विशिष्टस्य परिभुक्तकामिनीगर्भाधानादिफलस्याभावात् । इदमुक्तं भवति- न स्वप्ने योषित्माप्तिपूर्विका विशिष्टा सुरतक्रिया, नापि विशिष्टं गर्भाऽऽधानादिक तत्फलं; या तु तीव्रवेदोदयाविर्भूताऽध्यवसायमात्रकृता निधुवनक्रिया सा व्यञ्जनविसर्गमात्ररूपेणैव फलेन फलवती, न विशिष्टेन, इति तदपेक्षया साऽविफला' इत्युच्यते । अतो यथोक्तविशिष्टफलाभावात् फलमात्राद् योषित्माप्त्यसिद्धेश्च न प्राप्यकारिता मनस इति भाव्ः॥ इति गाथार्थ्ः॥230॥ पुनरप्याह पर:नेणु सिमिणओ वि कोई सच्चफलो फलै जो जहा दित्त्त्थो। ननु सिमिणम्मि निसिद्ध किरिया किरियाफलाइं c॥231॥ ननु स्वमोऽपि कश्चित् सत्यं फलं यस्याऽसौ सत्यफलो दृश्यते । कः ?, इत्याह- यो यथा येन प्रकारेण राज्यलाभादिना दृष्टस्तेनैव फलति-राज्यादिफलदायको भवतीत्यर्थः, तेत् किमिति वमोपलब्धं मनसो मेरुगमनादिकं सत्यतया नेष्यते । इति भावः । अत्रोत्तरमाह-'नन्वित्यादि' नन्वयुक्तोपालम्भोऽयम् , सर्वथास्वमसत्यत्वस्याऽस्माभिरनिषिध्यमानत्वात् । तर्हि किं निषिध्यते , इत्याह- खमे क्रिया मेरुगमनादिका, अध्वश्रम-कुसुमपरिमलादीनि क्रियाफलानि च, इत्येतद्वयमस्माभिः प्रागुक्तयुक्तः सत्यतया निषिद्धम् ॥ इति गाथार्थः ॥ 231 ॥ तर्हि किं तत्, यत् खमे भवद्भिर्न निषिध्यते ?, इत्याहजइ पुण विण्णाणं तप्फलं च सिमिणे विबुद्धमेत्तस्स । सिमिणयनिमित्तभावं फलं च तं को निवारेइ ? ॥ 232 ॥ 1 सुरसप्रतिपत्ति-रतिसुख-गर्भाधानादीतरथा भवेत् । स्वप्नसमागमयुक्तेः, न च यतस्तान्यतो विफला ॥ 230 ॥ 2 घ. छ. ज. 'द्धिदौहृद्'| 3 ननु स्वसकोऽपि कश्चित् सत्यफलः फलति यो यथा दृष्टः । ननु स्वग्ने निषिद्धं क्रिया क्रियाफलानि च ॥ 231 ॥ 4 घ. छ. 'कुतः' / 5 क. ग. 'ततः कि। 6 क. 'खप्ने या क्रि' ज. 'खप्नेऽपि कि'| . यत्पुनर्विज्ञानं तत्फलं च स्यमे विबुद्धमात्रस्य । स्वमकनिमित्तभावं फलं च तत् को निवारयति ? ॥ 232 ॥ यत्पुनः स्वमे जिनस्नात्रदर्शनादिकं विज्ञानं, यच्च स्वमे विवुद्धमात्रस्य च हर्षादिकं तत्फलं, तदनुभवादिसिद्धत्वात्को निवारयति ?, तथा, यो भविष्यत्फलापेक्षया स्वमस्य निमित्तभावः स्वानिमित्तभावस्तं च को वा निवारयति ?, यच्च तस्मात् स्वमनिमित्तादवश्यंभावि. भविष्यत्फलं तदपि को निवारयति । यदेव हि मेरुगमनक्रियादिकं युक्त्या नोपपद्यते तदेव निषिध्यते, न त्वेतानि विज्ञानादीनि, युक्त्युपपन्नत्वात् । न चैतैरभ्युपगतैरपि मनसः प्राप्यकारिता काचित् सिध्यतीति भावः ॥ इति गाथार्थः ॥ 232 ॥ किमिति पुनः स्वमस्य निमित्तभावो न निवार्यते ?, इत्याशक्याह 'देहप्फुरणं सहसोइयं च सिमिणो य काइयाईणि । सगयाइं निमित्ताइं सुभा-सुभफलं निवेएंति ॥ 233 ॥ स्वस्मिन्नात्मनि गतानि स्थितानि स्वगतानि निमित्तानि, एतानि शास्त्रे, लोकेऽपि च प्रसिद्धानि भविष्यच्छुभा-शुभफलं निवेदयन्ति । कानि पुनस्तानि ?, इत्याह- कायिकम्, आदिशब्दाद् वाचिकं, मानसं च । एतान्येव क्रमेण दर्शयति- कायिकं बाहादौ देहस्फुरणं भविष्यच्छुभा-'शुभफलं निवेदयति, वाचिकं तु सहसोदितं- सहसाऽकस्मादेवोदितं सहसोदितं सहसैव तत् किमपि बदत आगच्छति यत् , भविष्यच्छुभा-'शुभफलमावेदयति, मानसं तु निमित्तं स्वमे, इत्येतानि को निवारयति ?, लोक-शास्त्रप्रसिद्धस्य, युक्त्युपपन्नस्य च निषेधुमशक्यत्वात् ॥ इति गाथार्थः ॥ 233 ॥ __ आह- ननु स्त्यानार्द्धिनिद्रोदये वर्तमानस्य द्विरददन्तोत्पाटनादिप्रवृत्तस्य स्वप्ने मनसः प्राप्यकारिता, तत्पूर्वको व्यञ्जनावग्रहश्च सिद्धयति, तथाहि-स तस्यामवस्थायां 'द्विरददैन्तोत्पाटनादिकं सर्वमिदमहं स्वमे पश्यामि' इति मन्यते, इत्ययं स्वमः, मनोविकल्पपूर्विका च दशनाद्युत्पाटनक्रियामसौ करोति । इति मनसः पाप्यकारिता, तत्पूर्वकश्च मनसो व्यञ्जनावग्रहो भवत्येव, इत्याशक्याह - सिमिणमिव मन्नमाणस्स थीणगिद्धिस्स वंजणोग्गहया । होज व, न उ सा मणसो(सा)खलु सोइंदियाईणं ॥ 234 ॥ 'होज व' इत्यत्र वाशब्दः पुनरर्थे, तस्य च व्यवहितः संबन्धः कार्यः, तद्यथा- अनन्तरोक्तयुक्तिभ्यः स्वमावस्थायामपि विषयपाप्त्यभावाद् मनसो व्यञ्जनावग्रहो नास्ति, स्त्यानगृद्धेः पुनः स्त्यानगृद्धिनिद्रोदये पुनर्वर्तमानस्य जन्तोरित्यर्थः, मांसभक्षण-दशनोत्पाटनादि कुर्वतो गाढनिद्रोदयपरवशीभूतत्वेन स्वममिव मन्यमानस्य भवेद् व्यञ्जनावग्रहता-- स्याद् व्यञ्जनावग्रह इत्यर्थः, न वयं तत्र 1 देहस्फुरणं सहसोदितं च स्वमश्च कायिकादीनि । स्वगतानि निमित्तानि शुभा- शुभफलं निवेदयन्ति ॥ 233 ॥ 2 क. ग. 'ततः कि' / / 3 घ. छ. ज. 'दशनोत्पा' स्वममिव मन्यमानस्य स्त्यानगृद्धेद्यञ्जनावग्रहता । भवेद् वा, न तु सा मनसः सा खलु श्रोनेन्द्रियादीनाम् ॥ 2343 For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 70 . विशेषा0 निस्सेद्धार्ः। सिद्धं तर्हि परस्य समीहितम् । सिध्येत् , यदि सा व्यञ्जनावग्रहता मनसो भ्वेत्। न पुनः सा तस्य । कस्य तर्हि सा, इत्याह-सा खलु प्राप्यकारिणां श्रोत्रादीन्द्रियाणां श्रवण-रसन-घ्राण-स्पर्शनानामित्यर्थः, इदमुक्तं भवति- स्त्यानद्धिनिद्रोदये प्रेक्षणकरङ्गभूम्यादौ गीतादिकं शृण्वतः श्रोत्रेन्द्रियस्य व्यञ्जनावग्रहो भवति, कर्पूरादिकं जिघ्रतो घाणेन्द्रियस्य, आमिष-मोदकादिकं भक्षयतोरसनेन्द्रियस्य, कामिनीतनुलतादि स्पृशतः स्पर्शनेन्द्रियस्य व्यञ्जनावग्रहः संपद्यते न तु नयन-मनसो, वहि-क्षुरिकादिविषयकृतदाहपाटनादिप्रसङ्गेन तयोर्विषयमाप्त्यभावात , तामन्तरेण च व्यञ्जनावग्रंहासंभवादिति भावः ॥ इति गाथार्थः ॥ 234 ॥ आह-ननु स्त्यानर्द्धिनिद्रोदये स्वममिव मन्यमानः किं कोऽपि चेष्टा काश्चित् करोति, येन तत्करणे व्यञ्जनावग्रहः स्यात! इत्याशक्य स्त्यानर्दिनिद्रोदयोदाहरणान्याह . 'पोग्गल-मोयग-दन्ते फरुसग-वडसालभंजणे चेव । थीणद्धियस्स एए आहारणा होति नायव्वा ॥ 235 ॥ स्त्यानर्दिनिद्रोदयवेर्तिन एतानि पौद्गलादीन्युदाहरणानि ज्ञातव्यानि भवन्ति । तद्यथा- 'पोग्गलेत्यादि' तत्र समयपरिभाषया पौद्गलं मांसमुच्यते, तदुदाहरणं यथा-एकस्मिन् ग्रामे कुटुम्बिकः कोऽप्यासीत् , स च मांसगृद्ध आमानि, पकानि, तलितानि, केवलानि, तीमनादिमध्यप्रक्षिप्तानि च मांसानि भक्षयति । अन्यदा च गुणातिशायिभिः स्थविरैः कैश्चित प्रतिबोधितो दीक्षां कक्षीकृतवान् । तेन च प्रामा-'नुग्राम विहरता कदाचित् कचित् प्रदेशे, मांसलुब्धैः कैश्चिद् विकृत्यमानो महिषः समीक्षाश्चक्रे । तचे संवीक्ष्य तदामिषभक्षणे तस्याऽप्यभिलाष: समजायत । स चाभिलाषोऽस्य भुञ्जानस्य विचारभूमी गतस्य चरमां सूत्रपौरुषी, प्रतिक्रमणक्रियां, प्रादोषिकपौरुषी च कुर्वतो न निवृत्तः, किंबहुना, तदभिलाषवर्येव प्रसुप्तोऽसौ । ततः स्त्यानार्द्धिनिद्रोदयो जात्ः। तदुदये चोत्थाय ग्रामाद् बहिर्महिषमण्डलमध्ये गत्वाऽन्यं महिषमेकं विनिहत्य तदामिषं भक्षितवान् । तदुद्वरितशेषं च समानीयोपाधयो. परि क्षिप्त्वा prsuptH। samutthitazca प्रत्युषसि स 'मयेत्थंभूतः स्वमो दृष्टः इत्येवं गुर्वन्तिक. आलोचयामास । साधुभिश्चोपाश्रयोपरि तदामिषमदृश्यत । ततः 'स्त्यानर्द्धिनिद्रोदयोऽस्याऽस्ति' इति ज्ञातम् । तथा च संघेन लिङ्गमपहृत्य विसर्जितोऽसौ ॥ इति स्त्यानार्द्धिनिद्रोदये प्रथममुदाहरणमिति ॥ 1 ॥ अथ द्वितीयं मोदकोदाहरणमुच्यते, यथा- एकः कोऽपि साधुर्भिक्षा पर्यटन् चिद् गृहे पटलकादिव्यवस्थापितानतिप्रचुरान् 1 पौद्गल-मोदक-दन्ताः कुकाल-बटशाकमाने चैव । स्त्यानबेरेतान्युदाहरणानि भवन्ति ज्ञातव्यानि ॥ 235 ॥ 2 ज. 'वर्तिनि e'| 3 घ. छ. ज. 'श्चित् । 4 क. ग. 'च स्मीक्स्स्य्'| 5 घ. छ. 'नपि प्र्'| सुरभिस्निग्धमधुरमनोज्ञान् मादकानद्राक्षीत् । तेन चोकस्थितेन ते सुचिर्मुदीक्स्सिताः। न च किमपि तन्मध्याल्लब्धम् । ततः सोऽप्यविच्छिन्नतदभिलाष एव सुष्वाप । स्त्यानर्दिनिद्रोदये च रजन्यां तद्गृहं गत्वा, स्फोटयित्वा कपाटानि, मोदकान् स्वेच्छया भक्षयित्वा, उद्वरितांस्तु पतद्ग्रहके क्षिप्त्वोपाश्रयमागत्य पतद्ग्रहकं स्थाने मुक्त्वा प्रसुप्तः । उत्थितेन च तथैवाऽऽलोचितं गुरूणाम् । ततः प्रत्युपेक्षणासमये भाजनादि प्रत्युपेक्षमाणेने साधुना पतद्ग्रहके दृष्टास्ते मोदकाः । ततो गुर्वादिभिर्जातोऽस्य स्त्यानर्द्धिनिद्रोदयः । तथैव च संघेन लिङ्गपाराश्चिकं दत्त्वाऽयमपि विस्र्जित्ः॥2॥ दन्तोदाहरणं तृतीयमुच्यते,यथा- एका साधुर्दिवा द्विरदेन खेदितः कथमपि plaayyopaashrymaagtH| तं च दन्तिन प्रत्यविच्छिनकोप एव निशि प्रसुप्तः । स्त्यानर्द्धिनिद्रोदयश्च जातः । तदुदये च वज्रऋषभनाराचसंहननवतः केशवार्धबलसंपन्नता समये निगद्यते । अतो नगरकपाटानि भवा मध्ये गत्वा तं हस्तिनं व्यापाद्य दन्तद्वयमुत्पाटय खोपाश्रयद्वारे क्षिप्त्वा सुप्तः । प्रबुद्धेन च 'स्वमोऽयम्' इत्यालोचितम् । दन्तदर्शने च ज्ञातः स्त्यान्दिनिद्रोद्य्ः। तथैव च लिङ्गं गृहीत्वा संघेन विसर्जितः ॥ 3 ॥ फरुसगशब्देन समयप्रसिद्धया कुम्भकारोऽभिधीयते, तदुदाहरणं चतुर्थमुच्यते- एक: कुम्भकारो महति गच्छे प्रवजितः । अन्यदा चे सुप्तस्याऽस्य स्त्यानद्धिनिद्रोदयो जात्ः। ततोऽसौ पूर्व यथा मृत्तिकापिण्डानत्रोटयत् , तथा तदभ्यासादेव साधना शिरासि बोटयित्वा कबन्धैः सहैवैकान्ते उज्झाञ्चकार । ततः शेषाः केचन साध्वोऽप्सृताः। प्रभाते च ज्ञातं सम्यगेव सर्व तच्चेष्टितम् । संघन तथैव विसर्जितः ॥ 4 ॥ - अथ वटशाखाभञ्जनोदाहरणं पञ्चममुच्यते, यथा-- कोऽपि साधुआमान्तराद् गोचरचया~ विधाय प्रतिनिवृत्तः । स चौधण्याऽभिहतो भृतभाजनस्तृषितो बुभुक्षितश्छायार्थी मार्गस्थों वटवृक्षस्याऽधस्तादागच्छन्नतिनीचैर्वतिन्या तच्छाखया मस्तके घट्टितः, गाढंच परितापितः, अव्यवच्छिम्मकोपश्च प्रसुप्तः । स्त्यानर्द्धिनिद्रोदये रात्री गत्वा बटशाखा भड्न्त्वोपाश्रयद्वारे क्षिप्त्वा पुनः prsuptH। 'svamo दृष्टः' इत्यालोचिते, स्त्यानयुदये च ज्ञाते लिङ्गापनयनतः संघेन विसर्जित इति॥5॥ एतान्युदाहरणानि विशेषतो nishiithaadvseyaani|| इति गाथार्थः ॥ 235 ॥ . ... ... तदेवं 'गतुं नेएण मणो संबज्झइ जग्गओ व सिमिणे वा' इत्यादिपूर्वपक्षगाथायाः प्रथमार्धमपाकृतम् । सांपतं 'सिद्धमियं लोयम्मि वि अमुग्गत्थगओ मणो मे त्ति' एतदुत्तरार्धमपाकुर्वनाह-- 1. 'नानि प्र्'| 2 वा. घ. छ. ज. 'न तेन सा'| |j, च प्रसुप्तस्य स्त्या' प्र. छ. 'च सुप्तस्य स्त्या'| 4 गाथा 2136 stha-1) For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 71 विशेषा0 जहे देहत्थं चक्खं जं पइ चंदं गयं ति, न य सच्चं । रूढं मणसो वि तहा न य रूढी सच्चिया सव्वा ॥ 23 ॥ - यथा देहस्थं देहादनिर्गतमपि चक्षुः 'चन्द्रं गतम्' इति जल्पति लोका, न च तत् सत्यम् , चक्षुषो बढ्न्यादिदर्शनेन तत्कृतदाहादिपसङ्गात् । तथा तेनैव प्रकारेण मनसोऽपि निर्निबन्धन रूढमिदं यदुत- 'अमुत्र गतं मे मनः' इति । रूढिरपि सत्या भविष्यति, इत्याहन च रूढिः सर्वाऽपि सत्या, "वटे वटे वैश्रवणश्चत्वरे चत्वरे शिवः । पर्वते पर्वते रामः सर्वगो मधुसूदनः " ॥ 1 ॥ इत्यादिकाया असत्याया अपि दर्शनात् ॥ इति गाथार्थः ॥ 236 ॥ . तदेवं विषयमाप्तौ निषिद्धायां मनसोऽसद्ग्रहममुश्चन् परः प्रकारान्तरेणापि तस्य व्यञ्जनावग्रहं प्रतिपादयमाह-- "विसयमसंपत्तस्स वि संविज्जइ वजणोग्गहो मणसो । जमसंखेजसमइओ उवओगो जं च सव्वेसु ॥ 237 ॥ समएसु मणोदब्वाइं गिण्हए वंजणं च दव्वाई । भणियं संबंधो वा तेण तयं जुज्जए मणसो ॥ 238 ॥ विषयं मेरुशिखरादिक, जला-'नलादिकं वा, असंप्राप्तस्यापि- अप्राप्य गृह्न्न्तोऽपीत्य्र्थ्ः। किम , इत्याह-संविद्यते युज्यते व्यञ्जनावग्रहो मनसः । कुतः, इत्याह- 'जमसंखेजसमइओ उपभोगो' यद् यस्मात् कारणात् " च्यवमानो न जानाति" इत्यादिवचिनात् सर्वोऽपि च्छमस्थोपयोगोऽसंख्येयैः समयनिर्दिष्टः सिद्धान्ते, न त्वेक-यादिभिः । 'जं च सम्बेसु समयेसु मणोदव्वाइं गिण्हए ति' यस्माच्च तेषूपयोगसंबन्धिष्वसंख्येयेषु समयेषु सर्वेष्वपि प्रत्येकमनन्तानि मनोद्रव्याणि मनोवर्गणाभ्यो गृह्णाति जीवः द्रव्याणि च, / तत्संबन्धो वा प्रागत्रैव भवद्भिर्व्यञ्जनमुक्तम् , तेन कारणेन तत् तादृशं द्रव्यं, तत्संबन्धो वा व्यञ्जनं व्यञ्जनावग्रह इति हृदयम् , युज्यते घटते मनसः । यथा हि श्रोत्रादीन्द्रियेणाऽसंख्येयान समयान् यावद् गृह्यमाणानि शब्दादिपरिणतद्रव्याणि, तत्संबन्धो वा व्यञ्जनावग्रहः, तथाऽत्राऽप्यसंख्येयसमयान् यावद् गृह्यमाणानां मनोद्रव्याणां, तत्संबन्धस्य वा किमिति पक्षपातं परित्यज्य मध्यस्थैर्भूत्वाऽसौ नेष्यते , / इति किल परस्याभिप्रायः ॥ इति गाथाद्वयार्थः । / 237 ॥ 238 // / तदेवं विषयासंमाप्तावपि भङ्गयन्तरेण मनसो व्यञ्जनावग्रहः किल परेण समर्थितः, सांपतं विषयसंप्राप्त्यापि तस्य तं समर्थयन्नाह यथा देहस्थं चक्षुर्यत् प्रति चन्द्र गतमिति, न च सत्यम् । रूढं मनसोऽपि तथा न च रूदिः सत्यिका (सत्या) सर्वा ॥ 23 ॥ 2 क, घ. छ. ज, 'म विषयमसंप्राप्तस्यापि संविद्यते व्यानावग्रहो मनसः । यदसंख्येयसमयिक उपयोगो यच सर्वेषु ॥ 23 ॥ समयेषु मनोव्याणि गृकाति व्यजनं च द्रव्याणि । भणितं संबन्धो वा तेन तद् युज्यते मनसः ॥ 238 ॥ देहादणिग्गयस्स वि सकायहिययाइयं विचिंतयओ । नेयस वि संबंधे वंजणमेव पि से जुत्तं ॥ 239 / / देहाच्छरीरादनिर्गतस्यापि मेर्वाद्यर्थमगतस्यापि स्वस्थानस्थितस्यापीत्यर्थः, स्वकाये, खकायस्य वा हृदयादिकमतीव संनिहितत्वादतिसंबद्धं विचिन्तयतो मनसो योऽसौ ज्ञेयेन खकायस्थितहृदयादिना संबन्धस्तत्माप्तिलक्षणस्तस्मिन्नपि शेयसंबन्धे, न केवलं । 'विसयमसंपत्तस्स वि संविज्जई' इत्याद्यनन्तरसमर्थितन्यायेन, itypishbdaarthH| किम् ?, इत्याह-व्यञ्जन व्यञ्जनावग्रहः 'से' तस्य मनसो युक्तं घटमानकं, एवमप्यनयाऽपि प्राप्यकारित्वभङ्ग्या । / इति गाथार्थ्ः॥ 239 / / तदेवं प्रकारद्वयेन मनसः परेण व्यञ्जनावग्रहे समर्थिते, आचार्यः प्रथमपक्षे तावत् प्रतिविधानमाहगिज्झस्स वंजणाणं जं गहणं वंजणोग्गहो स मओ । गहणं मणो, न गिझं को भागो वंजणे तस्स? ॥ 240 ॥ इह -- विसयमसंपत्तस्स वि संविज्जइ' इत्यादि यत्परेणोक्तम् , तद् निजाऽसत्पः-परकीयसत्पक्षविषयमसर्पन्महाराग-द्वेषाहग्रस्तचेतीविहलतासूचकमेवावगन्तव्यम् , असंबद्धत्वात , तथाहि- श्रोत्र-घ्राण-रसन-स्पर्शनेन्द्रियचतुष्टयग्राह्यस्य शब्द-गन्धादिविषयस्य संबन्धिनां व्यञ्जनानां तद्रूपपरिणतद्रव्याणां यद् ग्रहणमुपादानं स व्यञ्जनावग्रहोऽस्माकं संमत इति परोऽपि जानात्येव, पागसकत्यतिपादितत्वादिति । मनोद्रव्याण्यपि तर्हि मनसो ग्राह्याणि भविष्यन्ति, ततस्तस्यापि श्रोत्रादेरित व्यञ्जनावग्रहो भविष्यति; अतः किमसंबद्धम् , इत्याह-'गहणं मणो न गिझं ति' चिन्ताद्रव्यरूपं मनोन ग्राह्यम् , किन्तु ग्रहणं गृह्यतेऽवगम्यते zabdAdiroM'neneti ग्रहणम्- अर्थपरिच्छेदे करणमित्यर्थः । ग्राह्यं तु मेरुशिखरादिकं मनसः सुप्रतीतमेव । अतः को भागः कोऽवसरस्तस्य करणभूतस्य मनोद्रव्यराशेर्व्यञ्जने व्यञ्जनावग्रहेऽधिकृते, न कोऽपीत्यर्थः । ग्राह्यवस्तुग्रहणे हि व्यञ्जनावग्रहो भवति । न च मनोद्रव्याणि ग्राह्यरूपतया गृह्यन्ते, किन्तु करणरूपतया, इत्यसंबद्धमेव पैरोक्तम् ॥ इति गाथार्थः ॥ 240 ॥ या च 'देहादणिग्गयस्स वि.सकायाहिययाइयं ' इत्यादिना मनसः प्राप्यकारिता मोक्ता, सापि न युक्ता, खकायहृदयादिको हि । मनसा खदेश एव, यच्च यस्मिन् देशेऽवतिष्ठते, तत् तेन संबद्धमेव भवति, कस्तत्र विवादः 1, किं हि नाम तद् वस्त्वस्ति, यदात्मदेशेनाऽसंबद्धम् । एवं हि पाप्यकारितायामिष्यमाणायां सर्वमपि ज्ञानं प्राप्यकार्येव, सर्वस्याऽपि तस्य जीवेन संबद्धत्वात् । तस्मात देहादनिर्गतस्याऽपि स्वकायहृदयादिकं vicintytH। शेयस्याऽपि संबन्धे व्यञ्जनमेवमपि तस्य युक्तम् ॥ 239 ॥ 2 गाथा 237 / प्रामस्य व्यजनानां यद् ग्रहणं व्यजनावमहः स मतः । महणं मनः, न माझं को भागो व्यजने तस्य ? ॥ 240 ॥ 4 घ.छ. क्स्स्वि'| 5 क. ग, ज, 'प्रेन्नोक्त्'| 6गाथा23. For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 72 विशेषा0 पारिशेष्याद् बाह्यार्थापेक्षयैव प्राप्यकारित्वा-प्राप्यकारित्वचिन्ता युक्ता । स च मनसाप्राप्त एवं गृह्यते, इति न तत्र व्यभिचारः । भवतु वा मनसः स्वकीयहृदयादिचिन्तायां प्राप्यकारिता, तथापि न तस्य व्यञ्जनावग्रहसंभव इति दर्शयन्नाह तेदेसचिन्तणे होज वंजणं जै तओ न समयम्मि । पढमे चेव तमत्थं गेहेज न वैजणं तम्हा ॥ 24 ॥ स चासौ स्वकायहृदयादिदेशश्च तस्य चिन्तनं तस्मिन् सति स्यात् मनसो व्यञ्जन व्यञ्जनावग्रहः । यदि किम् ?, ityAha'jai तओन समयम्मि पढमे चेव तमत्थं गेण्हेज ति' यदि तद् मनः प्रथम एव समये तं स्वकीयहृदयादिकमर्थं न गृहीया नावगच्छेदिति । एतच नास्ति, यस्मात् मनसः प्रथमसमय एवार्थाऽवग्रहः समुत्पद्यते, न तु श्रोत्रादीन्द्रियस्येव प्रथम व्यञ्जनावग्रहः, तस्य हि क्षयोपशमापाटवेन प्रथममर्थानुपलब्धिकालसंभवाद् युक्तो व्यञ्जनावग्रहः, मनसस्तु पटुक्षयोपशमत्वाचक्षुरिन्द्रियस्येवार्थानुपलम्भकालस्यासंभवेन प्रथममेवावग्रह एवोपजायते । अत्र प्रयोग:-इह यस्य शेयसंवन्धे सत्यप्यनुपलब्धिकालो नास्ति न तस्य व्यञ्जनावग्रहो दृष्टः, यथा चक्षुषः, नास्ति चार्थसंबन्धे सत्यनुपलब्धिकालो मनसा, तस्माद् na tasya vynyjnaavgrhH| yatra svayamabhyupagamyate na tasya ज्ञेयसबन्धे सत्यनुपलब्धिकालासंभवः, यथा श्रोत्रस्येति व्यतिरेकः । तदेवं परोक्तपक्षद्वयेऽपि मनसो व्यञ्जनावग्रहं निराकत्योपसंहरति-'न बंजणं तम्ह त्ति तस्मादुक्तमकारेण मनसो न व्यञ्जनावग्रहसंभवः । / इति गाथार्थः ॥ 241 ॥ कस्मादून मनसो व्यञ्जनावग्रह इत्याशङ्कथाऽत्रार्थे विशेषवतीमुपपत्तिमाह- .. सैमए समए गिण्हइ दव्वाइं जेण मुणै य तमत्थं । जं चिंदिओपओगे वि वंजणावग्गहेऽतीते ॥ 242 ॥ होइ मणोवावारो पढमाओ चेव तेण समयाओ । होइ तदत्थग्गहणं तदण्णहान प्पवत्तेज्जा ॥ 243 ॥ 'समए समए त्ति' प्रतिसमयमित्यर्थः, इदमुक्तं भवति- मनोद्रव्यग्रहणशक्तिसंपन्नो जीवः कस्यचिदर्थस्य चिन्तावसरे प्रतिसमयं मनोद्रव्याणि गृहाति, तं च चिन्तनीयमर्थ प्रतिसमयं 'मुणै त्ति' जानाति येन कारणेन, तेन प्रथमसमयादेव भवति तस्य चिन्तनीयार्थस्य ग्रहणमिति द्वितीयगाथायां संबन्धः, प्रथमसमयादेवार्थावबोधः प्रवर्तत इत्यर्थः, अर्थानुपलब्धिकालस्त्वेकोऽपि समयो 1 सद्देशचिन्तने भवेद् व्यञ्जनं यदि ततो न समये । प्रथम एव तमर्थ गृहीयात् न व्यजनं तस्मात् ॥ 24 ॥ 2 समये समये गृह्णाति द्रव्याणि येन जानाति च तदर्थम् । यश्चिन्द्रियोपयोगेऽपि म्यानावग्रहेऽतीते ॥ 24 ॥ भवति मनोव्यापारः प्रथमादेव तेन समयात् । भवति तदर्थग्रहणं तवंन्यथा में प्रवर्तेत ॥ 23 ॥ नास्ति, अतो न मनसो व्यञ्जनावग्रहसंभव इति भावः ॥ आह- नन्वपवरकादिव्यवस्थितो यदेन्द्रियव्यापाररहितः केवलेन मनसाऽर्थान् पोलोचयति, तदा मा भूद् मनसो व्यञ्जनावग्रहः, यस्तु श्रोत्रादीन्द्रियव्यापारे मनसोऽपि व्यापारस्तत्र प्रथममनुपलब्धिकालस्य भवद्भिरपीष्यमाणत्वात् किमिति' व्यञ्जनाद् मनसो व्यजनावग्रहो नेष्यते , इत्याशङ्कयाह- 'जं चिंदिओवओगे वि वंजणावग्गहेऽतीते होइ मणोवावारो ति' यच्च यस्माच्च कारणादिन्द्रियस्य श्रोत्रादेरुपयोगेऽपि शब्दाद्यर्थग्रहणकालेऽपीत्यर्थः । किम, इत्याह-व्यञ्जनावग्रहेऽतीते सति मनसो व्यापारो भवति । इदमुक्तं भवति-न केवलं मनसः केवलावस्थायां प्रथममर्थावग्रह एव व्यापारः, किन्तु श्रोत्रादीन्द्रियोपयोगकालेऽपि तथैव, तथाहि- श्रोत्रादीन्द्रियोपयोगकाले व्याप्रियते मनः, केवलमर्थावग्रहादेवाऽऽरभ्य, न तु व्यञ्जनावग्रहकाले । अर्थाऽनवबोधस्वरूपो हि व्यञ्जनावग्रहः, तदवबोधकारणमात्रत्वात् तस्य, मनस्त्वर्थावबोधरूपमेव, मनुतेर्थान् , मन्यन्तेऽर्था अनेनेति वा मन - इति सान्वर्थाभिधानाभिधेयत्वात् । किश्च, यदि व्यञ्जनावग्रहकाले मनसो व्यापार: स्यात् तदा तस्यापि व्यञ्जनावग्रहसद्भावादष्टाविंशतिभेदभिन्नता मतेर्विशीर्येत । तस्मात् प्रथमसमयादेव तस्याऽर्थग्रहणमेष्टव्यम् । अन्यथा किमत्र बाधकम् , इत्याह- 'तदण्णहा न प्पवत्तेज त्ति' यदि हि प्रथमसमयादेव मनसोऽऽर्थग्रहणं नेष्यते तदा तस्य मनस्त्वेन प्रवृत्तिरेव न स्यादनुत्पत्तिरेव स्यादित्यर्थः । यथा हि स्वाभिधेयानर्थान् भाषमाणैव भाषा भवति, नान्यथा; यथा च स्वविषयभूतानर्थानवबुध्यमानान्येवाऽवध्यादिज्ञानान्यात्मलाभ लभन्ते, अन्यथा तेषामप्रवृत्तिरेव स्यादिति एवं स्वविषयभूतानान् प्रथमसमयादारभ्य मन्वानमेव मनो भवति, अन्यथाऽवध्यादिवत् तस्य प्रवृत्तिरेव न स्यात् । तस्मात् तस्याऽनुपलब्धिकालो नास्ति, तथा चन व्यञ्जनावग्रह इति स्थितम् । न चैतत् स्वमनीषिकया युक्तिमात्रमुच्यते, आगमेऽपि व्यञ्जनावग्रहेऽतीत एवेन्द्रियोपयोगे मनसो व्यापाराभिधानात, तथा चोक्तं कल्पभाष्ये- .. " अत्थाणंतरचारी चित्तं निययं तिकालविसयं ति । अत्थे उ पडुप्पण्णे विणिओगं इंदियं लहै " ॥ 1 ॥ ____ अत्र व्याख्या- अर्थे शब्दादौ श्रोत्रादीन्द्रियव्यञ्जनावग्रहेण गृहीतेऽनन्तरमर्थावग्रहादारभ्य चरति प्रवर्तते, इत्यर्थानन्तरचारि मनः, न तु व्यञ्जनावग्रहकाले तस्य प्रवृत्तिरिति भावः, त्रिकालविषयं चित्तं, सांपतकालविषयं त्विन्द्रियम् । इत्यलं विस्तरेण ॥ इति गाथार्थ्ः॥242॥ 243 ॥ .. ___अमुमेव मनसोऽनुपलब्धिकालासंभवं सयुक्तिकं भावयबाह क. ग. 'ति m'| 2 क. ग. 'ऽर्थावग्रहो ने। 3 क. ग. 'स्मान्न t'| 4 क. ग. 'लोऽस्ति'॥ - 5 अर्थानन्तरचारि चित्तं नियतं त्रिकालविषयमिति । अर्ये तु प्रत्युत्पन्ने विनियोगमिन्द्रियं labhate ॥ 1 ॥ For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . विशेषा0 नेयाउ च्चिय जं सो लहै सरुवं पईव-सद व्व । तेणाजुत्तं तस्सासंकप्पिय वंजणग्गहणं ॥ 24 ॥ समतिसमयं मनोद्रव्योपादानं ज्ञेयार्थावगमश्च मनसो भवत्येव, न पुनस्तस्यानुपलब्धिकाल: संभवति । कुतः1, इत्याह-यद् यस्मात् कारणात् 'सो' इति प्राकृतशैल्या नपुंसकमपि मनः संबध्यते, ज्ञायत इति ज्ञेयं चिन्तनीयं वस्तु तस्मादेव, स्वरूपमात्मसत्तास्वभावं लभते, नाऽन्यतः । ततो यदि तदेव ज्ञेयं नावगच्छेत् , तर्हि तस्मादुत्पत्तिरप्यस्य कर्थ स्यात् । इदमुक्तं भवति-सान्वर्थक्रियावाचकशब्दाभिधेया हि मनःप्रभृतयः, तद्यथा-मनुते मन्यते वा मनः, प्रदीपयतीति प्रदीपः, शब्दयति भाषत इति शब्दः, दहतीति दहनः, तपतीति ज्प्न्ः। एतानि च विशिष्टक्रियाकर्तृत्वप्रधानानि मनामभृतिवस्तूनि यदि तामेवार्थमनन-प्रदीपन-भाषणादिकामर्थक्रियां न कुर्युः, सदा तेषां स्वरूपहानिरेव स्यात् । तस्माद् यथा प्रदीपनीय-शब्दनीयवस्त्वपेक्षया प्रदीप-शब्दाभिधानप्रवृत्तेः प्रदीप-शब्दयोरर्थयोरमदीपनमशन्दनं चायुक्तम् तथा मनसोऽपि मननीयवस्तुमननादेव मनोऽभिधानप्रवृत्तेस्तदमननं न युक्तम् । ततः किम् 1, इत्याह-येनैवम् , तेनाऽसंकल्पितान्यनालोचितानि, अनवगतानीति यावत् , असंकल्पितानि च तानि शब्दादिविषयभावेन परिणतद्रव्यरूपाणि व्यञ्जनानि च तेषां ग्रहणमसंकल्पितव्यञ्जनग्रहणं तस्य मनसोऽयुक्तम् , किन्तु संकल्पितानामेवाऽर्थावग्रहद्वारेणानगतानामेव तेषां शब्दादिद्रव्याणां ग्रहणं युक्तम् । तस्माद् न मनसोऽनुपलब्धिकालोऽस्ति, तथा च न व्यञ्जनावग्रहसंभव इति स्थितम् ॥ इति गाथार्थ्ः॥ 244 ॥ तदेवं नयन-मनसोविस्तरेणापाप्यकारितायां साधितायां नयनपक्षेऽद्यापि दूषणशेषमुत्पश्यन् परः प्राह जैइ नयणिन्दियमपत्तकारि सव्वं न गिण्हए कम्हा? / गहणा-गहणं किंकयमपत्तविसयत्तसामन्ने? ॥ 245 ॥ याक्तयुक्तिभ्यो नयनेन्द्रियमप्राप्तकारि, तर्हि सर्वमपि त्रिभुवनान्तर्वर्तिवस्तुनिकुरम्ब कस्माद् न गृह्णाति, अमासत्वाविशेषात् । एतदेव व्यक्तीकरोति- अप्राप्तो विषयो यस्य तदप्राप्तविषयं तद्भावोमाप्तविषयत्वं तस्मिन् सामान्येऽविशिष्टेऽपि सति यदिदं कस्यचिद- . र्थस्य ग्रहणं, कस्यचिदग्रहणं, तत् किंकृतं किंनिबन्धनम् , नेह किश्चिद् निबन्धनमुत्पश्याम इति भावः ॥ इति गाथार्थ्ः॥ 245 ॥ " तस्माद् भो आचार्य । तस्य चक्षुषो विषयपरिमाणाऽनयत्यमामोति, इत्येतदेवाहविसयपरिमाणमनिययमपत्तविसयं ति तस्स मणसो व्व । मणसो vi visayaniyamo nakamai jao sa svvtth||24|| (mapma) ज्ञेयादेव यत् तल्लभते स्वरूप प्रदीप-शब्दाविव । तेनाऽयुक्तं तस्याऽसंकल्पितव्यञ्जनग्रहणम् ॥ 24 ॥ 2. छ. ज. 'm'| +(य) 3 यदि नयनेन्द्रियमप्राप्तकारि, सबै न गृह्णाति कस्मात् । / महणा-ग्रहणं किंकृतमप्राप्तविषयत्वसामान्ये ॥ 215 ॥ विषयपरिमाणमनियतमप्राप्तविषयामिति तस्य मनस इव । मनसोऽपि विषयनियमोन कामति यतः स सर्वत्र ॥ 24 ॥ विषयस्य ग्राह्यस्य परिमाणमनियतमपरिमितं प्राप्नोति तस्य चक्षुष इति प्र्तिज्ञ्या। हेतुमाह- अमाप्तविषयमिति कृत्वा । मनस इवेति दृष्टान्तः । प्रयोगः- यदप्राप्तमपि विषयं परिच्छिनत्ति, न तस्य तत्परिमाणं युक्तं, यथा मनसः, अप्राप्तं च विषयमवगच्छति चक्षुः, तस्माद् । न तस्य तत्परिमाणं युक्तमिति । अथेह प्रयोगे दृष्टान्तस्य साध्यवैकल्यं मूरिरुपदर्शयति-मनसो दृष्टान्तीकृतस्याऽभाष्यकारिणो विषयनियमो 'अस्त्येव' इति shessH। कुतः, इत्याह- यतः 'सति तदपि मनः सर्वेष्वप्यर्थेषु न कामति न प्रसरति ॥ इति गाथार्थः ॥ 246 ॥ तथाहि अत्थग्गहणेसु मुज्झइ सन्तेसु वि केवलाइगम्मेसु । तं किंकयमग्गहणं अपत्तकारित्तसामन्ने ? ॥ 247 ॥ / अर्था एव मतेदेष्णवेशत्वाद् गहनांनि अर्थगहनानि तेष्वनन्तेषु सत्स्वपि विद्यमानेष्वपि । कथंभूतेषु ? इत्याह- केवलं केवल ज्ञानमादिर्येषामवधिज्ञाना-'ऽगमादीनां तानि केवलादीनि तैर्गम्यन्ते ज्ञायन्ते केवलादिगम्यानि तेषु । एवंभूतेष्वर्थगहनेषु सत्खपि कस्यचिद् मन्दमतेर्जन्तोर्मनो मुह्यति कुण्ठीभवति तदवगमाय न प्रभवति-तान् गहनभूतान् केवलादिगम्यान् सतोऽप्यर्थान् न गृहातीति तात्पर्यम् । तदत्राहमपि भवन्तं पृच्छामि- तदेतद् मनसोऽग्रहणमर्थानां किंकृतं किंनिबन्धनम् 1, अप्राप्तकारित्वसामान्यप्राप्तकारित्वे तुल्येऽपीत्यर्थः । तस्माद् मनसोऽपि विषयपरिमाणसद्भावादनन्तरगाथोक्तः साध्यविकलो दृष्टान्त इति स्थितम् । / इति गाथार्थः ॥ 247 ॥ तत् किंकृतमग्रहणमर्थानाम् 1, इत्यत्र पराभिप्रायमाशङ्कमानः प्राह-. कम्मोदयओ व्व सहावओ व्व नणु लोयणे वि तं तुल्लं । तुल्लो व उवालंभो एसो संपत्तविसए वि ॥ 248 ॥ यत् केषांचिदर्थानां मनसोऽग्रहणं तत् 'तदावरणकोदयाद् वा, स्वभावाद् वा' इति परो ब्रूयात् । नन्वेतल्लोचनेऽपि तुल्यम्, यतस्तदप्यप्राप्यकारित्वे तुल्येऽपि कर्मोदयात् , तत्वाभाव्याद् वा काश्चिदेवार्थान् गृह्णाति न सर्वानिति । तदेवं नयनस्यामाप्यकारित्वेऽतिप्रसङ्गलक्षणं प्राप्तकारिवादिना यद् दूषणमुक्तं तत्परिहृतम् । अथवा यो नयन-मनसोः प्राप्यकारित्वमभ्युपगच्छति, तस्याऽप्येतद् दूषणमापतत्येव, यच्च द्वयोदेषणं न तदेकस्य दातुमुचितम् , इत्येतच्चेतसि निधाय पाह- 'तुल्लो वेत्यादि ' वेत्यथवा, एषोऽतिप्रसङ्गलक्षण उपालम्भस्तुल्यः स्मान्ः। क्व, इत्याह-संपातविषयत्वेऽपि नयन-मनसोरभ्युपगम्यमाने, तथाहि- अत्रापि शक्यते वक्तुम- यदि 15. ज. 'सोऽपि ' / 2 अर्थगहनेषु मुह्यति सत्स्वपि केवलादिगम्येषु । तत् किंकृतमग्रहणमप्राप्तकारित्वसामान्ये । ॥ 24 ॥ ... 3 kA~dayato वा.स्वभावतो वा लोचनेऽपि ननु तत् तुल्यम् * तुल्यो वोपालम्भ एष संप्रासविषयेऽपि ॥ 28 ॥ For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 प्राप्तमर्थ गृहाति चक्षुः, तर्हि अतिसंप्राप्तानप्यञ्जन-रजो-मल-शलाकादीन् कस्माद्न गृह्णाति । मनोऽपि प्राप्तान् सर्वानपि किमिति न गृह्णाति । गृह्णात्येवेति चेत् । न, ग्रहेणाऽनवस्थानप्रसङ्गात्- यावद्धि घटं गृह्णाति, तावत् पटं, शङ्ख, शुक्तिकादीन् वा किमिति न गृहातीति । घटमाप्तिकाले पटादयो न प्राप्ता एवेति चेत् । न, तदप्राप्ती हेत्वभावात् , तथाहि-न तावत् केट-कुव्यादयस्तेषामाधारकार, तैरन्तरितानामपि मेर्वादीनां मनसा परिच्छेदानुभवात् । कर्मोदयात् , खभावाद् वा प्रतिनियतमेव मनः प्राप्नोतीति चेत् । नन्वंतदभाग्यकारिणो नयनस्यापि समानम् ॥ इति गाथार्थः ॥ 248 ॥ तस्मात् किमिह स्थितम् 1, इत्याह सामत्थाभावाओ मणो व्व विसयपरओ न गिण्हेइ । कम्मक्खओवसमओ साणुग्गहओ य सामत्थं ॥ 249 ॥ चक्षुः सिद्धान्तनिर्दिष्टनियतविषयपरिमाणात् परतो न गृह्णातीति प्रतिज्ञा, चक्षुषश्वेह कर्तृत्वं प्रक्रमाद् गम्यते, सामर्थ्याभावादिति हेतुः, मनोवदिति दृष्टान्तः । सामर्थ्याभावोऽपि नयनस्य कुतः, इत्याह- 'कम्मक्खओ इत्यादि तदावरणकर्मक्षयोपशमात्, खानुग्रहतश्चाप्राप्तेष्वपि केचिद् योग्यदेशावस्थितेष्वर्थेषु परिच्छेदे कर्तव्ये लोचनस्य सामर्थ्य भवति । इदमुक्तं भवति- अमातत्वे समानेऽपि येष्वर्थेषु ग्रहणविषये कर्मक्षयोपशमो भवति, तथा, स्वस्याऽऽत्मनो रूपा-'ऽलोक-मनस्कारादिसामग्याः सकाशादनुग्रहो भवति, तेष्वर्थेषु कर्मक्षयोपशमसद्भावात, शेषसामग्यनुग्रहाच चक्षुषो ग्रहणसामर्थ्य भवति । येषु त्वर्थेषु ग्रहणविषये कर्मक्षयोपशमः, शेषसामग्यनुग्रहश्च नास्ति, तेषु तस्य सामर्थ्याभाव इत्यर्थापत्तित एव गम्यते । तस्माद् व्यवस्थितममाप्यकारित्वं नयन-मनसोः । ततच स्पर्शनरसन-घ्राण-श्रोत्रभेदाचतुर्विध एव व्यञ्जनावग्रह इति स्थितम् ॥ इति गाथार्थ्ः॥ 249 ॥ तदेवं 'नयण-मणोवजिदियभेयाओ वंजणोग्गहो चौहा' इत्येतत् समर्थितम् । अथ प्रकृतमुच्यते - 'तेत्थोग्गहो दुरूवो गहणं जं होई वंजण-त्थाणं । वंजणओ य जमत्थो तेणाईए तयं वोच्छं' ॥ 1 ॥ इत्यादिना ग्रन्थेन प्रतिज्ञातव्यञ्जनावग्रहस्वरूपमतिपादनं चेह प्रकृतम् । तस्य च व्यञ्जनावग्रहस्य स्वरूपं नन्धध्ययनागमसूत्रे प्रतिबोधक-मल्लकोदाहरणाभ्यां प्रतिपादितम् , तद्यथा क. ग. 'हणेऽन' / 2 gha. cha. ja. 'ghtt'| सामर्थ्याभावाद् मन इव विषयपरतो न गृहाति । कर्मक्षयोपशमतः सानुप्रहत सामर्थ्यम् ॥ 29 ॥ 7 . 4 गाथा 204 / 5 गाथा 193 / 6 क. ग. घ. छ. ज. 'दुभेओ ग' 7 क.ग. घ. छ. ज. 'होज्ञ । " 'बंजणोग्गहस्स परूवणं करिस्सामि पडिबोहगदिटुंतेणं, मल्लगदिद्रुतेण y। से कि त पडिबोहगदिट्ठतेणं । पडिबोहगदिद्वैतेणं से- जहानामए केइ पुरिसे कंचि पुरिसं सुत्तं पडिबोहेज्जा-अमुग! अमुग ! ति । तत्थ य चोयए पण्णवर्ग एवं वयासी-किं एगसमयपविट्ठा पोग्गला गहणमागच्छंति, जाव संखेज-असंखेजसमयपविट्ठा पोग्गला गहणमागच्छंति । एवं वयंतं चोयगं पन्नवए एवं वयासी- नो एगसमयपविट्ठा पोग्गला गहणमागच्छंति, जाव नो संखेज्जसमयपविट्ठा पोग्गणा गहणमागच्छति, असंखेज्जसमयपविट्ठा पोग्गला गहणमागच्छति, सेत्तं पडिबोहगदिट्ठतेणं । से किं तं मल्लगदिट्ठतेणं । मल्लगदिट्ठतेणं से- जहानामए केइ पुरिसे आवागसीसाओ मल्लगं गहाय तत्थेगं उदगबिंदु पक्खिवेज्जा, से नढे । अन्ने वि पक्खित्ते, से वि नढे । अन्ने वि पक्खित्ते, से वि नढे । एवं पक्खिप्पमाणेसु पक्खिप्पमाणसु होही से उदगबिंदू जेणं तं मल्लगं रोवेहिति। होही से उदगबिंदू जेणं तंसि मल्लगंसि ठाइति । होही से उदगबिंदू जे णं तं मल्लगं भरेहिति । होही से उदगबिन्दू जेणं तंसि मल्लगंसि न द्वाहिहिति । होही से उदगबिंदू जेणं तं मल्लगं पवाहेहिति । एवामेव पक्खिप्पमाणेहिं अणंतेहिं पोग्गलेहिं जाहे तं वंजणं परियं होइ, ताहे हु~ ति करेइ, नो चेव णं जाणइ के वेस सदाइ" इत्यादि। इदं सत्र नन्दिविवरण एवेत्थं व्याख्यातम , तद्यथा- (नन्दिवृत्ति-पृ.65) "प्रतिबोधक-मल्लकदृष्टान्ताभ्यां व्यञ्जनावग्रहस्य प्ररूपणं करिष्यामि । तत्र प्रतिबोधयतीति प्रतिबोधकः स एव दृष्टान्तस्तेन, तद्यथा नाम कश्चिदनिर्दिष्टस्वरूपः पुरुषः कश्चिदन्यमनिर्दिष्टस्वरूपमेव पुरुषं सुप्तं सन्तं प्रतिबोधयेत् । कथम् !, इत्याह- अमुक ! अमुक ! इति । तत्र प्रेरकः प्रज्ञापकमेवैमवादीत्-किमेकसमयप्रविष्टा इत्यादि । एवं वदन्तं प्रेरक प्रज्ञापक . एवमुक्तवान्- नो एकसमयप्रविष्टा इत्यादि, प्रकटाथै, यावद् नोसंख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति । नवरमयं प्रतिषेधः शब्दविज्ञानग्राधतामधिकृत्य वेदितव्यः, शब्दविज्ञानजनकत्वेनेत्यर्थः, अन्यथा संबन्धमात्रमधिकृत्य प्रथमसमयादारभ्य पुद्गला ग्रहणमागच्छन्त्येव । ' असंखेज्ज इत्यादि ' प्रतिसमयप्रवेशेनाऽऽदित आरभ्याऽसंख्येयसमयैः प्रविष्टा असंख्येय व्यञ्जनावग्रहस्य प्ररूपणां करिष्यामि प्रतिबोधकदृष्टान्तेन, मल्लकदृष्टान्तेन च । अथ केयं प्रतिबोधकरष्टान्तेन । प्रतिबोधकदृष्टान्तेन सा- यथानामा कश्चित् पुरुषः कश्चित् पुरुष सुसं प्रतिबोधयेत्- अमुक ! अमुक! इति । तत्र च चोदकः प्रज्ञापकमेवमवादीत्-किमेकसमयप्रविष्टाः पुनला ग्रहणमागच्छन्ति, यावत्संख्येवा-संख्येयसमयप्रविष्टाः पुगका ग्रहणमागच्छन्ति । एवं वदन्तं चोदकं प्रज्ञापक एवमवादी-मो एकसमयप्रविष्टाः पुनला ग्रहणमागच्छन्ति यावत् नो संख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति, असंख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति, सेयं प्रतिबोधकदृष्टान्तेन । अथ केयं मल्लकदृष्टान्तेन । मलगहष्टान्तेन सा- यथानामा कश्चित् पुरुष आपाकशिरसो मल्लकं गृहीत्वा तत्रैकमुदकविन्दुं प्रक्षिपेत्, स नष्टः । अन्योऽपि प्रक्षिप्तः, सोऽपि नष्टः । अन्योऽपि प्रक्षिप्तः सोऽपि नष्टः । एवं प्रक्षिप्यमाणेषु प्रक्षिप्यमाणेषु भविष्यति स उदकविन्दुर्यस्तं मल्लकमार्द्रता नेष्यति । भविष्यति स उदकबिन्दुर्यस्तस्मिन् मल्लके स्थास्यति । भविष्यति स उदकविन्दुर्यस्तं मस्कक भरिष्यति । भविष्यति स उदकविन्दुर्यस्तस्मिन् मल्लके म स्थास्यति । भविष्यति स उदकविन्दुर्यस्तं मल्लकं प्लावयिष्यति । एवमेव प्रक्षिप्यमाणेरनन्तैः पुद्गलैयदा तद् व्यञ्जनं परितं भवति तदा 'हु' इति करोति, नो चेन जानाति क एष शब्दादिः । ॥ 2 वेश्योऽयं शब्द आकरणार्थे । 3 क. ग. 'वं sama' / For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 75 | विशेषा0 समयप्रविष्टाः पुद्गलाः शब्दद्रव्यविशेषा ग्रहणमागच्छन्ति- अर्थावग्रहज्ञानहेतवो भवन्तीति भावः । इह च चरमसमयप्रविष्टा एव विज्ञानजनकत्वेन पहणमागच्छन्ति, तदन्ये त्विन्द्रियक्षयोपशमोपकारिण इति सर्वेषां सामान्येन ग्रहणमुक्तम् । सेयं प्रतिबोधकदृष्टान्तेन ' व्यञ्जनावग्रहप्ररूपणा' इति वाक्यशेषः ॥ अथ केयं मल्लकदृष्टान्तेन प्ररूपणा । तद्यथा नाम कश्चित् पुरुष आपाकशिरसो मल्लकं शरावं गृहीत्वा, रूक्षमिदं भवतीत्यस्य ग्रहणम् । तत्र मल्लके एकमुदकबिन्दुं प्रक्षिपेत् स नष्टः, तत्रैव तद्भावपरिणतिमापन्न इत्यर्थः । शेष सुबोधं यावद् जेणं तं mllgN'| 'रावेहिति' आर्द्रता नप्यति । शेष सुबोधम् । नवरं ' पवाहेहिति ' प्लावयिष्यतीति । एवामेवेत्यादि । अतिबहुत्वात् प्रतिसमयमनन्तैः शब्दपुद्गलैर्यदा तद् व्यञ्जनं पूरितं भवति, तदा 'हु' इति करोति तमर्थ गृह्णातीत्युक्तं भवति । किविशिष्टं !, नाम-जात्यादिकल्पनारहितम् । अत एवाऽऽह- 'नो चेव णं जाणइ के वेस सद्दाइ त्ति' न पुनरेवं जानाति क एष शब्दादिः ? इत्यर्थः । एवं च सति सामयिकत्वादविग्रहस्य, अर्थावग्रहात् पूर्व सर्वो व्यञ्जनावग्रहः " ॥ . तदेवमस्य व्यञ्जनावग्रहस्वरूपमतिपादकस्य नन्दिसूत्रस्य शेषं प्रायः सुगममिति मन्यमानो भाष्यकारः "जाहे तं वंजणं पूरियं होई" इत्येतद् व्याचिख्यासुराह तोएण मल्लगं पिव वंजणमापूरियं ति जं भणियं । तं दवमिंदियं वा तस्संजोगो व न विरुद्धं ॥ 250 ॥ 'जं भणियं' यदुक्तं नन्दिसूत्रकारेण । किं तत् ?, इत्याह- व्यञ्जनमापूरितमिति । केन किंवत् 1, इत्याह- तोयेन जलेन मल्लक रावं तद्वदिति । तस्मिन् सूत्रकारभणिते व्यञ्जनं द्रव्यं गृह्यते, इन्द्रियं घा, तयोर्वा द्रव्ये-न्द्रिययोः संयोगः संबन्धः, इति सर्वथाऽप्यविरोधः । इदमुक्तं भवति-व्यञ्जनशब्देन शब्दादिविषयपरिणतपुद्गलसमूहरूपं द्रव्यं, श्रोत्रादीन्द्रियं वा, द्रव्ये-न्द्रिययोः संबन्धो वा गृह्यते, न कश्चिद् विरोधः, व्यज्यते प्रकटीक्रियते विवक्षितोऽर्थोऽनेनेति व्यञ्जनमित्यस्या व्युत्पत्तेः सर्वत्र घटनात् ॥ इति गाथार्थः ॥ 250 ॥ केवलं द्रव्यादिषु त्रिष्वपि व्यञ्जनशब्दवाच्येषु प्रत्यकमापूरितत्वे विशेषो द्रष्टव्यः । कः पुनरसौ ?, इत्याह दैव्वं माणं पूरियमिंदियमापूरियं तहा दोण्हं । अवरोप्परसंसग्गो जया तया गिण्हइ तमत्थं ॥ 251 ॥ 'दव्यं ति यदा द्रव्यं व्यञ्जनमधिक्रियते तदा "जाहे तं बंजणं पूरियं होई" इति कोऽर्थः ? इत्याह-'माणं पूरियं ति' मानं तस्य शब्दादिद्रव्यस्य प्रमाणं प्रतिसमयप्रवेशेन प्रभूतीकृतत्वात् स्वप्रमाणमानीतं प्रकर्षपुपनीतं स्वग्राहकज्ञानजनने समर्थीकृतमिति यावत् । यदा 1 यदा तब्यञ्जनं पूरितं भवति । 2 तोयेन मालकमिव व्यञ्जनमापूरितामाते यद् भणितम् । तत् व्यमिन्द्रियं वा तत्संयोगो वा न विरुद्धम् ॥ 250 ॥ 3 ज. 'क्दाचिद्'| / द्रव्यं मानं पूरितमिन्द्रियमापूरितं तथा द्वयोः । परस्परसंसर्गो यदा तदा गृह्णाति तमर्थम् ॥ 25 ॥ विन्द्रियमितीन्द्रियं व्यञ्जनमधिक्रियते तदा" जाहे तंबंजणं पूरियं होइ" इति किमुक्तं भवति?, इत्याह-'आपूरियं ति' आपूरितं व्याप्त भृतं वासितमित्यर्थः । तथा, 'दोहं ति' द्वयोः श्रोत्रादीन्द्रिय-शब्दादिपरिणतद्रव्ययोः संबन्धो यदि व्यञ्जनमधिक्रियते तदा "जाहे तंबंजणं परियं होई', इति किमुक्तं भवति', इत्याह-'अवरोप्परसंसग्गो त्ति' सम्यक् सर्गो योगः संसर्गः सम्यक संवन्ध इत्यर्थः. | इदमत्र हृदयम्-अस्मिन् पक्षे यदा तयोरिन्द्रिय-द्रव्ययोः परस्परमतीव संयुक्तताऽनुषक्तताऽङ्गाङ्गिभावेन परिणामो भवति, तदा प्रस्तुत संबन्धलक्षण व्यञ्जनमापूरितं भवतीत्युच्यत इति । 'जया तया गिण्हइ तमत्थं ति' एवं यदा त्रिविधमपि व्यञ्जनं प्रकारत्रयेणाऽऽपूरितं.. / भवति, तदा तं विवक्षितं शब्दादिकमर्थमव्यक्तं नाम-जात्यादिकल्पनारहितं गृहाति । एतच्च "तोहे हु~ ति करेइ" इत्यस्य व्याख्यानम् । / अर्थावग्रहश्चाऽयमेकसामयिको विज्ञेयः, इतरस्तु पूर्वमन्तर्मुहूर्त द्रव्यप्रवेशादिरूपो व्य्न्य्ज्ञाव्ग्र्होऽव्सेय्ः॥ इति गाथार्थ्ः॥ 251 ॥ किंविशिष्टं पुनस्तमर्थ गृह्णाति ?, इत्याशङ्कय खत एव भाष्यकारस्तत्स्वरूपमाह सामन्नमणिदेसं सरूव-नामाइकप्पणारहियं । जै एवं जं तेणं गहिए सद्दे त्ति तं किह णु ? ॥ 252 ॥ ग्राह्यवस्तुनः सामान्य-विशेषात्मकत्वे सत्यप्यर्थावग्रहेण सामान्यरूपमेवाऽर्थ गृह्णाति, न विशेषरूपम् , अर्थावग्रहस्यैकसामयिकत्वात, समयेन च विशेषग्रहणायोगादिति । सामान्यार्थश्च कश्चिद् ग्राम-नगर-वन-सेनादिशब्देन निर्देश्योऽपि भवति, तद्व्यवच्छेदार्थमाहानिर्देश्य केनापि शब्देनाऽनभिलप्यम् । कुतः पुनरेतत् , इत्याह- यतः स्वरूप-नामादिकल्पनारहितम् , आदिशब्दाज्जाति-क्रिया-गुणद्रव्यपरिग्रहः । तत्र रूप-रसाद्यर्थानां य आत्मीयचक्षुरादीन्द्रियगम्यः प्रतिनियतः स्वभावस्तत् स्वरूपम् । रूप-रसादिकस्तु तदभिधायको ध्वनिर्नाम, रूपत्व-रसत्वादिका तु जातिः । प्रीतिकरमिदं रूपं, पुष्टिकारोऽयं रस इत्यादिकस्तु शब्दः क्रियाप्रधानत्वात् क्रिया। कृष्णनीलादिकस्तु गुणः । पृथिव्यादिकं पुनद्रव्यम् । एषां स्वरूप-नाम-जात्यादीनां कल्पना अन्तर्जल्पारूषितज्ञानरूपा तया रहितमेवार्थमर्थावग्रहेण गृह्णाति यतो जीवः, तस्मादनिर्देश्योऽयमर्थः प्रोक्तः, तत्कल्पनारहितत्वेन स्वरूप-नाम-जात्यादिप्रकारेण केनापि निर्देष्टुमशक्यत्वादिति । एवमुक्ते सति परः प्राह- 'जै एवमित्यादि' यदि स्वरूप-नामादिकल्पनारहितोऽर्थोऽर्थावग्रहस्य विषय इत्येवं व्याख्यायते भवद्भिः, तर्हि 'जति' यन्नन्यध्ययनसूत्रे प्रोक्तं । किम् ?, इत्याह- "तेणं गहिए सद्दे त्ति" उपलक्षणत्वादित्थं संपूर्ण द्रष्टव्यम्" से जहा नामए केइ पुरिसे अव्बत्तं सई सुणेज्जा, तेणं सद्दे ति उग्गहिए, न उण जाणइ के वेस सद्दाइ ति । तं किह णु त्ति' - यदा तब्यव्यञ्जनं पूरितं भवति । 2 तदा 'हु~' इति करोति । . सामान्यमनिर्देश्य स्वरूप-नामादिकल्पनारहितम् । यद्येवं यस् 'तेन गृहीतः शब्दः' इति तत् कथं नु! ॥ 252 ॥ 4 क.ग. 'सहिति । 5 तथानामा कश्चित् पुरुषोऽव्यक्तं शब्दं शृणुयात् । तेन शब्द इस्यवगृहीतः, न पुनर्जानाति क एष zabda iti ॥ For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 76 विशेषा0 तदेतत् कथमाविरोधेन नीयते ?- युष्मव्याख्यानेन सह विरुध्यते एवेदमित्यर्थः, तथाहि - अस्मिन्नन्दिसूत्रेऽयमथः प्रतीयते- यथा ते प्रतिपत्राऽर्थावग्रहण शब्दोऽवगृहीत इति । भवन्तस्तु शब्दाछुल्लेखरहितं सर्वथाऽमुं प्रतिपादयन्ति, ततः कथं न विरोधः ?, इति भाय इति गाथार्थः ॥ 252 ॥ . अत्रोत्तरमाह- . सहे ति भणइ वत्ता तम्मत्तं वा न सहबुद्धीए । जै होइ सहबुद्धी तोऽवाओ चेव सो होज्जा ॥ 253 ॥ शब्दस्तेनायगृहीत इति यदुक्तं, तत्र 'शब्द' इति वक्ता प्रज्ञापका, सूत्रकारो SA भणति प्रतिपादयति, अथवा तन्मात्र शब्दमा रूप-रसादिविशेषज्यावृत्त्या-'नवधारितत्वाच्छन्दतयाऽनिश्चितं गृह्णातीति । एतावतांशेन शब्दस्तेनावग्रहीत इत्युच्यते, न पुनः शन बुद्धया-'शब्दोऽयं' इत्यध्यवसायेन तच्छन्दवस्तु तेनाऽवगृहीतम् , शब्दोल्लेखस्याऽऽन्तर्मुहूर्तिकत्वात् , अर्थावग्रहस्य त्वेफसामयिकत्व दसंभव एवाऽयमिति भाव्ः। यदि पुनस्तत्र शब्दबुद्धिः स्यात् , तर्हि को दोषः स्यात् 1, इत्याशय सूत्रकारः स्वयमेवं दूषणान्तरमाह 'जईत्यादि' यदि पुनरावग्रहे शब्दबुद्धिः शब्दनिश्चय: स्यात् , तदाऽपाय एवाऽसौ स्यात्, न त्वर्थावग्रह, निश्चयस्याऽपायहर त्वात् । ततश्चार्थावग्रहे-हाभाव एव स्यात्, न चैतद् दृष्टम् , इष्टं च । / इति गाथार्थ्ः॥ 253 ॥ - अत्राह परः- ननु प्रथमसमय एव रूपादिव्यपोहेन 'शब्दोऽयम्' इति प्रत्ययोऽर्थावग्रहत्वेनाऽभ्युपगम्यताम् , शब्दमात्रत्वे सामान्य्त्वात्। उत्तरकालं तु प्रायो माधुर्यादयः शङ्खशब्दधर्मा इह घटन्ते, न तु शार्ङ्गधर्माः खर-कर्कशत्वादय इति विमर्शबाद्धरीह तस्माच्छाव एवाऽयं शब्द इति तद्विशेषस्त्वपायोऽस्तु । तथा च सति ""तेणं सद्देति उग्गहिए" इदं यथाश्रुतमेव व्याख्याय्ते। "नोचे णं जाणइ केवेस सद्दाइ, तओ ईह पविसई" इत्याद्यपि सर्वमविरोधेन गच्छतीति । तदेतत् परोक्तं सूरिः प्रत्यनुभाष्य दूषयति, तद्यथा जैइ सद्दबुद्धिमत्तयमवग्गहो तबिसेसणमवाओ । नणु सहो नासदो न य रूवाइ विसेसोऽयं ॥ 254 ॥ भोः पर ! यदि शब्दबुद्धिमानं 'शब्दोऽयम्' इति निश्रयज्ञानमपि भवताऽर्थावग्रहोऽभ्युपगम्यते, तद्विशेषणं तु तस्य शब्दर विशेषणं विशेषः 'शा एवाऽयं शब्दः' इत्यादिविशेषज्ञानमित्यर्थः, अपायो मतिज्ञानतृतीयो भेदोऽङ्गीक्रियते । हन्त ! तर्हि अवग्रहरू ...शब्द इति भणति वक्ता तम्मानं वा, न शब्दबुद्ध्या । यदि भवति शब्दबुद्धिस्ततोऽपाय एव स भवेत् ॥ 253 ॥ .. तेन शब्द इत्य्व्गृहीत्ः॥ सो चेव जानाति क एष शब्दादिः, तत ईहां प्रविशति । 4 यदि शब्दबुद्धिमात्रमवग्रहस्तद्विशेषणमवायः । ननु शब्दो नाऽशब्दो न च रूपादि विशेषोऽयम् ॥ 254 ॥ क्षणस्य तदाद्यभेदस्याऽभावप्रसङ्गः, प्रथमत एवाऽवग्रहमतिक्रम्याऽपायाभ्युपगमात् । कथं पुनः शब्दज्ञानमपायः, इति चेत् । उच्यते तस्याऽपि विशेषग्राहकत्वात् , विशेषज्ञानस्य च भवताऽप्यपायत्वेनाऽभ्युपगतत्वात् । ननु 'शाङ्ख एवाऽयं शब्द:' इत्यादिकमेव तदुत्तर कालभावि ज्ञानं विशेषग्राहकं, शब्दज्ञाने तु शब्दसामान्यस्यैव प्रतिभासनात् कथं विशेषप्रतिभासः, येनाऽपायप्रसङ्ग स्यात् 1, इत्याह 'नणु इत्यादि' नन्वित्यक्षमायां, परामन्त्रणे वा, ननु 'शब्दोऽयं नाशब्दः' इति विशेषोऽयं विशेषप्रतिभास एवाऽयमित्यर्थः । कथं पुन नोऽशब्द इति निश्चीयते', इत्याह-न च रूपादिरिति, चशब्दो हिशब्दार्थे, आदिशब्दाद् गन्ध-रसस्पर्शपरिग्रहः । ततश्चेदमुक्तं भवति यस्माद्न रूपादिरयम्, तेभ्यो व्यावृत्तत्वेन गृहीतत्वात , अतो ऽनाऽशब्दोऽयं इति निश्चीयते । यदि तु रूपादिभ्योऽपि व्यावृत्तिर हीता न स्यात्, तदा 'शब्दोऽयम्' इति निश्चयोऽपि न स्यादिति भाव्ः। तस्मात 'शब्दोऽयं नाशब्द:' इति विशेषप्रतिभास एवाऽयम् तथा च सत्यस्याऽप्यपायप्रसङ्गतोऽवग्रहाभावप्रसङ्ग इति स्थितम् । / इति गाथार्थः ॥ 254 / / अथ परोऽवग्रहा-'पाययोर्विषयविभागं दर्शयन्नाह थोवमियं नाऽवाओ संखाइविसेसणेमवाओ त्ति । तब्भेयावेक्खाए नणु थोवमियं पि नावाओ ॥ 255 / इदं शब्दबुद्धिमात्रकं शब्दमात्रस्तोकविशेषावसायित्वात् स्तोकं स्तोकविशेषग्राहकम् , अतोऽपायो न भवति, किम्ववग्रह एव 'यमिति भाव्ः। कः पुनस्तापायः, इत्याह- 'संखाईत्यादि शाडोऽयं शब्द इत्यादिविशेषणविशिष्टं यज्ज्ञानं तदपायः बृदिरे पावसायित्वादिति हृदयम् । हन्त ! यदि यद् यत् स्तोकं तत् तद् नापायः, तर्हि निवृत्ता सांप्रतमपायज्ञानकथा, उत्तरोत्तरार्थविशेषग्रहण पेक्षयां पूर्वपूर्वार्थविशेषावसायस्य स्तोकत्वात् । एतदेवाह- 'तम्भेयेत्यादि' तस्य शाशब्दस्य ये उत्तरोत्तरभेदा मन्द्र-मधुरत्वादय तरुण-मध्यम-वृद्ध-स्त्री-पुरुषसमुत्थत्वादयश्च तदपेक्षायां सत्यामिदमपि 'शाहोऽयं शब्दः' इत्यादि ज्ञान ननु स्तोक- स्तोकविशेषण हकमेव, इति नापायः स्यात् । एवमुत्तरोत्तरविशेषग्राहिणामपि ज्ञानानां तदुत्तरोत्तरभेदापेक्षया स्तोकत्वादपायत्वाभावो भावनीया इति गाथार्थः ॥ 255 ॥ 'तमेवाऽपायाभावं स्फुटीकुर्वनाह: इय सुबहुणा वि कालेण सव्वभेयाऽवहारणमसज्झं । जम्मि हवेज्ज अवाओ सव्वो च्चिय उग्गहो नाम ॥ 25 ॥ कायदि- स्तोकमिदं नाऽपायः शासादिविशेषणमपाय इति । तद्भेदाऽपेक्षायां ननु स्तोकमिदमपि नाऽपायः ॥ 255 ॥ 2 घू. ज. व तदपेक्षया त' - 3 इति सुबहुनाऽपि कालेन सर्वभेदाऽवधारणमसाध्यम् । यस्मिन् भवेदपायः सर्व एवाऽवग्रहो नाम ॥ 256 ra Na a-1) For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 77 . विशेषा. इतिशब्द उपप्रदर्शनार्थः, ततश्चेदमुक्तं भवति- यथा 'शाङ्कोऽयं शब्दः' इत्यस्यां बुद्धौ शब्दगतभेदाऽवधारी सांप्रतमसाध्यम् , मन्द्र-मधुरत्वादितदुत्तरोत्तरभेदबाहुल्यसंभवात् । तथाच सति स्तोकत्वाद् नेयं बुद्धिरपायः, किन्वर्थावग्रह इत्येवं सुबहुनाऽपि कालेन । सर्वेणापि पुरुषायुषेण शब्दगतमन्द्र-मधुरत्वायुत्तरोत्तरभेदावधारणमसाध्यं तद्भेदानामनन्तत्वादशक्यमित्यर्थः, यस्मिन् भेदावधारणे, किम्, इत्याह- यस्मिन् अपायो भवेदन्यभेदाकाङ्क्षानिवृत्तेयस्मिन् भेदावधारणज्ञानेऽपायत्वं व्यवस्थाप्येतेति भावः । तस्मात सर्वोऽपि भेदप्रत्यय उत्तरोत्तरापेक्षया त्वदभिप्रायेण स्तोकत्वादर्थावग्रह एव मामोति, नाऽपायः, शब्दज्ञानवत् । / इति गाथार्थ्ः॥256 ॥ किञ्च, 'शब्द एवायम्' इति ज्ञानं स्तोकत्वाद् यदर्थावग्रहत्वेन भवताऽभिमतम् । तत् पूर्वमीहामन्तरेण न संभवति, तत्पूर्वकत्वे च तस्यार्थावग्रहत्वासंभव इति दर्शयत्राह किं सहो किमसहो त्तणीहिए सह एव किह जुत्तं ? / अह पुव्वमीहिऊणं सहो त्ति मयं, तई पुव्वं ॥ 257 ॥ 'किं शब्दोऽयम्' आहोस्थित् 'अशब्दो रूपादिः' इत्येवं पूर्वमनीहिते यत् 'शब्द एव' इति निश्चयज्ञानम्, तदकस्मादेव जायमानं कथं युक्तम् , विमर्शपूर्वकत्वमन्तरेण नेदं घटत इत्यर्थः । इदमुक्तं भवति-शब्दगतान्वयधर्मेषु, रूपादिभ्यो व्यावृत्तौ च गृहीतायां 'शब्द एव' इति निश्चयज्ञानं युज्यते, तद्ग्रहणं च विमर्शमन्तरेण नोपपद्यते, विमर्शश्हा, तस्मादीहामन्तरेणाऽयुक्तमेव 'शब्द एवं इति निश्चयज्ञानम् । अथ निश्चयकालात् पूर्वमीहित्वा भवतोऽपि 'शब्द एवाऽयम्' इति निश्चयज्ञानमभिमतम् । हन्त ! तर्हि निश्चयज्ञानात् पूर्व 'तई' असावीहा भवद्वचनतोऽपि सिद्धा ॥ इति गाथार्थः ॥ 257 / / 1. यदि नाम निश्चयज्ञानात् पूर्वमीहा सिद्धा, ततः किम् ?, इत्याह किं तं पुव्वं गहियं जमीहओ सह एव विण्णाणं । अह पुव्वं सामण्णं जमीहमाणस्स सहो त्ति ॥ 258 ॥ : हन्त ! यदि निश्चयशानमीडापर्व त्वयाऽभ्यपगम्यते. तहि प्रव्योऽसि-नन्वीहायाः पर्व किं तद वस्त प्रमात्रा गहीतम. यटीहमानस्य तस्य 'शब्द एवाऽयम्' इति निश्चयज्ञानमुपजायते, न हि कश्चिद् वस्तुन्यगृहीतेऽकस्मात् प्रथमत एवेहां कुरुत इति भाव्ः। क्षभितस्य परस्योत्तरप्रदानासामर्थ्यमालोक्य स्वयमेव तन्मतमाशङ्कते- अथ ब्रूयात पर:- सामान्य नाम-जात्यादिकल्पनारहितं वस्तुमात्र3 ज. 'पद' / 2 क. 'd यद्यर्थी' / 3 क.ग.'ततः पू'| किं शब्दः किमशब्द इत्यनीहिते शाब्द एवं कथं युक्तम् । अथ पूर्वमीहिरवा शब्द इति मतं, सा पूर्वम् ॥ 257 ॥ 5 किं तत् पूर्व गृहीतं यदीहमानस्य शब्द एव विज्ञानम् । अथ पूर्व सामान्यं यदीहमानस्य शब्द इति ॥ 25 ॥ मीहायाः पूर्व गृहीतं, यदीहमानस्य 'शब्दः' इति निश्चयज्ञानमुत्पद्यते ॥ इति गाथार्थः ॥ 258 ॥ ... अथेहायाः पूर्व सामान्यग्रहणे परेणेष्यमाणे सूरिः स्वसमीहितसिद्धिमुपदशर्यत्राह अत्थोग्गहओ पुव्वं होयव्वं तस्स गहणकालेणं । पुव्वं च तस्स वंजणकालो सो अत्थपरिसुण्णो ॥ 259 ॥ _ 'नवीहायाः पूर्व यत् सामान्यं गृह्यते, तस्य तावद् ग्रहणकालेन भवितव्यम् । स चाऽस्मदभ्युपगतसामयिकाआवग्रहकालरूपो न भवति, अस्मदभ्युपगताङ्गीकारप्रसङ्गात्, किं तर्हि ?, अस्मदभ्युपगतार्थावग्रहात पूर्वमेव भवदभिप्रायेण तस्य सामान्यस्य ग्रहणकालेन भवितव्यम् , पूर्व च तस्याऽस्मदभ्युपगतार्थावग्रहस्य व्यञ्जनकाल एव वर्तते, व्यञ्जनानां शब्दादिद्रव्याणामिन्द्रियमात्रेणाऽऽदानकालो मध्यपदलोपाद् व्य्न्य्ज्ञ्काल्ः। भवत्वेवम् , तथापि तत्र सामान्यार्थग्रहणं भविष्यति, इत्याशङ्कयाह- स च व्यञ्जनकालोऽर्थपरिशून्यः, न हि तत्र सामान्यरूपः, विशेषरूपो वा कश्चनाऽप्यर्थः प्रतिभाति, तदा मनोरहितेन्द्रियमात्रव्यापारात्, तत्र चार्थप्रतिभासाऽयोगात् । तस्मात् पारिशेष्यादस्मदभ्युपगतार्थावग्रह एव सामान्यग्रहणमिति गाथायामनुक्तमपि स्वयमेव द्रष्टव्यम् । तदनन्तरं चाऽन्वय व्यतिरेकधर्मपालोचनरूपा ईहा, तदनन्तरं च 'शब्द एवाऽयम्' इति निश्चयज्ञानमपायः, इति सर्व सुस्थं भवति ॥ इति गाथार्थ्ः॥ 259 ॥ अथ प्रथममेवाऽर्थावग्रहज्ञानेन शब्दाग्रहणे परः पुनरपि दोषमाहजैइ सहो त्ति न गहियं न उ जाणइ जं.क एस सदो त्ति । तमजुत्तं सामण्णे गहिए मग्गिजइ विसेसो ॥ 26 ॥ ____ यद्यर्थावबोधसमये प्रथममेव 'शब्दोऽयम्' इत्येवं तद् वस्तु न गृहीतं, तर्हि "ने उण जाणइ के वेस सद्दे त्ति" जं ति' यत् सूत्रे निर्दिष्टम् , तदयुक्तं पामोति, यस्माच्छब्दसामान्ये रूपादिव्यावृत्ते गृहीते सति पश्चाद् मृग्यतेऽन्विष्यते विशेषः-'किमयं शब्दः शाङ्खः, उत शाः" इति । इदमुक्तं भवति- "ने उणं जाणइ के वेस सद्दे ति" अस्मिन् नन्दिसूत्रे ऽन पुनर्जानाति कोऽप्येष शाङ्ख शायिन्यतरः शब्दः' इति विशेषस्यैवाऽपरिज्ञानमुक्तम्, शब्दसामान्यमात्रग्रहणं त्वनुज्ञातमेव, तदग्रहणे तु 'क एप शब्दः, किं शाङ्खः, शार्हो वा ? इत्येवं विशेषमार्गणमसंगतमेवं स्यात् , विशेषजिज्ञासायाः सामान्यज्ञानपूर्वकत्वात् , शब्दसामान्ये गृहीत एव तद्विशेषमार्ग णस्य युज्यमानत्वात् । / इति गाथार्थः । / 260 ॥ 11 अर्थावग्रहतः पूर्व भवितव्यं तस्य, ग्रहणकालेन । पूर्व च तस्य व्यानकालः सोऽर्थपरिशून्पः ॥ 259 ॥ 2 क.ग.'तस्मादस्म' / 3 ग.'ने sh'| 4 यदि शब्द इति न गृहीतं न तु जानाति यत् क एष शब्द इति । तदयुक्तं सामान्ये गृहीते मृग्यते विशेषः ॥ 260 ॥ 5न पुनर्जानाति क एष शब्द इति । 6क.ग.प.छ.ज.'णं jaa'| For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 अत्रोत्तरमाह सव्वत्थ सयंतो सद्दो सहो ति भासओ भणइ । इहरा न समयमेत्ते सहो त्ति विसेसणं जुत्तं ॥ 261 ॥ * सर्वत्र पूर्वस्मिन् , अत्र च सूत्रावयवे, अवग्रहस्वरूपं देशयन् प्ररूपयन् 'शब्दः शब्दः' इति भाषका प्रज्ञापक एव पदति, न तु तत्र ज्ञाने शब्दप्रतिभासोऽस्ति । इत्थं चैतत, अन्यथा न समयमात्रेविग्रहकाले 'शब्दः' इति विशेषण युक्तम्, आन्तर्मुहर्तिकत्वाच्छब्दनिश्चयस्येति मागेवोक्तम् । सांव्यवहारिकाऽर्थावग्रहापेक्षं वा सूत्रमिदं व्याख्यास्यते, इति मा त्वरिष्ठाः ॥ इति गाथार्थः । / 261 ॥ ___ अथ सूत्रावष्टम्भवादिनं परं दृष्ट्वा सौत्रमेव परिहारमाह- अहव सुए च्चिय भणियं जह कोई सुणेज्ज सहमव्वत्तं । अव्वत्तमणिदेस सामण्णं कप्पणारहियं ॥ 262 ॥ ___ अथवा यदि तप गाढः श्रुतावष्टम्भः, तदा तत्राप्येतद् भणितं यदुत-प्रथममव्यक्तस्यैव शब्दोल्लेखरहितस्य शब्दमात्रस्य ग्रहणम् । 51 केन पुनः सूत्रावयषेनेदमुक्तम् , इत्याह-'जह कोई सुणेज सहमवत्तं ति अयं च सूत्राषयवो भन्यध्ययने इत्यं द्रष्टव्यः- "से जहा नामए केइ पूरिसे अव्वत्तं सई सुणेज ति"| अत्राऽव्यक्तमिति कोऽर्थः 1, इत्याह-अनिर्देश्य 'शब्दोऽय रूपादियो' इत्यादिना प्रकारेणा- 'व्यक्तमित्यर्थः । ननु यदि शब्दादिरूपेणानिर्देश्यम् , तर्हि किं तत् , इत्याह-सामान्यम् । किमुक्तं भवति', इत्याह-नाम-जात्यादि कल्पनारहितम् । न च वक्तव्यं- शाल-शाभेदापेक्षया शब्दोल्लेखस्याऽप्यव्यंक्तत्वे घटमाने कुत इदं व्याख्यान लभ्यते इति अवग्रहस्याऽनाकारोपयोगरूपतया सूत्रेऽधीतत्वात् , अनाकारोपयोगस्य च सामान्यमात्रविषयत्वात् , प्रथममेवाऽपायपसक्याऽवग्रहेहाऽभावप्रसङ्ग इत्याद्युक्तत्वाच ॥ इति गाथार्थः । / 262 ॥ अथ मूरिरेव पराभिमायमाशिशङ्कयिषुराहाह व मई, पुव्वं चिय सो गहिओ वंजणोग्गहे तेणं । जं वंजणोग्गहम्मि वि भणियं विण्णाणमव्वत्तं ॥ 26 ॥ ___. सर्वत्र देशयन् शब्दः शब्द इति भाषको भणति । इतरथा न समयमाने शब्द इति विशेषणं युक्तम् ॥ 26 ॥ ....., 2 अथवा श्रुत एव भणितं यथा कश्चित् शृणुयाच्छब्दमव्यक्तम् । अध्यक्तमनिर्देश्य सामान्यं कल्पनारहितम् ॥ 262 ॥ 3 तद्यथानामा कश्चित पुरुषोऽव्यक्तं शब्दं शृणुयादिति । 4 घ. छ. ज. 'त्त्रा। 5 अथ वा मतिः, पूर्वमेव स गृहीतो व्यजनावग्रहे तेन । यद् व्यञ्जनावग्रहेऽपि भणितं विज्ञानमव्यक्तम् ॥ 23 ॥ .. अथ परस्य मतिः स्यात् । केयम् ', इत्याह-सोऽव्यक्तोऽनिर्देश्यादिवरूप:शब्दोऽर्थावग्रहात पूर्वमेव व्यञ्जनावग्रहे तेन श्रोत्रा गृहीतः, तत् किमित्यर्थावग्रहेऽपि तद्ग्रहणमुघुष्यते । कथमिदं पुनर्जायते यदुत-असौ व्यञ्जनावग्रहे गृहीतः, इत्याह-'जमित्यादि' यद् यस्माद् व्यञ्जनावग्रहेऽपि भवद्भिरव्यक्तं विज्ञानमुक्तम् , अव्यक्तविषयग्रहण एव चाव्यक्तत्वं तस्योपपद्यत इतिभाव्ः॥इति गाथार्थ ॥ 26 ॥ अत्रोत्तरमाहात्थि तयं अव्वत्तं न उ तं गिण्हइ सयं पि सो भणियं । न उ अग्गहियम्मि जुज्जइ सहोत्ति विसेस्न्न्ण्बुद्धी॥264॥ अस्ति तदव्यक्तं श्रोतुर्व्यञ्जनावग्रहे ज्ञानम्, न तस्याऽस्माभिरपलापः क्रियते, न पुनरसौ श्रोताऽतिसौक्ष्म्यात् तत् स्वय-मपि गृह्णाति संवेदयते । एतच्च प्रागपि भणितम् । 'सुत्त-मत्ताइसुहुमबोहो व्व' इति वचनात् , तथा, 'सुत्तादओ सयं वि य विभाणं नावबुज्झन्ति" इति वचनाच्च । तस्माद् व्यञ्जनमात्रस्यैव तत्र ग्रहणम् , न शब्दस्य, व्यञ्जनावग्रहत्वान्यथानुपपत्तेरेवेति । न च सामा न्यरूपतयाऽव्यक्ते शब्देऽगृहीतेऽकस्मादेव 'शब्दः' इति विशेषणबुद्धियुज्यते, अनुस्वारस्याऽलाक्षणिकत्वाद् vishessbuddhirityrthH| अस्यां च विशेषबुद्धौ प्रथममेवेष्यमाणायामादावेवार्थावग्रहकालेऽप्यपायमसङ्गः, इत्यसकृदेवोक्तम् ॥ इति गाथार्थ्ः॥ 264 ॥ ननु यदि व्यञ्जनावग्रहेऽप्यव्यक्तशब्दग्रहणं भवेत् तदा को दोषः स्यात् 1, इत्याह अंत्यो त्ति विसयग्गहणं जै तम्मिवि सो न वंजणं नाम्|अत्थोग्घो च्चिय तओअविसेसो संकरो वावि ॥ 265 ॥ " अर्थावग्रहे 'अर्थः' इत्यनेन तावद् विषयग्रहणमभिप्रेतं- रूपादिभेदेनाऽनिर्धारितस्याऽव्यक्तस्य शब्दादेविषयस्य ग्रहण तत्राऽभिप्रेतमित्यर्थः । यदि च तस्मिन्नपि व्यञ्जनावग्रेहेऽसावव्यक्तशब्दः प्रतिभासत इत्यभ्युपगम्यते, तदा न व्यञ्जनं नाम व्यञ्जनावग्रहो न प्रामोतीत्यर्थः । ततश्चेदानी निवृत्ता तत्कथा, व्यञ्जनमात्रसंबन्धस्यैव तत्रोक्तत्वात् , भवता च तदतिक्रान्तस्याऽव्यक्तार्थग्रहणस्येहाभिधीयमानत्वादिति । तीव्यक्तार्थग्रहणे किमसौ स्यात् 1, इत्याह- अर्थावग्रह एवाऽसौ, अव्यक्तार्थावग्रहणात् , ततश्च नास्ति व्यञ्जनं व्यञ्जनावग्रहः । अथाऽस्याऽपि सूत्रे मोक्तत्वादस्तित्वं न परिहियते, तर्हि द्वयोरप्यविशेष:- सोऽप्यर्थावग्रहः, सोऽपि व्यञ्जनावग्रहः प्रामोतीति भावः मेचकमणिप्रभावत् संकरो वा स्यादित्थम । / इति गाथार्थः ॥ 265 / / , अस्ति तदव्यक्तं न तु तद् गृह्णाति स्वयमप्यसौ भणिसम् । न स्वगृहीते युज्यते शब्द इति विशेषणबुद्धिः ॥ 26 ॥ 2 घ. छ. ज. "य a'| गाथा 19714 भर्थ इति विषयग्रहणं यदि तस्मिन्नप्यसौन व्यञ्जनं नाम । अर्थावग्रह एवं ततोऽविशेषः संकरो वाऽपि ॥ 265 ॥ 5 gha. cha. ja.'he so'vy'| For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 79 विशेषा0 . तदेवं व्यञ्जनावग्रहे व्यञ्जनसंबन्धपात्रमेव, अर्थावग्रहे त्वव्यक्तशब्दाथर्थग्रहणं, न व्यक्तंशब्दाथर्थसंवेदनम्, इति प्रतिपादितम् । सांप्रतमुपपत्त्यन्तरेणाऽप्यर्थावग्रहे व्यक्तशब्दाद्यर्थसंवेदनं nirAcikIrSurAha'jeNatthoggahakAle गहणे-हा-बायसंभवो नत्थि । तो नत्थि सहबुद्धी, अहत्थि नावग्गहो नाम ॥ 266 ॥ पूर्व तावदर्थस्य ग्रहणमात्रं, ततश्चेदा, तदनन्तरं त्वपायः, इत्येवं मतिज्ञानस्योत्पत्तिक्रमः । न चैतत्रितयं प्रथममेव शब्दार्थेऽवनहोते समस्तीति । एतदेवाह- येनार्थावग्रहकालेऽर्थग्रहणे-हा-पायानां संभवो नास्ति, ततोऽर्थावग्रहे नास्ति 'शब्दः' इतिविशेषबुद्धिः, अर्थग्रहणे-हा-पूर्वकत्वात् तस्याः । अथाऽस्त्यसौ तत्र, तर्हि नाऽयमर्थावग्रहः, किन्त्वपाय एव स्यात् , नैतद् युज्यते, तदभ्युपगमेऽर्थावग्रहे-हयोरभावप्रसङ्गात् । / इति गाथार्थः ॥ 266 ॥ __ अपि च, अर्थावग्रहे ' शब्दः' इति विशेषबुद्धाविष्यमाणायां दोषान्तरमप्यस्ति । किं तत् ?, इत्याह सामण्ण-तयण्णविसेसेहा-वजण-परिग्गहणओ से । अत्थोग्गहेगसमओवओगबाहुल्लमावणं ॥ 267 ॥ इह येयमर्थावग्रहैकसमये 'शब्दः' इति विशेषघुद्धिर्भवताऽभ्युपगम्यते, सा तावद् निश्चयरूपा, निश्चयश्वाकस्मादेव न युज्यते, किन्तु क्रमेण, तथाहि-प्रथमं तावद् रूपादिभ्योऽव्यावृत्तमव्यक्तं शब्दसामान्य ग्रहीतव्यम् , ततस्तद्विशेषविषया, तदपररूपादिविशेषविषया च । एतैरेतैश्च धमैः 'किमयं शब्दः, आहोखिद् रूपादिः इत्येवंरूपेहा, तदनन्तरं च गृहीतशब्दसामान्यविशेषाणां ग्रहणम, अन्येषां तु रूपादिविशेषाणां तत्राविद्यमानानां परिवर्जनम् , इत्येवंभूतेन क्रमेण nishcyotpttiH। तथाच सति श्रोतरावग्रहकसमयेऽऽपि सामान्यग्रहणादिभिः प्रकारैरुपयोगबहुत्वमापद्यते, एकस्मिंश्च समये बहव उपयोगाः सिद्धान्ते निषिद्धाः, इति नार्थावग्रहे shbdaadivishessbuddhiH|| इति गाथाभावार्थ्ः॥ र अक्षरार्थस्तूच्यते- सामान्यमिह श्रूयमाणशब्दसामान्यं गृह्यते, 'तयण्णविसेसेह ति' तच्छब्देनाऽनन्तरोक्तं शब्दसामान्यमनुकृष्यते, अन्यशब्देन तु तत्रा-'विद्यमाना रूपादयः परिगृह्यन्ते । ततश्च तच्चाऽन्ये च तदन्ये- शब्दसामान्यं, रूपादयश्चेत्यर्थः तेषां येनाऽर्थावग्रहकाले ग्रहणे-हा-उपायसंभवो नास्ति । ततो नास्ति शब्दबुद्धिः, अधारित मावग्रहो माम ॥ 26 ॥ 2 ज 'ब्दाद्य्र्थे। 3 सामान्य-तदन्यविशेपेहा-वर्जन-परिग्रहणतस्तस्य । अर्थावग्रहैकसमयोपयोगबाहुल्यमापञ्चम् ॥ 26 ॥ विशेषा धर्माः श्रोत्रग्राह्यत्वादयः, चक्षुरादिवेद्यत्वादयश्च, तद्विषयेहा तदन्यविशेषेहा, किमत्र श्रोत्रग्राह्यत्वादयो धर्मा उपलभ्यन्ते, आहोखिच्चक्षुरादिवेद्यत्वादयः ? इत्येवंरूपो विमर्श इत्यर्थः, तदनन्तरं तु वर्जनं च तत्राऽविद्यमानरूपादिगतानां हेयधर्माणां चक्षुर्वेद्यत्वादीनां, परिग्रहणं च तत्र गृहीतशब्दसामान्यगतानामुपादेयधर्माणां श्रोत्रग्राह्यत्वादीनाम् , इति वर्जन-परिग्रहणे त्यागा-'ऽदाने सामान्य च तदन्यविशेषेहा च वर्जन-परिग्रहणे च सामान्य-तदन्यविशेषेहा-वर्जन-परिग्रहणानि तेभ्यस्ततः । 'से' तस्य shrotuH। अर्थावग्रहैकसमयेऽप्युपयोगबाहुल्यमापन प्राप्तम् । तथाहि-प्रथमः सामान्यग्रहणोपयोगः, यथोक्तहोपयोगस्तु द्वितीयः, हेयधर्मवर्जनोपयोगस्तृतीयः, उपादेयधर्मपरिग्रहणोपयोगश्चतुर्थः, इत्येवमर्थावग्रहैकसमयमात्रेऽपि बहव उपयोगाः प्राप्नुवन्ति । न चैतद् युक्तम् , समयविरुद्धत्वात् । त-. स्माद नार्थावग्रहे शब्दविशेषबुद्धिः, किन्तु सद्दे ति भणइ वत्ता' इत्यादि स्थितम् ॥ इति गाथार्थः । / 267 ॥ अथाऽस्मिन्नेवार्थावग्रहेऽपरवायभिप्रायं निराचिकीर्षुराहाण्णे सामण्णग्गहणमाहु बालरस जायमेत्तस्स । समयम्मि चेव परिचियविसयस्स विसेसविन्नाणं ॥ 268 ॥ _ अन्ये वादिनः केचिदेवमाहुः- यदेतत्सर्वविशेषविमुखस्याऽव्यक्तस्य सामान्यमात्रस्य वस्तुनो ग्रहणमालोचनं, तद् बालस्य शिशोस्तत्क्षणजातमात्रस्य भवति, नात्र विप्रतिपत्तिः, अव्यक्तो ह्यसौ स्ण्केतादिविक्लोऽप्रिचित्विस्स्य्ः। यस्तहि परिचितविषयः, तस्य , किम् ?, इत्याह- समय एवाऽऽद्यशब्दश्रवणसमय एव विशेषविज्ञानं जायते, स्पष्टत्वात् तस्य । ततश्चाऽमुमाश्रित्य "तेण सद्दे त्ति उग्गहिए" इत्यादि यथाश्रुतमेव व्याख्यायते, न कश्चिद् दोष इति भावः ॥ इति गाथार्थः ॥ 268 ॥ अत्रोत्तरमाहतेंदवत्थमेव तं पुव्वदोसओ तम्मि चेव वा समये । संख-महुराइसुबहुयविसेसगहणं पसज्जेज्जा ॥ 269 ॥ "जेणत्थोग्गहकाले ' इत्यादिना ग्रन्थेन 'सामण्ण- तयण्णविसेसेहा' इत्यादिना च ग्रन्थेन यद् दूषितं या तस्याऽवस्था 1 गाथा 253 / 2 अन्ये सामान्यग्रहणमाहुलस्य जातमात्रस्य । समये एव परिचितविषयस्य विशेषविज्ञानम् ॥ 268 ॥ 3 तेन शब्द इत्य्व्गृहीत्ः। . 4 तदवस्थमेव तत् पूर्वदोषतस्तस्मिशेव वा समये । शाङ्ग-मधुरादिसुबहुकविशेषग्रहणं प्रसज्येत ॥ 269 ॥ 5 गाथा 266 / 6 गाथा 267 / For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 80 विशेषा. यत् तस्य स्वरूपम्- 'समयाम्मि चेव परिचियविसयस्स विसेसविनाणं ' इति, तदेतत्परोक्तमपि तदवस्थमेव, न पुनः किश्चिदनाधिकावस्थम् । कुतः 1, इत्याह- 'पुन्नदोसौ ति! 'जेणस्थोग्गहकाले' इत्यादिना, 'सामण्ण-तयण्ण-' इत्यादिना च यः पूर्व दोषोऽभिहितस्तस्मात् पूर्वदोषात्- पूर्वदोषाऽनतिवृत्तेः, तदेतत्परोक्तं तदवस्थमेव, इति नान्यदूषणाऽभिधानप्रयासो विधीयत इति भावः । अथवापूर्वमपि दषणमुच्यते । किं तत, इत्याह- 'तम्मि चेवेत्यादि' वा इत्यथवा, तस्मिमेव स्पष्टविज्ञानस्य व्यक्तस्य अन्तोर्विशेषया. हिणि समये शाल, शाङ्गो पाऽयं शब्दः, स्निग्धा, मधुरा, कर्कशा, स्त्री-पुरुषायन्यतरवायः' इत्यादि सुबहुकविशेषग्रहणं प्रसज्येत । इदमुक्त भवति- यदि व्यक्तस्य परिचितविषयस्य जन्तोरव्यक्तशब्दज्ञानमुल्लबध्य तमिमर्थावग्रहकसमयमात्रे शब्दनिश्चयज्ञान भवति, तदाऽन्यस्य कस्यचित परिचिततरविषयस्य पटुतराषषोधस्य तमिव समये व्यक्तशब्दज्ञानमप्यतिक्रम्य 'शाहोऽयं शब्द त्यादि संख्यातीतविशेषग्राहकमपि ज्ञान भवदभिप्रायेण स्यात्, श्यन्ते च पुरुषशक्तीनां taartmyvishessaaH| भवत्येव कस्यचित् प्रथमसमयेऽपि सुषहविशेषग्राहकमपि मानमिति चेत् । न,"ने पण जाणर्3a के बेस सहे" इत्यस्य सूत्राषयवस्यागमफस्वमसङ्गात् । विमध्यमशक्ति पुरुषविषयमेतत मुत्रमिति चेतन, अविशेषेणोक्तस्वात्, सवेविशेषविषयत्वस्य च युक्त्य्नुप्प्न्त्वात्। न हि कष्टमतेरपि शब्दषमिणमगृहीत्वोत्तरोत्तरबहुसुधर्मग्रहणसंभषोऽस्ति, निराधारधर्माणामनुपपत्तेः ॥ इति गाथार्थः ॥ 269 ॥ किच, समयमात्रेऽपि 'शब्दः' इति विशेषविज्ञानमभ्युपगच्छतोऽन्येऽपि समयविरोधादयो दोषाः । के पुनस्ते ?, इत्याह अत्थोग्गहो न समयं अहवा समओवओगबाहुल्लं । सव्वविसेसग्गहणं सव्वमई वोगहो गिझो ॥ 270 ॥ एगो वाऽवाओ च्चिय अहवा सोऽगहिय-णीहिए पत्तो । उक्कम-वैकमा वा पत्ता धुवमोग्गहाईणं ॥ 27 ॥ सामण्णं च विसेसो वा सामण्णमुभयमुभयं वा । न य जुत्तं सव्वमिय(वा)सामण्णालंबनं मोत्तुं ॥ 272 ॥ व्याख्या- " उग्गहो एक समयं " इत्यादिवचनादर्थावग्रहः सिद्धान्ते सामयिको निर्दिष्टः, यदि चार्थावग्रहे विशेषविज्ञानमभ्यु पगम्यते तदा सामयिकोऽसौ न पामोति, विशेषज्ञानस्याऽसंख्येयसामयिकत्वात् । अथ समयमात्रेऽप्यसिन् विशेषज्ञानमिष्यते, ती 1 गाथा 268 / 2 गाथा 266 ॥ 3 गाथा 267 / 4 न पुनर्जानाति क एप शब्दः । 5 अर्थावग्रहो न समयमथवा समयोपयोगवाहुल्यम् । सर्वविशेषग्रहणं सर्वमतिविमहो प्रायः ॥ 270 एको वाऽपाय एषाऽथवा सोऽगृहीता-'नीहितः प्राप्तः । उत्क्रम-व्यतिक्रमी वा प्राप्ती ध्रुवमवमहादीमाम् ॥ 27 ॥ सामान्य च विशेषो या सामान्यमभयमुभयं वा । म च युक्तं सर्वमिदं (खा) सामान्यालम्बन मुक्त्वा ॥ 272 ॥ ॥ भवमह एक समयम् । 'सोमण्ण-तयण्णविसेसेहा' इत्यादिना प्रागुक्त समयोपयोगबाहुल्यं मामोति । अथवेत्यग्रतोऽप्यनुवर्तते । ततश्चाऽथवा परिचितवि यस्य विशेषज्ञानेऽभ्युपगम्यमाने परिचिततरविषयस्य तस्मिन्नेव समये सर्वविशेषग्रहणमनन्तरोक्तं मामोति । अथवाऽवग्रहमात्रादपि विशे परिच्छेदेऽङ्गीक्रियमाणे ईहादीनामनुत्थानमेव । ततश्च सर्वाऽपि मतिरवग्रहो ग्राह्यः- सर्वस्यापि मतेरवग्रहरूपतैव मामोतीत्यर्थः । अथ सर्वाऽपि मतिरपाय एवैकः मामोति, अर्थावग्रहे विशेषज्ञानस्याऽऽश्रयणात् , तस्य च निश्चयरूपत्वात् , निश्चयस्य चापायत्वादिति समयमाने चास्मिनपाये सिद्धे "ईहा-वाया मुहुत्तमन्तं तु" इति विरुध्यते । अथवाऽर्थेऽवगृहीते, इंहितेच, अपायः सिद्धान्ते निर्दिश "जइग्गहो ईहा अवाओ य" इति क्रमनिर्देशात, यदि चाऽऽधसमयेऽपि विशेषज्ञानाऽभ्युपगमादपाय इष्यते, तीनवगृहीतेऽनीहिते तस्मिन्नसौ प्राप्तः । 'वा' इत्यथवा, यदि तृतीयस्थाननिर्दिष्टोऽप्यपायः 'समयम्मि चेव परिचियविसयस्स विण्णाणं ' इति वचन पटुत्ववैचित्र्येण प्रथममभ्युपगम्यते, तर्हि तस्मादेव पाटववैचित्र्यादवग्रहे-हा-'पाय-धारणानां ध्रुवं निश्चितमुत्क्रम-व्यतिक्रमौ स्याता तत्र पश्चानुपूर्वीभवनमुत्क्रमः, अनानुपूर्वीभावस्तु व्यतिक्रमः, तथाहि- यथा शक्तिवैचित्र्यात् कश्चित् प्रथममेवाऽपायो भवताऽभ्युपगम्य तथा तत एव कस्यापि प्रथमं धारणा स्यात् , ततोऽपायः, ततोऽपीहा, तदनन्तरं त्ववग्रह इत्युत्क्रमः, अन्यस्य कस्यचित्पुनरवन मुल्लध्य प्रथममेवेहा समुपजायेत, अपरस्य तु तामप्यतिक्रम्याऽपायः, अन्यस्य तु तमप्यतिवृत्य धारणा स्यात् , इत्यादिव्यतिक्रम न चेह वयं युक्तिमाप्रच्छनीयाः, भवदभ्युपगतस्य शक्तिवैचित्र्यस्यैव पुष्टहेतोः सद्भावात् । न चैतावुत्क्रम-व्यतिक्रमौ युक्तौ " उग्य ईहा अवायो य धारणा एव होन्ति चत्तारि" इति परममुनिनिर्दिष्टक्रमस्याऽन्यथाकर्तुमशक्यत्वादिति । तथा, यदि यत् प्रथमसमये गृह्यते विशेषः, तर्हि 'सामण्णं च विसेसो त्ति यत् सामान्यं तदपि विशेषः प्राप्तः, प्रथमसमये हि सर्वस्यापि वस्तुनोऽव्यक्तं सामान्य रूपं गृह्यते, ततोऽस्मिन्नप्यर्थावग्रहसमये सामान्यमेव गृह्यत इति प्र्मार्थ्ः। यदिवान विशेषबुद्धिर्भवताऽभ्युपगम्यते, तर्हि या वस्तुस्थित्या सामान्य स्थितं तदपि भवदभिप्रायेण विशेषः प्राप्त्ः। चशब्दो दूषणसमुच्चयार्थः । 'सो वा सामण्णं तिस वा भव भितो विशेषो वस्तुस्थितिसमायातं सामान्यं प्राप्नोतीति । 'उभयमुभयं व ति' अथवा, सामान्य-विशेषलक्षणमुभयमप्येतर त्येकमुभयं प्राप्नोति- एकैकमुभयरूपं स्यादित्यर्थः, तथाहि- अव-ईषत् सामान्यं गृह्णातीत्यवग्रह इतिव्युत्पत्त्या वस्तुस्थितिसमाय यत्सामान्यं तत् स्वरूपेण तावत् सामान्यम्, भवदभ्युपगमेन तु विशेषः, इत्येकस्याऽपि सामान्यस्योभयरूपता; तथा योऽपि भवदर्भ -- - -- - 1 गाथा 264 / 2 ईहा-उपायौ मुहूर्तान्तस्तु । 3 अवग्रहः, ईहा, अपायश्च । 4 गाथा-268 / 5 अवग्रह ईहाउपायश्च धारणा एव भवन्ति चत्वारि । 6 श्रीभद्रबाहुस्वामिभिः । (kasyacit) ... For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir 81 विशेषा. पगतो विशेषः सोऽपि त्वदभिप्रायेण विशेषः, वस्तुस्थित्या तु सामान्यम्, इति विशेषस्याऽप्येकस्योभयस्वभावता । भवत्वेवमिति चेत् । इत्याह-नच युक्तं सर्वमिदम् । किं कृत्वा , इत्याह- सामान्यमालम्बन ग्राह्य मुक्त्वा 'अर्थावग्रहस्य' इति शेषः । इदमुक्तं भवतिअर्थावग्रहस्याऽव्यक्तं सामान्यमात्रमालम्बनं परिहत्य यदन्यद् विशेषरूपमालम्बनमिष्यते, तदभ्युपगमे च 'सामण्णं च विसेसो वा सामण्ण ' इत्यादि यदापतति, तत् सर्वमयुक्तम् , अघटमानकत्वात् । इह च गाथात्रये बहुषु दूषणेषु मध्ये यत् प्रागुक्तमपि किश्चिद् दृषण. मुक्त, तत् प्रसङ्गायातत्वात्, इति न पौनरुक्त्यमाशङ्कनीयम् ॥ इति गाथात्रयार्थः ॥ 270 / / 271 // 272 // प्रस्तुत एवार्थेऽपरमपि मतान्तरमुपन्यस्य निराकुर्वन्नाह 'केइदिहालोयणपुव्वमोग्गहं बैंति तत्थ सामण्णं । गहियमहत्थावग्गहकाले सद्दे त्ति निच्छिण्णं ॥ 273 ॥ केचिद् वादिन इहाऽस्मिन् प्रक्रमेऽवग्रहं ब्रुवतेऽर्थावग्रहं ब्याचक्षते । किविशिष्टम् 1, इत्याह- आलोचनपूर्व सामान्यवस्तुग्राहि. मानमालोचनं तत् पूर्व प्रथमं यत्र स तथा तम्, प्रथमालोचनज्ञान ततोऽर्थावग्रह इत्यर्थः, तथा च तैरुक्तम्-. ... " अस्ति बालोचनाज्ञानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् " ॥ 1 ॥ इति। / किं पुनस्तत्राऽऽलोचनज्ञाने गृह्यते ?, इत्याह- 'सत्थेत्यादि' तत्रालोचनझाने सामान्यमव्यक्तं वस्तु गृहीतं 'प्रतिपत्रा' इति गम्यते, अथाऽनन्तरमर्थावग्रहकाले ऽतदेव गृहीतम् ' इत्यनुवर्तते । कथंभूतं सत् , इत्याह-निच्छिन्नं पृथक्कृतं रूपादिभ्यो व्यावृत्तमित्यर्थः । केनोल्लेखेन गृहीतम् 1, इत्याह- 'सद्देति' शब्दविशेषणविशिष्टमित्यर्थः । ततश्च " से जहानामए केइ पुरिसे अव्व सई सुणेज " इत्येतदालोचनज्ञानापेक्षया नीयते, " "तेणं सद्दे ति उग्गहिए" एतस्वार्थावग्रहापेक्षया, इति सर्व सुस्थतामनुभवति । न चातः परं भवतोऽप्याचार्य । किश्चिद् वक्तव्यमस्ति; यदि हि युक्त्यनुभवसिद्धनाऽर्थेन सूत्रे विषयविभागव्यवस्थापितेऽपि वादी जयं न पाप्स्यति, तदा तूष्णीमाश्रयन्तु विपश्चितः, विचारचर्यामार्गस्य स्खाग्रहतत्परेण त्वयैव लुप्तत्वात् । / इति गाथार्थः ॥ 273 ॥ तदत्र सूरिः परस्येषद्गर्वानुविद्धार्मज्ञतामवलोकयन् मार्गावैतारणाय विकल्पयमाह 1 केचिदिहालोचनपूर्वमवग्रह धुवन्ति तत्र सामान्यम् । गृहीतमथाऽर्थावग्रहकाले शब्द इति निच्छिन्नम् ॥ 273 ॥ 2 क. ग. 'विति' / 3 क. ग. 'यतः s'| 4 तद्यथामामा कश्चित् पुरुपोऽव्यक्तं शब्दं शृणुयादिति । 5 तेन शब्द इत्य्व्गृहीत्ः। 6 ज. 'मज्ञातता' / 7 घ. 'व्त्र्'| 'तं वंजणोग्गहाओ पुव्वं पच्छा स एव वा होज्जा । पुव्वं तदत्थवंजणसंबंधाभावओ नत्थि ॥ 274 ॥ यद्यनुपहतस्मरणवासनासन्तानस्तदर्थावग्रहात् पूर्व व्यञ्जनावग्रहो भवतीति यदुक्तं प्राक्, तद् भवानपि स्मरति । ततः किम्?, इति चेत् । उच्यते- यदंतद् भवदुत्मेक्षितं सामान्यग्राहकमालोचनं तत् तस्माद् व्यञ्जनावग्रहात् पूर्व वा भवेत् , पश्चाद् वा भवेत् , स एव वा व्यञ्जनावग्रहोऽप्यालोचनं भवेत् , इति त्रयी गतिः, अन्यत्र स्थानाभावात् । किश्चातः 1, इत्याह-पूर्व तद् नास्तीति संबन्धः । कुतः, इत्याह- अर्थव्यञ्जनसंबन्धाभावादिति- अर्थः शब्दादिविषयभावेन परिणतद्रव्यसमूहः, व्यञ्जनं तु श्रोत्रादि, अर्थश्च व्यञ्जनं चाऽर्थव्यञ्जने तयोः संबन्धस्तस्याऽभावात्, सति धर्थ-व्यञ्जनसंबन्धे सामान्यार्थालोचनं स्यात् , अन्यथा सर्वत्र सर्वदा तद्भावप्रसङ्गात् । व्यञ्जनावग्रहाच्च पूर्वमर्थव्यञ्जनसंवन्धो नास्ति, तद्भावे च व्यञ्जनावग्रहस्यैकेष्टत्वात् तत्पूर्वकालता न स्यादिति भावः ॥ इति गाथार्थः । / 274 / / द्वितीयविकल्पं शोधयन्नाह अत्थोग्गहो वि जं वंजणोग्गहस्सेव चरमसमयम्मि । पच्छा वितो न जुत्तं परिसेसं वंजणं होज्जा ॥ 275 ॥ - तथा, अर्थावग्रहोऽपि यद् यस्माद् व्यञ्जनावग्रहस्यैव चरमसमये भवति, इति मागिहापि निर्णीतम् । तस्मात् पश्चादपि व्यञ्जनावग्रहादालोचनज्ञानं न युक्तम् , निरवकाशत्वात् । न हि व्यञ्जना-'र्थावग्रहयोरन्तरे कालः समस्ति, यत्र तत् त्वदीयमालोचनज्ञानं स्यात्, व्यञ्जनावग्रहचरमसमय एवार्थावग्रहसद्भावात् । तस्मात् पूर्व पश्चात्कालयोनिषिद्धत्वात् पारिशेष्याद् मध्यकालवर्ती तृतीयविकल्पोपन्यस्तो व्यञ्जनं व्यञ्जनावग्रह एव भवताऽऽलोचनाज्ञानत्वेनाऽभ्युपगतो भवेत् । एवं च न कश्चिद् दोषः, नाममात्र एव विवादात् ॥ इति गाथार्थ्ः॥ 275 ॥ क्रियतां तर्हि प्रेरकवर्गेण वर्धापनकम् , त्वदभिमायाविसंवादलाभात् , इति चेत् । नैवम् , विकल्पद्वयस्येह सद्भावात् , तथाहिसयञ्जनावग्रहकालेऽभ्युपगम्यमानमालोचनं किमर्थस्यालोचनं, व्यञ्जनानां वा ?, इति विकल्पद्वयम् । तत्र प्रथमविकल्पमनूध dUSayavAha"taM च समालोयणमत्थंदरिसणं जै, न वंजणं तो तं । अह वंजणस्स तो कहमालोयणमत्थसुण्णस्स? ॥ 276 ॥ त पजनावग्रहातु पूर्व पश्चात् स एव वा भवेत् । पूर्व तदर्थव्यजनसंवन्धाभावतो नास्ति ॥ 27 ॥ 2 क. ग. 'तत्सद्भावे तु व्य' ज. 'तद्भावे तु व्य' / / अर्थावग्रहोऽपि यत् ग्यजनावग्रहस्यैव चरमसमये । पश्चादप्यतो न युक्तं परिशेषं व्यजनं भवेत् ॥ 275 ॥ Vtaca समालोचनमर्थदर्शनं यदि, म व्यजनं ततस्तत् । अथ व्यजनस्य ततः कथमालोचनमर्थशून्यस्य । ॥ 26 ॥ For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 82 Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 तत्समालोचनं यदि सामान्यरूपस्याऽर्थस्य दर्शनमिष्यते, ततस्तर्हि न व्यञ्जनं व्यञ्जनावग्रहात्मकं भवति, व्यञ्जनावग्रहस्य व्यञ्जनसंबन्धमात्र रूपत्वेनाऽर्थशून्यत्वात् तथाच प्रागपि 'पुष्वं च तस्स पंजणकालो सो अत्थपरिसुण्णो ' इत्यादिना साधितमेवेदम् । अतोस्र्थदर्शन रूपमालोचनं कथमर्थशून्यव्यञ्जनावग्रहात्मकं भवितुमर्हति 1, विरोधात् । अथ द्वितीयविकल्पमङ्गीकृत्याह - 'अथ व्यञ्जनस्य शब्दादिविषयपरिणतद्रव्यसंयन्धमात्रस्य तत् समालोचनमिष्यते, तर्हि कथमालोचनं कथमालोचकर तस्य घटते 1, इत्यर्थः । कथंभूतस्य सतः 1, इत्याह- अर्थशून्यस्य व्यञ्जनसंबन्धमात्रान्वितत्वेन सामान्यार्थीलाचकत्वानुपपत्तेरित्यर्थः । इति गाथार्थः ॥ 276 / / नतु शास्त्रान्तरप्रसिद्धस्यास्स्लोचनज्ञानस्य बराकस्य तर्हि का गतिः 1, इत्याह आलोर्येण त्ति नामं हवेज्ज तं वंजणोग्गहस्सेव । होज्ज कहं सामण्णग्गहणं तत्थत्थसुण्णम्मि 1 ॥ 277 ॥ तस्मादालोचनमिति यत्राम तदन्यत्र निर्गतिकं सत् पारिशेष्यात्र व्यञ्जनावग्रहस्यैव द्वितीयं नाम भवेत् । न च विवक्षामात्र वस्तूनां बहुष्वपि नामसु क्रियमाणेषु कोऽपि विवादमाविष्करोति । अत एतदपि नामान्तरमस्तु को दोषः 1 इति । नैतदेवम्, यस्मादिदं सामान्य ग्राहकमालोचनज्ञानं भविष्यति, अर्थाथग्रस्त विशेषग्राहक इति एवमप्यस्माकं समीहितसिद्धिर्भविष्यतीति चेत् । इत्याह- ' होज्जेत्यादि ' व्यञ्जनावग्रहस्यैव पारिशेष्यादालोचनज्ञानत्वमापन्नम्, तत्र च प्रागुक्तयुक्तिभिरर्थशून्ये कथं सामान्य.. ग्रहणं भवेत् येन भवतः समीहितसिद्धिप्रमोदः । इति । तस्मादर्थावग्रह एव सामान्यार्थग्राहकः, न पुनरेतस्मादपरमालोचनाज्ञानम् । " अत एव यदुक्तम्- " अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पक " इत्यादि, तदप्यर्थावग्रहाश्रयमेत्र यदि, घटते, नान्यविषयम् ॥ इति गाथार्थः ॥ 277 ॥ अथ 'दुर्बलं वादिनं दृष्ट्वाऽभ्युपगमोऽपि कर्तव्यः' इतिन्यायमदर्शनार्थमाह गहियं व हौ तहियं सामण्णं कहमणीहिए तम्मि । अत्थावग्गहकाले विसेसणं एस सहो त्ति 1 ॥ 278 ॥ * अथवा भवतु तस्मिन् व्यञ्जनावग्रहे सामान्यं गृहीतम्, तथापि कथमनीहितेऽविमर्शिते तस्मिन कस्मादेवार्थावग्रहकाले ' शब्द एष:' इति विशेषणं विशेषज्ञानं युक्तम्, " 'शब्द एवैषः' इत्यर्य हि निश्चयः, न चायमीहामन्तरेण समित्येव युज्यते इत्यसकदेवोक्तप्रायम् । अतो नार्थावग्रहे ' शब्दः' इत्यादिविशेषबुद्धिर्युज्यते । इति गाथार्थः ॥ 278 ॥ 1 गाथा 259 / 2क.ग.घ.छ.ज. 'व वंजणोग्गहका' 3 आलोचनेति नाम भवेत् सद् व्यञ्जनावग्रहस्यैव । भवेत् कथं सामान्यग्रहणं तत्राऽर्थशून्ये 1 ॥ 277 ॥ 4. क. ग. 'यणं ति ना' 5 गृहीतं वा भवतु तस्मिन् सामान्यं काममीहिते तस्मिन् । अर्थावग्रहकाले विशेषणमेष शब्द इति ? ॥ 278 ॥ - अथार्थावग्रहसमये शब्दाद्यवगमेन सहैवेहा भविष्यतीति मन्यसे, तत्राऽऽहं अत्थावग्गहसमए बीसुमसंखेज्जसमैया दो वि । तक्का वगमसहावा ईहा वाया कहं जुत्ता 1 ॥ 279 ॥ अर्थावग्रह संबन्धिन्यस्मिन् समये कथमीहा पायौ युक्तौ ?, इति संबन्धः । कथंभूतावेतौ ? यतः, इत्याह- सर्का गमस्वभाव, तर्कों विमत्स्वभावेहा, अवगमो निश्वयस्तत्स्वभावोऽपायः द्वावपि चैतौ पृथगसंख्येयसमयनिष्पन्नौ । एतदुक्तं भवतियदिदमर्थावग्रहे विशेषज्ञानं त्वयेष्यते सोऽयायः, स वावगमस्वभावो निश्चय स्वरूप इत्यर्थः ; या च तत्समकालमीहाऽभ्युपेयते सा तर्कस्वभावा, अनिश्चयात्मिकेत्यर्थः । तत एतावीहा-पायावनिश्चयेतरस्वभावौ कथमर्थावग्रहे युगपदेव युक्तौ निश्वया 'निश्चययोः परस्परपरिहारेण व्यवस्थितत्वात्, एकत्रैकदाऽत्रस्थानाभावेन सहोदयानुपपत्तेः ? इति । एषा तावद् विशेषावगमे हयोः सहभात्रे एकानुपपत्तिः । अपरं च समयमात्र कालोऽर्थावग्रहः, ईहा पायौ तु "" ईहा वाया मुहुत्तमं तं तु " इति वचनात् प्रत्येकमसंख्येय समय निष्पन्न कथमेकस्मिन्नर्थावग्रहसमये स्थाताम्, अत्यन्तानुपपन्नत्वात् । इति द्वितीयाऽनुपपत्तिः । तस्मादत्यन्तासंबद्धत्वाद् यत् किश्चिदेतत् इत्युपेक्षणीयम् । / इति गाथार्थः ॥ 279 ॥ तदेवं युक्ति शतैर्निराकृतानामपि प्रेरकाणां निःसंख्यात्वात् केषांचित् मेर्यशेषमद्यापि सूरिराशङ्कते - विप्पे - यराइभेओ जमोग्गहो तो विसेसविण्णाणं । जुज्जइ विगप्पवसओ सदो त्ति सुयम्मि जं केइ ॥ 280 ॥ ' केर् त्ति' इहार्थावग्रहे विशेषज्ञानसमर्थनाऽऽग्रहममुमुक्षवोऽद्यापि केचिद् वादिनो मन्यन्ते । किम् ? इत्याह- क्षिमे-तरादिभेदो यस्मादवग्रहो ग्रन्थान्तरे भणितः 'अत्रापि च विस्तरेण भणिष्यते' इति गम्यते । ततः ' शब्दः' इति विशेषविज्ञानं युज्यते घटते. 'अर्थावग्रहे' इति प्रस्तावादेव लभ्यते । यत् किम् 1, इत्याह- 'सुयम्मि जं ति' " तेणं सद्दे ति उग्गहिए" इत्यादिवचनात् यत् 'सूत्रे निर्दिष्टम्' इति शेषः । कुतः पुनरिदं विशेषविज्ञानं युज्यते ?, इत्याह- विकल्पवशतोऽन्यत्रोक्तनानात्ववशतः इत्यक्षरघटना ॥ eness हृदयम् - "क्षिममत्रगृहाति, चिरेणाऽवगृहाति, बहवगृह्णाति, अवहवगृह्णाति, बहुविधमत्रगृह्णाति, अबहुविधमत्रगृहात एवमनिश्रितम्, निश्रितं, असंदिग्धं, संदिग्धम्, ध्रुवम्, अध्रुवमवगृह्णाति " इत्यादिना ग्रन्थेनाऽवग्रहादयः शास्त्रान्तरे द्वादभिर्विशेषणैर्विशेषिताः । अत्रापि च पुरस्तादयमर्थो वक्ष्यते । ततः 'क्षिप्रं चिरेण वावगृह्णाति' इतिविशेषणान्यथानुपपत्तेर्ज्ञायते - इ writers forvagalekhyeyasAmayikau द्वावपि । तक- धगमस्वभावावीहा पायी कथं युक्ती ? ॥ 279 ॥ 2 हा पायी मुहूतीतु 3 क्षि-तरादिपवमहस्ततो विशेषविज्ञानम् । पुश्यते विकरूपवशतः शब्द इति सूत्रे yat kecit ॥ 240 // For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 निकसमयमात्रमान एवाऽर्थावग्रहः, किन्तु चिरकालिकोऽपि न हि समयमात्रमानतयैकरूपे तस्मिन् क्षिप्र-चिरग्रहणविशेषणमुपपद्यत इति भाव्ः। तस्मादेतद्विशेषणवलादसंख्येयसमयमानोऽप्यर्थावग्रहो युज्यते । तथा, बहूनां श्रोतृणामविशेषेण प्राप्तिविषयस्थ शङ्खभयो दिवहुतूर्यनिर्घोषे क्षयोपशमवैचित्र्यात् कोऽप्यवहु अवगृह्णाति, सामान्य समुदिततूर्यशब्दमात्रमवगृह्णातीत्यर्थः । अन्यस्तु घडवरलाति, शङ्ख-भेर्यादितूर्यशब्दान् भिन्नान् बहून् गृहातीत्यर्थः । अन्यस्तु स्त्री-पुरुषादिवायत्व-स्निग्ध-मधुरत्वादिबहुविधविशेषविशित्वेन बहुविधमवगृह्णाति, अपरस्त्वबहुविधविशेषविशिष्टत्वादबहुविधमवगृह्णाति । अत एतस्माद् बहु-बहुविधाघनेकविकल्पनानात्ववशादवग्रहस्य कचित् सामान्यग्रहणम् , कचित् तु विशेषग्रहणम् , इत्युभयमप्यविरुद्धम् । अतो यत् सूत्रे ऽतेणं सहे ति उग्गदिए" इति वचनात् 'शब्दः' इति विशेषविज्ञानमुपदिष्टम् , तदप्यर्थावग्रहे युज्यत एव, इति केचित् । / इति गाथार्थः ॥ 280 ॥ . अनोत्तरमाहसे किमोग्गहो त्ति भण्णइ गहणे-हा-'वायलक्खणत्ते वि? / अह उवयारो कीरै तो सुण जह जुज्जए सो वि ॥ 281 ॥ इह पूर्वमनेकधा प्रतिविहितमप्यर्थं पुनः पुनः मेरयन्तं प्रेरकमवलोक्याऽन्तर्विस्फुरदसूयावशात् साक्षेप काक्या सूरिः पृच्छति-'किमोगहो ति भण्णइति' किंशब्दः क्षेपे, यो बहु-बहुविधादिविशेषणवशाद विशेषावगमः स किमयुधचक्रवर्तिन् ! अवग्रहोऽर्थावग्रहो भण्यते । क सत्यपि , इत्याह-'गहणे-हित्यादि' ग्रहणं च सामान्यार्थस्य, ईहाऽवगृहीतस्य, अपायश्चेहितार्थस्य ग्रहणे-हा-'पायास्तलक्ष्यते प्रकटीक्रियते यः स तथा तद्भावस्तवं तस्मिन् सत्यपि, बहु-बहुविधादिग्राहको हि विशेपाचगमो निश्चयः, स च सामान्याऽर्थग्रहणं, ईहां च विना न भवति, यश्च तदविनाभावी सोऽपाय एव, कथमर्थावग्रह इति भण्यते इति । एतत्पूर्वमसकृदेवोक्तमपि हन्त ! विस्मरणशीलतया, जडतया, बद्धाभिनिवेशतया वा पुनः पुनरस्मान् भाणयसीति किं कुर्मः 1, पुनरुक्तमपि ब्रूमः, यद् यस्मादायासेनापि कश्चिद् मार्गमासा. यतीति । ननु ग्रहणम् , ईहा च विशेषावगमस्य लक्षणं भवतु, ताभ्यां विना तदभावात् । अपायस्तु कथं तल्लक्षणम्, त्त्स्व्रूप्त्वादेवास्य्॥ सत्यम्, किन्तु स्वरूपमपि भेदविवक्षया लक्षणं भवत्येव, यदाह 'विषा-'मृते स्वरूपेण लक्ष्यते कलशादिवत् । एवं च स्वस्वभावाभ्यां व्यज्यते ख्ल्-स्ज्ज्ञौ"॥1॥ आह- यदि बहु-बहुविधादिग्राहकोऽपाय एव भवति, तर्हि कथमन्यत्राऽवग्रहादीनामपि बहादिग्रहणमुक्तम् । सत्यम् , कि तेन शब्द इत्य्व्गृहीत्ः। 2 स किमवग्रह इति भण्यते ग्रहणे-हा- पायलक्षणत्वेऽपि ? / अधोपचारः क्रियते ततः शृणु यथा युज्यते सोऽपि ॥ 28 ॥ स्वपायस्य कारणमवग्रहादयः, कारणे च योग्यतया कार्यस्वरूपमस्ति, इत्युपचारतस्तेऽपि वहादिग्राहकाः प्रोच्यन्ते, इत्य्दोप्ः। यद्येवम , ताहि वयमप्यपायगतं विशेषज्ञानमर्थावग्रहेऽप्युपचरिष्याम इति । एतदेवाह- 'अहेत्यादि' अथोक्तन्यायेनोपचारं कृत्वा विशेषग्राहको विग्रहः मोच्यते । नैतदेवम् , यतो मुख्याभावे सति प्रयोजने निमित्ते चोपचारः प्रवर्तते । न चैवमुपचारे किश्चित प्रयोजनमस्ति । तेणं सद्दे त्ति उग्गहिए" इत्यादिमूत्रस्य यथाश्रुतार्थनिगमनं प्रयोजनमिति चेत् । न, 'सद्दे त्ति भणइ वत्ता' इत्यादिप्रकारेणाऽपि तस्य 'निगमितत्वात् । सामर्थ्यव्याख्यानमिदम् , न यथाश्रुतार्थव्याख्येति चेत् । तर्हि यापचारेणाऽपि श्रौतोऽर्थः सूत्रस्य व्याख्यायाम इति तवाभिप्रायः, तर्हि यथा युज्यत उपचारः, तथा कुरु, न चैवं क्रियमाणोऽसौ युज्यते, यतः 'सिंहो माणवकः "स्मुद्र्स्त्द्दाग्ः। इत्यादाविव किश्चित्साम्ये सत्ययं विधीयमानः शोभते । न चैतत्सामायकेऽर्थावग्रहे-संख्येयसामायिक विशेपग्रहणं कथमप्युपपद्यते । तर्हि कथमयमुपचारः क्रियमाणो घटते ?, इति चेत् । अहो ! सुचिरादुपसनोऽस्ति । ततः शृणु समाकर्णयावहितेन मनसा, सोऽपि यथा युज्यते तथा कथयामि- 'सः त्ति भणइ वत्ता' इत्यादिप्रकारेण तावद् व्याख्यातं सूत्रम् । यदि चौपचारिकेणाऽप्यर्थेन भवतः प्रयोजनम् , तर्हि सोऽपि यथा घटमानकस्तथा कथ्यत itypishbdaabhipraayH|| इति गाथार्थः । / 281 ॥ यथाप्रतिज्ञातमेव संपादयन्नाहसामण्णमेत्तग्गहणं नेच्छइओ समयमोग्गहो पढमो । तत्तोऽणतरमीहियवत्थुविसेसस्स जोऽवाओ ॥ 282 ॥ सो. पुणरीहा-'वायावेक्खाओ वग्गहो त्ति उवयरिओ । एस्सविसेसावेक्खं सामण्णं गेहए जेणं ॥ 283 ॥ तत्तोऽणतरमीहा तत्तोऽवाओ य तब्बिसेसस्स । इय सामण्ण-विसेसावेक्खा जावंतिमो भेओ ॥ 284 ॥ व्याख्या- इहैकसमयमात्रमानो नैश्चयिको निरुपचरितः प्रथमोऽर्थावग्रहः । कथंभूतः1, इत्याह- सामान्यमात्रस्याऽव्यक्तनिर्देश्यस्य वस्तुनो ग्रहणं सामान्यवस्तुमात्रग्राहक इत्यर्थः, सामयिकानि हि ज्ञानादिवस्तूनि परमयोगिन एव निश्चयवेदिनोऽवगच्छन्तीति 1 तेन शब्द इत्य्व्गृहीत्ः। 2 गाथा 253 / 3 क. ग. 'निर्गमि' घ. 'निमित्तत्वा'(xsi) .-4000) / सामान्यमानग्रहणं नश्रयिकः समयमवग्रहः प्रथमः । ततोऽनन्तरमीहितवस्तुविशेषस्य योऽपायः ॥ 28॥AUM शिहास पुनर्राहा-पायापेक्षानोऽवग्रह इन्युपचरितः । एप्यविशेषापेक्षं सामान्यं गृह्यते येन ॥ 283 ॥ ततोऽनन्तरमीहा ततोऽपायच तद्विशेषस्य । इति सामान्य-विशेषापेक्षा यावदन्तिमो भेदः ॥ 284 ॥ For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 84 Acharya Shri Kailassagarsuri Gyanmandir विशेषशा0 नैशेतेस्त्सेगर्द् । अथ च्छद्मस्थव्यवहारिभिरपि यो व्यवहियते तं व्यावहारिकमुपचरितमर्थावग्रहं दर्शयति- ' तत्ती इत्यादि' ततो नैश्वविकार्थावग्रहादनन्तरमीहितस्य वस्तुविशेषस्य योऽपायः स पुनर्भाविनीहाम्, अपायं चाऽपेक्ष्योपचरितोऽवग्रहोऽर्थावग्रह इति द्वितीयगाथायां संबन्धः । उपचारस्यैवाऽस्य निमित्तान्तरमाह- 'एस्सेत्यादि ' एष्यो भावी योऽन्यो विशेषस्तदपेक्षया येन कारणेनाऽयमपायोऽपि सन् सामान्यं गृह्णाति, यश्च सामान्यं गृह्णाति सोऽर्थावग्रहो यथा प्रथमो नैश्चयिकः । एतदिह तात्पर्यम् - प्रथमं नैश्चयिकेस्र्थावग्रहे रूपादिभ्योऽव्यावृत्तमव्यक्तं शब्दादिवस्तुसामान्यं गृहीतं, ततस्तस्मिन्नीहिते सति 'शब्द एवाऽयम्' इत्यादिनिश्चयरूपोऽपायो भवति । तदनन्तरं तु 'शब्दोऽयं किं शाङ्खः, शार्गो वा' इत्यादिशब्दविशेषविषया पुनरीहा प्रवर्तिष्यते, 'शाङ्ख एवाऽयं शब्दः' इत्यादिशब्दविशेषविषयोष्पायश्च यो भविष्यति तदपेक्षया 'शब्द एवाऽयम्' इति निश्चयः प्रथमोऽपायोऽपि सन्नुपचारादर्थावग्रहो भव्यते, ईहा-पायापेक्षात इति, अनेन चोपचारस्यैकं निमित्तं सुचितम् । 'शाङ्खोऽयं शब्दः, इत्याद्येष्यविशेषापेक्षया येनाऽसौ सामान्यशब्दरूपं सामान्यं गृह्णातीति, अनेन तूपचारस्यैव द्वितीयं निमित्तमावेदितम् ; तथाहि यदनन्तरमीहा पायौ प्रवर्तेते, यश्च सामान्यं गृह्णाति, सोऽर्थावग्रह:, यथाऽऽद्यो नैश्रयिकः प्रवर्तते च 'शब्द एवायम् इत्याद्यपायाऽनन्तरमीहा पायौ, गृह्णाति च ' शाङ्खोऽयं ' इत्यादिभाविविशेषापेक्षयाऽयं सामान्यम् । तस्मादर्थावग्रह एष्यविशेषापेक्षया सामान्यं गृह्णातीत्युक्तम् । ततस्तदनन्तरं किं भवति 1, इत्याह तृतीयगाथायाम् - 'तत्तोऽणन्तरमित्यादि' ततः सामान्येन शब्दनिश्चयरूपात् प्रथमापायादनन्तरं 'किमर्य शब्दः शाङ्खः शार्ङ्ग वा 1' इत्यादिरूपेहा मत्रतें । ततस्तद्विशेषस्य शङ्खप्रभवत्वादेः शब्दविशेषस्य ' शाङ्ख एवाऽयम्' इत्यादिरूपेणाऽपायश्च निश्चयरूपो भवति । अयमपि च भूयो - 'न्य तद्विशेषाकाङ्क्षावतः प्रमातुर्भाविनीमीहामपायं चाऽपेक्ष्य, एग्यविशेषापेक्षया सामान्यालम्बनत्वाच्चाऽर्थावग्रह इत्युपचर्यते । इयं च सामान्य विशेषापेक्षा तावत् कर्तव्या, यावदन्त्यो वस्तुनो भेदो विशेषः । यस्माच्च विशेषात् परतो वस्तुनोऽन्ये विशेषा न संभवन्ति सोऽन्त्यः, अथवा संभवत्स्वपि अन्यविशेषेषु यतो विशेषात् परतः प्रमातुस्तज्जिज्ञासा निवर्तते सोऽन्त्यः, तमन्त्यं विशेषं यावद् व्यावहारिकार्थावग्रहे-हा-पायार्थं सामान्य- विशेषाऽपेक्षा कर्तव्या । / इति गाथात्रयार्थः ॥ 282 ॥ 283 ॥ 284 // इह च गाथात्रयेऽपि यः पर्यवसितोऽर्थो भवति, तमाह सेव्वत्थे - हा वाया निच्छयओ मोतुमाइसामण्णं । संववहारत्थं पुण सव्वत्थाऽवग्गहोऽवाओ ॥ 285 ॥ * (तम) 1 सर्वश्रेहा-पायौ निश्चयतो मुक्त्वाऽऽदिसामान्यम् । संख्यवहारार्थं पुनः सर्वत्राऽवग्रहोऽपायः ॥ 285 ॥ * (सू) / + (समवि) सर्वत्र विषयपरिच्छेदे कर्तव्ये निश्चयतः परमार्थत ईहा पायौ भवतः, 'ईहा, पुनरपायः, पुनरीहा, पुनरप्यपायः' इत्येवं क्रमेण यावदन्त्यो विशेषः, तावदीहा-पायावेव भवतः, नार्थावग्रह इत्यर्थः । किं सर्वत्रैवमेव 1, न, इत्याह- 'मोतुमाइसामण्णं ति ' आद्यमव्यक्तं सामान्यमात्रालम्बनमेकं सामयिकं ज्ञानं मुक्त्वाऽन्यत्रेहा पायौ भवतः, इदं पुनर्नेहा, नाऽप्यपायः, किन्त्वर्थावग्रह एवेति भावः । ioshArArthaM व्यावहारिकजनप्रतीत्यपेक्षं पुनः सर्वत्र यो योऽपायः स स उत्तरोत्तरेहा-पायापेक्षया, एष्यविशेषापेक्षया चोपचारतोसुवग्रहः । एवं च तावद् नेयम्, यावत्तारतम्येनोत्तरोत्तरविशेषाकाङ्क्षा प्रवर्तते ॥ इति गाथार्थः ॥ 285 ॥ वरतमयोगाभावे तु किं भवति 1, इत्याह रतजोगाभावेसैस् चिय धारणा तदंतम्मि । सव्वत्थ वासणा पुण भणिया कालंतैरे वि सई ॥ 286 ॥ " तरतमयोगाभावे ज्ञातुरग्रेतन विशेषाकाङ्क्षानिवृत्तावपाय एव भवंति न पुनस्तस्याऽवग्रहत्वमिति भावः, तन्निमित्तानां पुनरीहादीनामभावादिति । यद्यग्रत ईहादयो न भवन्ति, तर्हि किं भवति ?, इत्याह- तदन्तेऽपायान्ते धारणा तदर्थोपयोगाऽप्रच्युतिरूपा भवति । शेषस्य वासना- स्मृतिरूपस्य धारणाभेदद्वयस्य क संभवः 1, इत्याह- 'सव्वत्थ वासणा पुणेत्यादि' वासना वक्ष्यमाणरूपा, तथा कालान्तरे स्मृतिः, सा च सर्वत्र भणिता । अयमर्थ:- अंविच्युतिरूपा धारणापायपर्यन्त एव भवति, वासना- स्मृती तु सर्वत्र कालान्तरेऽप्यविरुद्धे । / इति गाथार्थः ॥ 286 ॥ एवं चाऽभिहितस्वरूपव्यावहारिकाऽर्थावग्रहाऽपेक्षया यथाश्रुतार्थव्याख्यानमपि सूत्रस्याविरुद्धमेव, इति दर्शयन्नाह दोत्ति व सुभणियं विगप्पओ जै विसेसविण्णाणं । घेप्पेज्ज तं पि जुज्जइ संववहारोग्गहे सव्वं ॥ 287 ॥ वाशब्दोऽथवार्थे, ततश्चायमभिप्रायः - 'सैदे त्ति भणइ वत्ता' इत्यादिप्रकारेण तावद् व्याख्यातं ""तेणं सदे ति उगहिए " इत्यादि सूत्रम् । अथवा 'शब्द:' इति यत्सूत्रभणितम् - "शब्दस्तेनाऽत्रगृहीतः" इति यत् सूत्रे प्रतिपादितम्, तद् यदि विकल्प तो विवक्षावशतो विशेषविज्ञानं गृह्येत, तदपि सर्व युज्यते । कस्मिन् 1, इत्याह-यथोक्त औपचारिके सांव्यवहारिकाऽर्थावग्रहे गृह्यमाणे 1 तरतमयोगाभावेऽपाय एव धारणा तदन्ते । सर्वत्र वासना पुनर्भणिता कालान्तरेऽपि स्मृतिः ॥ 286 ॥ 2 घ. छ. ज 'तरसई य 3 घ.छ.ज. 'न्तरे स्मृतिः कालान्तरस्ट' / 4 शब्द इति वा श्रुतभणितं विकल्पतो यदि विशेषविज्ञानम् । गृह्येत तदपि युज्यते संव्यवहारावग्रहे सर्वम् ॥ 287 ॥ 5 गाथा 253 / 6 तेन शब्द इत्यवगृहीतः । For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 सति; अत्र हि 'शब्दः' इति विशेषविज्ञान युज्यते, सर्वग्रहणात् तदनन्तरमीहादयश्चोपपद्यन्ते, पूर्वोक्तयुक्तः । ततश्च "से' जहानामए केइ पुरिसे अव्व सई सुणेजा, तेणं सद्दे त्ति उग्गहिए, न उण जाणइ के वेस सहे, तओ ईह पविसइ, तओ अवार्य गच्छई" इत्यादि सर्व सुस्थं भवति । यद्येवम् , अयमेवाऽर्थावग्रहः कस्माद् न गृह्यते, येन सर्वोऽपि विवादः शाम्यति इति चेत् । नैवम् , 'शब्द एवाऽयम्' इत्याद्यपायरूपोऽयमर्थावग्रहः, अपायश्च सामान्यग्रहणे-हाभ्यामन्तरेण न संभवति, इत्याद्यसकृत् पूर्वमभिहितमेव । इति , प्राक्तनमेव व्याख्यानं मुख्यम् । इत्यलं विस्तरेण । / इति गाथार्थः ॥ 287 ॥ व्यावहारिकाऽर्थावग्रहाभ्युपगमे यो गुणस्तं सविशेषमुपदर्शयन्नाह खिप्पे-यराइभेओपुव्वोइयदोसजालपरिहारो । जुजै संताणेण य सामण्ण-विसेसववहारो ॥ 288 ॥ सिमे-तरादिभेदं यत् पूर्वोदितदोषजालं तस्य परिहारो युज्यते ऽअस्मिन् व्यावहारिकेऽर्थावग्रहे सति' इति प्रक्रमाद् ग्म्य्ते। इदमुक्तं भवति- एकसामयिकनैश्चयिकार्थावग्रहव्याख्यातारं प्रति माग यदुक्तम्- यद्यसावेकसामयिकः, तर्हि कथं शिम-चिरग्रहणविशेषणमस्योपपद्यते; तथा यद्यसौ सामान्यमात्रग्राहका, तर्हि बहु-बहुविधादिविशेषणोक्तं विशेषग्रहणं कयं घटते ?, तथार्थावग्रहस्य विशेषग्राहकत्वे यत् समयोपयोगबाहुल्यमुक्तम् । इत्यादिकस्य दोषजालस्य परिहारो व्यावहारिकेऽर्थावग्रहे सति युज्यते, तथाहि-नैश्वयिकावनहवादिनेदानीं शक्यमिदं वक्तुं यदुत-क्षिपे-तरादिविशेषणानि व्यावहारिकावग्रहविषयाण्येतानि,असंख्येयसमयनि इणस्य युज्यमानत्वात्, विशेषग्राहकत्वेन बहु-बहुविधादिग्रहणस्याऽपि घटमानकत्वादिति । सामण्ण-तयण्णविसेसेहा' इत्यादिना मागभिहितं समयोपयोगबाहुल्यमप्यस्मिन् निरास्पदमेव, सामान्यग्रहणे-हापूर्वकत्वेन, असंख्येयसामयिकत्वेन चैकसमयोपयोगबाहुल्यस्यात्रासंबध्यमानत्वादिति । ननु नैश्चयिकावग्रहे किं क्षिप्रे-तरादिविशेषणकलापोन घटते, येन व्याव्हारिकाव्ग्र्हापेक्स्सामोच्य्ते। सत्यम, मुख्यतया व्यवहारावग्रहे एव घटते, कारणे कार्यधर्मोपचारात् पुनर्निश्चयावग्रहेऽपि युज्यते, इति प्रागप्युक्तम् , वक्ष्यते च; विशिष्टादेव हि कारणात् कार्यस्य वैशिष्टय युज्यते, अन्यथा त्रिभुवनस्याऽप्यैश्वर्यादिप्रसङ्गः, काष्ठखण्डादेरपि रत्नादिनिचयाऽवासे, इत्यलं प्रसङ्गेन । प्रकृवमुच्यतेसंतानेन च योऽसौ सामान्य-विशेषव्यवहारो लोके रूढः, सोऽपि 'व्यवहारावग्रहे सति युज्यते' इतीहापि संबध्यते । लोकेऽपि हि यो - तद्यथानामा कश्चित् पुरुषोऽव्यक्तं शब्दं शृणुयात् , तेन शब्द इत्यवगृहीतः, न पुनर्जानाति क एष शब्दा, तत ईहां प्रविशति, ततोऽपायं गच्छति । 1 ज. 'हाऽभ्यु' / / क्षिप्रे-तरादिभेवपूर्वोदितदोषजालपरिहारः । युज्यते संतानेन च सामान्यविशेषव्यवहारा ॥ 28 ॥ 4 गाथा 267 / विशेषः सोऽप्यपेक्षया सामान्यम् , यत्सामान्यं तदप्यपेक्षया विशेष इति व्यवहियते, तथाहि- 'शब्दं एवाऽयम्' इत्येवमध्यवासितो': पूर्वसामान्यापेक्षया विशेषः, 'शाङ्खोऽयम्' इत्युत्तरविशेषापेक्षया तु सामान्यम्, इत्येवं यावदन्त्यो विशेष इति प्रागप्युक्तम् । अयं चोपर्युपरिज्ञानप्रवृत्तिरूपेण संतानेन लोके रूढः सामान्य-विशेषव्यवहार औपचारिकावग्रहे सत्येव घटते, नान्यथा, तदनभ्युपगमे हि प्रथमापायानन्तरमीहाऽनुत्थानम् , उत्तरविशेषाग्रहणं चाऽभ्युपगतं भवति, उत्तरविशेषाग्रहणे च प्रथमापायव्यवसितार्थस्य विशेषत्वमेव, न सामान्यत्वम् । इति पूर्वोक्तरूपो लोकप्रतीतः सामान्य-विशेषव्यवहारःसमुच्छिद्येत । अथ प्रथमापायानन्तरमभ्युपगम्यत । इहोत्थानम् , उत्तराविशेषग्रहणं च ; तर्हि सिद्धं तदपेक्षया प्रथमापायव्यवसितार्थस्य सामान्यत्वम्, यश्च सामान्यग्राहका, यदनन्तरं चेहादिमवृत्तिः सोऽर्थावग्रहः, नैश्चयिकाऽऽद्यर्थावग्रहवत् , इत्युक्तमेव । इति सिद्धो व्यावहारिकार्थावग्रहः, तत्सिद्धौ च सन्तानप्रवृत्त्याऽन्त्यविशेष यावत् सिद्धः सामान्य्-vishessvyvhaarH|| इति गाथाथेः॥ 288 ॥ ॥ इति मतिज्ञानाऽऽद्यभेदलक्षणो विभेदोऽप्यवग्रहः समाप्त इति ॥ अथ तद्वितीयभेदलक्षणामीहां व्याचिख्यासुराह- इय सामण्णग्गहणाणंतरमीहा सदत्थवीमंसा । किमिदं सद्दोऽसदो को होज व संख-संगाणं? ॥ 289 ॥ इतिशब्द उपनदर्शने, इत्येवं मागुक्तेन प्रकारेण नैश्चयिकाऽर्थावग्रहे यत् सामान्यग्रहणं रूपाद्यव्यावृत्त्या व्यक्तवस्तुमात्रग्रहणमुक्तम्, तथा व्यवहारार्थावग्रहेऽपि यदुत्तरविशेषापेक्षया शब्दादिसामान्यग्रहणमभिहितम् । तस्मादनन्तरमीहा प्रवर्तते । कथंभूतेयम् 1, इत्याह- सतस्तत्र विद्यमानस्य गृहीतार्थस्य विशेषविमर्शद्वारेण मीमांसा विचारणा । केनोल्लेखेन ?, इत्याह- किमिदं वस्तु मया गृहीतं- शब्दः, अशब्दो वा रूप-रसादिरूपः 1; इदं च निश्चयार्थावग्रहाऽनन्तरभाविन्या ईहायाः खरूपमुक्तम् । अथ व्यवहारावग्रहानन्तरसंभविन्याः स्वरूपमाह-'को होज्ज वेत्यादि' वा इत्यथवा, व्यवहारावग्रहेण शब्दे गृहीत इत्थमीहा प्रवर्तते- शाङ्ख-शायोर्मध्ये कोऽयं भवेत शब्दा-शाळा शार्को वा 1. इति । ननु 'किं शब्दः, अशब्दो वा इत्यादिकं संशयज्ञानमेव कथमीहा भवितुमर्हति । सत्यम्, किन्तु दिङ्मात्रमेवेदमिह दर्शितम् , परमार्थतस्तु व्यतिरेकधर्मनिराकरणपरः, अन्वयधर्मघटनमवृत्तश्चाऽपायाभिमुख एव बोध इहा द्रष्टव्या, तद्यथा इति सामान्यग्रहणानन्तरमहा सदर्थमीमांसा । किमिदं शब्दोऽशब्दः को भवेद् का शाह-शाशाणाम् ॥ 289 ॥4(याध्य्व्ः) For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org विशेषा. "अरण्यमेतत् सविताऽस्तमागतो न चाधुना संभवतीह मानवः । प्रायस्तदेतेन खगादिभाजा भाव्यं स्मरारातिसमाननाम्ना" ॥ 1 ॥ इति । एतच्च प्रागुक्तमपि मन्दमतिस्मरणार्थ पुनरप्युक्तम् ॥ इति गाथार्थः ॥ 289 / / अथ मतिज्ञानतृतीयभेदस्याऽपायस्य स्वरूपमाहमेहुराइगुणत्तणओ संखस्सेव त्ति जं न संगस्स । विण्णाणं सोऽवाओ अणुगम-वैरेगभावाओ ॥ 29 ॥ 'मधुर-स्निग्धादिगुणत्वात् शङ्खस्यैवाऽयं शब्दः, न शृङ्गस्य' इत्यादि यद् विशेषविज्ञानम् , सोऽपायो निश्चयज्ञानरूपः । कुतः 1, इत्याह-पुरोवर्त्यर्थधर्माणामनुगमभावादस्तित्वनिश्चयसद्भावात् , तत्राविद्यमानार्थधर्माणां तु व्यतिरेकभावा नास्तित्वनिश्चयसवाद । अयं च व्यवहारार्थावग्रहानन्तरभावी अपाय उक्त, निश्चयावग्रहानन्तरभावी तु स्वयमपि द्रष्टव्यः तपथा-श्रोत्रग्राह्यत्वादिगुणतः 'शब्द एवाऽयं, न रूपादिः' इति । ईहा-'पायशिषयाश्च विमतिपत्तयः प्रागपि निराकृताः, इति नेहोक्ताः॥ इति गाथार्थः ॥ 29 ॥ अथ चतुर्थो मतिज्ञानभेदो धारणा, इयं चाऽविच्युति-धासना-स्मृतिभेदात् त्रिधा भवति, अतः सभेदामपि तामाह तैयणतरं तयत्थाविच्चवणं जो य वासणाजोगो । कालंतरे य जं पुणरणुसरणं धारणा सा उ ॥ 291 ॥ तस्मादपायादनन्तरं तदनन्तरं यत् , तदर्थादविच्यवनम्- उपयोगमाश्रित्याऽभ्रंशः, यश्च वासनाया जीवेन सह योगः संबन्धः, यच्च तस्याऽर्थस्य कालान्तरे पुनरिन्द्रियरुपलब्धस्य, अनुपलब्धस्य वा, एवमेव मनसाऽनुस्मरणं स्मृतिर्भवति, सेयं पुनस्त्रिविधाऽप्यर्थस्याऽवधारणरूपा धारणा विज्ञेया ॥ इति गाथाक्षरघटना ॥ भावार्थस्त्वयम्- अपायेन निश्चितेऽर्थे तदनन्तरं यावदद्यापि तदर्थोपयोगसातत्येन वर्तते, न तु तस्माद् निवर्तते, तावत् तदर्योपयोगादविच्युति म सा धारणायाः प्रथमभेदो भवति । ततस्तस्याऽर्थोपयोगस्य यदावरणं कर्म तस्य क्षयोपशमेन जीवो युज्यते, येन कालान्तरे इन्द्रियव्यापारादिसामग्रीवशात् पुनरपि तदर्थोपयोगः स्मृतिरूपेण समुन्मीलति । सा चेयं तदावरणक्षयोपशमरूपा वासना नाम द्वितीयस्त दो भवति । कालान्तरे च वासनावशात् तदर्थस्येन्द्रियैरुपलब्धस्य, अथवा तैरनुपलब्धस्याऽपि मनसि या स्मृतिराविर्भवति, सा तृतीयस्तद्भेद इति । एवं त्रिभेदा धारणा विज्ञेया । तुशब्दोऽवग्रहादिभ्यो विशेषद्योतनार्थः । विप्रतिपत्तयस्त्वेतद्विषया 1 क. ग. घ. छ. ज. 'रतिप्रियतमारिस' / 2 मधुरादिगुणत्वतः शङ्खस्यैवेति यद् में शृङ्गस्य । विज्ञानं सोऽपायोऽनुगम-व्यतिरेकभावात् ॥ 29 ॥ 3 तदनन्तरं तदाऽविच्यवनं पश्च वासनायोगः । कालान्तरे च यत् पुनरनुस्मरणं धारणा सा तु ॥ 29 ॥ 4 ज. 'तद्वास' / प्र्योग्। अपि प्रागेव निराकृताः॥ इति गाथार्थः ॥ 291 ॥ ___ तदेवं ""से जहानामए केइ पुरिसे अव्वत्तं सई सुणेज" इत्यादिसूत्रानुरोधेन शब्दमाश्रित्याऽवग्रहादयो भाविताः । अथ सूत्रकारेणैव यदुक्तम्- " एवं एएणं अभिलावेणं अव्वत्तं रूवं रसं गंधं फासं " इत्यादि, तच्चेतसि निधाय भाष्यकारोऽप्यतिदेशमाह सेसेसु वि रूवाइसु विसएसु होति रूवलक्खाई । पायं पच्चासन्नत्तणेणमीहाइवत्थूआणि ॥ 292 ॥ यथा शब्दे, एवं शेषेष्वपि रूपादिविषयेषु साक्षादनुक्तान्यपि रूपलक्षाणि कथितानुसारपसरत्मज्ञानां चतुरचेतसा सुज्ञेयानि भवन्ति । कानि', इत्याह-ईहादीन्याभिनिबोधिकज्ञानस्य भेदवस्तूनि । केन रूपलक्षाणि', इत्याह-प्रायः प्रत्यासनत्वेन चक्षुरादिना गृह्यमाणस्य स्थाण्वादेः, तत्राऽगृह्यमाणन पुरुषादिना सह पायो बहुभिर्धर्यत् प्रत्यासन्नत्वं या प्रत्यासत्तिः सादृश्यमिति यावत् , तेनेहादीनि ज्ञेयानि, न पुनरत्यन्तवैलक्षण्ये स्थाण्वादेरुष्ट्रादिना सहेत्यर्थः, इदमुक्तं भवति- अवग्रहे तावत् सामान्यमात्रग्राहकत्वाद् द्वितीयवस्त्वपेक्षाऽपि न विद्यते, ईहा पुनरुभयवस्त्ववलम्बिनी, तत्र पुरोदृश्यमानस्य वस्तुनो यत् प्रतिपक्षभूतं वस्तु तत्मायो बहुभिर्धः प्रत्यासन्नं ग्राह्यम् , न पुनरत्यन्तविलक्षणम् । पुरो हि मन्दमन्दप्रकाशे दूराद् दृश्यमाने स्थाण्यादौ 'किमयं स्थाणुः, पुरुषो वा' इत्येवमेवेहा प्रवर्तते, ऊर्ध्वस्थानारोह-परिणाहतुल्यतादिभिः प्रायो बहुभिर्धः पुरुषस्य स्थाणुमत्यासन्नत्वादिति । 'किमयं स्थाणुः, उष्ट्रो वा' इत्येवं तु न प्रवर्तते, उष्ट्रस्य स्थावपेक्षया मायोऽत्यन्तविलक्षणत्वात् । अत एव सामान्यमात्रग्राह्यवग्रहोत्रादौ न कृतः, किन्तु 'ईहादीनि' इत्येवमेवोक्तम् , उभयवस्त्ववलम्बित्वेनेहाया एव 'पायं पच्चासन्नत्तणेण' इतिविशेषणस्य सफलत्वात् । अपायस्याऽपि 'स्थाणुरेवाऽयं, न पुरुषः' इत्यादिरूपेण प्रवृत्तेः किञ्चिद् विशेषणस्य सफलत्वादादिशब्दोऽप्यविरुद्धः ॥ इति गाथार्थः ॥ ॥ 292 ॥ इह "किं शब्दः, अशब्दो वा' इति श्रोत्रेन्द्रियस्य प्रत्यासन्नवस्तूपदर्शनं कृतमेव । अथाऽशेषचक्षुरादीन्द्रियाणां विषयभूतानि प्रत्यासन्नवस्तूनि क्रमेण प्रदर्शयति थाणु-पुरिसाइ-कुठु-प्पलाइ-संभियकरिल्ल-मसाई । सप्पु-प्पलनालाइव समाणरूवाइविसयाई ॥ 293 ॥ 'ईहादिवस्तूनि रूपलक्षाणि' इत्युक्तम् । कथंभूतानि सन्ति पुनस्तानि रूपलक्षाणि ?, इत्याह- समानः समानधर्मा रूप , तद्यथानामा कश्चित् पुरुषोऽव्यक्तं शब्दं शृणुयात् । 3 एवमेतेनाऽभिलापेमाऽव्यक्तं रूपं रसं गन्धं स्पर्शम् । सूप-I 3 शेषेष्वपि रूपादिषु विषयेषु भवन्ति रूपलक्षाणि । प्रायः प्रत्यासमत्वेनेहादिवस्तूनि ॥ 29 ॥ 4 ग. 'लक्ष्याणि'+सप-1 5 स्थाणु पुरुषादि-कुष्ठा-त्पलादि-संभृतकरील-मांसादि । सो-स्पलनालादिवत् समानरूपादिविषयाणि ॥ 29 ॥ purato.A(अधिशेष) For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 87 विशेषा0 सादिर्विषयो येषामहादीनां तानि समानरूपादिविषयाणीति पूर्वगाथायां संबन्धः । कः पुनरमीषां समानधर्मा रूपादिविषयः 1, त्याह- स्थाणु-पुरुषादिवदिति पर्यन्ते निर्दिष्टोऽपि विषयोपदर्शनाभिद्योतको बच्छन्दः सर्वत्र योज्यते । ततश्चक्षुरिन्द्रियमभवस्येहादेः थाणु-पुरुषादिवत् समानधर्मा रूपविषयो द्रष्टव्यः ; आदिशब्दात् 'किमियं शुक्तिका, रजतखण्डं वा ?' 'मृगतृष्णिका, पयःपूरो वा ?" रज्जुः, विषधरो वा 1' इत्यादिपरिग्रहः । घ्राणेन्द्रियमभवस्येहादेः कुष्ठो- त्पलादिवत् समानगन्धो विषयः, तत्र कुष्ठं गन्धिकहट्ट विक्रेयो [स्तुविशेषः, उत्पलं पद्मम् ; अनयोः किल समानो गन्धो भवति । तत ईदृशेन गन्धेन 'किमिदं कुछम्, उत्पलं वा 1' इत्येवमहामवृत्तिः, प्रादिशब्दात् 'किमत्र सप्तच्छदाः, मत्तकारिणो वा ?' 'कस्तूरिका, वनगजमदो वा ?" इत्यादिपरिग्रहः । रसनेन्द्रियप्रभवस्येहादेः भृतकरील-यांसादिवत् समानरसो विषयः । तत्र संभृतानि संस्कृतानि संधानीकृतान्युद्घृतानि यानि वंशजालिसंबन्धीनि करीलानि, तथा मांसम्, अनयोः किलास्स्स्वादः समानो भवति । ततोऽन्धकारादावन्यतरस्मिन जिह्वाग्रप्रदत्ते भवत्येवम्- 'किमिदं संभृतवंश - करीलम्,आमिषं वा ?" इति ; आदिशब्दाद् 'गुडः, खण्डं वा ?" 'मृद्वीका, शुष्कराजादनं वा ?" इत्यादिपरिग्रहः । स्पर्शनेन्द्रियग्भवस्येहादेः सर्पो-त्पलनालादिवत् समानस्पर्शो विषयः, सर्पोत्पलनालयोश्च तुल्यस्पर्शत्वेनेहाप्रवृत्तिः सुगमैव, आदिशब्दात् स्त्री-पुरुषलेष्ट्र-पलादिसमानस्पर्श वस्तुपरिग्रहः ॥ इति गाथार्थः ॥ 293 ॥ अथ यदुकं सूत्रे - "" से जहानामए केइ पुरिसे अव्वत्तं सुमिणं पासेज्जा" इत्यादि, तदनुसृत्य स्वमे मनसोऽप्यवग्रहादीन् दर्शयन्नाह - एवं चि सुमिणा Acharya Shri Kailassagarsuri Gyanmandir मणसो सद्दाइएस विसएसु । होंतिंदियवावाराभावे वि अवग्गहाईया ॥ 294 ॥ एवमेवोक्तानुसारेणेन्द्रियव्यापाराभावेऽपि स्वमादिषु, आदिशब्दाद् दत्तकपाट-सान्धकाराऽपवरकादीनीन्द्रियव्यापाराभाववन्ति स्थानानि गृह्यन्ते तेषु केवलस्यैव मनसो मन्यमानेषु शब्दादिविषयेष्ववग्रहादयोऽवग्रहे- हा उपाय - धारणा भवन्तीति स्वयमभ्यूयाः, तथाहि - स्वमादौ चित्तोत्प्रेक्षामात्रेण श्रूयमाणे गीतादिशब्दे प्रथमं सामान्यमात्रोत्प्रेक्षायामवग्रहः, 'किमयं शब्दः, अशब्दो वा?" इत्यायुत्प्रेक्षायां त्वीहा, शब्दनिश्वये पुनरपायः, तदनन्तरं तु धारणा । एवं देवतादिरूपे, कर्पूरादिगन्धे, मोदकादिरसे, कामिनी कुचकलशादिस्पर्शे चोत्प्रेक्ष्यमाणेऽवग्रहादयो मनसः केवलस्य भावनीयाः ॥ इति गाथार्थः ॥ 294 ॥ 1 ज. 'न्युत्थिता' / 2 तद्यथानामा कश्चित् पुरुषोऽव्यक्तं स्वमं पश्येत् । 3 एवमेव स्वप्नादिषु मनसः शब्दादिषु विषयेषु । भवन्तीन्द्रियव्यापाराभावेऽप्यवमहादयः ॥ 294 ॥ आह- नन्वेवेऽवग्रहादय उत्क्रमेण, व्यतिक्रमेण वा किमिति न भवन्ति, यद्वा, ईहादयस्त्रयः, द्वौ, एको वा किं नाऽभ्युपगम्यन्ते, यावत् सर्वेऽप्यभ्युपगम्यन्ते 1, इत्याशङ्कयाह तेअर्स्समओ गाभावे वि वा न वत्थुस्स । जं सब्भावाहिगमो, तो सव्वे नियमियकमा य ॥ 295 ॥ एषामवग्रहादीनामुत्क्रमेणोत्क्रमतः, अतिक्रमेणाऽतिक्रमतः, अपिशब्दस्य भिन्नक्रमत्वादेकस्याऽप्यभावे वा यस्माद् न वस्तुनः सद्भावाऽधिगमः, तस्मात् सर्वे चत्वारोऽप्येष्टव्याः, तथा नियमितक्रमाश्च सूत्रनिर्दिष्टपरिपाटयन्विताच 'भवन्त्येवेऽवग्रहादयः' इति प्रक्रमाल्लभ्यते ॥ इत्यक्षरयोजना ॥ f भावार्थस्तूच्यते - तत्र पश्चानुपूर्वीभवनमुत्क्रमः, अनानुपूर्वीभवनं त्वतिक्रमः कदाचिदवग्रहमतिक्रम्येहा, तामप्यतिलयास्पायः, तमप्यतिदृत्य धारणेति, एवमनानुपूर्वरूपोऽतिक्रम इत्यर्थः । एताभ्यामुत्क्रम-व्यतिक्रमाभ्यां तावदवग्रहादिभिर्वस्तुस्वरूपं नावगम्यते । तथा, एषां मध्ये एकस्याऽप्यन्यतरस्याऽभावे वैकल्येन वस्तुस्वभावावबोध इत्यसकृदुक्तप्रायमेव । ततः सर्वेऽप्यमी एष्टव्याः, न त्वेकः, द्वौ त्रयो वेत्यर्थः । तथा ' उग्गेहो ईह अवाओ य धारणा एव होंति चत्तारि ' इत्यस्यां गाथायां यथैवकारेण पूर्वमेतेषां नियमितः क्रमः, तथैवैते नियमितक्रमा भवन्ति, नोत्क्रमाऽतिक्रमाभ्यामिति भावः ॥ इति गाथार्थः ॥ 295 ॥ अथोत्क्रमा-तिक्रमयोः, एकादिवैकल्ये चावग्रहादीनां वस्त्वधिगमाभावे युक्तिमाह # हिज्जइ नाऽगहियं नज्जइ नाणीहियं न याऽनायं । धारिज्जइ जं वत्युं तेण कमोऽवग्गहाई उ ॥ 296 ॥ यस्मादवग्रहेणाऽगृहीतं वस्तु नेह्यते- न तत्रेहा प्रवर्तते, ईहाया विचाररूपत्वात्, अगृहीते च वस्तुनि निरास्पदत्वेन विचारायो - गादिति भावः । तदनेन कारणेनाऽऽदाववग्रहं निर्दिश्य पश्चादीहा निर्दिष्टा । न चानीहितमविचारितं ज्ञायते - अपायविषयतां याति, अपायस्य निश्चयरूपत्वात्, निश्चयस्य च विचारपूर्वकत्वादिति हृदयम् । एतदभिप्रायवता चाऽपायस्याऽऽदावीहा निर्दिष्टेति । न चाज्ञातम् - अपायेनाऽनिश्चितं धार्यते धारणाविषयीभवति, वस्तुधारणाया अर्थावधारणरूपत्वात्, अवधारणस्य च निश्वयमन्तरेणाऽयोगादित्यभिप्रायः । ततश्च धारणादावपायः । ततः किम् 1, इत्याह- तेनाऽवग्रहादिरेव क्रमो न्याय्यः, नोत्क्रमा -'तिक्रमौ यथोक्तन्यायेन वस्त्वैवगमाभावप्रसङ्गात् । / इति गाथार्थः ॥ 296 ॥ 1] उत्क्रमतोऽतिक्रमत एकाभावेऽपि वा न वस्तुनः । यत् स्वभावाधिगमः, ततः सर्वे नियमितक्रमाच ॥ 295 ॥ 2 अवग्रह ईहाऽपायश्च धारणैव भवन्ति चत्वारि । 3 ईझते नाऽगृहीतं ज्ञायते नानीहितं न चाज्ञातम् । धार्यते यद् वस्तु तेन क्रमोऽवग्रहादिस्तु ॥ 296 ॥ 4 ka. ga. 'svadhiga' / For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 88 Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 तदेवं निराकृत युक्तमुत्क्रमाऽतिक्रमौ । अथ यदुक्तम्- 'एगाभावे वि वा न वत्थुस्स जं सम्भावाहिगमो to sacce' si, तत्रापीयमेव युक्तिरिति दर्शयन्नाह - ऐतो चि ते सव्वे भवंति भिन्ना य णेत्र समकालं । न वैक्कमो य तेसिं न अन्ना नेयसम्भावो ॥ 297/ , यत एव 'नागृहीतमीह्यते' इत्याद्युक्तम्, एतस्मादेव च तेऽवग्रहादयः सर्वे चत्वारोऽप्येष्टव्या भवन्ति, उक्तन्यायाद् नैकवैकल्येऽपि मतिज्ञानं संपद्यत इत्यर्थः । 'पूर्वमवगृहीतमीह्यते' इत्याद्युक्तेरेव च ते भिन्नाः- परस्परमसंकीर्णाः, उत्तरोत्तराऽपूर्वभिन्नवस्तुपर्याथग्रहणादिति । 'नागृहीतमीह्यते' इत्याद्युक्तेरेव च न ते समकालं, भिन्नाः सिद्धास्तेऽवग्रहादयः समकालमपि नैव भवन्ति, युगपकन जायन्त इत्यर्थः, 'पूर्वमवगृहीतमेवोत्तरकालमीह्यते, ईहोत्तरकालमेव च निश्चीयते' इत्याद्युक्तन्यायेनैवाऽवग्रहादीनामुत्पत्तिकालस्य नित्वाद् न युगपत् संभव इति भावः । उक्तयुक्तेरेव च तेषां न व्यतिक्रमः, उपलक्षणत्वाद् 'नाऽप्युत्क्रमः' इत्यपि द्रष्टव्यम् । एतच्च " तेण kamI'vaggahAI u' इत्यनन्तरगाथाचरमपादेन सामर्थ्यादुक्तमपि प्रस्तावात् पुनरपि साक्षादुक्तम् इत्यदोषः । तदेवं ' 'ईहिज्जइ नागहियं ' इत्यादियुक्तेर्यथोक्तधर्मका एवाऽवग्रहादयः, न विपर्ययधर्माण इति साधितम् । अथ ज्ञेयवशेनाऽप्येषां यथोक्तधर्मकत्वं सिसाधयिषुरिदमाह - 'न अन्ना नेयसन्भावो त्ति' ज्ञेयस्याऽप्यवग्रहादि ग्राह्यस्य शब्द रूपादेर्नान्यथा स्वभावोऽस्ति, येनाऽवग्रहादयस्तद्ग्राहका यथोतरूपतां परित्यज्याऽन्यथा भवेयुरित्यर्थः । इदमुक्तं भवति - ज्ञेयस्याऽपि शब्दादेः स स्वभावो नास्ति, य एतैरवग्रहादिभिरेकादिविकलैरभिन्नैः, समकालभाविभिः, उत्क्रमाऽतिक्रमवद्भिश्चाऽवगम्येत; किन्तु शब्दादिज्ञेयस्वभावोऽपि तथैव व्यवस्थितो यथाऽमीभिः सर्वैर्भिन्नैः, असमकालैः, उत्क्रमाऽतिक्रमरहितैश्च संपूर्णो यथावस्थितश्चाऽवगम्यते, अतो ज्ञेयवशेनाऽप्येते यथोक्तरूपा एव भवन्ति । तदेवं ' ङौन्सहर् गाभावे वि वा' इत्यादिगाथोक्तं प्रसङ्गतोऽन्यदपि भिन्नत्वम्, असमकालत्वं च समर्थितम् । / इति गाथार्थः । / 297 ॥ अत्र परः प्राह foresara far कत्थइ लक्खिज्जई इमो पुरिसो । अन्नत्थ धारण च्चिय पुरोवलडे इमं तं ति ॥ 298 ॥ स्वभ्यस्तेऽनवरतं दृष्टपूर्वे, विकल्पिते, भाषिते च विषये पुनः कचित् कदाचिदवलोकितेऽवग्रहे- हाद्वयमतिक्रम्य प्रथमतो 1 गाथा 295 / 2 एतस्मादेव ते सर्वे भवन्ति भिन्नाश्च नैव समकालम् । न व्यतिक्रमश्च तेषां नाऽन्यथा ज्ञेयसीवः ॥ 297 ॥ 3क. ग. घ. छ. 'नाइट' / 4 गाथा 296 / 5 अभ्यस्तेऽपाय एव कचिल्लक्ष्यतेऽसौ पुरुषः । अन्यत्र धारणैव पुरोपलब्धे इदं तदिति ॥ 298 ॥ स्तोपाय एव लक्ष्यतेऽनुभूयते निर्विवादमशेषैरपि जन्तुभिः, यथा 'असौ पुरुषः' इति । अन्यत्र पुनः कचित् पूर्वोपलब्धे सुनिश्चिते दृढवासने विषयेऽवग्रहे-हा-पायानतिलक्ष्य स्मृतिरूपा धारणैव लक्ष्यते, यथा 'इदं तद् वस्तु यदस्माभिः पूर्वमुपलब्धम्' इति । तत् कथमुच्यते- उत्क्रमा -'तिक्रमाभ्याम्, एकादिवैकल्ये च न वस्तुसद्भावाधिगमः 1 - इदं च कथमभिधीयते - 'इहिज्जइ नागहिये' इत्यादि । इति प्रेरकाऽभिप्रायः । इति गाथार्थः ॥ 298 ॥ भ्रान्तोऽयमनुभव इति दर्शयन्नाह - उप्पलदलस्यवेहे व्व दुव्विभावत्तणेण पडिहाइ । समयं व सुक्कसक्कु लिदसणे विसयाणमुवलद्धी ॥ 299 ॥ 'चित् प्रथममेवास्पायः कचित्तु धारणैव' इति यत् त्वया प्रेर्यते, तत् 'प्रतिभाति' इत्यनन्तरगाथोक्तेन संबन्धः । केनैतत् प्रतिभाति 1, इत्याह- दुःखेन विभाव्यते दुर्विभावो दुर्लक्षैस्तद्भावस्तत्त्वं तेन दुविर्भावत्वेन दुर्लक्षैत्वेन 'अवग्रहादिकालस्य' इति गम्यते । कस्मिन्निव 9, इत्याह- उत्पलं पद्मं तस्य दलानि पत्राणि तेषां शतं तस्य सूच्यादिना वेधनं वेधस्तस्मिन्निव । इदमुक्तं भवति - यथा तरुणः समर्थपुरुषः पद्मपत्रशतस्य सूच्यादिना वेधं कुर्वाण एवं मन्यते - मयैतानि युगपद् विद्धानि, अथ च प्रतिपत्रं तानि कालभेदेनैव भिद्यन्ते, न चासौ तं कालमतिसौक्ष्म्याद् भेदेनावबुध्यते, एवमत्राऽप्यवग्रहादिकालस्याऽतिसूक्ष्मतया दुर्विभावनीयत्वेनाऽप्रतिभासः, न पुनरसत्त्वेन, ईहादयो धन्यत्र कचित् तावत् स्फुटमेवाऽनुभूयन्ते, यत्राऽपि स्वसंवेदनेन नाऽनुभूयन्ते, तत्राऽपि " इहिज्जइ नागहियं नज्जइ . नाणीहियं' इत्यादि प्रागसकृदभिहितयुक्तिकला पादवसेयाः । तस्मादुत्पलदलशतवेधोदाहरणेन भ्रान्त एवाऽयं प्रथमत एवाऽपायादिप्रतिभासः । अथोदाहरणान्तरेणाऽप्यस्य भ्रान्ततामुपदर्शयति- 'समयं वेत्यादि' 'वा' इत्यथवा, यथा शुष्कशष्कुलीदशने समयं युगपदेवं सर्वेन्द्रियविषयाणां शब्द-रूप-रस- गन्ध-स्पर्शानामुपलब्धिः प्रतिभाति, तथैषोऽपि प्राथम्येनाऽपायादिप्रतिभासः । एतदुक्तं भवति - यथा कस्यचिच्छुष्कां दीर्घा शष्कुलिकां भक्षयतः तच्छन्दोत्थानाच्छन्द विज्ञानमुपजायते, अत एव शुष्कत्वविशेषणम्, मृड्यातस्यां शब्दानुत्थानादिति । शब्दश्रवणसमकालमेव च दीर्घत्वात् तस्या दृष्ट्या तद्रूपदर्शनं चाऽयमनुभवति, अत एव च दीर्घत्वविशेषणम्, अंतिह्रस्वत्वे मुखप्रविष्टायांस्तस्याः शब्दश्रवणसमकालं रूपदर्शनानुभवाभावादिति । रूपदर्शनसमकालं च तद्गन्धज्ञानमनुभवति, अत एव शष्कुलीग्रहणं, गन्धोत्कटत्वात् तस्याः, इक्षुखण्डादिषु तु दीर्घेष्वपि तथाविधगन्धाभावादिति । गन्धादिज्ञानसमकालं च तद्रस-स्पर्शज्ञाने अनुभवति । तदेवं पश्चानामपीन्द्रियविषयाणामुपलब्धिर्युगपदेवाऽस्य प्रतिभाति । न चेयं सत्या, इन्द्रियज्ञा+ लक्ष्य - 1 1 गाथा 296 / 2 उत्पलदलशतवेध इन दुर्विभावत्वेन प्रतिभाति । समयं वा शुष्कशष्कुलीदशने विषमाणामुपलब्धिः ॥ 299 ॥ For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 89 Acharya Shri Kailassagarsuri Gyanmandir विशेषा 0 नानां युगपदुत्पादायोगात् तथाहि मनसा सह संयुक्तमेवेन्द्रियं स्वविषयज्ञानमुत्पादयति, नान्यथा, अन्यमनस्कस्य रूपादिज्ञानानुपलम्भात् । न च सर्वेन्द्रियैः सह मनो युगपत् संयुज्यते, तस्यैकोपयोगरूपत्वात्, एकत्र ज्ञातरि एककालेऽनेकै संयुज्यमानत्वायोगात् । तस्माद् मनसोऽत्यन्ताऽऽशुसंचारित्वेन कालभेदस्य दुर्लक्षत्वाद् युगपत् सर्वेन्द्रियविषयोपलब्धिरस्य प्रतिभाति । परमातस्त्वस्यामपि कालभेदोऽस्त्येव । ततो यथाऽसौ भ्रान्तैनोपलक्ष्यते, तथाऽवग्रहादिकालेऽपीति प्रकृतम् । दीर्घत्वविशेषणं च कुलिकाया गाथायामनुक्तमप्युपलक्षणत्वाद् विहितमिति परिभावनीयम् । तदेवमवग्रहादीनां नैकादिवैकल्यम्, नाऽप्युत्क्रमातिक्रम, इति स्थितम् ॥ इति गाथार्थः ॥ 299 ॥ 'हो हवाओ य' इत्यादिगाथायाम् 'आभिनिवोधिकज्ञानस्य चत्वारि भेदवस्तूनि समासतः' इत्युक्तम्, तत् किं व्यासतो बहुभेदमप्याभिनिबोधिकज्ञानं भवति 1, इत्याशङ्क्य तद्भेदबहुविधत्वदर्शनात् 'समासेन' इति विशेषणस्य सफलत्वमाह - सोदियाइएण छन्हा वग्गहादओऽभिहिआ । ते होंति चउव्वीसं चउव्विहं वंजणोग्गहणं ॥ 300 ॥ अट्ठावीसभेयं एवं सुयनिस्सियं समासेणं । केइ त्तु वंजणोग्गहवज्जे च्छोढूणमेयमि ॥ 301 ॥ अस्सुयनिस्सियमेवं अट्ठावीसैविहं ति भाति । जमवग्गहो दुभेओऽवग्गहसामण्णओ गहिओ ॥ 202 ॥ श्रोत्रेन्द्रियादीनां पञ्चानामिन्द्रियाणां मनःषष्ठानां यो भेदस्तेनाऽवग्रहादयः प्रत्येकं षद्विधाश्चत्वारोऽप्यभिहिताः । ततस्तैः " षद्भिश्चत्वारो गुणिताश्चतुर्विंशतिर्भवन्ति । अन्यच्च स्पर्शन-रसन-प्राण-श्रोत्रेन्द्रियचतुष्टयभेदातुं व्यञ्जनावग्रहणं व्यञ्जनावग्रहश्रतुर्विधो भवति । एवमेतच्छ्रुतनिश्रितमाभिनिवोधिकज्ञानं सर्वमप्यष्टाविंशतिविधं संपद्यते । एतदपि भेदाभिधानं वक्ष्यमाणवहुतरभेदकलापापेक्षयाऽद्यापि समासेन संक्षेपेण द्रष्टव्यम् ॥ 1 ग. ज. 'स्य स्वरू' / 2 ज 'कैः सह यु' / 3 गाथा 178 / + से 1 4 श्रोत्रेन्द्रियादिभेदेन षड्विधा भवग्रहादयोऽभिहिताः । ते भवन्ति चतुर्विंशतिश्चतुर्विधं व्यञ्जनावग्रहणम् ॥ 300 ॥ अष्टाविंशतिभेदमेतत् श्रुतनिश्रितं उमासेन । केचित्तु व्यानावग्रहवजें क्षिप्यैतस्मिन् ॥ 301 ॥ श्रुतनिश्रितमेवमष्टाविंशतिविधमिति भाषन्ते । यदवग्रहो द्विभेदोऽवग्रहसामान्यतो ग्रहीतः ॥ 302 ॥ 5. घ.छ.ज. 'श्रवणेन्द्रि' / अन्ये स्वेतानष्टाविंशतिभेदानन्यथा पूरयन्ति, तन्मतमुपदर्शयति- 'केइ चित्यादि' केचित् पुनराचार्या एतस्मिन्नेव श्रुतनिश्रिते मतिज्ञानभेदसमुदाये व्यञ्जनावग्रहभेदचतुष्टयवर्जे " उप्पत्तिया, वेणईया, कम्पिया, पारिणामिया " इत्यादिनाऽन्यत्र, प्रागत्रापि च प्रतिपादित स्वरूपम श्रुतनिश्रितमउत्पत्तिक्यादि बुद्धिचतुष्टयं क्षिप्त्वा मीलयित्वा, एवमष्टाविंशतिविधं सर्वमपि पतिज्ञानमिति भाषन्ते । अयं हि तेषामभिप्रायः- मतिज्ञानस्य संपूर्णस्येह भेदाः प्रतिपादयितुं प्रक्रान्ताः, यदि चाऽश्रुतनिश्रितं बुद्धिचतुष्टयं न गण्यते तदा श्रुतनिश्रितरूपस्य मतिज्ञानदेशस्यैवैतेऽष्टाविंशतिभेदाः प्रोक्ता भवन्ति, न तु सर्वस्यापि यदा तुक्कन्यायेन श्रुतनिश्रितम्, अश्रुतनिश्रितं च मील्यते तदा सर्वस्याऽपि तस्य भेदाः सिद्धा भवन्ति । ननु साधूक्तं तैः केवलमेवं सति व्यञ्जनावग्रहचतुष्टयं क क्रियताम् 1, न ह्येतदपि विक्रीयमाणं खलखण्डमात्रेण क्रीतम्, किन्त्विदमपि मतिज्ञानान्तर्गतमेव । ततोऽस्माद् निष्काश्यमानं वराकमिदं कावस्थिति बनातु ?, इत्याशङ्क्याह- 'जमवग्गहो इत्यादि' यद् यस्माद् व्यञ्जना -'र्थावग्रहभेदतो योऽयमवग्रहो द्विभेदः प्रागुक्तः सोऽवग्रहसामान्येन गृहीतोऽवग्रह सामान्येऽन्तर्भावितः भवति च विशेषाणां सामान्येऽन्तर्भावः, यथा सेनायां गजादीनाम्, वनादौ च धव-खदिरादीनाम् । अतोऽवग्रहस्य सामान्यरूपतयैकत्वादवग्रहे- हा 'पाय- धारणानामिन्द्रियमनोभेदेन प्रत्येकं पद्विधत्वाच्छ्रुतनिश्रितमतिज्ञानस्य चतुर्विंशतिरेवं भेदाः, अश्रुतनिश्रितस्य तु बुद्धिचतुष्टयलक्षणाश्चत्वारः, इत्येवं सर्वे मतिज्ञानमष्टाविंशतिभेदं सिध्यति । इति कोषांचिद् मतम् । / इति गाथात्रयार्थः ॥ 300 ॥ 301 ॥ 302 // एतच्च तन्मतमयुक्तम् । कुतः 1, इत्याह चैवैरित्ताभावा जम्हा न तमोग्गहाईओ । भिन्नं तेणोग्गहाइसामण्णओ तैयं तग्गयं चेत्र ॥ 303 ॥ चतुर्थोऽवग्रहे-हा-पाय-धारणावस्तुभ्यो व्यतिरिक्तं चतुर्व्यतिरिक्तं तस्य चतुर्व्यतिरिक्तस्याश्रुतनिश्रितस्याभावात् कारणाद् यस्माद् यतो न तदश्रुतनिश्रितमवग्रहादिभ्यो भिन्नम् । ततः किम् 1, इत्याह- तेन कारणेनावग्रहादिसामान्यादवग्रहादिसामान्यमाश्रित्य 'तयं तग्गयं चैव त्ति' तेष्ववग्रहादिसंवन्धिष्वष्टाविंशतिभेदेष्वन्तर्गतं प्रविष्टमन्तर्भूतं तदन्तर्गतमेवाऽश्रुतनिश्रितं बुद्धिचतुष्टयम् । अतः किमिति व्यञ्जनावग्रहचतुष्टयं पातयित्वाऽश्रुतनिश्रितं बुद्धिचतुष्टयं पुनरपि प्रक्षिप्यते ?, इत्यभिप्रायः । इदमुक्तं भवति - 'सोइंदियाइएण छबिहा 1. छ. ज. 'दये' / 2 औत्पत्तिकी, वैनयिकी, कार्मिकी, पारिणामिकी । 3 नन्यध्ययन सूत्रे । 4 चतुर्व्यतिरिक्ताभावाद् यस्माद् न तदवग्रहादयः । भिन्नं तेनाऽवग्रहादिसामान्यतस्तद् सद्गतमेव ॥ 303 ॥ 5 क.ग. 'य तं त' घ. 'गयं त' 6 गाथा 300 1 For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 90 यन्नाह विशेषा0 वग्गहादओ' इत्यादिना प्रतिपादितैरवग्रहादिसंबन्धिभिरष्टाविंशतिभेदैः किलासंगृहीतत्वाद् व्यञ्जनावग्रहचतुष्टयापगमं कृत्वाऽश्रुतनिश्रित बद्धिचतष्यं मतान्तरवादिभिः प्रक्षिप्यते एतच्चाऽयुक्तम् , यतः 'सोइंदियाइभेएण' इत्यादिनाऽवग्रहादीनामेवाऽष्टाविंशतिर्भेदाः मोक्ताः अवग्रहादयश्च बुद्धिचतुष्टयेऽपि सन्ति, अतोऽवग्रहादिभणनद्वारेण तदप्यथुतनिश्रितं बुद्धिचतुष्टयमेतेष्वष्टाविंशतिभेदेष संग्रहीत. इति किमिति तैः पुनरपि प्रक्षिप्यते ॥ इति गाथार्थः ॥ 303 ॥ तत्रैतत् स्यात् मष्टव्यं परस्य- 'कथमउत्पत्तिक्यादिबुद्धिचतुष्टयेऽवग्रहादयः संभवन्ति ? / तदत्र यथा ते भवन्ति, तथा दर्शकिह पडिकुक्कुडहीणो जुझे बिंबेण वग्गहो, ईहा । किं सुसिलिट्ठमवाओ दप्पणसंकंतबिंब ति ॥ 30 ॥ इह किर्लोऽऽगमे भैरह-सिल-मिढे-कुक्कुड-तिल-वालुय-हत्थि-अगड-वणसंडे । पायस-ऐआ-पत्ते खाडहिला पश्च पियरो य" ॥ 1 ॥ याटिनोत्पत्तिक्यादिबदीनां बहन्यदाहरणान्युक्तानि, तन्मध्याच्छेषोपलक्षणार्थ कर्कटोदाहरणमाश्रिन्यौपत्तियां भाव्यन्ते-राज्ञा नटकुमारकस्य भरतस्य किल बुद्धिपरीक्षणार्थमादिष्टं यदुत- अयं मदीयकुर्कुटो द्वितीयकुकुंटमन्तरेणैकैक एव योध्नीय्ः। ततस्तेन जिज्ञासितं मनसि कथमयं प्रतिकुकुंटहीनःप्रतिपक्षभूतद्वितीयकुकुंटवर्जितो युध्येत । एतच जिज्ञासमानस्य तस्य अगित्येव स्फरित चेतसि । किम् ?, इत्याह-बिम्बेनेति आत्मीयेन प्रतिबिम्बेन पुरो वीक्षितेन दध्मातत्वादयं युध्यत इत्य्व्गृहीत्मित्य्र्थ्ः। एतच्च किम्?, इत्याह- अवग्रहसामान्य नव बिम्बमात्रावग्रहणादवग्रहो मतिप्रथमभेद इत्यर्थः । ईहा तर्हि का, इत्याह- 'ईहा किं ससिलिदामिति प्रनस्तत प्रतिबिम्बमस्य योधनाय सुश्लिष्टं सुष्टु युज्यमानकं भवेत्- किं तडागपयःपूरादिगतम्, आहोखिद् दर्पणगतम, इत्यादि. vimbvishessaanvessnnmiihetyrthH| अपायमुपदर्शयति- 'अदाओ दप्पणसंकंतबिंब ति' कल्लोलादिभिः प्रतिक्षणमपनीयमानत्वात, अस्पष्टत्वा चजलादिगतबिम्बमिह न युक्तम् । ततः स्थिरत्वेन, स्पष्टादित्वेन च चरणाऽऽघातादिविषयत्वाद् दर्पणसंक्रान्तमेव तदत्र युज्यते. इत्येवं बिम्बविशेषनिश्चयोऽपाय इत्य्र्थ्ः। एवमन्येष्वपि बुद्ध्युदाहरणेष्ववग्रहादयो भाव्नीयाः। तस्माद् बुद्धिचतुष्टयेऽप्येषां सद्भावाच्छत 1गाथा 300 / 2 कथं प्रतिकुर्कुटहीनो युध्येत बिम्बेनाऽवग्रहः, ईहा । किं सुश्लिष्टमपायो दर्पणसंक्रान्तबिम्बामिति ॥ 30 ॥3gh. 'kh'| 4 shriinndiisne| 5 भरत-शिला-मे-कुर्कुट-तिल-वालुका-हस्ति-अवट-वनखण्डानि । पायसा-'ऽगमन-पत्राणि तरुमर्कटिका ('खीसकोली' इति भाषायाम्) पञ्च पितरश्च ॥ 3 ॥ 6. 'ति' निश्रितमतिज्ञानसंबन्धिष्ववग्रहादिगताऽष्टाविंशतिभेदेष्ववग्रहादिसाम्येन. बुद्धिचतुष्टयस्याऽन्तर्भावो भावनीयः । ततो न युक्तं व्या नावग्रहचतुष्टयाऽपगमेन पुनर्बुद्धिचतुष्टयप्रक्षेपणम्, इति स्थितम् ॥ इति गाथार्थः ॥ 304 ॥ आह-ननु यद्यवग्रहादिसाम्येनाऽश्रुतनिश्रितं श्रुतनिश्रिताऽवग्रहादिष्वन्तर्भवति, तर्हि "आभिणिबोहियनाणं दुविहं पत्र, जहा- सुयनिस्सियं, अस्सुयनिस्सियं च" इत्येवमोगमे यः श्रुतनिश्रितादश्रुतनिश्रितस्य भेद उक्तः, स विशीर्यत एव, इत्याशक्याह जह उग्गहाइसामण्णौ वि सोइंदियाइणा भेओ । तह उग्गहाइसामण्णओ वि तमणिस्सिया भिन्नं ॥ 30 ॥ यथेहाऽवग्रहादीनामवग्रहादिसामान्ये सत्यपि, अवग्रहादित्वे तुल्येऽपि स्तीत्य्र्थ्ः। किम् ?, इत्याह- श्रोत्रेन्द्रियादिना भेदः, तथाहि एके श्रोत्रेन्द्रियसंबन्धिनोऽवग्रहादयः, यावदन्ये स्पर्शनेन्द्रियसंबन्धिनः, अपरे तु मनःसंबन्धिनः; तथा तेनैव प्रकारेणावग्रहादिसामान सत्यपि तदश्रुतनिश्रितं भिन्न, 'श्रुतनिश्रितात्' इति shessH। कस्माद्धेतोर्भिन्नम् , इत्याह- 'अणिस्सिय त्ति' भावप्रधानोऽयं निर्देश anishrittvaat-shrutaanishrittvaadityrthH| एतदुक्तं भवति- अष्टाविंशतिभेदविचारप्रक्रमेऽवग्रहादिमत्वं सामान्यं धर्ममाश्रित्याऽश्रुत श्रितस्य श्रुतनिश्रित एवाऽन्तर्भावो विवक्ष्यते, श्रुता-'श्रुतनिश्रितविचारप्रस्तावे त्वश्रुतनिश्रितत्वं विशिष्टं धर्ममुररीकृत्य श्रुत निश्रितादश्रुतनिश्रितं पृथगेवेष्यते, इत्यागमोक्तस्तयोर्भेदोऽपि न किश्चिद् विशीर्यते । न च वक्तव्यम्- कथमेकस्यैवैकस्मादेव भेदश्चा दश्च, विरोधात् ? इति यतो यदि तेनैव धर्मेण भेदः, अभेदश्वेष्येत, स्यात् तदा विरोधः, धर्मान्तरनिवन्धनौ तु भेदा-'भेदौ न विरुष्ट ते । किं हि नाम तद् वस्त्वस्ति, यस्य वस्त्वन्तराद् भेदा-'भेदौ न स्तः । / घटादयोऽपि हि घटादित्वसामान्येन परस्परमभेदिनो' खद्रव्य-क्षेत्र-कालादिमत्त्वेन भिन्ना इति । अत्र बहु वक्तव्यम् , तत्तु नोच्यते, ग्रन्थगहनताप्रसङ्गात् , अनेकान्तजयपताकादिषु विस्त णोक्तत्वाच ॥ इति गाथार्थः ॥ 305 ॥ स्यादेतत् , किमेतावता कष्टेन ?, मदीयव्याख्यापक्ष एव सुखावहः, श्रुता-'श्रुतनिश्रितयोरभेदापत्तेरभावात् , समस्तमतिज्ञा भेदभणनाचेति । तदेतदयुक्तम् , सिद्धान्ताभिप्रायबहिर्भूतत्वात् । एतदेवोपसंहारपूर्वकमाह अट्ठावीसइभेयं सुयनिस्सियमेव केवलं तम्हा । जम्हा तम्मि समत्ते पुणरस्सुयनिस्सियं भूणियं ॥ 306 ॥ 15. 'सामाम्येन' 2 आभिनिबोधिकज्ञानं द्विविधं प्रज्ञप्तम् , तद्यथा-श्रुतनिश्रितम् , अश्रुतनिश्रितं च । 3 shriinndiisuutre| - यथाऽवग्रहादिसामान्यतोऽपि श्रोत्रेन्द्रियादिना भेदः । तथाऽवग्रहादिसामान्यतोऽपि तदनश्रिता(तत्वा) भिन्नम् ॥ 305 ॥ 5 gh.ch.j.'त्द्य्था'| (क.ग. 'shrutnishritaa'| . भष्टाविंशतिभेदं श्रुतनिश्रितमेव केवलं तस्मात् । यस्मात् तस्मिन् समाप्ते पुनरभुतनिशितं भणितम् ॥ 3.6 ॥ For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 तस्मादवग्रहादिसाम्यादश्रुतानिश्रितस्य श्रुतनिश्रितेऽन्तर्भाव कृत्वा केवलं श्रुतनिश्रितमेव मतिज्ञानमष्टाविंशतिभेदं व्याख्यातुमुचितम् , न तु परोक्तनीत्या व्यञ्जनावग्रहापगमेन श्रुता-'श्रुतनिश्रितमिति । कुतः, इत्याह- 'जम्हा इत्यादि ' यतः "से किं.त सुयनिस्सिय?" इत्येवमोगमे तस्मिन् श्रुतनिश्रिते समासे निष्ठां नीते सति पुनः पश्चात् "से कितं अस्सुयनिस्सियं ?" इत्यादिना ग्र्न्थे। नाऽश्रुतनिश्रितं भणितम् । अयमभिप्राय:-श्रुतनिश्रित समेदमप्याभिधाय पश्चादेवाऽश्रुतनिश्रितमुक्तम् । अतः कथं तत्तत्र प्रक्षिप्यते । तस्मात् समयाभिप्रायेण श्रुतनिश्रितस्यैवाऽष्टाविंशतिभेदा इति । अतो न भवव्याख्यानं श्रेय इति । तदेवं 'उबारित्ताभावा' इत्यादिगाथा मूलटीकाभिप्रायेण व्याख्याताः। अन्ये त्वन्यथाऽपि व्याख्यानयन्ति, तदभिप्रायं त्वतिगम्भीरत्वाद् न विद्म्ः॥ इति गाथार्थः ॥ 306 ॥ तदेवमष्टाविंशतिविधत्वं भतिज्ञानस्योपदय विवक्षान्तरेण बहुतरभेदमप्येतत् भवतीति दर्शयनाइ जं भु-भुविः-खिप्पा-'निस्सिय्-निच्छिय्-धुवे-य्र्विभिन्ना। पुणरुग्गहादओ तो तं छत्तीसत्तिसयभेयं ॥ 307/ यद् यस्माद् बहु-बहुविध-क्षिमा-'निश्रित-निश्चित-धुवैः सेत्तरैः सप्रतिपक्षरेकैकशी विभिन्ना भेदभाजः पुनरप्यवग्रहादय इष्यन्ते । ततस्तदेवाऽष्टाविंशतिविधमाभिनिबोधिकज्ञानमेतेआदशभिर्भेदैः प्रत्येकं भिद्यमानत्वात् पत्रिंशदधिर्कत्रिशतभेदं भवति । इदमुक्तं भवतिअनन्तरवक्ष्यमाणन्यायेन, संक्षेपतः प्रागभिहितयुक्त्या च श्रोत्रादिभिः कश्चिद् बहवगृह्णाति, कश्चित्वबहु, अपरस्तु बहुविधम् , अन्यस्त्वबहुविधम् । एवं यावदन्यो ध्रुवम् , अपरस्त्वध्रुवमवगृहातीति । एवमीहा-'पाय-धारणाखपि समभेदासु प्रत्येकममी द्वादश भेदा योज्ञीयाः। नवरमीहते, निश्चिनोति, धारयति, इत्याद्यभिलापः कार्य्ः। ततश्चाऽयाविंशतौ द्वादशभिर्गुणितायां षट्त्रिंशदधिकानि त्रीणि शतानि भेदानां भवन्ति । / इति गाथार्थ्ः॥307॥ अथ शब्दलक्षणं विषयमाश्रित्य तावद् बहादीनामर्थ व्याख्यातुमाहनाणासहसमूहं बहुं पिहं मुणै भिन्नजाईयम् । बहुविहमणेगभेयं एकेकं निड-महुराई ॥ 308 ॥ .. अथ किं तत् श्रुतनिश्रितम् । / 2 shriinndiisuutrruupe| 3 भय किं तदश्रुतनिश्रितम् । / 4 गाथा 3.3 / 5 यह पाह-बाविद्य-क्षिप्रा-निश्रित-निश्चित-धुवे-तरविभिखाः । पुनरवग्रहावयस्ततस्तत् पत्रिंशस्त्रिशतभेषम ॥ 107 ॥ ja. 'kNtri'| नानाशब्दसमूह पहुं पृथग् जानाति भिन्नजातीयम् । बहुविधमनेकभेदमेकैकं स्निग्ध-मधुराविम् ॥ 30 ॥ क.ग. 'सुन्न्'| I-1 खिप्पमचिरेण तं चिय सरूवओ जं अणिस्सियमलिङ्गं । निच्छियमसंसयं जं धुवमच्चतं न उ कयाई ॥ 309 ॥ इह श्रवणयोग्यदेशस्थे तूर्यसमुदाये युगपद् वाद्यमाने कोऽपि श्रोता तस्य तूर्यसंघातस्य संबन्धिनं पटह-ढक्का-शङ्ख-भेरि-भाण कादिनानाशब्दसमूहमाकर्णितं सन्तं क्षयोपशमविशेषाद् बहुमवग्रहादिना 'मुणति' जानाति । कोऽर्थः 1, इत्याह-पृथग भिन्नजातीयम् एतावन्तोत्र भेरिशब्दाः, एतावन्तो भाणकशब्दाः, एतावन्तस्तु शङ्ख-पटहादिशब्दाः, इत्येवं पृथगेकैकशो भिन्नजातीयत्वेन तं नानाश ब्दसमूह बुध्यत इत्यर्थः । अन्यस्त्वल्पक्षयोपशमत्वात् तत्समानदेशोऽप्यबहुं 'मुणति'- सामान्येन ' नानातूर्यशब्दोऽयम् ' इत्यादिमात्र कमेव जानातीति प्रतिपक्षः । एवमुत्तरगाथायामतिदक्ष्यमाणा प्रतिपक्षभावना सर्वत्राऽवबोद्धच्या । अन्यस्तु क्षयोपशमवैचित्र्याद् बहुवि 'मुणति' / कोऽयः 1, इत्याह- अनेकभेदम् , इदमपि व्याचष्टे- एकैकं शङ्ख-भेर्यादिशब्द स्निग्धत्व-मधुरत्व-तरुण-मध्यम-वृद्धपुरुषवाद्यत्व दिबहुविधधर्मोपेतं जानातीत्यर्थः । अन्यस्त्वबहुविधं स्निग्ध-मधुरत्वादिखलपधान्वितमेव पृथग भिनजातीयं नानाशब्दसमूहं जानाति अन्यस्तु क्षिपम् । कोऽर्थः1, इत्याह- अचिरेण शीघ्रमेव परिच्छिनत्ति, न तु चिरेण vimRshyetyrthH। अन्यस्त्वक्षि चिरविमार्शितं जानाति तथा 'तं चिय सरूवओ जं अणिस्सियमिति' तमेव नानाशब्दसमूह कोऽप्यनिश्रितं 'मुणति' iti sNbndhH। यं किम् ?, इत्याहखरूपतो जानाति । कोऽर्थः, इत्याह- अलिकं पताकादिलिङ्गाजनिश्रितमित्यर्थः । इदमुक्तं भवति-तमेव शब्दसमूह 'देवकुलम तथाविधपताकादर्शनात्' इत्येवं लिङ्गनिश्रामकृत्वा स्वरूपब एव यमवगच्छति, तमनिश्रितं 'मुणति' इत्युच्यत इति । तमेव लिङ्गनिश्रर जानानो निश्रितं 'मुणति' इच्युच्यते । तथा 'निच्छियमसंसय जति' यमसंशयमवच्छिनत्ति तं निश्चितं 'मुणति' / निश्चितं तावदित्यमेत मया, परं न जाने, तथा वा स्यात्, अन्यथा वा, इत्येवं संदेहानुविद्धं तु जानवनिश्चितं 'मुणति' / 'धुवमित्यादि' ध्रुवम् , कोऽर्थः ? अत्यन्तं, न तु कदाचिदिति । इदमुक्तं भवति- यथैकदा बहादिरूपेणाऽवगतं सर्वदैव तथाऽवबुध्यमानो ध्रुवं 'मुणति' इत्युच्यते । यर कदाचिद् बहादिरूपेण, कदाचित् त्वबहादिरूपेण, सोऽध्रुवं 'मुणति ॥ इति गाथाद्वयार्थः ॥ 308 ॥ 309 ॥ इतरशब्दं व्याचिख्यासुराह. एण्त्तो च्चिय पडिवक्खं साहिज्जा, निस्सिए विसेसो वा । परधम्महि विमिस्सं निस्सियमावणिस्सिय इय्र्ण्॥31 क्षिप्रमचिरेण तमेव स्वरूपसो यमनिश्रितमलिङ्गम् । निश्चितमसंशयं यं ध्रुवमस्यन्तं न तु कदाचित् ॥ 309 ॥ 2 क. घ. 'मुद्ये। 3 क. ग. 'देश्यमाना प्र्'| एतस्मादेव प्रतिपक्षं कथयेद् निश्रिते विशेषो vA । paradharmairvimizra nizcitamavinizritamitarat // 33 // For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 1 vizeSA0 www.kobatirth.org 92 Acharya Shri Kailassagarsuri Gyanmandir एतस्मादेवोक्तस्वरूपा बहादिपदपसमूहात् प्रतिपक्षमेतद्विपर्ययमबह-बहुविधा- क्षिप्र - निश्रिताऽनिश्चिताऽध्रुवपदलक्षणं साधयेत् स्वयमेव ब्रूयाद् मेधावी । स च लाघवार्थ बहादिविचार एव साधितः । तदेवं व्याख्याता द्वादशापि बहादयो भेदाः । अथवा निश्रिते सप्रतिपक्षेऽपि व्याख्यानान्तरलक्षणो विशेषो वक्तव्यः । कः ?, इत्याह- परधर्मैरश्वादिवस्तुधर्मैर्विमिश्रं युक्तं गवादिवस्तु गृहानस्य निश्रितं भवति - गामश्वादिरूपेण गृहतो येयं विपर्ययोपलब्धिः, तन्निश्रितमित्यर्थः । इतरतु यत्परधर्मैर्विमिश्रं वस्तु न गृह्णाति, किन्तु यथावस्थितमेव तत्सद्भूतोपलब्धिरूपमनिश्रितं गवादिकं वस्तु गवादिरूपेणैव गृह्णतो येयमविपर्ययोपलब्धिस्तदनिश्रितमित्यर्थः ॥ अत्राह - ननु बहु-बहुविधपरिज्ञानादीनि विशेषणानि स्पष्टार्थग्राहकेष्वपायादिषु भवन्तु, व्यञ्जनावग्रह- निश्रयार्थावग्रहयोस्तु कथं तत्संभवः ?, तथाहि - 'सामन्नमणिद्देसं सरूव-नामाइकल्पणारहिये' इत्यादिवचनानिश्चयार्थावग्रहे शब्दादिविशेषमात्र ग्रहणमपि नास्ति, कुतो यथोक्तवह्नादिपरिज्ञान संभवः ? / अथ व्याख्यानाद् व्यवहारार्थावग्रहोत्र गृह्यते, तस्मिंश्च विशेषग्राहित्वाद् बहुपरिज्ञानादिविशेष... णान्युपपद्यन्त एव । भवत्वेवम्, तथाऽप्यष्टाविंशतिभेदमध्य संगृहीतस्य व्यञ्जनावग्रहस्य कथमेतद्विशेषणसंभवः 1 / तत्र हि सामान्यार्थ - ग्रहणमात्रमपाकृतम्, बह्नादिपरिज्ञानं तु दूरोत्सारितमेवेति ॥ सत्यमेतत् किन्तु व्यञ्जनावग्रहादयः कारणमपायादीनाम् तानन्तरेणाऽपायाद्यभावात् । ततश्चाऽपायादिगतं बहादिपरिज्ञानं तत्कारणभूतेषु व्यञ्जनावग्रहादिष्वपि योग्यतयाऽभ्युपगन्तव्यम् । न हि सर्वथाऽविशिष्टात् कारणाद् विशिष्टं कार्यमुत्पत्तुमर्हति, कोद्रवीजादेरपि शालिफलादिप्रसवप्रसङ्गात्, इति प्रागप्युक्तप्रायम् । इत्यलमतिचर्चितेन । इति गाथार्थः ॥ 310 ॥ आ सेस्तर्सि मतिज्ञानस्यैतावन्तो भेदाः 1, इत्याशङ्कय निर्दिष्टभेदानां कारणम्, अन्येषामपि बहुतरभेदानां सहेतुकं संभव चोपसंहार गर्भमाह - ऐवं बज्झ यंतरनिमित्तवैचित्तओ मैबहुत्तं । किंचिम्मेत्तविसेसेण भिज्जमाणं पुणोऽणतं ॥ 311 ॥ एवं तावद् बाह्या - s'bhyantaranimittavaicitryAd मति बहुत्वमुक्तम् । तत्र बाह्यं निमित्तं मतिज्ञानस्य कारणमालोक-विषयादिकम् । तस्य च स्पष्टा 'व्यक्त-मध्यमा 'ल्प- महत्व संनिकर्ष - विप्रकर्षभेदाद् वैचित्र्यम् । / आभ्यन्तरनिमित्तं पुनरावरणक्षयोपशमो-पयोगो-पकरणेन्द्रि याणि । अस्याऽपि वैचित्र्यं शुद्धाशुद्ध-मध्यमभेदात् । ततचैतस्माद् बाह्याऽऽभ्यन्तरनिमित्तवैचित्र्याद् मतिज्ञानस्य यथोक्तभेद बहुत्वम 1 गाथा 152 / 2 एवं बाह्याभ्यन्तरनिमित्तवैचित्र्यतो मतिवहुत्वम् । किञ्चिन्मात्रविशेषेण भिद्यमानं पुनरनन्तम् ॥ 311 ॥ भिहितमवगन्तव्यम् । एतदेव च मतिज्ञानं यथोक्तनिमित्तद्वयस्य किञ्चिन्मात्र भेदाद् भिद्यमानं पुनरनन्तमपि भवतीति प्रतिपत्तव्यम्, सामान्येन मतिज्ञानमात्रवतां जीवानामनन्तत्वात् तेषां च क्षयोपशमादिभेदेन मंतेर्भिन्नत्वादिति भावः ॥ इति गाथार्थः ॥ 311 ॥ अत्राह कश्चित् - नन्ववग्रहादयो ज्ञानमेव न भवन्ति, स्पष्टार्थनिर्भासाद्यभावात्, संशयादिवत् इति कथममी मतिज्ञानभेदाः 1, इत्याशङ्कयैतेषां ज्ञानत्वसाधनायाह , ईह संसयादणतभावाउ वग्गहादयो नाणं । अणुमाणमिवाह न संसयाइसन्भावौ तेसुं ॥ 312 ॥ अवग्रहादयो ज्ञानमिति प्रतिज्ञा, संशयादिष्वनन्तर्भावादिति हेतु:, आदिशब्दाद् विपर्यया 'नध्यवसायपरिग्रहः ; अनुमानवदिति दृष्टान्तः । इह संशयाद्यनन्तर्भूतैर्वर्ण- गन्धादिभिः पुद्गलद्रव्यैर्व्यभिचारसंभवात्, सूत्रस्य च सूचकत्वात् 'आत्मधर्मत्वे सति संशयाधनन्तर्भावात्' इति सविशेषणो हेतुर्दष्टव्यः । अत्राह पर:- ननु सविशेषणे हेतावनैकान्तिकता मा भूत्, असिद्धता त्वनिवार्यैवेति । एतदेवाह - 'न संसयाईत्यादि' सूरे ! न तद् भवदीयं वचः । कुतः 1, इत्याह- संशयादिसद्भावतस्तेष्ववग्रहादिषु तेषां संशयादिरूपत्वात् संशयाद्यनन्तर्भावात् इत्यसिद्धो हेतुरिति भावः । इति गाथार्थः ॥ 312 ॥ कथं पुनस्तेषु संशयादिसद्भावः 1, इत्याह ननु संदिद्धे संसय-विवज्जया संसओ ह चेहा वि । वच्चासो वा निस्सियमवग्गहोऽणज्झवसियं तु ॥ 313 ॥ , ननु 'खिष्पमचिरेण ' इत्यादिगाथायां तु यदुक्तम्- 'निच्छियमसंसयं जं ति' तत्प्रतिपक्षे यदुच्यते- 'कोऽपि संदिग्धं गुणति' इति, तत्र संदिग्धे ज्ञायमाने संशयस्तावद् व्यक्त एव यत्र च संशयस्तत्र संदिहानस्य कदाचिद् विपर्ययोऽपि स्यादः इत्येवं संदिग्धे संशय-विपर्ययौ तावदनिवारितावेव । अथवा, किमनेनोत्तरभेदरूपे संदिग्धे दूषणप्रदानेन 1, हन्त ! येयं मूलभेदरूपेहा साऽपि संशय एत्र, निश्चयत्वे तस्या अपायत्वप्रसङ्गादिति । अथवा 'परधम्मेहि विमिस्सं निस्सियं' इत्यत्र यद् निश्रितमुक्तं, तदपि गवादिकमश्वादिरूपेण गृह विपर्यास एव । न हि नृत्यन् विपर्यासो भवति, किन्त्वन्यस्यान्यरूपेण ग्रहणमेवेति भावः । नैश्चयिकार्थावग्रहरूपीसग्रहः पुनरनध्यवसितमनभ्यवसाय एव, अनिर्देश्यसामान्यमात्रग्राहित्वात् न ह्यत्र कस्याऽप्यर्थस्य संबन्ध्यध्यवसायोऽस्तीति कृत्वा । 1. इह संशयाद्यनन्तर्भावादवग्रहादयो ज्ञानम् । अनुमानमिवाऽऽह-न, संशयादिसद्भावतस्तेषु ॥ 312 ॥ 2क. ग. घ. छ. 'लधर्मैर्व्य' 1+इति तन्- | 3 ननु संदिग्धे संशय-विपर्ययौ संशय इह नेहाऽपि । व्यत्यासो वा निश्रितमवमहोऽनध्यवसितं तु ॥ 113 ॥ 4 गाथा - 309 / 4 सु- / 5 ध. ज. 'कस्यचि' / 6 गाथा 310 / (भा) / For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 93 विशेषा 0 संशयादिरूपत्वाद् नाऽवग्रहादयो ज्ञानमिति । अतो न ते मतिज्ञानभेदाः । तद्भेदत्वे वा मतिज्ञानमपि न किञ्चिद, दोपशतजर्जराधात्मकत्वात् । / इति गाथार्थः । / 313 / / अस्सेर्: माह सज्झमोग्गहाईण संसयाइसणं तहवि नाम । अग्भुवगंतुं भण्णइ नाणं चिय संसयाईया ॥ 314 ॥ Acharya Shri Kailassagarsuri Gyanmandir iha यदवग्रहादीनां संशयादित्वं त्वयोद्भावितं तदद्यापि साध्यं साधनीयं वर्तते, त्वदुक्तनियुक्तिकवादमात्रेणैव मदुक्तहेतोर सिद्धसंभावादिति मन्तव्यम्, न पुनरेतावतैव जाता त्वत्समीहितसिद्धिः, इति प्रमुदितेन न भाव्यमिति भावः । तथाहि यदुक्तम् 'संदिग्धे संशविपर्ययौ' इति । तदयुक्तम्, अभिप्रायापरिज्ञानाद, न ह्यस्माभिस्तथाविधं वस्त्वमापकं संदिग्धत्वं विवक्षितम्, येन वस्त्वमापणात्, पर्ययमापणाद् वा तत्र संशय-विपर्ययौ स्याताम्, किन्तु कृतेऽपि वस्तुमापकेऽवितथे निश्वये यत्र तथाविधक्षयोपशमवैचित्र्याद् मनसि कश्चिदल्पं शङ्कामात्रं न निवर्तते 'सम्यग् न जाने, तथैव स्यादन्यथा वा' इति, तच्चेर्3a संदिग्धत्वं विवक्षितम् । न चैतावन्मात्रेणैवाज्ञानता युक्ता, व्यवहारोच्छेदप्रसङ्गात् । न खलु धूम- बलाकादेः सकाशात् सम्यग् दहन - जलादौ निश्चितेऽपि मुखेन तनिश्चयं प्रमातृणां चेतसि शङ्कामात्रं विनिवर्तते । न च ते सर्वेऽपि निश्चितं वस्तु न प्राप्नुवन्ति । न च पर्ययत्वेनाऽज्ञाता तेषां दृष्टा । यदप्युच्यते- 'ईहाऽपि संशय एव' / तदप्यसंगतम्, न हि 'किमयं स्थाणुः, पुरुषो वा' इत्यादिरूपः संशय ईहाऽभ्युसाम्यते; किन्तु यदनन्तरमेव निश्चयोऽवश्यं भवति, स एवान्वयधर्मघटन व्यतिरेकधर्मनिराकरणाभ्यां निश्चयाभिमुखो बोध ईहा, इत्यसकृव पूर्वमावेदितम् । न चायं संशयः, निश्चयाभिमुखत्वात् । नापि निश्चयः, तत्प्रत्यासत्तिमात्रप्राप्तत्वात् । न च वक्तव्यम् - निश्चयादन्यसर्वस्य संशयत्वादज्ञानतैवेति; निश्चयोपादानक्षणस्याऽपि सर्वथाऽज्ञानत्वप्रसङ्गात् । तथा च सति निश्चयस्याऽप्यज्ञानताप्राप्तिः । नहाविशिष्टात् कारणाद् विशिष्टकार्योत्पत्तिः" इत्युक्तत्वादिति । यदप्युक्तम्- 'निश्रितं विपर्यासः' इति । तदप्ययुक्तम्, 'लिङ्गाश्रितं नेश्रितम्' इत्यस्मिन् व्याख्यानेऽस्य दोषस्य सर्वथैवाऽसंबध्यमानत्वात्, 'पैरधम्मेहि विमिस्सं निस्सियं' इत्यस्य च व्याख्यानान्तरमात्रवाद । भवतु तदपि व्याख्यानम्, तथापि व्याख्यानात् परधर्मास्तस्मिन्नाशङ्किता एव द्रष्टव्याः, न तु निश्चिताः, यथा 'गौरवान्त्र, 1 च. छ. ज. 'न म' / 2 इह साध्यमवग्रहादीनां संशयादित्वं तथापि नाम अभ्युपगम्य भण्यते ज्ञानमेव संशयादयः ॥ 314 ॥ 3. क. ग. 'त्वादि' / 4 गाथा 310 / 5 घ.छ.ज. 'तु च त' / x यसत्ये- 1) . 14 विलमव इव प्रतिभाति' इति । एतावन्मात्रेणैव चेयं विपर्ययोपलब्धिरवगन्तव्या न तु सर्वथा विपर्ययधर्मनिश्चयात्, सर्वथा विपर्यये तत्राऽश्वादिसत्त्वप्रसङ्गात् । न च वक्तव्यम् एवं सतीदमनिश्चिताद् न भिद्येत; तत्र परधर्मनिश्रितत्वाभावात्, विवक्षितवस्त्वभावशङ्कामात्रस्यैव सद्भावादिति । न च विपर्ययधर्मशङ्कामात्रेणाऽप्यज्ञानेता वस्तुप्राप्तिविघाताभावादिति । यदप्युक्तम्- 'अवग्रहो - मध्यवसायः' इति । तदप्ययुक्तम्, तत्र ह्यध्यवसायः साक्षादेव नास्ति, योग्यतया पुनरस्त्येव, अन्यथा तत्कार्येष्वपायादिष्वपि तदभावप्रसङ्गात्, इत्युक्तमेव । अतिमत्त-मूर्च्छितानामेव हि ज्ञानमनध्यवसाय उच्यते, तत्र योग्यतयाऽप्यध्यवसायस्य वक्तुमशक्यत्वात्, तत्कार्यभूतस्याऽपायाद्यध्यवसायस्याऽप्यलक्षणत्वात् । तदेवमवग्रहादीनामसिद्धं संशयादित्वम् । तथापि 'अभ्युपगन्तुं' अङ्गीकृत्याऽपि तेषां संशयादिरूपतां ब्रूमः - ज्ञानमेव संशयादयः संशय- विपर्यया 'नध्यवसायाः । ततश्च संशयादिरूपत्वेऽपि नावग्रहादीनां मतिज्ञानभेदत्वं. विरुध्यत इति भावः । इदमुक्तं भवति नास्माभिः 'समीहितवस्तुमापकं ज्ञानम्, इतरदज्ञानम्' इत्येवं व्यवहारिणां प्रयाणा-ष्प्रमाणभूते ज्ञाना-ज्ञाने विचारयितुमुपक्रान्ते, किन्तु 'ज्ञायते येन किमपि तत् सम्यग्दृष्टिसंबन्धि ज्ञानम्' इत्येतावन्मात्रकमेव व्याख्यातुमभिप्रेतम् ; वस्तुपरिज्ञानमात्रं तु संशयादिष्वपि विद्यते इति न तेषामपि सम्यग्दृष्टिसंबन्धिनां ज्ञानत्वहानिः ॥ इति गाथार्थः ॥ 314 ॥ कथं पुनः संशयादयो ज्ञानम् 1, इत्याह "वैत्थुस्स देसगमगत्तभावओ परमयप्पमाणं व । किह वत्थुदेसविण्णाणहेयवो, सुणसु तं वोच्छं ॥ 315 ॥ ज्ञानमेव संशयादयः, इति प्राक्तनी प्रतिज्ञा; वस्तुनो गवादेः स्व-परपर्यायैरनन्तधर्माध्यासितस्य यो देश एकदेशस्तस्य गमकत्वभावात् इति हेतुः पराभिमतं प्रमाणं निश्चयज्ञानरूपं तद्वदिति दृष्टान्तः । इह यद् वस्त्वेकदेशस्य गमकं तज् ज्ञानं दृष्टं, यथा परमतं निश्चयरूपं प्रमाणम्, वस्त्वेकदेशगमकाश्च संशयादयः, ततस्ते ज्ञानम् इति । अत्र हेतोरसिद्धतां मन्यमानः परः पृच्छति - कथं वस्त्वेकदेशविज्ञानहेतवः संशयादयः 1, वस्तुनो निरंशत्वेन देशस्यैवाऽभावाद् न त एकदेशग्राहिणो घटन्त इति परस्याऽभिप्रायः । आचायः प्राह - यत् त्वया पृष्टं तद् वक्ष्ये भणिष्याम्यहम् शृणु समवहितः समाकर्णय स्वम् । इति गाथार्थः ॥ 315 ॥ 9 यथाप्रतिज्ञातमेवाह तो वत्थुमत्थ- वयणाइपज्जयाणंतसत्तिसंपन्नं । तस्सेगदेसविच्छेयकारिणो संसयाईया ॥ 316 ॥ 3. घ. छ. ज. 'ना' / 1 क.ग. 'नम्' / 2 वस्तुनो देशगमकत्वभावतः परमतप्रमाणमिव । कथं वस्तुदेशविज्ञानहेतवः शृणु सद् वक्ष्ये ॥ 335 ॥ 4 इह वस्त्वर्थ वचनादिपर्यायाऽनन्तशक्तिसंपन्नम् । तस्यैकदेशविच्छेदकारिणः संशयादयः ॥ 336 ॥ + nizcita-1 For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 94 विशेषा0 इह वस्तुनो घटादेर्मुन्मयत्व-पृथुषुनत्व-वृत्तत्व-कुण्डलायतग्रीवायुक्तत्वादयोऽर्थरूपाः पर्याया अर्थपर्याया अनन्ता भवन्ति । घर कुट-कुम्भ-कलशादयस्तु वचनरूपाः पर्याया वचनपर्यायास्तेऽप्यनन्ता भवन्ति; आदिशब्दात् परब्यावृत्तिरूपा अप्यनन्ता गृह्यन्ते. ततश्चेत्यं समासः कर्तव्यः- अर्थश्च, वचनानि च, आदिशब्दात् परव्यावृत्तयश्च तद्रूपाः पर्याया अर्थ-वचनादिपर्यायाः, ते च तेऽनन्ता त एव शक्तयः, ताभिः संपन्न युक्तं यतो वस्तु भवति, अतस्तस्यैकदेशविच्छेदकारिणः संशयादयो ज्ञेयाः । इदमुक्तं भवति-नख वयं निरंशवस्तुवादिनः, किन्तु यथोक्तानन्तधर्मलक्षणवस्तुनोऽनन्ता एव देशाः सन्तीति वयं मन्यामहे, तन्मध्याच्चैकैकदेशग्राहिण संशयादयोऽपि भवन्त्येव, इति कथं न ते ज्ञानम् ? / यदि पुनस्ते किमपि न गृह्णीयुः, तदा तेषामनुत्थानमेव स्यात्, सर्वथा निर्विषर ज्ञानस्य प्रसवायोगात् , गगननलिनज्ञानवत् । ततश्च 'ज्ञायतेऽनेनेति ज्ञानम्' इति व्युत्पत्त्यर्थात् संशयादीनामपि ज्ञानता न विरुध्य ॥ इति गाथार्थ्ः॥316॥ अथ समस्तवस्तुरूपग्राह्येव ज्ञानं, नैकदेशग्राहकम् , इत्येतदाशक्य निराकुर्वन्नाह- अहवा न सव्वधम्मावभासया तो न नाणमिट्ठ ते । नणु निन्नओ वि तहेसमेत्तगाहि त्ति अन्नाणं ॥ 315 अगाधान्येवं ब्रूयात् परः । किम् ?, इत्याह- न सर्वधर्मावभासका न कात्स्न्येन गवादिवस्तुसमग्रधर्मग्राहिणः, ततो ज्ञानमिष्टं ते संशयादयः, संपूर्णवस्तुस्वरूपग्राहिण एव ज्ञानत्वात् । अत्रोत्तरमाह- ननु भवता ज्ञानत्वेनाऽङ्गीकृतस्तर्हि निर्णयोऽप्यज्ञार मेव प्रामोति । कुतः, इत्याह-तस्य गवादिवस्तुन एकदेशमात्रग्राहीति कृत्वा; तथाहि- 'गौरयं, घटोऽयं, पटोऽयम्' इत्यादि भिनिर्णयैरपि गोत्व-घटत्वादिको वस्त्वेकदेश एव गृह्यते, अतस्तेऽपि कथं ज्ञानरूपता भजेयुः 1 / अथ देशस्य देशिनमन्तरेण कद चिदप्यभावात् तद्ग्रहणद्वारेण सर्वमपि वस्तु निर्णयेन गृहीतम् , इत्यतो ज्ञानमेवाऽप्तौ । तदेतत् संशयादिष्वपि समानम् । तथादि 'किमयं स्थाणुः, पुरुषो वा' इत्यादिरूपः संशयोऽपि स्थाणुत्वादिकं वस्त्वेकदेशं जानाति, विपर्यासोऽपि विपर्ययवस्त्वेकदेशमव ध्यते, अनध्यवसायोऽपि सामान्यमात्ररूपं वस्त्वेकदेशमवगृह्णाति । ततश्च संशयादयोऽप्येकदेशपरिज्ञानद्वारेण समग्रमपि वर जानन्त्येव, इति तेषामपि ज्ञानता केन वार्यते । अथ गृह्यते संशयादिभिर्वस्त्वेकदेशः, केवलं संशयेन संदिग्धः, विपर्यासे विपर्यस्तः, अनध्यवसायेन त्वविशिष्ट इति चेत् । ननु प्रतिविहितमप्यदः किं विस्मरासि ?, यतो ऽज्ञायतेऽनेनेति ज्ञानम् , मतिर । अथवा न सर्वधर्मावभासकास्ततो न शानमिष्टं ते । ननु निर्णयोऽपि तद्देशमात्रमाहीत्यज्ञानम् ॥ 317 ॥ ज्ञानं मतिज्ञानम्' इत्येवं सामान्येनैव सम्यग्दृष्टिसंवन्धि मतिज्ञानमिह विचार्यते । तस्य च संशयादिरूपस्य, निर्णयरूपस्य वा सम्यग् ष्टिसंबन्धिनो ज्ञानता न विरुध्यते, 'ज्ञायतेऽनेनेति ज्ञानम्' इत्यस्यार्थस्य सर्वत्रोपपद्यमानत्वादिति । ननु यदि संशयादयो मतिज्ञानम् , तर्हि चतुर्भेदत्वमतिक्रम्य सप्तभेदत्वं तस्य प्रसज्यते, इति चेत् । नैतदेवम् , यतोऽनध्यवसायस्तावत्सामान्यमात्रग्राहित नाऽवग्रहेऽन्तर्भवति, संशयोऽपि पूर्वोक्तस्वरूपेहासकारत्वात् , तत्कारणत्वाच्च तस्यामेवाऽन्तर्विशति, यदपि संशयस्य पूर्वमीहात्वमपाक तदपि व्यवहारिजनानुवृत्त्या, न तु सर्वथेति; विपर्यासस्तु निश्चयरूपत्वात् साक्षादपाय एव, इति kutshcturbhedaatikrmH| इत्थं चैतर जीकर्तव्यम् , अन्यथा सम्यग्दृष्टि संबन्धिनः संशयादयो मतिज्ञानादतिरिच्यमानाः काऽन्तर्भवेयुः ? / अज्ञान इति चेत् । नैवम् "सम्मदिही णं भंते ! किं नाणी अन्नाणी ? गोयमा! नाणी, नो अनाणी" इत्यायोगमवचनात् सम्यग्दृष्टेः सदैव झानित्व दिति । भवत्वेवम् , तथापि सम्यग्दृष्टिसंबन्ध्येव मतिज्ञानमिह विचार्यत इति कुतो लभ्यते ? इति चेत् । उच्यते- ज्ञानपञ्चकमेवेह विच रयितुमुपक्रान्तम, ज्ञानं च सम्यग्दृष्टेरेव भवति, अतस्तत्संबन्ध्येव मतिज्ञानमिह विचार्यते, सम्यग्दृष्टिसंबन्धिनां च संशयादी ज्ञानता साध्यते । इत्यलं विस्तरेण । / इति गाथार्थः ॥ 317 ॥ अत्रातिप्रसक्तिं मन्यमानः परः प्राह जै एवं तेण तुहं अन्नाणी को वि नत्थि संसारी । मिच्छट्ठिईणं ते अन्नाणं नाणमियरेसि ॥ 318 ॥ क्येषमुक्तप्रकारेण संशयादयोऽपि ज्ञानम् , तेन तव 'अज्ञानी नास्ति कोऽपि संसारी जीवः' इति प्राप्तम् ; प्रक्षे सर्वस्यापि न परेणाऽभ्युपगम्यत इति संसारिणामेवाऽयमतिप्रसङ्गलक्षणो दोषः, इत्यभिप्रायवता 'संसारी' इति विशेषणमकारि । एतदुक्तं भवति 'संशयादयोऽज्ञानम् , निर्णयस्त्वबाधितो ज्ञानम्' इति ताव्ल्लोक्व्य्व्हार्स्थितिः। यदि च भवता संशयादीनामपि ज्ञानरूपता व्यवस्थ प्यते, तर्हि समुच्छिन्नोऽयमज्ञानव्यवहारः, ततः कथं नातिप्रसङ्गः । दृश्यते च लोकेऽज्ञानव्यवहारः स कथं नीयते? इति। अत्रोत्तरमा 'मिच्छविहीणमित्यादि मिथ्यादृष्टीनां संबन्धिनस्ते संशय-विपर्ययाऽनध्यवसायाः, निर्णयश्चाज्ञानम् , इतरेषां तु सम्यग्दृष्टीनां संबन्धिन ज्ञानम् , इति नाज्ञ्यान्व्य्व्हारोच्छेद्ः। अयमभिप्राया-लोकव्यवहाररूढो ज्ञाना-ज्ञानव्यवहारोऽत्र न विवक्षित, किन्वागमाभिप्रायरू . सम्यग्रष्टयो भगवन् ! किं ज्ञानिना, अज्ञानाः1, गोयगा ! शामिनः, मो अज्ञानाः । 2 'भगवती' इतिनाम्ना प्रसिद्ध व्याख्याप्रज्ञप्तिसूत्रे । ययेवं तेन तदाऽज्ञानः कोऽपि नास्ति स्ण्सारी। मिथ्यारष्ट्रीनां तेशानं ज्ञानमितरेषाम् ॥ 38 ॥ 4 ka.ga.cha.ja. 'rI aami'| For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 95 विशेषा0 नैश्चयिकः । आगमे च संशयादिरूप, निश्चयरूपं वा मिथ्यादृष्टेः स्र्व्म्प्य्ज्ञ्यान्म्। सम्यग्दृष्टेस्तु तदेव सर्व ज्ञानम् । इत्येवं ज्ञाना-ज्ञानव्यवहारो रूढः । ततश्च यदादौ संशयादित्वेनाऽवग्रहादीनामज्ञानत्वं प्रेरितम् , तदयुक्तम् । न हि संशयादित्वमज्ञानभावस्य निमित्तमागमविचारे, किन्तु मिथ्यादृष्टिसंबन्धित्वम् , तच्चेह नास्ति, सम्यग्दृष्टिसंबन्धिनामेवाऽवग्रहादीनामिह विचारयितुमुपक्रान्तत्वात् , इति भावः । / इति गाथार्थ्ः॥318॥ का पुनर्मिथ्यादृष्टिनाऽपराधः कृतः, येन तत्संबन्धि सर्वमप्यज्ञानम् ?, इत्याह सदसदविसेसणाओ भवहेउजहिच्छिओवलम्भाओ । नाणफलाभावाओ मिच्छद्दिहिस्स अण्णाणं ॥ 319 ॥ एषा पूर्वमिहाऽपि व्याख्यातैवेति ॥ 319 ॥ सम्यग्दृष्टस्तर्हि को विशेषः, येन तस्य सर्वमपि ज्ञानम् , इत्याह ऐगं जाणं सव्वं जाणइ सव्वं च जाणमेगं ति । इय सव्वमयं सव्वं सम्मदिहिस्स जं वत्थु ॥ 320 ॥ . इह परमाण्वादिकमेकैक वस्तु स्व-परपर्यायैः समस्तत्रिभुवनगतवस्तुमयम् , तथाहि- परमाणौ तावदेकगुणकालइत्वादयोऽनन्ता वर्ण-गन्ध-रसादिकाः स्वपर्याया भवन्ति । अपरं च, असौ विवक्षितः परमाणुरन्येभ्यः परमाणु-द्यणुक-व्यणुकादिसमस्तवस्तुभ्यः क्षेत्रकालादिभियावृत्तः, इत्यतस्तद्वयावृत्तिलक्षणा अनन्ताः परपर्याया भवन्ति । एवं च सति येभ्योऽयवस्तुभ्योऽसौ परमाणुआवृत्तः, तेषां सर्वेषामपि तत्र परमाणौ प्रत्येकमभावो वर्तते, इति सामर्थ्यात् सिद्धम् । अन्यथा तस्य तेभ्यो व्यावत्यसिद्धेः अभावश्चाऽभावजतो धर्मः, यत्र धर्मः, तत्र धर्मिणा कथञ्चिद् भवितव्यमेव, अन्यथा तस्य त्द्ध्र्म्त्वायोगात्। ततश्च सर्वाण्यप्यन्यवस्तूनि तत्र परमाणौ स्वाभाववृत्तिद्वारेण vartanta iti pryvsitm| tatazca परमाणुः सर्ववस्तुमयः सिद्धः । एवं व्यणुकादिष्वपि भावनीयम्, तेषामपि प्रत्येक परेभ्यो व्यावृत्तत्वात् । ततश्च सर्वमपि वस्तु सर्वमयमिति स्थितम् । इह च य एकं विवक्षितं वस्तु जानाति, स शेषाण्यपि सर्ववस्तूनि जानाति, समस्तवस्तुपरिज्ञाननान्तरीयकत्वादेकवस्तुपरिज्ञानस्य । येभ्योऽपि हि शेषवस्तुभ्यो व्यावृत्तं तद् विवक्षित वस्तु, तानि सर्वाण्यपि ज्ञातव्यानि, तत्परिज्ञानाभावे तेभ्यो व्यावृत्तत्वस्याऽवगन्तुमशक्यत्वादिति । यश्च सर्ववस्तूनि जानाति स विवक्षितमप्येकं किमपि वस्तु जानाति, तत्परिज्ञानाविनाभावात समस्तवस्तुज्ञानस्य । तानि हि सर्ववस्तूनि विवक्षितैकवस्तुनो व्यावृत्तान्यवबोद्धव्यानि । न च 1 गाथा 115 / 2 एक जानन् सर्वं जानाति सर्व च जानक्षेकमिति । इति सर्वमयं सर्व सम्यग्दष्टेयंदू धस्तु ॥ 320 ॥ 3 क.व.ग. 'सकत्वा' / तदपरिझाने तव्यावृत्तत्वमेव बोढुं शक्यत इति । नन्वेवंविधपरिज्ञानं तर्हि केवलिन एव भवति, नाऽन्यस्थ, तस्य सूक्ष्माऽतीत-व्यवहिता-'मूर्तादिसमस्तवस्तुग्रहणासमर्थत्वात् । सत्यम् , साक्षादित्यं केवल्येव जानाति, तद्वचनश्रद्धानद्वारेण पुनर्भावतोऽन्योऽपि सम्यग्दृष्टिः सर्व एकैकं वस्तु सर्वमयं जानाति । आगमे हि केवलिनैतत् प्रणीतम् , तद्यथा- "जै एग जाणइ से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ ति"| सम्यग्दृष्टेश्च सर्वस्याऽप्ययमागमः प्रमाणमेव, अन्यथा सम्यग्दृष्टित्वायोगात् । ततश्च यद्यपि सर्वः सम्यग्दृष्टिरित्थं सर्व सर्वमयं वस्तु न जानाति, तथापि यथोक्तागमश्रद्धानद्वारेण भावतो जानात्येवेति । अतः सर्वदैवाऽयं ज्ञानी भण्यते, केवलिदृष्टयथावस्थितवस्तुस्त्ररूपस्य प्रमाणताभ्युपगमद्वारेण सर्वदैव तेन ज्ञायमानत्वात् ॥ इति गाथाभावार्थ्ः॥ ___ अक्षरार्थस्तूच्यते- एकं वस्तु जानन् सर्व वस्तु जानाति, सर्वच वस्तु जानने जानातीति एवंभूतमागर्म सम्यग्दृष्टिस्तावत् सर्वदैव प्रमाणतयाऽभ्युपगच्छति' इति शेषः । इत्यतः परमावादिकं यत् किमपि वस्त्वस्ति, तत्सर्वमप्युक्तन्यायेन स्व-परपर्यायैः सर्वमयं सम्यग्दृष्टिज्ञानगोचरः । अतः सर्वदैवाऽयं ज्ञानी भण्यते, जाग्रतः, स्वपतः, तिष्ठतः, चलतश्चाऽस्य परमगुरुप्रणीतयथोक्तवस्तुखरूपाभ्युपगमस्य चेतसि सर्वेदैवाऽविचलनात ॥ इति गाथार्थ्ः॥ 320 ॥ _ ननु यद्येवं, तईइ निश्चयरूपं सभ्यग्दृष्टानमस्तु, संशयादयस्तु बालानामप्यज्ञानत्वेन लोके रूढाः, तस्याऽपि कथमिव ज्ञानं स्युः 1, इत्याह जे संसयादिगम्मा धम्मा वत्थुस्स ते वि पज्जाया । तदहिगमत्तणओ ते नाणं चिय संसयाईया ॥ 321 ॥ इह ये संशयादिगम्या धर्मास्तेऽपि वस्तुनस्तावत् पर्याया एव । ततस्तदधिगमहेतुत्वात् ते सम्यग्दृष्टिसंबन्धिनः संशयादयो शानमेव । एतदुक्तं भवति- इह लोकव्यवहाररूढं संशयादित्वमज्ञानभावस्य निबन्धनत्वेन तावन्नाधिकृतमेव, किन्तु मिथ्यादृष्टिसंबन्धि त्वमित्युक्तमेव, तच्च सम्यग्दृष्टिसंबन्धिनां संशयादीनां नास्ति, तत्कथं न ते ज्ञानं भवेयुः 1 / ज्ञायते येन किश्चित् तज्ज्ञानं भवति, : : च संशयादिभिः किमपि ज्ञायते, इति. चेत् । नैवम्, तेषामपि वस्तुपर्यायगमकत्वात् , तथाहि- पुरतः स्थाणी व्यवस्थिते योऽस 'किमयं स्थाणुः, पुरुषो वा ?' इति संशय उदेति, तत्र यत् स्थाणुत्वं, पुरुषत्वं च प्रतिभाति, तदुभयमपि स्थाणौ पर्यायरूपतय य एक जानाति स सर्व जानाति, यः सर्व जानाति स एकं जानातीति । अष्टे2 ये संशयादिगम्या धर्मा वस्तुनस्तेऽपि एर्यायाः । तदधिगमत्वतस्ते ज्ञानमेव संशयादयः ॥ 32 ॥ For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 96 विशेषा0 प्राप्यते, स्थाणुत्वस्याऽनुगतत्वेन सभ्वात्, पुरुषत्वस्य त्वभावरूपतया सद्भावात् । अथवा, स्थाणुत्वं स्थाणोः पर्यायः, पुरुषत्वं तु पुरुषस्येति । यश्च स्थाणी 'पुरुष एवाऽयम्' इति विपर्यासः प्रादुरस्ति, तत्रापि पुरुषत्वं व्यावृत्तिरूपतया स्थाणोरपि पर्यायः, अनुगतत्वेन तुपुरुषस्येति अनध्यवसायप्रतिभासि तु सामान्यमविवादेन स्थाण्वादिवस्तुपर्याय एव । तदेवं संशयादिभिर्वस्तुपर्यायाणां ज्ञायमानत्वात्, सम्यग्दृष्टिसंबन्धिनां च तेषामिहाऽधिकृतत्वेन मिध्यादृष्टिसंबन्धित्वस्याभावात्, लोकरूढस्य च संशयादित्वस्याज्ञाननिबन्धनरथेनेहासर्वे ज्ञानमेव ते सम्यग्दृष्टिसंबन्धिनः संशयादयः ॥ इति गाथार्थः ॥ 321 ॥ Acharya Shri Kailassagarsuri Gyanmandir पर्यायं सर्वमपि वस्तु, इति भवद्भिरुक्तम् । तस्य च घटादिवस्तुन एकस्मिन् काल एकमेव कश्चिद् घटत्वादि पर्याय सम्यग्दृष्टिरपि गृह्णाति । अतोऽनन्तपर्यायमपि वस्त्वेकपर्यायतया गृहतस्तस्याऽपि कथं ज्ञानं स्यात्, अन्यथास्थितस्याऽन्यथा ग्रहणात् , इत्याशङ्कयाह पंज्जायमासयंतो एक्कं पि तओ पओयणवसाओ । तत्तियपज्जायं चिय तं गिण्हइ भावओ वत्युं ॥ 322 ॥ 'तौत्ति' तकोऽसौ सम्यग्रहष्टिरेकमपि घटादिवस्तुनो घटत्वादिपर्यायं प्रयोजनवशादाश्रयन् गृह्णस्तावन्तः प्रागुक्तप्रकारेणाऽनन्ताः पर्याया यस्य तत् तावत्पर्यायमेव भावतः परमार्थतो वस्तु घटादिकं गृह्णाति । एतदुक्तं भवति - भावत आगमप्रामाण्याभ्युपगमाभिस्तेअः सम्यग्ष्टिना यथाऽवस्थितमनन्तपर्यायं वस्तु सदैव गृहीतमेवाऽऽस्ते, केवलं प्रयोजनवशादेकं पर्यायमाश्रयति, तथाहि - सौवर्णे घटे दृष्टे यस्य घटमात्रेण प्रयोजनं भवति स 'घटोऽयम्' इति घटत्वमध्यवस्यति । यस्य तु सुवर्णेन, स 'सुवर्णमिदम्' इति सुवर्णत्वं व्यवस्यति । यस्य तु जलक्षेपादिना स 'जलादिभाजनमिदम्' इति जलादिभाजनत्वमध्यवस्यति । उपलक्षणं च प्रयोजनम्, अन्येऽप्यभ्यासपाटन - प्रत्यासत्यादयो गृह्यन्ते; तथाहि - ब्राह्मणे द्वारि दृष्टे कोऽप्यभ्यासवशाद् 'भिक्षुकोऽयम्' इत्याचष्टे, अन्यस्तु पाटववशाद् 'ब्राह्मणोऽयम्' इति, अपरस्तु यस्तत्समीपेऽधीते स प्रत्यासत्तिवशाद् 'मदीयोपाध्यायोऽसौ' इत्यायनया दिशा भावनीयम् । ततश्च प्रयोजनादिवशादेकपर्यायतया वस्तु गृह्णानोऽप्यसौ भावतः परिपूर्णाऽनन्तपर्यायमेव गृह्णाति । अतः सर्वदैव भावतः प्रतिपन्नयथावस्थितव स्तुस्वरूपस्य संशयादिकालेऽपि सम्यग्दृष्टेर्ज्ञानमेव । / इति गाथार्थः ॥ 322 ॥ 1 क ग 'घटादित्यप' / 2 पर्यायमाश्रयकमपि सकः प्रयोजनवशात् । तावत्पर्यायमेव तद् गृह्णाति भावतो वस्तु ॥ 122 ॥ + रुदया-1 मिथ्यादृष्टेरप्येवं भविष्यति, इति चेत् । न, इत्याह 'निण्णयकाले विजओ न तहारूवं विदंति ते वत्युं । मिच्छद्दिट्ठी, तम्हा सव्वं चिय तेसिमण्णाणं ॥ 323 ॥ आतां संशयादिकाले निर्णयो निश्चयस्तत्कालेऽपि यतस्ते मिथ्यादृष्टयो न यथा परमगुरुभिर्दृष्टं तथारूपमनन्तपर्यायं वस्तु विदन्ति, केवलिष्टयथावस्थितवस्त्वभ्युपगमस्य तेषां कदाचिदप्यभावात्; अन्यथा मिध्यादृष्टित्वायोगात् । अतस्तेषां निश्चयरूपं, संश यादिरूपं च सर्वमज्ञानमेव, ज्ञाननिबन्धनस्य भुवनगुरुनिर्णीतयथावस्थितवस्त्वभ्युपगमस्य कदाचिदप्यसत्त्वात् ॥ इति गाथार्थः ॥ 323 ॥ अथवा नाज्ञानमात्रमेव तेषाम्, किन्त्वद्याप्याधिक्यं किञ्चित् इति दर्शयन्नाह हरि वन्नाणं विवज्जओ चैव मिच्छदिट्ठीणं । मिच्छाभिणिवेसाओ सव्वत्थ घडे व्व पडबुद्धी ॥ 324 ॥ संशया-'नध्यवसाय-विपर्ययान् किलाऽज्ञानत्वेन सामान्यतो वदति भवान् मिथ्यादृष्टेस्त्वतिदुःसहमहादुःखहेतुत्वात् कष्टतरं विशेषिततरमज्ञानम् । कुतः 1, इत्याह- यस्माद् विपर्ययो विपर्यास एव तस्य सर्वज्ञोक्ते यथावस्थिते वस्तुनि, न तु संशया - 'नध्यव सायाविति भावः । अतः संशया 'नध्यवसायवद्भयो विशेषिततरमस्याऽज्ञानम् । कुतः पुनरस्य विपर्यय एव 1, इत्याह- मिध्याभिनि वेशाद, सर्वत्रेति - सर्वत्र मोक्षे, तत्साधने संसारे, तत्साधने च नारकादिवस्तुनि वा, तस्य मिथ्याभिनिवेशात् सर्वज्ञोक्तविपरीताध्य वसायात् घटे पटबुद्धिवत् । इति गाथार्थः ॥ 324 ॥ तदेवं सर्वज्ञोक्तयथावस्थितानन्तपर्यायवस्त्वभ्युपगमस्य सर्वदैव भावात् सम्यग्दृष्टेर्ज्ञानं समर्थितम् । अथ प्रकारान्तरेणाऽपि त तस्य समर्थयन्नाह - हवा जहिंदनाणोवओगओ तम्मयत्तणं होइ । तह संसयाइभावे नाणं नाणोवओगाओ ॥ 325 ॥ अथवा यथेन्द्रज्ञानोपयोगात् तदुपयोगवतो ज्ञातुर्देवदत्तादेः परमैश्वर्याद्यभावेऽपि तन्मयत्वमिन्द्रमयत्वं भवति, भावेन्द्र एवायं व्यपदिश्यत इत्यर्थः तथा सम्यग्दृष्टेरपि सम्यग्दर्शनलाभकाल एव मत्यादिज्ञानलाभाज्ज्ञान परिणामरूपस्य ज्ञानोपयोगमात्रस्य सर्वदेव भावात्, अन्यथा मिथ्यादृष्टित्वप्रसङ्गात् सदैव ज्ञानमभ्युगन्तव्यम्, तदुपयुक्तस्य तन्मयत्वात् इन्द्रोपयुक्तदेवदत्तेन्द्रवदिति । इदमुत 1 निर्णयकालेऽपि यतो न तथारूपं विदन्ति ते वस्तु । मिथ्यादृष्टयः, तस्मात् सर्वमेव तेषामज्ञानम् ॥ 323 ॥ 2 कष्टतरं वाऽज्ञानं विपर्यय एवं मिथ्यादृष्टीनाम् । मिथ्याभिनिवेशात् सर्वत्र घट इव पटबुद्धिः ॥ 324 ॥ 3 अथवा यथेन्द्रज्ञानोपयोयतस्तन्मयत्वं भवति । तथा संशयादिभावे ज्ञानं ज्ञानोपयोगात ॥ 325 ॥ For Private and Personal Use Only 4 ja 'sarvade' /
Page #104
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 पति- सम्यग्दर्शनसद्भावेऽस्य सर्वदैय ज्ञानोपयोगमात्र तावदस्ति । ततश्च संशयादिकालेऽपि मौलज्ञानोपयोगतो शान्येवाऽसौ, यथा दारिद्रयादिसद्भावेऽपीन्द्रज्ञानोपयोगतो ज्ञाता इन्द्र एव, यथा वा रसकृषिकायां महारसे निपतितं तणादिकमपि तद्रूपतामेवोपगच्छति ॥ इंति गाथार्थः । / 325 ॥ E अथ मिथ्यादृष्टेरप्येवं भविष्यति, इत्याशङ्कय निराकुर्वनाह तल्लमियं मिच्छस्स वि सो सम्भचाइभावसुन्नो ति । उवओगम्मि वि तो तस्स निश्चमन्नाणपरिणामो । / 326 ॥ ननु यत्सम्यग्दृष्टीनोपयोगतो ज्ञानमुक्तम् , तदिदं मिथ्यादृष्टेरपि तुल्य समानम् , तस्याऽपि ज्ञानोपयोगसद्भावात् । तदयुक्तम् । त, इत्याह- यतः स मिथ्यादृष्टिः सम्यक्त्वादिभावशून्यः- सम्यक्त्वादयो ये भावाः पदार्थाः, आदिशब्दात् मति-श्रुतनानादिपरिग्रहा, तन्यो विरहित इत्यर्थः, इति कुतोऽस्य ज्ञानोपयोगः, सम्यक्त्वादिभावमन्तरेण तस्याऽभावाद, तद्भावे च मिथ्यास्स्त्तित्वायोगात्। स्तस्य मिथ्यादृष्टेरुपयोगेऽपि नित्यमज्ञानपरिणाम एव, महाविषादप्यतिक्रान्तरूपमज्ञानपरिणाम विहाय नान्यः कोऽप्यस्योपयोगोस्स्तीति भावः । अतोऽस्य सदैवाऽज्ञानपरिणामा, सम्यग्दृष्टेस्तु शानपरिणामः, इति कुत उभ्योस्तुल्य्ता। * एतदेव भावयति जं निन्नओवओगे वि तस्स विवरीअवत्थुपडिवत्ती । तो संसयाइकाले कत्तो नाणोवओगो से 1 ॥ 327 ॥ यतो निर्णयोपयोगकालेऽपि तस्य मिथ्यादृष्टेः सर्वज्ञोक्तविपरीतवस्तुमतिपत्तिरेवोपजायते । ततो निर्णयकालेऽप्यनुपजातो धानपरिणामः संशयादिकाले कुतस्तस्य वराकस्य भविष्यति । अतो सुधैव सम्यग्दृष्टेरिव मिध्याहष्टेरपि संशयादीनां मानत्वापादनाय । खिघसे त्वपिति भावः ॥ इति गायार्थः ॥ 327 ॥ / तदेवं सम्यग्दृष्टिसंबन्ध्येव मतिज्ञानामिह विचार्यत इति चेतास निघाय 'अन्भुवगंतुं भण्णइ नाणं चिय संसयाईया' इत्यादिना अन्येन साधितं संशयादीनां ज्ञानत्वम् । ततश्च संशयादिभावेऽपि नावग्रहादीनामज्ञानतेति स्थितम् । यदि वा संशयादिभावेनावग्रहादीनां यदज्ञानत्वं परेण प्रेर्यते, तदभिप्रायापरिज्ञानादाकाशरोमन्थनमेव न-अस्माभिर्बानमेवेह विचारयितुमारब्धं, येनाजानत्वापादनं ल्यमिव मिथ्या(रटे)अपि स सम्यक्रवादिभावशून्य इति । उपयोगेऽपि ततस्तस्व नित्यमज्ञानपरिणामः ॥ 26 ॥ 2 पविणयोपयोगेऽपि तस्य विपरीतवस्तुप्रतिपत्तिः । ततः संशयादिकाले कुतो ज्ञानोपयोगस्तस्य ! ॥ 127 ॥ 3 घ.छ.ज. 'रीयव' / गाथा । बाधकं भवेत् । किन्तु ज्ञाना-'ज्ञानादिरूपा सामान्येन मतिरेव विचार्यते, इति दर्शयन्नाह अहवा जह सुयनाणावसरे सामण्णदेसणं भणियं । तह मैनाणावसरे सव्वमैनिरूवणं कुणति ॥ 328 ॥ ___ अथवा यथा श्रुतज्ञान विचारावसरे ज्ञानरूपस्य, अज्ञानरूपस्य च श्रुतस्य सामान्यदेशनं भणितम् , तथा मतिज्ञानावसरे सर्वस्या अपि निर्णयरूपायाः, संशय-विपर्यासा-'नध्यवसायात्मिकायाश्च; ज्ञानरूपायाः, अज्ञानरूपायाश्च मतनिरूपणं क्रोत्याचार्य्ः॥ / इति गाथाक्षरार्थः ॥ भावार्थस्त्वयम्-इहादौ 'आभिणिबोहियनाणं सुयनाणं' इत्यादिगाथायां श्रुतज्ञानं तावज्ज्ञाना-ज्ञानोमयरूपमपि भणितम् , न पुनः । सम्यक्श्रुतमेव । कथं पुनरिदं ज्ञायते 1, इति चेत् । उच्यते- 'अक्खर सन्नी सम्म' इत्यादिगाथयाऽभिधास्यमानानां चतुर्दशानां श्रुत भेदानामिह संग्रहात, तेषु च मध्ये मिथ्याश्रुतस्यापि पठनात् । ततश्च यथा लाघवार्थमिह ज्ञाना-'ज्ञानोभयरूपमपि श्रुतज्ञानमुक्तम् , तथेहापि मतिज्ञानप्रतिपादनावसरे संशय-विपर्यासा-'नध्यवसाय-निर्णय-ज्ञाना-'ज्ञानात्मिकायाः सर्वस्या अपि मतेः सामान्येनैव निरूपणं क्रियते, न तु ज्ञानपश्चकाधिकारात् सम्यग्दृष्टिसंबन्धिन्या एव, व्यवहारिजनप्रमाणा-'प्रमाणचिन्तया निर्णयरूपाया एव वा, इति भाव्ः। तितश्चाऽवग्रहादयः संशयादिरूपा वा भवन्तु, निर्णयरूपा वा, ज्ञानं वो भवन्तु, अज्ञानं वा, न नः किश्चित् सूयते श्रुतवल्लाघवार्थ 'मननं मितिः' इति मतिमात्रस्यैवेह विचारयितुमिष्टत्वात् , तस्य च संशयादिष्वपि घटनात् । ततश्च नेर्नु संदिद्ध संसय-विवज्जया' इत्यादि यदुक्तं तत्सर्वमस्माकमवाधकमेवेति भावः ॥ इति गाथार्थः ॥ 328 ॥ . ननु भवतु सामान्येन सर्वस्या अपि मतेर्निरूपणमिदम् , किन्तु ज्ञाना-'ज्ञानचिन्तायां किमिह ज्ञानम् ?, किं चाऽज्ञानम् ?, इति निवेद्यताम् , इत्याशङ्कयाह . एण्सा सम्माणुगया सव्वा नाणं विवज्जए इयरं । अविसेसिआ मै च्चिय जम्हा निद्दिट्ठमाईए ॥ 329 ॥ एषा सामान्येन निर्दिष्टा मतिः सम्यक्त्वानुगता सम्यग्दृष्टेः संबन्धिनी सर्वाऽपि संशयादिरूपा, निश्चयरूपा वा ज्ञानमेव । विपर्यये विज्ञानम्-मिथ्यादृष्टिसंबन्धिनी सर्वाऽप्यज्ञानमित्यर्थः । कुतः पुनरिदं ज्ञायते 1, इत्याह- 'जम्हा निदिहमाईए त्ति' यस्मादादावव. अथवा यथा श्रुतज्ञानावसरे सामान्यदेशनं भणितम् । तथा मतिज्ञानावसरे सर्वमतिमिरूपणं करोति ॥ 328 ॥ 2 गाथा 79 / 3 अक्षरं संज्ञि सम्यक् । / 4 क. ग. 'वा'| 5 गाथा 313 / 6 p.ch.j.'गु'| एषा सम्यगनुगता सर्वा ज्ञानं विपर्यय इतरत् । अविशेषिता मतिरेव यस्मात् निर्दिष्टमादौ ॥ 19 ॥ For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 98 विशेषा0 प्रहादिभेदानरूपणात् पूर्वमेव निर्दिष्ट नन्यध्ययनसूत्रकारेण । किं निर्दिष्टम् 1, इत्याह- 'अविसेसिया मैच्चिय ति सूचकत्वाद सूत्रस्य, अनेनाऽऽलापका सर्वोऽपि सूचितो द्रष्टव्यः, तपथा-" अविसेसिंआ मई मैनाणं च, मैअनाणं च, विसेसिंआ मई- सम्मदिद्विस्स मई मैनाणं, मिच्छद्दिहिस्स मई मइअभाणं " इति । ततो यस्मादागम एवमुक्तम् , तस्मात् सम्यग्दृष्टेः सर्वापि मतिर्ज्ञानं, मिथ्याः दृष्टस्त्वज्ञानम् । / इति गाथार्थः ॥ 329 ॥ अथ 'सदसद-' इत्यादिना प्रागुक्तामपि सम्यग्दृष्टीनत्वे, मिथ्यादृष्टेरज्ञानत्वे पुनरपि युक्तिमाह*विवरीअवत्थुगहणे जं सो साहणविवजयं कुणै । तो तस्स अन्नाणफलं सम्महिट्ठिस्स नाणफलं ॥ 330 ॥ इह मिथ्यादृष्टिस्तावद् मिथ्यात्वोदयविपर्यस्तत्वात् त्रिभुवनगुरुमणीतवस्तु विपरीतं सर्वमेव गृह्णाति । ततोऽसौ विपरीतवस्तुप्रइणे विपरीतवस्तुग्रहणशीलतयेत्यर्थः, यस्मात् साधनविपर्ययं करोति-साध्यन्ते मोक्षादयोऽनेनेति साधनं ज्ञान-दर्शन-चारित्रादि तस्य विपर्ययं व्यत्ययं करोति, अज्ञान-मिथ्यात्वा-विरत्यादीन्यपि मोक्षादिसाधकत्वेनेच्छतीत्यर्थः । ततस्तस्य ज्ञानमज्ञानफलमेव, अज्ञानस्यैव फलं नरकमाप्त्यादिकं यस्मात् तदज्ञानफलम् , अज्ञानबद् वा फलति नरकादिदुःखं प्रसूत इत्यज्ञानफलम् । तत्फलत्वाचाज्ञानमेवेति भावः । सम्यग्दृष्टस्तु ज्ञानं ज्ञानफलमेव, ज्ञानस्यैव फलं यस्मात् , ज्ञानवद् वा फलति स्वर्गादिसुखमिति ज्ञानफलं, तत्फलत्वाच शानमेवेति हृदयम् । इदमुक्तं भवति-विपरीतवस्तुग्राही मिथ्यादृष्टिमोक्षादेः साधनं सम्यग्ज्ञान-क्रियारूपं विपरीतं मन्यते- "वेदविहिता हिंसा न दोषाय" "पट् शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनाद न्यूनानि pshubhistrimiH"||1|| ... " हत्वा भूतसहस्राणि कृत्वा पापशतानि च । स्नात्वा गङ्गाजले पूते यान्ति जीवाः शिवालयम् " ॥ 1 ॥ इत्यादिभूतघातनिबन्धनत्वेन संसारहेतोमिथ्याज्ञानस्य मोक्षादिसाधकत्वेनाऽभ्युपगमात्, जलस्नान-पशुवध-पुत्रसन्ततिनिबन्धनमैथुनादिक्रियायां च तत्साधकत्वेन प्रवर्तनात् । अतस्तस्य ज्ञानमयज्ञानफलत्वेनाऽज्ञानमेव । सम्यग्दृष्टस्तु सम्यग्ज्ञान-क्रियासंयोगेन मोक्षादौ प्रवृत्तेनिफलत्वेन ज्ञानमेव । / इति गाथार्थ्ः॥ 330 ॥ , अविशेषिता मतिमंतिज्ञानं च, मस्यज्ञानं च; विशेषिता मति:- सम्यग्दृष्टर्मतिर्मतिज्ञानम् , मिथ्यादृष्टर्मतिर्मस्यज्ञानम् । 2 घ. छ.ज. 'सिया m|' 1 गाथा 319 / / विपरीतवस्तुग्रहणे यत् स साधनविपर्ययं करोति । ततस्तस्याज्ञानफलं सम्यग्दष्टेनफलम् ॥ 50 ॥ 5 घ. ज. 'रीयव' / 6 क.ग. 'न्नान्न्। अथ पुनरपि मिथ्यादृष्टेः सम्यग्दृष्टितुल्यतामाशय निराकुर्वाहजैइ सो वि तस्स धम्मो किं विवरीयत्तणं ति, तं न भवे । धम्मो वि जओ सव्वो न साहणं किंतु जो जोग्गो॥331 ___ यो मिथ्याज्ञान-विपरीतक्रियालक्षणो धर्मो मिथ्यादृष्टिना मोक्षसाधकत्वेनाऽभ्युपगतः, यदि सोऽपि तस्य सम्यग्ज्ञानादिरूपस्य सम्यग्दृष्ट्यभ्युपगतस्य मोक्षसाधनस्य धर्मः, तर्हि मिथ्यादृष्टेः किं विपरीतत्वम् ? न kishcidityrthH। अयमत्र भावार्थ:-'ईय सब मयं सव्वं समद्दिठिस्स जंवत्धु' इति वचनात् 'सर्वमयं सर्वमेव वस्तु' इति भवतां सिद्धान्त्ः। ततश्च सम्यग्ज्ञान-दर्शन-चारित्रसमुदायरूपस्य साधनस्य यथा सम्यग्ज्ञानादिको धर्मः, तथा मिथ्याज्ञानादिकोऽपि, अन्यथा सर्वस्य सर्वमयत्वत्यागप्रसङ्गात् । अतः सम्यग्दृष्टिना मोक्षसंसिद्धये यस्य साधनस्य धर्मोऽङ्गीकृतः, मिथ्यादृष्टिनाऽपि तत्सिद्धये तस्यैव धर्मः स्वीकृता, धर्मग्रहणद्वारेण च कथश्चित् तस्य धर्मिणो ग्रहणम् । अतः किं नाम मिथ्यादृष्टेविपरीतत्वम् 1 / इति परेणोक्त आचार्यः माह- 'तं न भवे त्ति' तदेतत् त्वदुक्तं न भवेद न युज्यते । कुतः, इत्याह- 'धम्मो विजओ इत्यादि' इदमुक्तं भवति- अनन्तधर्माध्यासितस्यापि वस्तुनो न सर्वेऽपि धर्मा एक पर्थ साधयन्ति, किन्तु योग्यतानुरूपेण कोऽपि कश्चिदेवेति । यथा हि कलश-मल्लक-कपाल-भुम्भलकादीनां साधारणेऽपि मुद्धर्मत्वे ने कलशव झुम्भलकादयोऽपि माल-जलधारणादिकार्येषु व्याप्रियन्ते, नापि सुवर्णधर्मत्वे समानेऽपि कुण्डलवद् नूपुरमपि कर्णालकर णाय नियुज्यते, न चापि शालि-दालि-घृतादिधर्मत्वे तुल्येऽपि रसवद् गन्धादयोऽपि तृप्ति-देहपुष्ख्यादीनि साधयन्ति । एवं यद्यपि मोक्षादिसाधनस्य मिथ्याज्ञानादिकोऽपि व्यावृत्तिरूपतया धर्मः, तथापि नासौ मोक्षं साधयति, किन्तु तद्विपक्षभूतं संसारादिकमेव मोक्षादिकं तु यत्साधनयोग्यः सम्यग्ज्ञानादिको धर्मः स एव साधयति । ततः सम्यग्दृष्टिगृहीतेऽप्यनन्तधर्माध्यासिते मोक्षादि साधने वस्तुनि योग्यमेव सम्यग्ज्ञानादिकं धर्म तत्साधनाय व्यापारयति, नाऽयोग्यं मिथ्याज्ञानादिकम् । मिथ्यादृष्टिस्तु मिथ्यात्वोदयः । तिमिरतिरस्कृतभावहाष्टित्वेन तत्र तस्याऽयोग्यतामपश्यस्तमेव व्यापारयतीति । अतः साधनविपर्ययं करोति, इत्यवानमेव तस्य । इति गाथार्थः ॥ 331 / / एतदेव भावयन्नाह- . जोग्गा-जोग्गविसेसं अमुणतो सो विवजयं कुणै । सम्मबिट्ठी उण कुणै तस्स स ठाणविणिओगं ॥ 332 यदि सोऽपि तस्य धर्मः किं विपरीतस्वामिति, तद् न भवेत् । धर्मोऽपि यत्तः सर्वो न साधनं किन्नु यो योग्यः ॥ 33 ॥ 2'गाथा 320 / प.ज. 'भुम्भुल' / 4 क.ग. 'ध्न्व्'|5 योग्यायोग्यविशेषमजानन् स (मिथ्यारष्टिः) विपर्ययं करोति । सम्यग्दृष्टिः पुनः करोति तस्य सस्थानविनियोगम् ॥ 3 ॥ For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 99 विशेषा0 व्याख्यातार्थैव, नवरं सम्यग्दृष्टिर्योग्यमयोग्यं च साधनधर्म जानाति, ज्ञात्वा च स्थाने व्यापारयति । तथा च सम्यगार अन्त् भूत्वा समीहितफलभाग् भवति । उक्तं च "काले सिक्ख नाणं जिणभणिअं परमभत्तिरायणे । दंसणपभावगाणि अ सिक्ख सत्थाई कालम्मि ॥ 1 ॥ काले य भत्तपाणं गवेस सयलदोसपरिसुद्धं । आयरियाईणट्ठा पवयणमायासु उवउत्तो ॥ 2 ॥ एवं समायरंतो काले कालं विसुद्धपरिणामो । असवन्तजोगकारी सलाहणिज्जो य भुवणम्मि ॥ 3 ॥ ससुरा - सुरपणमि अजिण-गणहरभणियकिरिय विहिकुसलो । आराहिऊण सम्मत्त नाण चरणाई परमाई ॥ 4 ॥ सत्तट्टभवग्गहणमंतैरकालम्मि केवलन्नाणं । उप्पाडिऊण गच्छइ विहुयमलो सासयं मोक्खं ॥ 5 ॥ तत्थ य जर- जम्मण-मरण-रोग-तण्हा-छुहा-भय-विमुक्तो । साइ अपज्जवसाणं कालमणतं सुहं लहै" ॥ 6 | इत्येवमादि ॥ इति गाथार्थः ॥ 332 ॥ तदेवं चालना - प्रत्यवस्थानादिभिर्व्याख्याता अवग्रहादयः । अथ तेषामेव कालनिरूपणार्थमाह नियुक्तिकार:उग्गहो एवं समयं ईहा वाया मुहुत्तमंतं तु । कालमसंखं संखं च धारणा होइ नायव्वा ॥ 333 ॥ अवग्रह इति व्याख्यानाव नैश्चयिकोऽर्थावग्रहो द्रष्टव्यः । स किम् 1, इत्याह- सर्वजघन्यः कालविशेषः समयः, तमेकं स भवति, न परतः । ईहा पायौ मानिर्णीतस्वरूपौ 'मुहुत्तमंतं त्विति' अन्तःशब्दो मध्यवचनः, ततश्च जघन्यतः, उत्कृष्टतश्च मुहू तर्भिनं मुहूर्त ज्ञातव्यौ भवतः - अन्तर्मुहूर्तमित्यर्थः । तुञ्चकारार्थः । चकारश्चानुक्तसमुच्चये । ततश्च व्यञ्जनावग्रह - व्यावहारिकार्थावः 1 काले शिक्षते ज्ञानं जिनभणितं परमभक्तिरागेण । दर्शनप्रभावकाणि च शिक्षते शाखाणि काले ॥ 1 ॥ काले च भक्तपानं गवेषते सकलदोषपरिशुद्धम् । आचार्यादीनामर्थाय प्रवचनमातृषूपयुक्तः ॥ 2 ॥ एवं समाचरन् काले काले विशुद्धपरिणामः । आस्त्रवान्तयोगकारी श्लाघनीयश्च भुवने ॥ 3 ॥ सकलसुरासुरप्रणतजिन-गणधरभणितक्रियाविधिकुशलः । आराध्य सम्यक्त्व-ज्ञान चरणानि परमाणि ॥ 4 ॥ सप्ताऽष्टभवग्रहणाभ्यन्तरकाले केवलज्ञानम् । उत्पाद्य गच्छति विधुतमलः शाश्वतं मोक्षम् ॥ 5 ॥ तत्र च जरा-जन्म-मरण-रोग-तृष्णा क्षुद्-भय-विमुक्तः । साचपर्यवसानं कालमनन्तं सुखं कभते ॥ 6 ॥ 2. क.ग. 'णं' / 3 घ 'तरे का' / 4क. ग. 'लं नाणं' / Acharya Shri Kailassagarsuri Gyanmandir 5 avagraha eka समयमीहा पायौ मुहूर्तान्तस्तु । कालमसंख्यं संख्यं च धारणा भवति शातव्या ॥ 333 ॥ च प्रत्येकमन्तर्मुहूर्त भवत इति द्रष्टव्यम् । क्वचित् ' मुहुत्तमद्धं तु' इति पाठः, तत्राऽपि मुहूर्तार्धशब्देनान्तर्मुहूर्तमेव मन्तव्यम् । तु जोअत्स् तथैव । कलनं कालः, न विद्यते संख्या पक्ष-मास ऋतु अयन-संवत्सरादिका यस्यासावसंख्यः पल्योपमादिलक्षणस्तं का मसंख्यम्, तथा संख्यायत इति संख्यः - पक्ष- मास ऋतु-अयनादिप्रमित इत्यर्थः, तं संख्यम्, चशब्दादन्तर्मुहूर्त च धारणा प्रागभिहित रूपा भवति ज्ञातव्या । इदमुक्तं भवति - अविच्युति- स्मृति-वासनाभेदाद् धारणा त्रिविधा । तत्राऽविच्युतिरूपा, स्मृतिरूपा च प्रत्ये मन्तर्मुहूर्त भवति । या तु तदर्थज्ञानावरणक्षयोपशमरूपा स्मृतिबीजरूपा वासनाख्या धारणा, सा संख्येयवर्षायुषां सच्चानां सं कालम्, असंख्येयवर्षायुषां तु पल्योपमादिजीविनामसंख्येयं कालं भवति ॥ इति नियुक्तिगाथार्थः ॥ 333 ॥ रेति भाष्यकारो व्याख्यानयति अत्थोग्गहो जहन्नो समयं सेसोग्गहादओ वीसुं । अंतोमुहुत्तमेगं तु वासनाधारणं मोतुं ॥ 334 ॥ अवग्रहैत्यस्य व्याख्यानमर्थावग्रह इति, अयमपि निश्चय व्यवहारभेदतो द्विधा, ततो व्यवहारार्थावग्रहव्यवच्छेदार्थमा 'जहन्न इति' अतिस्तोककालत्वेन जघन्यो नैश्वयिकोऽर्थावग्रहो नेतर इत्यर्थः, अयमेकसमयं भवति । शेषास्त्वेकां वासनारूपां धार मुक्त्वा येऽवग्रहादयो व्यञ्जनावग्रह- व्यावहारिकार्थावग्रहे- हा पाया 'विच्युति-स्मृतिरूपा मतिभेदास्ते सर्वेऽपि विष्वक् पृथगेकमेवा' मुहूर्ते भवन्ति । वासनाधारणायास्तु निर्युक्तिगाथोक्तमेव कालमानमवगन्तव्यम्, इत्यभिप्रायः ॥ इति गाथार्थः ॥ 334 ॥ अथ 'पुढं सुणे सर्व' इत्यादिनिर्युक्तिगाथाया भाष्यकारः संबन्धमुपदर्शयन् परां गाथामाह "सोचाईणं पत्ताइविसयया पुव्वमत्थओ भणिया । इह कंठा सहाणे भण्णइ, विसयप्पमाणं च ॥ 335 श्रोत्रादीनां प्राप्ता-माप्तविषयता पूर्वमर्थतोऽर्थव्याख्यानद्वारेणाऽऽयाता मया विस्तरेणाऽभिहिता । इह तु स्वस्थाने स्वस्थानत्वाद् क्तिकारेण कण्ठाद् गाथासूत्रेण स्वयमेवासौ भण्यते । एतदुक्तं भवति - 'उग्गहो ईह अवाओ य' इत्यादिनिर्युक्तिगाथाया व्या कुर्वता मया नयण मणोवज्जिदियभेयाओ वंजणोग्गहो चौहा' इत्यादिना भाष्येण व्यञ्जनावग्रहव्याख्यामस्तावे श्रोत्राद प्राप्ता - प्राप्तविषयता प्रोक्ता । इह तु कण्ठाद् निर्युक्तिगाथायाः स्वस्थानत्वाद् नियुक्तिकारस्तां वक्ति । नन्वत्र कथं तस्याः स्वस्थानत्वम 1 घ. ज. 'स्मृतेय' / 2 घ. ज. 'जभूता वा' 3 अर्थावग्रहो जघन्यः समयं शेषाऽवग्रहादयो विष्वक् । अन्तर्मुहूर्तमेकं तु वासनाधारण मुक्त्वा ॥ 334 ॥ 4. गाथा 336 / 5 ओओत्रादीनां प्रासादिविषयता पूर्वमर्थतो भणिता । इह कण्ठात् स्वस्थाने भण्यते, विषयप्रमाणं च ॥ 335 ॥ 6 गाथा 178 ॥ 7 गाथा 20 For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 100 विशेषा0 इति चेत् । उच्यते- नन्यध्ययनागमेत्रान्तरे तस्याः प्रतिपादितत्वादिह स्वस्थानत्वमिति । न केवलमसावेवाभिधास्यते, किन्तु मसङ्गता सर्वेन्द्रियाणां विषयममाणं चाहं भणिष्यामि ॥ इति गाथार्थः ॥ 335 ॥ कया पुनर्गाथया नियुक्तिकृताऽसौ भण्यते ?, इत्याह पुढं सुणेइ सई रूवं पुण पासइ अपुढे तु । गंधं रसं च फासं च बद्धपुढे वियागरे ॥ 336 ॥ श्रोत्रेन्द्रिय कर्तृ, शब्दं कर्मतापनं शृणोति । कथंभूतम् ?, इत्याह- स्पृश्यत इति स्पृष्टस्तं स्पृष्टं तनौ रेन्नुव्दालिन्ग्गित्मात्र्मेवेत्य्र्थ्ः। इदमुक्तं भवति- स्पृष्टमात्राण्येव शब्दद्रव्याणि श्रोत्रमुपलभते, यतो घाणेन्द्रियविषयभूतद्रव्येभ्यस्तानि सूक्ष्माणि, बहूनि, भावुकानि च, पटुतरं च श्रोत्रेन्द्रियं विषयपरिच्छेदे घ्राणेन्द्रियादिगणादिति । श्रोत्रेन्द्रियस्य चेह कर्तृत्वं शब्दश्रवणान्यथानुपपत्तेर्लभ्यते । एवं घाणेन्द्रियादिष्वपि वाच्यम् । तानि पुनः कथं गन्धादिकं गृह्णन्ति ?, इत्याह- गन्ध्यत इति गन्धस्तमुपलभते प्राणेन्द्रियम् , रस्यत इति रसस्त च गृह्णाति रसनेन्द्रियम् , स्पृश्यत इति स्पर्शस्तं च जानाति स्पर्शनेन्द्रियम् । कथम्भूतं गन्धादिकम् ?, इत्याह-बद्धस्पृष्टम् । तत्र स्पृष्टमिति पूर्ववदेव, बद्धं तु गाढतरमाश्लिष्टमात्मप्रदेशैस्तोयवदात्मीकृतमित्यर्थः । ततश्च गन्धादिद्रव्यसमूहं प्रथमं स्पृष्टमालिङ्गितम्, ततश्च स्पर्शनानन्तरं बदमात्ममदेशैर्गाढतरमागृहीतमेवोपलभते घ्राणेन्द्रियादिकमिति । एवं व्यागृणीयात् मरूपयेत् प्रज्ञापकः, यतो घाणेन्द्रियादिविषयभूतानि गन्धादिद्रव्याणि शब्दद्रव्यापेक्षया स्तोकानि, बादराणि, अभावुकानि च, विषयपरिच्छेदे श्रोत्रापेक्षयाऽपनि च घ्राणादीनि अतो बद्धस्पृष्टमेव गन्धादिद्रव्यसमूहं गृह्णन्ति, न पुनः स्पृष्टमात्रमिति भावः । ननु यदि स्पर्शानन्तरं बद्धं गृहाति, ताहि 'पुटबद्धं' इति पाठो युक्तः, इति चेत् । उच्यते-विचित्रत्वात् सूत्रगतेरित्थं निर्देशः, अर्थतस्तु यथा त्वयोक्तं तथैव द्रष्टव्यम् । अपर, स्त्वाह- यद् बद्धं तत् स्पृष्टं भवत्येव, विशेषबन्धे सामान्यवन्धस्याऽन्तर्भावात् , ततः किं स्पृष्टग्रहणेन ? इति । तदयुक्तम् , सकलश्रोतः साधारणत्वाच्छास्त्रारम्भस्य, पश्चितज्ञाऽनुग्रहार्थमोपत्तिगम्यार्थाभिधानेऽप्यदोषादिति ॥ .. चक्षुरिन्द्रियं त्वमाप्तमेव विषयं गृह्णाति, इत्याह- 'रूवं पुण पासई अपुढे विति' रूपं कर्मतापन्नं चक्षुरस्पृष्टममाप्तमेव पश्यति पुनःशब्दस्य विशेषणार्थत्वादस्पृष्टमपि योग्यदेशस्थमेव पश्यति, नाऽयोग्यदेशस्थं सौधर्मादि, कट-कुट्यादिव्यवहितं वा घटादि । इति नियुक्तिगाथार्थः ॥ 336 / / / स्पृष्टं गणोति शब्द रूपं पुनः पश्यत्यस्पृष्टं तु । गन्धं रसं च स्पर्श च बद्धस्पृष्टं व्यागृणीयात् ॥ 33 ॥ x(यादि) अथैतव्याख्यानाय भाष्यम्पुढे रेणुं व तणुम्मि बद्धमप्पीकयं पएसेहिं । छिक्काई चिय गिण्हइ सद्ददव्वाई जं ताई ॥ 337 / / बहु-सुहुम-भावुगाइं जं पडुयरं च सोत्तविण्णाणं । गंधाईदब्वाइं विवरीयाइं जओ ताई ॥ 338 ॥ फरिसाणंतरमत्तप्पएसमीसीकयाई घेप्पंति । पडुयरविण्णाणाई जं च न घाणाइकरणाई ॥ 339 ॥ - 'स्पृष्टं' इत्यस्य व्याख्यानं 'पुढे रेणुं व तणुम्मि त्ति' यथा रेणोस्तनौ संबन्ध इत्येतावन्मात्रेण यद् वस्तु संबद्धं तदिह स्पृष्टभुः च्यत इति भावः । 'बद्धमित्यादि' यदात्मीकृतमात्मना गाढतरमागृहीतम्, आत्मप्रदेशस्तनुलग्नतोयवद् मिश्रीभूतं तद् बद्धमुच्यते । इत्यर्थः । तत्र 'छिकाई चिय ति' स्पृष्टान्येव शब्दद्रव्याणि गृह्णाति श्रोत्रम् , यतस्तानि बहूनि, सूक्ष्माणि, भावुकानि च वासकानि चेत्यर्थः । पटुतरं च श्रोतृविज्ञानम् । गन्धादिद्रव्याणि तु विपरीतानि स्तोक-बादरा-'भावुकानि यतः, अतस्तानि स्पर्शानन्तरमात्मपदे शैर्मिश्रीकृतानि स्पृष्ट-बद्धानि गृह्यन्ते घ्राणादिभिः पटुतरविज्ञानानि च न भवन्ति यतो घ्राणादिकरणानि ॥ इति गाथात्रयार्थः । 337 ॥ 338 / / 339 // अथ 'रूवं पुण पासइ अपुढे तु' इत्यत्रोपपत्तिमाह अप्पत्तकारि नयणं मणो य नयणस्स विसयपरिमाणं । आयंगुलेण लक्खं ऐरित्तं जोयणाणं तु ॥ 340 ॥ प्रागुक्तयुक्त्या अप्राप्तकारि- अमाप्तस्यैव वस्तुनः परिच्छेदकारि यतो नयनं, मनश्चः ततोऽस्पृष्टमेव रूपं पश्यति नयनेन्द्रियम् । नन यद्यमाप्त रूपमेतत् पश्यति, तर्हि लोकान्तादर्वाग् यदस्ति तत् सर्व पश्यतु, अप्राप्तत्वाविशेषात् , इत्याशय, यदिन्द्रियाणां विषयपरिमाण भणनीयत्वेन प्राक् प्रतिज्ञातं, तत्र चक्षुषस्तावत् तदाह- 'नयणस्सेत्यादि' नयनेन्द्रियस्याऽऽगमे आत्माङ्गुलेन सातिरेकं योजनलक्षमु स्कृष्टतोऽपि विषयपरिमाणमभिहितम् , तेनाप्राप्तकारित्वाविशेषेऽपि परतो न पश्यतीति भावः । इह च 'आत्माङ्गुलेन' इति वदता कोऽभिप्रायः । उच्यते- अङ्गुलमिह तावत् त्रिविधं भवति- आत्माङ्गुलम् , उच्छ्रयाजुलं, प्रमाणाङ्गुलं चेति । तत्राऽऽद्यम् . स्पृष्टं रेणुरिव तनी बद्धमात्मीकृतं प्रदेशः । स्पृष्टान्येव गृह्णाति शब्दद्रव्याणि यत् तानि ॥ 33 ॥ बहु-सूक्ष्म-भावुकानि यत् पटुतरं च श्रोत्रविज्ञानम् । गन्धादिद्रव्याणि विपरीतानि यतस्तानि ॥ 338 ॥ स्पशानन्तरमात्मप्रदेशमिश्रीकृतानि गृह्यन्ते । पटुतरविज्ञानानि यच्च न घ्राणादिकरणानि ॥ 339 ॥ 2 गाथा 336 / 3 अप्राप्तकारि नयनं मनश्च नयनस्य विषयपरिमाणम् । आत्माङ्गुलेन लक्षमतिरिक्तं योजनानां tu ॥ 340 ॥ For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 101 विशेषा0 द्वितीय तु "'जेणं जया मणूसा तेर्सि जै होइ माणरूवं तु । त भणियमिहायंगुलमणिययमार्ण पुण इमं तु" 6 ॥ "परमाणू तसरेणू रहरेणू अग्गय च बालस्स । लिक्खा जूया ये जवो अद्वगुणविवड्डिया कमसो" ॥ 1 ॥ इत्यादिग्रन्थोक्तम् । तृतीयं तु "स्सेहेगुलमेगं हवै, पमाणगुलं सहस्सगुणं । तं चेव दुगुणियं खल वीरस्सार्यगुलं भणिय ॥ 1 ॥ - आयंगुलेण वत्थु, उस्सेहपमाणओ मिणसु देह । नग-पुढवि-विमाणाई मिणसु पमाणंगुलेणं ति" ॥ 3 ॥ एवं स्थिते आत्माओलेनेदं चक्षुषो विषयपरिमाणं, न शेषाङ्गुलाभ्याम् ॥ इति गाथार्थः ॥ 340 ॥ अत्र प्रेरका माह नेणु भणियमुस्सयंगुलपमाणओ जीवदेहमाणाइ । देहपमाणं चिय तं न उ इंदिय-विसयपरिमाणं ॥ 34 ॥ ननु "उस्सेहपमाणओ मिणे देह" इतिवचनाद् अन्यत्र भणितमुक्तम् । किं तत् , इत्याह- "नारकादिजीवदेहमानादि केन ?" इत्याह-"उच्छ्याङ्गुलप्रमाणत:" देहग्रहणस्योपलक्षणार्थत्वादिन्द्रियं, इन्द्रियविषयपरिमाणं च तत्र गृह्यते, इति मन्यमानेन परेणाऽऽदिशब्दः कृतः, इन्द्रियं हि देहस्थत्वात् देहग्रहेणैव गृह्यते, तद्विषयपरिमाणमप्यासनत्वात् तद्ग्रहणेन पृखत इति भावः । ततश्च देहस्य, इन्द्रियाणां तद्विषयपरिमाणस्य चोच्छ्याङ्गुलमेयत्वात् किमितीह चक्षुषो विषयपरिमाणमात्माङ्गुलेनोच्यते इति ॥ अत्रोत्तरमाह-'देहेत्यादि' यदुच्छ्याङ्गुलमेयत्वेनाऽन्यत्रोक्तम्, तदेहप्रमाणमात्रमेव बोद्धव्यं, न विन्द्रिय-विषयपरिमाणमपि, तस्यात्माङ्गुलमेयत्वात् ॥ इति गाथार्थः ॥ 341 ॥ . कथं पुनरेतद् विज्ञायते ', इत्याह- , येन यदा मनुष्यास्तेषां यद् भवति मानरूपं तु । तत् भणितमिहाऽऽस्माऽगुलमनियतमान नरिदं तु॥ 2 परमाणुनसरेणू रथरेणुरप्रकं च वालस्य । लिक्षा यूका च यवोऽष्टगुणविवर्धिताः krmshH॥1॥ सेधाकुलमेकं भवति, प्रमाणाजुलं सहस्रगुणम् । तदेव द्विगुणितं खलु वीरस्याऽऽस्माऽमुलं भ्न्निस्म्1॥ आत्मागुलेन वस्तु, उत्सेधप्रमाणतो मिनुथा देहम् । नग-पृथिवी-विमानामि मिनुयात प्रमाणाङ्गुलेनेति ॥2॥4k.g. 5 ननु भणितमुच्छ्याङ्गुलप्रमाणतो जीवदेहमानादि । देहप्रमाणमेव तद्न विन्द्रिय-विषयपरिमाणम् ॥ 34 ॥ जं तेण पंचधणुसयनराइविसयववहारवोच्छेओ । पावै, सहस्सगुणियं जेण पमाणंगुलं तत्तो ॥ 342 / / ... यद् यस्मात् तेनोच्छ्याङ्गुलेनेन्द्रियविषयपरिमाणेऽभ्युपगम्यमाने, आदिशब्दस्य व्यवहितसंबन्धात् पञ्चा-'र्धपञ्चमधनुशतादिप्रमाणानां भरत-सगरादिनराणां योऽसौ श्रोत्रादिभिः शब्दादिविषयग्रहणव्यवहारः प्रसिद्धस्तस्य व्यवच्छेदः प्राप्नोति । कुतः 1, इत्याह- येन भरतचक्रवर्त्यङ्गुलरूपं यत् प्रमाणाङ्गुलं तदेतत् ततस्तस्मादुच्छ्याङ्गुलात् सहस्रगुणमुक्तं "उस्सेहंगुलमेगं हवै, पमाणंगुलं सहस्सगुणं" इतिवचनात् । भरतादीनां चाऽवध्यार्दिनगर्यः, स्कन्धावारश्वात्माङ्गुलेन द्वादशयोजनायामतया सिद्धान्ते निर्णीतः । उत्सेधाङ्गुलेन पुनरनेकानि योजनसहस्राणिं भवन्ति । अतस्तत्राऽऽयुधशालादिषु ताडितभेर्यादिशब्दश्रवणं सर्वेषां त्वदभिप्रायेण न प्राप्नोति, श्रोत्रं हि वारसहिं जोअणेहिं सोयं अभिगिण्हए सई" इत्यादिवचनाद् द्वादशभ्य एव योजनेभ्यः समागतं शब्दं शृणोति, न परतः । एतानि च द्वादश योजनानि त्वदभिप्रायेण किलोच्छ्याङ्गुलेन मीयन्ते, अत उच्छ्याङ्गुलनिष्पन्नेभ्योऽनेकयोजनसहस्रेभ्यः समागतं भेर्यादिशब्दं कथं श्रोत्रं गृह्णीयात् ? / इष्यते च भरतादिनगरी-स्कन्धावारेषु तच्छ्रवणम् । अत आत्माङ्गुलेनैवेन्द्रियाणां विषयपरिमाणं, नोत्सेधाङ्गुलेन ॥ इति गाथार्थः ॥ 342 ॥ अपि च, यानि देहस्याऽत्मभूतान्येवेन्द्रियाणि, तान्यपि तावत् सर्वाण्युच्छ्याङ्गुलेन न मीयन्ते, किं पुनरिन्द्रियविषयपरिमाणम् ?, इति दर्शयति "इंदियमाणे वि तयं भयाणिजं जं ति गाउआईणं । जिभिदियाइमाणं संववहारे विरुज्झेज्जा ॥ 343 ॥ . इन्द्रियाणि श्रोत्रादीनि, तानि चेह "कोयंवपुप्फ-गोलय-मसूर-ऐमुत्तयकुसुमं " इत्यादिना प्रोक्तानि द्रव्येन्द्रियाणि गृह्यन्ते । तेषां मानं प्रमाणमङ्गुलाऽसंख्येयभागादिकं, तत्रापि कर्तव्ये ग्रहीतव्ये बोद्धव्ये वा तदुच्छ्याङ्गुलं भजनीयं-कापि व्यापार्यते, कापि नेत्यर्थः, स्पर्शनेन्द्रियमेकं तेन मीयते, शेषाणि स्वात्माङ्गुलेनैवेति भाव्ः। कुतः?, इत्याह-'जमित्यादि' यद् यस्मात् त्रिगव्यूतादि 1 यत्तेन पञ्जधनुःशतनरादिविषयव्यवहारव्यवच्छेदः । प्राप्नोति, सहस्राणितं येन प्रमाणाआलं ततः ॥ 343. ॥ अयोध्या2 घ. छ. 'अण्न्द्रियादि'| 3 द्वादशभिर्योजनैः श्रोत्रमभिगृह्णाति शब्दम् । 4 इन्द्रियमानेऽपि नन् भजनीयं यदिति क्रोशादीनाम् । जिहेन्द्रियादिमानं संव्यवहारे विरुध्यत ॥ 33 ॥ 5 कादम्बपुष्प गोलका-'timuktakakusumamiva / For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 102 विशेषा. मानानां युगलधर्मिणां जिलेन्द्रियादिमानं याच्याङ्गुलेन गृह्यते, तदा संव्यवहारे करपद्रुमरसादिपरिज्ञानलक्षणे विरुध्येत न घटेतेत्यर्थः । इदमुक्तं भवति-"बाहल्लभो य सम्बाई अंगुलासंखभाग, एमेव हुत्तओ, नवरं aMgula'hutta रसणं" इत्यादिवचनादालपृथक्त्वविस्तर जिदेन्द्रिय निर्णीतम् । त्रिगव्यूतादिमानानां च जन्तूनां तदनुसारितया विशालानि मुखानि,जिहा च । ततो याच्याङ्गुलेन तेषां पुरमाकारतयोक्तस्य जिहेन्द्रियस्याऽकुलपृथक्त्वलक्षणो विस्तरो गृखेत, तदाऽत्यल्पतया सर्वामपि जिहान व्याप्नुयात्। ततश्च सर्वयाऽपि तया रसवेदनलक्षणो व्यवहारो न घटेत । तस्मादात्माजुलेनैव जिहादिमानं घटते । ततश्च देहात्मभूतानीन्द्रियाण्यपि सर्वाण्युच्छ्याजुलेन यदा न मीयन्ते, तदेन्द्रियविषयपरिमाणस्य दूरे वार्ता, इति भावः । / इति गाथार्थः ॥ 343 ॥ तदेवं "उस्सेहपमाणओ मिणे देह" इत्यत्र पारिश याद् देहशब्देन यल्लभ्यते, तद् दर्शयन्नाह तणुमाणं चिय तेणं हैविज भणियं सुए वि तं चेव । एएण देहमाणाई नारयाईणमिति ॥ 344 ॥ तस्मादिन्द्रियपरिमाणे, इन्द्रियविषयपरिमाणे चैकान्तेनोच्छ्याङ्गुलेनेष्यमाणे दोषस्य दर्शितत्वात् पारिशेष्यात् तनुमानमेव तेनोत्सेधाङ्गुलेन भवेत् , न पुनरिन्द्रियपरिमाण, तद्विषयपरिमाणं चेति भावः । युगलधर्मिणां रसवेदनव्यवहारस्य, चक्रवर्तिभरतनगर्यादिषु भेर्यादिशब्दश्रवणव्यवहारस्य चाभावप्रसङ्गस्य दर्शितत्वादिति । किञ्च, इन्द्रियपरिमाणं, तद्विषयपरिमाणं चोच्छ्याङलेन पर स्वमनी. पिकयार्थापत्यैव ब्रूते, न पुनः श्रुते साक्षादेतत् काऽप्यभिहितम् । किं पुनस्तर्हि साक्षात् सत्राभिहितम् ?, इत्याह-भणियं सुए वित चेवेत्यादि' श्रुतेऽपि तदेव देहमानमेवोच्छ्याङ्गुलेन भणितं, नाऽन्यदिति । केन पुनर्ग्रन्थेनैतच्छूतेऽभिहितम् 1, इत्याह- 'एएणेत्यादि' अर्थनिर्देश एवाऽयं, सूत्रालापकस्त्वेष द्रष्टव्यः, तद्यथा- "ईच्चेएणं उस्सेहंगुणापमाणेणं नेरइअ-तिरिक्खजोणिय-मणुस्स-देवाणं सरीरोगाहणाउ मिज्ति"| तदस्मिन् सूत्रे शरीरावगाहनवोच्छ्रयाङ्गुलमेयत्वेनोक्ता, न त्विन्द्रियविषयपरिमाणात ततस्तदात्माङ्गलेनैव द्रष्टव्यम, इति स्थितम् । / इति गाथार्थः । / 344 ॥ - अथ परः सिद्धान्तस्य पूर्वापरविरोधमुद्भावयन्नाहबाहुल्यतश्च सर्वाण्यङ्गुलासंख्यभागम्, एवमेव पृथक्त्वतः, नवरमङ्गुलपृथक्त्वं रसनम् । 2 घ. 'पुह्त्त्'| 3 उत्सेधप्रमाणतो मिनुयात् वेह्म्। / तनुमानमेव तेन भवेद् भणितं सूत्रेऽपि तदेव । एतेन देहमानानि नारकादीनां मीयन्से ॥ 34 ॥ 5 घ.छ. 'ह्वेज्ज्'| 6 घ.छ. 'र्गाई। क.ग. 'मिच्छ्ति'| इत्येतेनोत्सेधाकुलप्रमाणेन नैरयिक-तिर्यग्योनिक-मनुष्य-वेवानां शारीराषगाहना मीयन्ते । लक्खेहिं एकवीसाए साइरेगेहिं पुक्खरडम्मि । उदये पेच्छति नरा सूर उक्कोसए दिवसे ॥ 345 ॥ नयणिदियस्स तम्हा विसयपमाणं जहा सुए भिहियं । आ उस्सेहपमाणंगुलाण एकेण वि ण जुत्तं ॥ 346 ॥ .. ननु पुष्करवरद्वीपस्य मानुषोत्तरपर्वतद्विधाकृतस्याग्भिआगवर्तिन्यधैं मानुषोत्तरसंनिधावुत्कृष्टे दिवसे कर्कटकसंक्रान्त्यामुदये, उपलक्षणत्वादस्तमयसमये च नरा मनुष्याः सूरमादित्यं पश्यन्ति- अवलोकयन्ति । कियदूरं व्यवस्थितम् 1, इत्याह- सातिरेकैरेकविंशतिलौर्योजनानाम् । एतदुक्तं भवति-... "सीयालीससहस्सा दो य सया जोयणाण ते बैद्धा । एगवीससहिभागा कक्कडमाइम्मि पेच्छ नरा" ॥ 1 ॥ इतिवचनाद यथाऽत्र कर्कसंक्रान्तावत्कृष्ट दिवसे एतावति दरे व्यवस्थितं सूर्य मनुष्याः पश्यन्ति, तथा पुष्करापेऽपि मानुषो त्तरसमीपे प्रमाणाङ्गलनिष्पन्नः सातिरेकैरेकविंशतियोजनलक्षैर्व्यवस्थितमादित्यं तत्र दिने तन्निवासिनो लोकाः समवलोकयन्ति तत्र भ्रमितिबाहुल्यात् , सूर्याणां च शीघ्रतरगतित्वातः उक्तं च "एंगवीसं खलु लक्खा चईतीसं चेव तह सहस्साई । तह पंच सया भणिया सत्तत्तीसाए ऐरित्ता ॥ 1 ॥ इति नयणविसयमाणं पुक्खरदीवद्धवासिमणुआणं । पुव्वेण य अवरेण य पिहं पिहं होइ नायव्वं" ॥ 2 ॥ इत्यादि । तस्माद नयनेन्द्रियस्य सातिरेकयोजनलक्षस्वरूपं विषयपरिमाणं यथा श्रुते प्रज्ञापनादिकेऽभिहितम् , तथा तेन प्रका रेणाऽऽत्माङ्गुलो-त्सेधाङ्गुल-प्रमाणाङ्गुलानामेकेनापि गृह्यमाणं न युक्तं, प्रमाणागुलनिष्पन्नस्यापि योजनलक्षस्य तनिष्पन्नसातिरेकैक विंशतियोजनलक्षेभ्य एकविंशतितमभागवर्तित्वेन बृहदन्तरत्वात् । तस्मादेकत्र सातिरेकं लक्षम्, अन्यत्र तु सातिरेकैकविंशतिलक्षा णि योजनानां नयनस्य विषयप्रमाणं युवतः श्रुतस्य पूर्वापरविरोधः । इति परस्याऽऽकूतम् । / इति गाथाद्व्यार्थ्ः॥ 345 ॥ 346 / लक्षरेकविंशस्या सातिरेकैः पुष्कराधैं । उदये पश्यन्ति नराः सूरमुस्कृष्टे दिवसे ॥ 35 ॥ मयनेन्द्रियस्य तस्मात् विषयप्रमाणं यथा श्रुतेऽभिहितम् । आ उत्सेधप्रमाणाकुलानामेकेनापि म युक्तम् ॥ 34 ॥ . . 2 षट्चत्वारिंशत्सहस्त्राणि द्वे च शते योजनानां तान् बद्धाम् । एकविंशतिषष्टिभागान् कर्कटादौ पश्यन्ति म्राः॥1॥ 3 घ.छ. 'वा' / 4 क.ग. 'भ्रमति' / 5 एकविंशतिः खलु लक्षाणि चतुर्विंशरच तथा सहस्राणि । तथा पञ्च शतानि भणितानि सप्तत्रिंशताऽतिरिक्तानि ॥ 1 ॥ इति नयनविषयमानं पुष्करद्वीपार्धवासिमनुजानाम् । पूर्वेण चाऽपरेण च पृथक् पृथग् भवति ज्ञातव्यम् ॥ 2 ॥ 6 घ, 'उवासं' / 7 p.ch.'yprmaa'|.. For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 103 तदेतत् परिहरति सुत्ताभिप्पाओऽयं पयासणिज्जे तयं न उ पयासे । वक्खाणओ विसेसो न हि संदेहादलक्खणया ॥ 347 ॥ सातिरेकयोजनलक्षं नयनविषयप्रमाणं ब्रुवतः सूत्रस्याऽयमभिमाय इयं विवक्षा यदुत- स्वयं तेजोरूपप्रकाशरहितत्वात् परमकाशनीयं यद् वस्तु पर्वत-गादिकं तत्रैव तत् सातिरेकयोजनलक्ष नयनविषयप्रमाणतया द्रष्टव्यम्, न तु स्वयमेव तेजोयुक्तत्वेन प्रकाशे चन्द्रा-'र्कादिके प्रकाशके वस्तुनि । एतदुक्तं भवति-कश्चिद् निर्मलचक्षुर्जीवः सातिरेकयोजनलले स्थितं पर्वतादिकं वीक्षते, इति प्रकाशनीये पर्वत-गादिके वस्तुनि नयनस्य तद्विषयप्रमाणमुक्तम्, प्रकाशके त्वादित्यादिकेनियमः । कुतः पुनरयं मूत्राभिमायो गम्यते 1, इत्याह-व्याख्यानतो विशेषप्रतिपत्तिः कर्तव्या, न तु संदेहादुभयपक्षोक्तिलक्षणात् सूत्रस्य सर्वज्ञपणीतस्याऽलक्षणता- असमासाभिधायिता व्यवस्थापनीया- व्याख्यानात मूत्र विषयविभागेन धरणीयं, न तूभयपक्षोक्तिमात्रभ्रमितैस्तद्विरोध उद्भावनीय इत्य्र्थ्ः। उक्तं च जह सुत्ते भणियं तहेव जै तं, वियालणा नत्थि । किं कालियाणुओगो di@o दिद्विप्पहाणेहिं !" ॥ 1 ॥ इति गाथार्थः ॥ 347 ॥ तदेवममाप्तकारिताविचारमक्रमेण नयनस्य विषयप्रमाणमुक्तम् । अथ प्रसङ्गतः शेषेन्द्रियाणामपि तदाह बारसहिंतो सोत्तं सेसाई नवहिं जोय्न्नेहितो। गिण्हंति पत्तमत्थं एत्तो परओ न गिण्हंति ॥ 348 ॥ मेघगर्जितादिशब्दसत्कृष्टतो द्वादशयोजनेभ्यः समायात गृह्णाति श्रोत्रम् । उक्तशेषाणि विन्द्रियाणि घ्राण-रसन-स्पर्शनलक्षणानि गन्ध-रस-स्पर्शलक्षणमर्थमुत्कर्षतो नवयोजनेभ्यः प्राप्त गृहन्ति, अतः परतोऽप्यायात शब्दादिकमेतानि न गृहन्ति । ननु मेघगर्जितादि. विषयः शब्दः प्रथमपावृषि, प्रथममेघकृष्टौ सत्यां मृत्तिकादिगन्धश्च दूरादप्यायातो गृह्यमाणः समनुभूयते रस-स्पर्शी तु कथम् , इति चेत् । उच्यते-दूरादागतानां गन्धद्रव्याणां रसोऽपि तावत् कश्चिद् भवत्येव । स च तेषां जिहासंबन्धे सति यथासंभव कदाचित . सूत्राभिप्रायोऽयं प्रकाशनीये ते न तु प्रकाशे । व्याख्यानतो विशेषो नहि संदेहादलक्षणता ॥ 37 ॥ 2वद् यथा सूत्रे भणितं तथैव यदि तत्, विचारणा मास्ति । किं कालिका(सिदान्ता)'नुयोग भादिष्टो रहिमधानः । 3 द्वादशभ्यः श्रोनं शेषाणि नवभ्यो योजनेभ्यः । गृहन्ति माप्तमर्थमेतस्मात् परती न गृहन्ति ॥ 348 ॥ केनचिद् गृह्यत एव । तथाच वक्तारो भवन्ति- 'कटुकस्य, तीक्ष्णादेर्वा वस्तुनः संबन्धी अयं गन्धः' इति । यच्चेह कटुकत्वं, तीक्ष्णा दित्वं चोच्यते, तद् रसस्यैव धर्मः । ततश्च ज्ञायते- जिह्वासंबन्धे तेषां कटुकादिको रसोऽपि गृहीत इति । स्पर्शोऽपि शीतादिरादर शिशिरपझसर-सरित-समुद्रादेमध्येनाऽऽयातस्य वातादेरनुभूयत एवेति ॥ 348 ॥ यद्येवम् , द्वादश-नवयोजनेभ्यः परतोऽप्यायाताः शब्द-गन्धादयः किमिति न गृह्यन्ते ?, इत्याह देव्वाण मंदपरिणामयाए परओ न इंदियबलं पि । अवरमसंखेजंगुलभागाओ नयणवजाण ॥ 349 ॥ द्वादश-नवयोजनेभ्यः परतः समायातानां शब्द-गन्धादिद्रव्याणां मन्दपरिणामत्वात् । न खलु परतः समायातानां तेषां तथा विधः परिणामो भवति, येन श्रोत्र-प्राणादिविज्ञानं जनयेयुः, श्रोत्रादीन्द्रियाणामपि च तथाविधं बलं न भवति, येन परतः समायाता शब्दादिद्रव्याणि गृहीत्वा स्वविज्ञानं जनयन्ति । तदेवमुक्तमिन्द्रियाणामुत्कृष्ट विषयपरिमाणम् । अथ जघन्यं तद् विभणिषुराह- 3 वरमित्यादि' अपरं जघन्यं विषयप्रमाणमुच्यते । किम् ?, इत्याह- असंख्याततमादङ्गुलासंख्येयभागादागतं-गन्धादिकं घ्राणादी गृह्णन्तीति । किमेतत् सर्वेषामपीन्द्रियाणां जघन्यं विषयममाणम् , न, इत्याह- नयनवर्जानाम् ॥ 349 ॥ नयनस्य तर्हि का वार्ता ?, इत्याह सेंखेज्जइभागाओ नयणस्स, मणस्स न विसयमाणं । पोग्गलमित्तनिबंधाभावाओ केवलस्सेव ॥ 350 ॥ अङ्गुलसंख्येयभागात्- अङ्गुलसंख्येयभागमवधौ कृत्वा नयनस्य जघन्यं विषयपरिमाणम् , अतिसंनिकृष्टस्याऽजनशर का-रजो-मलादेस्तेनाऽनुपलम्भादिति भावः । मनसस्तु क्षेत्रतो नास्त्येव विषयप्रमाणं, अनियमेन दूरे, आसन्ने च तत् प्रवर इत्यर्थः । कुतः 1, इत्याह- पुद्गलमात्रस्य निबन्धो नियमस्तस्याऽभावात् , मूर्ता-'मूर्तसमस्तवस्तुविषयत्वेन 'पुद्गलेष्वेवेदं प्रवर्त इत्येवंभूतस्य नियमस्याऽभावात् , केवलस्येवेत्यर्थः । इह यत् पुद्गलमात्रनिबन्धनियतं न भवति, न तर केवलस्य, पुद्गलमात्रनिबन्धनियतं च मनः, ततो नाऽस्य विषयपरिमाणम् । यस्य तु विषयपरिमाणं तत्पुद्गलमात्रनिवन्धरहितमपि भवति, यथाऽवधि-मनःपर्यायज्ञाने इति । / अत्राह- नन्वनैकान्तिकोऽयं हेतुः, मति-श्रुतज्ञानाभ्यां व्यभिचारात । तथाहि- मूर्ता 1 दृष्याणां मन्दपरिणामतया परतो नेन्द्रियबलमपि । अपरमसंख्येयाकुलभागात् नयनवर्जानाम् ॥ 349 ॥ 1 संख्ययभागावू नयनस्य, मनसो न विषयप्रमाणम् । पुनलमात्रनिबन्धाभावात् kevalakheva ॥ 350 // 3 gha. cha. 'primaa'| For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104 विशेषा0 समस्तवस्तुविषयत्वेन तावद् नैते पुद्गलमात्रनिबन्धनियते, अयं च दृश्यते श्रीवादीन्द्रियमभवयोस्तयोदशयोजनादिकं क्षेत्रतो विषयप्रमाणमिति । तदेतदसमीक्षिताभिधानमेव, यत इन्द्रियमभवयोरेव तयोरिद विषयपरिमाणम् , इन्द्रियाणि च पुद्गलमात्रनिबन्धनियतान्येव, इति कुतो व्यभिचारः !, मनामभवयोस्तु तयोरस्ति पुद्गलमात्रनिबन्धाभावा, केवलं तयोः क्षेत्रतो विषयपरिमाणमपि नास्ति, अतः कुतोऽनैकान्तिकता ? इत्यलं विस्तरेण । / इति गाथात्रयार्थः ॥ 350 ॥ आह- ननु 'पुढे सुणेइ सई' इत्युक्तं भवनिः, तत्र च किं शब्दप्रयोगोत्सृष्टान्येव केवलानि शब्दद्रव्याणि शृणोति, उताअन्यान्येव तद्वासितानि, आहोखिद् मिश्राणि ? इति । अत्रोच्यते- केवलानि तावद् न शृणोति, वासकस्वभावत्वाच्छब्दद्रव्याणाम् , तयोग्यद्रव्याकुलत्वाच्च लोकस्य, मिश्राणि तु श्रूयेरन् , वासितानि वाऽन्यानि, येत आह भउसासमसेढीओ सदं जं सुणै मीसयं सुणै । वीसेढी पुण सदं सुणेइ नियमा पराधाए ॥ 351 ॥ भाष्यत इति भाषा, वक्त्रा शब्दतयोत्सृज्यमाना द्रव्यसंहतिरित्यर्थः, तस्याः समाः पाञ्जला श्रेणय आकाशपदेशपरयो भाषासमश्रेणयः, समग्रहणं विश्रेणिव्यवच्छेदार्थ, भाषासमश्रेणीषु इतो गतः स्थित इत्यनथान्तर, भाषासमश्रेण भाषकस्य, अन्यस्य वा भेर्यादेः समश्रेणिव्यवस्थितः श्रोता यं शब्द, पुरुषाश्च भेर्यादिसंबन्धिनं ध्वनि शृणोति, तं मिश्रकं शृणोतीत्यव- / गन्तव्यम्, भाषकादुत्सृष्टशब्दद्रव्याणि, तद्वासिताऽपान्तरालस्थद्रव्याणि च, इत्येवं मिश्रं शब्दद्रव्यराशिं शृणोति, न तु वासकमेव, पास्यमेव वा केवलमित्यर्थः । 'विसेढी पुणेत्यादि' 'मश्चाः क्रोशन्ति' इतिन्याया विश्रेणिव्यवस्थितः श्रोताऽपि विश्रेणिरुच्यते, स विश्रोणिः पुनः श्रोता शब्दं नियमाद् नियमेन पराघाते वासनायां सत्यां शृणोति । इदमुक्तं भवति-यानि भाषकोत्सृष्टानि,भेर्यादिशब्द व्याणि वा तैः पराघाते वासनाविशेषे सति यानि वासितानि समुत्पन्नशब्दपरिणामानि द्रव्याणि तान्येव विश्रेणिस्था भृणोति, न त भाषकापुत्सृष्टानि, तेषामनुश्रेणिगामित्वेन विदिग्गमनाऽसंभवात् । न च कुड्यादिप्रतिघातस्तेषां विदिग्गतिनिमित्तं संभवति, लेष्ट्रादिवादरम्याणामेव तत्संभवात् , एषां च सूक्ष्मत्वात् । न च वक्तव्यम्-द्वितीयादिसमयेषु तेषां खयमपि विदिक्ष गमनसंभवात तत्स्थस्याऽपि मिश्रशब्दश्रवणसंभव इति निसर्गसमयानन्तरं समयान्तरेषु तेषां भाषापरिणामेनाऽनवस्थानात "भाष्यमाणैव भाषा, भाषासमयानन्तरं भाषाऽभाव" इतिवचनात् । यदपि 'चौहि समयेहिं लोगो भासाए निरंतरं तु होइ फुडो' इति वक्ष्यति, तत्रापि द्वितीयादि गाथा 336 / 2 घ. 'अत्'| भाषासमश्रेणीतः पावं यं नृणोति मिश्रक गणोति । विश्रेणि पुनः शब्द भणोति नियमापराधाते ॥ 35 ॥ 4 घ. छ. 'नि श' / 5 गाथा-379॥ समयेषु भाषाद्रव्यैर्वासितत्वात् तेषां भाषात्वं द्रष्टव्यम् । अत्राह- ननु यदि वक्तृनिसृष्टानि भाषाद्रव्याणि प्रथमसमये दिक्ष्वेव गच्छन्ति, समयानन्तरं च नावतिष्ठन्ते, तर्हि तद्वासितद्रव्याणि द्वितीयसमये विदिक्षु गच्छन्ति, ततश्च दिग-विदिग्व्यवस्थितयोः समयभेदेन शब्दश्रवणं माप्नोति, अविशेषेणैव सर्वोऽपि शब्दं शृण्वन्नुपलभ्यते । नैष दोषः, समयादिकालभेदस्यातिसूक्ष्मत्वेनाऽलक्षणादिति । भवत्वेवं, तथापि "भाष्यमाणैव भाषा" इतिवचनाद्. निसर्गसमयवर्तिन्येव भाषा, ततो ऽविश्रेणिस्थो द्वितीयसमयेऽभाषां शृणोति' इत्यायातम् । नैतदेवम् , भाषाद्रव्यैर्वासितानामपि द्रव्याणां तदविशेषत्वाद् भाषात्वं न विरुध्यते । अत एव 'वीसेढी पुण सई' इत्यत्र पुनरपि यच्छब्दग्रहणं तत् पराघातवासितद्रव्याणामपि तथाविधशब्दपरिणामख्यापनार्थ कृतम्, इति तावद् वयमवगच्छामः, तत्त्वं बहुश्रुतादयो विदन्तीति । घ्राणादीन्यपीन्द्रियाणि गन्धादिद्रव्याणि मिश्राण्याददते । तेषां चानुश्रेणिगमननियमो नास्ति, पादरत्वात् , वातायनोपलभ्यमानरेणुवत् , इति वृद्धटीकाकारः ॥ इति नियुक्तिगाथार्थः ॥ 351 ॥ 'अत्र भाष्यम्. 'सेढी पएसपंती वदतो सव्वस्स छदिसि ताओ । जासु विमुक्का धावै भासो समयम्मि प्द्ध्म्म्मि॥352॥ इह श्रेणिराकाशमदेशपलिरभिधीयते, लोकमध्ये च वदतो भाषमाणस्य सर्वस्य वक्तुस्ता पूर्वा-पर-दक्षिणो-तरो-/-धोरूपास पदस्वपि दिक्षु सन्त्येव । भाषकेण विमुक्ता निसृष्टा सती भाषा यासु प्रथमसमर्याप लाकान्तमनुधावात । / पा यासु प्रथमसमयेऽपि लोकान्तमनुधावति ॥ 352 ॥ ततः किम् ?, इत्याह भासासमसेढिठिओ तष्भासामीसियं सुणै सदं । तदव्वभावियाई अण्णाई सुणै विदिसत्थो ॥ 353 ॥ 'भाषासमश्रेणीतः' इति किमुक्तं भवति ?, इत्याह- भाषासमश्रेणिस्थितः । स किम् ?, इत्याह- तस्य भाषकस्य, शङ्खभेर्यादेर्वा भाषा तद्भाषा तद्रूपेणोत्सृष्टः पुद्गलसमूहस्तमिश्रितं शब्दं शृणोति । विदिग्व्यवस्थितः पुनः श्रोता तद्र्व्यभावितान्यपराण्येव द्रव्याणि शृणोति, न पुनस्तानि ॥ 353 ॥ कुतः, इत्याह श्रेणिः प्रदेशपक्तिर्वदतः सर्वस्य पदिक्षु ताः । यासु विमुक्ता धावति भाषा समये प्रथमे ॥ 352 ॥ 2 घ. छ. 'सा पढमम्मि समयम्मि' / 3 भाषासमश्रेणिस्थितसादापामिश्रितं शृणोति शब्दम् । तदव्यभावितान्यन्यानि शृणोति विदिकस्थः ॥ 355 ॥ 4 pa. cha. 'annaaii| . For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________ S M ar Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 105 विशेषा. अणुसेढीगमणाओ पडिघायाभावओऽनिमित्ताओ । समयंतराणवत्थाणओ य मुक्काई न सुणेइ ॥ 354 ॥ तेषामनुश्रेणिगमनात् । अनुश्रेणिगमने प्रवृत्तानामपि प्रतिघाताद विश्रेणिगमनं भविष्यतीति चेत् , इत्याह- प्रतिघातस्य स्खलनस्याऽभावात् । एतदपि कुतः, इत्याह- अनिमित्तात् कुख्यादेस्तनिमित्तस्याऽसंभवाद, बादरद्रव्याणामेव तत्संभवात, ऐपो च सूक्ष्मत्वादिति भाव्ः। न च वक्तव्यं-द्वितीयादिसमयेषु तेषां स्वयमपि विदिक्षु गमनात् तत्स्थस्याऽपि मिश्रशब्दश्रवणसंभव इति । कुतः, इत्याह-'समयंतरेत्यादि' निसर्गसमयानन्तरं द्वितीयादौ समयान्तरे श्रवणसंस्कारजनकशक्तिसंपन्नतया तेषां भाषकाद्युत्सृष्टद्रव्याणामनवस्थानात् , इति मागुक्तमेव । इति मुक्तानि भाषकाझुत्सृष्टानि द्रव्याणि विदिग्व्यवस्थितो न भृणोति ॥ इति गाथात्रयार्थः ॥ 354 / / ___ आह- केन पुनर्योगेनाऽमीषां वाग्द्रव्याणामादानम्, उत्सर्गो वा कथम् !, इत्याह 'गिण्हइ य काइएणं निसिरै तह वाइएण जोएणं । एर्गतरं च गिण्हइ निसिरै एगंतरं चेव ॥ 355 ॥ कायेन निर्वृत्तः कायिका, योजनं योगो व्यापारः, कर्म, क्रिया, इत्यनान्तरम् । तत्र सर्व एव वक्ता कायिकेन योगेन शब्दद्रव्याणि गृहाति । चशब्दस्त्वेवकारार्थः तस्य च व्यवहितसंबन्धात् कायिकेनैवेति द्रष्टव्यम् । निसृजति, उत्सृजति, मुञ्चति, इति पर्यायाः । तथेति ग्रहणानन्तरमित्यर्थः । उक्तिर्वाक् तया निर्वृत्तो वाचिकस्तेन वाचिकेन योगेन निसृजति । किमनुसमयमेव ग्रहाति, निसृजति चा उताऽन्यथा', इत्याशड्क्याह-एकान्तरमेव गृहाति, निसृजत्येकान्तरं चैव । अयमत्र भावार्थ:- पतिसमयं गृहाति, मुञ्चति च । कथम् , यथा ग्रामादन्यो ग्रामोग्रामान्तरं, पुरुषाद्वाऽन्यःपुरुषो निरन्तरोऽपि सन् पुरुषान्तरम्, एवमेकैकस्मात समयादेकैक एवैकान्तरोऽनन्तरसमय एवेत्यर्थः ॥ इति नियुक्तिगाथासंक्षेपार्थः, विस्तरार्थस्तु भाष्यादवसेयः ॥ 355 ॥ तचेदम्*गिव्हिज्ज काइएणं किह निसिरै वाइएण जोएणं 1 / को वाऽयं जोगो किं वाया कायसंरंभो ? ॥ 356 ॥ , वाया न जीवजोगो पोग्गलपरिणामओ रसाइ व्व । न य ताए निसिरिज्जइ स च्चिय निसिरिजए जम्हा ॥ 357 ॥ , अनुश्रेणिगमनात् प्रतिघाताभावतोऽनिमित्तात् । समयान्तराऽनवस्थानतश्च मुक्कानि न गणोति ॥ 354 ॥ 1 क.ग. 'तेषा' / 3 गृहाति च कायिकेन निसृजति तया वाचिकेन योगेन । एकान्तरं च गृह्णाति निसृजत्येकान्तरमेव ॥ 355 ॥ . . गृहीयात् कायिकेन कथं निसजाति वाचिकेन योगेन्!| को वाऽयं योगः किं वाक् कायसंरम्भः ॥ 56 ॥ 55. 'गेहेन्'| वाग न जीवयोगः पुद्गलपरिनामतो रसादिरिख । न च तया निसृज्यते सैव निखज्यते यमात् ॥ 357 ॥ क.ग. 'एण'10.ग. 'सिर्ब्'| अह सो तणुसरंभो निसिरै तो काइएण वत्तव्वं । तणुजोगविसेस चिय मण-वैजोग त्ति जमदोसो ॥ 358 ॥ अत्र परः प्राह- ननु 'गिहै य काइएणं' इति यदुक्तं तद् मन्यामहे, यतो गृह्णीयात् कायिकेन योगेन वाग्द्रव्याणि भाषका, नेदमयुक्तम् , कायव्यापारमन्तरेण तद्ग्रहणाऽयोगात् । यत् पुनरुक्तम्-"निसिरै तह वाइएण जोएणं' इति, तदेतद् नावगच्छामा, यतः कथं नाम निसृजति वाचिकेन योगेन', गृह्यमाणाया वाचो जीवव्यापाररूपयोगाभावाद् नैतद् घटत इत्यर्थः । इति संक्षेपेणोक्त्वा विस्तराभिधित्सया पाह-'को वाऽयमित्यादि' वेत्यथवा, किमनेन संक्षेपेण', विस्तरेणाऽपि पृच्छामः- कोऽयं नाम वाग्योगः, येन निसृजतीत्युक्तम् । 'किं वाय त्ति' वागेव निसृज्यमानभाषापुद्गलसमूहरूपो वाग्योगः, किंवा कायसंरम्भा कायव्यापारस्तनिसर्गहेतुर्वाग्योगः 1, इति विकल्पद्वयम् । तत्र प्रथमविकल्पपक्षं निराकुर्ववाह- 'वाया न जीवजोगो इत्यादि' योगोऽत्र शरीरजीवव्यापारः प्रस्तुतः, स च वाग् न भवति, पुद्गलपरिणामत्वात् तस्याः, रस-गन्धादिवत् । यस्तु जीवव्यापाररूपो योगःस पुद्गलपरिणामोऽपि न भवति, यथा जीवाधिष्ठितकायन्यापारः । अपि च, 'न य ताए तिन च तया बाचा किश्चिद् निसृज्यते, तस्या एव निसृज्यमानत्वात् । न च कर्मैव करणं भवति । अतो वागेव वाग्योग इति प्रथमविकल्पो न घटते । अथ द्वितीयमधिकृत्याह- 'अहेत्यादि' अथाऽसौ वाग्योगस्तनुसंरम्भः कायव्यापारः, ततः 'कायिकेन निसृजति' इत्येवमेव वक्तव्यं स्यात्, अतः किमुक्तम्- 'निसिरह तह वाइएण जोएण' इति । अत्रोत्तरमाह- 'तणु इत्यादि' ननु द्वितीयविकल्प एवाऽत्राऽङ्गीक्रियते, केवलमविशिष्टः काययोगो वाग्योगतया नाऽस्माभिरिष्यते, किन्तु तनुयोगविशेषावेव कायव्यापारविशेषावेव मनो-वाग्योगाविष्यते यद् यस्मात ततोऽयमदोषः । न हि कायिको योगः कस्यांचिदप्यवस्थायां शरीरिणा जन्तूनां निवर्तते, अशरीरिणां सिद्धानामेव तनिवृत्तेरिति, अतो वागनिसर्गादिकालेऽपि सोऽस्त्येवेति भावः ॥ 356 / / 357 // 358 // तहि समुच्छिद्यतां मनो-चाग्योगकथा । न, इत्याह किं पुण तणुसरंभेण जेण मुंचइ स वाइओ जोगो। मण्णइ यस माणसिओ तणुजोगो चेव य विभ्त्तो॥359॥ "किं पुण' इति 'तथापि' इत्यस्याऽर्थे । ततश्चेदमुक्तं भवति- यद्यपि काययोगः सर्वत्राऽनुगतोऽस्ति, तथापि येन मनो वाग्द्रव्या णामुपादानं करोति स कायिको योगः, येन तु संरम्भेण तान्येव मुञ्चति स वाचिकः, येन तु मनोद्रव्याणि चिन्तायां व्यापारयति अथ स तनुसंरम्भो निमृजति ततः कायिकेन वक्तव्यम् । तनुयोगविशेष एव मनो-वाग्योगाविति य्द्दोस्स्ः॥358॥ ... 2 गाथा 355 / 3 किं पुनस्सनुसंरम्भेण पेन मुञ्चति स वाचिको योगः । मन्यते च स मानसिकस्तनुयोग एष च विभ्क्त्ः॥ 59 ॥ For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 106 विशेषा0 स मानसिकः, इत्येवं तनुयोग एवैक उपाधिभेदात् त्रिधा विभक्त इति। एतावन्मात्रभेदेन त्रयोऽप्यमी योगा व्यवझियन्ते । परमार्थतस्तु एक एव सर्वत्र कायिको योग इति ॥ 359 / / तथाच प्रमाणयन्ति तणुजोगो चिय मण-वैजोगा कारण व्व्व्घ्न्नाओ|आन्नापान्ने व्व, न चे, तओ वि जोगतरं होज्जा ॥ 360 ॥ तनुयोग एष मनो-धाग्योगी- तदन्तर्गताषेवैताबिया, इयं प्रतिज्ञा कायेनैव तद्रव्यग्रहणादिति हेतुः, माणा-'पानवदिति राष्टा मत पथा कायेन द्रव्यग्रहणात् माणा-'पानव्यापार: कायिकयोगा न भियते, एवं मनो-पाग्योगावपीति भावः । न वेदेष-मचेल स्वया माणा-पानव्यापारस्तनुयोगतया-'भ्युपगम्यते, तर्हि तकोऽपि सोऽपि माणा-'पानण्यापारो योगान्तरं स्यात्, ततो योगचतुष्टयमसन अनिष्ट चैतत्, तस्मात् कायिकयोग एषाध्यमिति ॥ 360 ॥ अत्र पर माह "तुल्ले तणुजोगत्ते कीस व जोगंतरं तओन को। मण-वैजोगा व कया, भण्णइ ववहारसिद्धत्थं ॥ 361 ॥ ननु त्वदुक्तयुक्त्यैव सर्वेषां तुल्ये तनुयोगत्वे मनो-वाग्योगवत् किमिति तकोऽसौ माणा-पानव्यापारः कायिकयोगाद योगान्तर न कृतः, किमिति चतुर्थो योग न कृतः ? इत्यर्थः । अथ नैवं क्रियते, तर्हि तुल्येऽपि तनुयोगत्वे मनो-वाग्योगी काययोगात् किमिति पृथक् कृतौ । तस्मात् तनुयोगत्वस्य सर्वत्र तुल्यत्वादेक एव काययोगः क्रियताम् , उपाधिभेदेन तु चत्वारो वा योगाः क्रिय्न्ताम्। पक्षपातमात्रमेव स्यात.न यक्तिः, इति भावः ॥ अत्रोत्तरमाह-'भण्णइत्यादि म्न्न्य्तेऽत्रोत्त्र्म्। किं तत?, इत्याहव्यवहारस्य लोक-लोकोत्तररूढस्य सिद्ध्यर्थं प्रसिद्धिनिमित्तं मनो-पाग्योगावेव पृथक् कृतौ, न प्राणा-पानयोग इति ॥ 361 ॥ व्यवहारोऽपि किमितीत्थं प्रवृत्तः 1, इत्याहकायकिरियाइरित्तं नोणा-पाणफलं जह बीए। दीसइ मणसो य फुडं तणुजोगभंतरो तो सो ॥ 362 ॥ तनुयोग एवं मनो-वाग्योगी कायेम द्रव्यग्रहणात् । मामा-'पानाविष, न चेत्, सकोऽपि योगान्तरं भवेत् ॥ 360 ॥ 2 झ. 'णु व्व' क.ग. 'ष' 3 तुल्ये तनुयोगत्वे कस्माद् वा योगान्तरं सको म कृतः । मनो-वाग्योगी वा कृती, भण्यते व्यवहारसियर्थम् ॥ 16 ॥ . कायक्रियातिरिक्तं नाना-पानफलं यथा पाचः । श्यले समसब स्फुट तनुयोगाभ्यन्तरस्ततः सः ॥ 32 ॥ 5 क. 'गाणा' / कायक्रिया कायव्यापार, तदतिरिक्त तदभ्यधिक प्राणा-अनफल न किमपि श्यते, यया वाची मनसश्च स्फुटं तद् दृश्यते इदमुक्तं भवति- यथा पाच: स्वाध्यायविधान-परमत्यायनादिक, मनसश्च धर्मध्यानादिक विशिष्ट स्फुट कायक्रियातिरिक्त फल मुपलभ्यते, नैवं प्राणा-पानयोः, इति तनुयोगाभ्यन्तरवयैवाऽसौ माणा-'पानव्यापारो व्यवाहियते, न पृथक् । न च वक्तव्यम्- 'जी वत्यसौ' इति प्रतीतिजननादिकं प्राणा-पानफलमप्युपलभ्यत एवेति एवंभूतस्य प्रयोजनमात्रस्य सर्वत्र विद्यमानत्वाद् धावन-वल्गना दिव्यापारस्थाऽपि पृथग्योगत्वप्रसङ्गात् । तस्माद् विशिष्टव्यवहाराङ्गभूतपरमत्यायनादिफलत्वाद् वाग्-मनोयोगावेव पृथक् कृती, प्राणा-'पानयोग इति ॥ 362 ॥ तदेवं तमुयोगो वाग्निसर्गविपये ब्यामियमाणो वाग्योगः, मनमे तु व्याप्रियमाणो मनोयोग वाग्विषयो योगो वाग्योगा मनोविषयो योगो मनोयोग इति कृत्वा । इत्येवं 'तनुयोगविशेषावेव बाग मनोयोगौ' इत्येतद् दर्शितम् । अथवा 'स्वतन्त्रावेवैती' हा दर्शयबाह अहवा त्न्नुजोगाहिअविद्व्व्स्मूह्जीव्वावारो। सो वैजोगो भण्णइ वाया निसिरिज्जए तेणं ॥ 363 ॥ तह तणुवावाराहिअमणदब्वसमूहजीववावारो । सो मणजोगो भण्णइ मण्णइ नेयं जओ तेणं ॥ 364 ॥ अथवा तनुयोगेन कायव्यापारेणाऽऽहतो गृहीतो योऽसौ वाग्व्य समूहस्तेन सहकारिकारणभूतेन तनिसर्गार्थ जीवस्य व्या पारः स वाग्योगो भण्यते, वाचा सहकारिकारणभूतया जीवस्य योगो बायोग इति कृत्वा । किं पुनस्तेन क्रियते ?, इत्याह- से । वाक् तेन जीवव्यापारेण निसृज्यते परमत्यायनार्थमुच्यत इति ॥ तथा, समुषापारेणाऽऽहतो योऽसौ मनोद्रव्यसमूहस्तेन सहकारिका रणभूतेन वस्तुचिन्तनाय योऽसौ जीवस्य व्यापारः स मनोयोगो भण्यते, मनसा सहकारिकारणभूतेन जीवस्य योगो मनोयोग इति व्युत्पत्तेः । कुतः पुनरयं मनोयोगः 1, इत्याह- यतस्तेन ज्ञेयं जिनमूर्त्यादिक मन्यते चिन्त्यते, अतस्तस्य मनोयोगत्वमिति ॥ ___ तदेवमत्र पक्षे वाग्द्रव्यनिसर्गादिकाले तनोआपारः समपि न विवक्षितः, किन्तु वाग्-मनोद्रव्यसचिवस्य जीवस्य, इति स्वतन्त्रावेव वाग्-मनोयोगी, न तु तनुयोगविशेषभूताविति भावः । आना-'पानद्रव्यसाचिव्यात् तन्मोचने जन्तोस्तद्योगोऽपि स्वतन्त्र प्रथक माप्नोति, इति चेद । न, 'भण्णइ बबहारसिद्धत्थं' इत्यादिना प्रतिविहितत्वात ॥ इति गाथानवकार्थः ॥ 363 ॥ 364 ॥ अथवा तनुयोगाऽऽरतवारद्रव्यसमूहजीवव्यापारः । स पाग्योगो भण्यते वाचा निसृज्यते सेन ॥35॥+ह्ती-di.d.॥ __ .तथा तनुव्यापाराऽऽइतवारद्रव्यसमूहजीवव्यापारः । स मनोयोगो मण्यते मन्यते ज्ञेयं यतस्तेन ॥ 31 ॥ 2 गाथा 361 / / For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 107 विशेषा अथ 'एंगतरं च गिण्हई' इत्यादि व्याचिख्यासुराह जैह गामाओ गामो गामंतरमेवमेग एगाओ । एगंतरं ति भण्णइ समयाओण्णंतरो समओ ॥ 365 ॥ यथैकस्मात् प्रामादन्यो ग्रामोऽनन्तरितोऽपि लोकरूढ्या घामान्तरमुच्यते, पुरुषात् वाऽन्या पुरुषोऽनन्तरोऽपि पुरुपान्तरमभिपी. यते: एलमिदापि एकस्मात् समयाद् योऽयमन्यः समयः सोऽयमनन्तरोऽपि समेकान्तरमित्यभिधीयते । ततः किमुक्तं भवति , इलाहएकमात् समयादनन्तरः समय एकान्तरमिति, एवं चाऽनुसमय एव गृहाति, मुञ्चति चेति पर्यवसितं भवति ॥ 365 ॥ अन्ये तु 'एकान्तरम्' इत्येकैकेन समयेनाऽन्तरितं ग्रहणं, निसर्ग चेच्छन्ति, इति दर्शयति" केई एगंतरियं मण्णन्ते गंतरं ति, तेसिं च । विच्छिन्नावलिरूवो होइ धणी, सुयविरोहो य ॥ 366 ॥ इह केचिद् व्याख्यातारो मन्यन्ते- ग्रहणं, निसर्जनं चैकैकेन समयेनाऽन्तरितमेकान्तरमुच्यते । एतच्चाऽयुक्तम् , यतस्तेषामेव व्याख्यातृणामन्तरान्तरविच्छिन्नरत्नावलीरूपो ध्वनिः प्राप्नोति, अन्तरान्तरग्रहणसमयेषु सर्वेष्वप्यश्रवणात् । तथा, श्रुतविरोधच, यत उक्तं श्रुते "अणुसमयमविरहिअं निरंतरंगिण्हई" इति; तथाहि-इदं सूत्रं मतिसमयग्रहणप्रतिपादकत्वाद प्रतिसमयनिसर्गप्रतिपादकमपि द्रष्टव्यम्, गृहीतस्य द्वितीयसमयेऽवश्यं निसर्गादिति ॥ 366 ॥ क्षेत्र परः माह आह, सुए च्चिय निसिरै संतरियं न उ निरंतरं भणियं । एगेण जओ गिण्हइ समयेणेगेण सो मुयै ॥ 367 ॥ परः प्राह- ननु यथा स्वपक्षसमर्थकं मूत्रं त्वया दर्शितं, तथा श्रुत एवाऽस्मत्पक्षसमर्थकमपि तद् भणितमेव । किं तत् ?, ityAha'nisiraItyAdi' इदं प्रज्ञापनोक्तसूत्रं गाशायामुपनिवद्धं, तच्चेदम् - "संतरं निसिरह, नो निरंतर निसिरह; एगेणं समयेणं गिण्हइ, एगेणं समयेणं निसिरै" इत्यादि । तदनेन सूत्रेण निसर्गस्य सान्तरस्योक्तत्वान् मयाख्यानमुपपन्नमेव । इति प्र्स्याभिप्राय्ः॥ 367 ॥ गाथा 355 / 2 यथा ग्रामात् ग्रामो प्रामान्तरमेवमेक एकम्मान । एकान्तरमिति भण्यते समपादनन्तरः समयः ॥ 315 ॥ 3 केचिदेकान्तरितं मन्यन्त एकान्तरमिति, सेषां च । विच्छिन्नावलिमपो भवति ध्वनिः, श्रुतविरोधश्च । / 366 ॥ 4 अनुसमयमविरहितं निरन्तरं गृह्णाति । 5क. ग. 'अप्'| आह, श्रुत एव निसजति सान्तरितं न तु निरन्तर भणितम् । एकेन यतो गृहाति समयेनकेन समुञ्चति ॥ 35 ॥ . सान्तरं निसृजति, नो निरन्तरं निसूजति एकेन समयेन गृहाति, एकेन समयेन निस्मति । / अत्रोत्तरमाहाणुसमयमणंतरियं गहणं भणियं जओ विमुक्खो वि । जुत्तो निरंतरो च्चिय, भणइ, कह संतरो भणिओ ? ॥ 368 ॥ ___ आचार्यः माह- हन्त ! तावद् ग्रहणमनुसमयमनन्तरितमव्यवहितं माक्तनसूत्रेण भणितं प्रतिपादितमिति भवतोऽपि प्रतीतम् । यत एवम्, अतो विमोक्षोऽपि निसर्गोऽपि निरन्तर एव युक्तः, गृहीतस्याऽवश्यमेआऽनन्तरसमये निसर्गादिति । प्रेरकः पुनरपि भ्न्न्ति। किम् 1, इत्याह- 'कह संतरो भणिउ ति' इदमुक्तं भवति- अहमपि जानामि यतः सूत्रे ग्रहणं निरन्तरमुक्तं, परं यस्तत्रैव निसर्गः सान्तर उक्तः स कथं नीयते ? इति भवानपि निवेदयतु । सत्यम् , किन्तु विषयविभागोत्र द्रष्टव्यः ॥ 368 ॥ का पुनरयम् , इति गुरुराहमहणावेक्खाए तओ निरन्तरं जम्मि जाई गहियाई । न वि तम्मि चेव निसिरै जह पढने निसिरणं नत्थि ॥ 369 ॥ तकोऽसौ निसर्गो ग्रहणापेक्षया भाषाद्रव्योपादानापेक्षया पूर्व पूर्व ग्रहणमपेक्ष्येत्यर्थः, 'सान्तर उक्तः' इति शेषः । ननु समयापेक्षया तस्य नैरन्तर्येणैव प्रवृत्तेः कथं पुनर्ग्रहणापेक्षया सान्तरत्वम् ?, इत्याह- 'निरन्तरमित्यादि' यतो यस्मिन् प्रथमादिसमये यानि भाषाद्रव्याणि गृहीतानि, न तानि तस्मिन्नेव ग्रहणसमये नैरन्तर्येण निसृजति, किन्तु ग्रहणसमयादनन्तरसमये निसृजति, यथा प्रथमसमयगृहीतानां न तस्मिन्नेव समये निसर्जन निसर्गः, किन्तु द्वितीयसमये एवं द्वितीयसमयगृहीतानां तृतीयसमये, तृतीयसमयगृहीतानां चतुर्थसमये निसर्ग इत्यादि सर्वसमयेष्वपि भावनीयम् । तदेवं ग्रहणापेक्षया निसर्गः सान्तर एव, अगृहीतानां निसर्गायोगात् । समयापेक्षया त्वसौ निरन्तर एव, द्वितीयादिषु सर्वेष्वपि समयेषु निरन्तरं तद्भावादिति ॥ 369 / / आह- यद्येवम् , ग्रहणमपि निसर्गापेक्षया सान्तरमेवाऽस्तु । नैवम् , ग्रहणस्य स्वतन्त्रत्वात् , निसर्गस्य तु अहणपरतन्त्रत्वात् कुतः 1, इत्याह *निसिरिजइ नागहियं गहणंतरियं ति संतरं तेणं । न निरंतरं ति न समयं न जुगवमिह होति प्ज्जाया॥370 अनुसमयमनन्तरितं प्रहणं भणितं यतो विमोक्षोऽपि । युक्तो निरन्तर एव, भणति, कथं सान्तरो भणितः ॥ 15 ॥ 2 a. 'विमोक्खों'| 3 ग्रहणापेक्षया सको निरन्तरं यस्मिन् यानि गृहीतानि । नापि तस्मिमेव निसृजति यथा प्रथमे निसर्जनं गास्ति ॥ 39 ॥ .. निसुज्यते नाऽगृहीतं ग्रहणान्तरितमिति सान्तरं तेन |n निरन्तरमिति न समकं न युगपदिह भवन्ति पर्यायाः ॥37॥5gh. 'huti'| For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 108 विशेषा0 नाऽग्रहीत कदापि निसृज्यत इति नियम एवाऽयम् । 'संतरं तेणं ति' तेन कारणेन निसर्जनं प्रज्ञापनायां सान्तरमुक्तम् । कुतः 1, इत्याह- 'गहणतरिय ति' ग्रहणान्तरितमिति कृत्वा । 'नानिसृष्टं गृह्यते' इत्ययं तु नियमो नास्ति, प्रथमसमये निसर्गमन्तरे णाऽपि ग्र्ह्न्न्स्द्भावात्। अतः स्वतन्त्र ग्रहण, परतन्त्रस्तु निसर्गः, इत्ययमेव सान्तर उक्त इति भावः । तदेवं "सतरं निसिरै" इति प्रज्ञापनाया:सूत्रावयवो विषयविभागे व्य्व्स्थापित्ः। अथ 'नो निरंतर निसिरै' इति तदवयवस्यैव भावार्थमाह- 'न निरंतर तीत्यादि किमुक्तं भवति ?-न निरन्तर निसृजति, न समक, न युगपदिति प्र्यायाः। ततश्च किमिह तात्पर्यमिति । / उच्यते- न ग्रहणसा कालं निसृजति । किं तर्हि, पूर्व पूर्व गृहीतमुत्तरोत्तरसमयेषु निसृजतीति । ननु "एगेर्ण समयेणं गिण्डै, एनेणं समयेणं निसिरै इत्येतस्य भावार्थो नावाप्युक्त्ः। सत्यम्, किन्तूक्तानुसारेण स्वयमप्ययमवगन्तव्यः-तत्राधेनैकेन समयेन गृह्णात्येव, न निसृजति, द्वित यादिसमयादारभ्यैव निसर्गस्य प्रवृत्तेपर्यन्तवर्तिना त्वेकन समयेन निसृजत्येव, न तु गृह्णाति, भाषाभिमायोपरमादिति, मध्यमसा येषु तु ग्रहण-निसर्गाविति । अथवा, एकेन पूर्व-पूर्वसमयेन गृह्णाति, एकेनोत्तरोत्तरसमयेन निसृजति, इत्यादि स्वधिया भावनीयम् तदेवं समस्तमपि सूत्र व्यवस्थापितं विषये ॥ 370 ॥ अथ ग्रहणादेर्जघन्यं, उत्कृष्टं च कालमानमाह गएण्हणं मोक्खो भासा समयं गह-निसिरणं च दो स्म्या। होति जहण्णंतरओ तं तस्स च बीय्स्म्य्म्मि॥376 गहणं मोक्खो भासा गहण-विसग्गा य होंति उक्कोसं । अंतोमुहुत्तमेत्तं पयत्तभेएण भयो सिं ॥ 372 ॥ इह वाग्द्रव्याणां ग्रहणं, तथा तेषामेव गृहीतानां मोक्षो निसर्ग एवोच्यते, भाष्यत इति भाषा, एतानि त्रीण्यपि जघन्यर प्रत्येकमेव समयं भवन्ति, ग्रहण-निसर्जनलक्षणं तूभयमनन्तरदर्शितन्यायेन ग्रहणसमयाद् द्वितीयसमये निसर्ग कृत्वा म्रियमाणस तिष्ठतो वा बचनव्यापारादुपरतस्य जघन्यतो द्वौ समयौ भवतः । आह- ननु मोक्षो निसर्ग एवोच्यते, भाज्यत इति भाषाऽपि निस एवाभिधीयते, ततः किमिति मोक्षात् पृथग भाषायाः कालमानाभिधानार्थमुपादानम् ? / सत्यम्, किन्लनेनैव भाषायाः पृथग्रहणे ज्ञापयति यदुत-भाष्यमाणैव भाषा निसर्गमात्रमेव भाषेत्यर्थः, तस्यैव जघन्यतः स्म्य्मान्त्वात्। न तूमयं भाषा, तस्य जघन्यर , सान्तरं निरहजति । 2 नो निरन्तरं निसृजति । 3 एकेन समयेन गृह्णाति, एकेन समयेन निसृजति । ग्रहणं मोक्षो भाषा समयं प्रह-निसर्जनं च द्वौ समयौ । भवन्ति जघन्याऽन्तरतस्तत् तस्य च द्वितीयसमये ॥ 37 ॥ ग्रहणं मोक्षो भाषा ग्रहण-विसौं च भवन्स्युत्कृष्टतः । अन्तर्मुहूर्तमान प्रयत्नभेदेन भेद एषाम् ॥ 27 ॥ 55. 'हुंति' क. 'होइ j'| द्विसमयमानत्वात् । ग्रहणमात्र तु केवल भाष्यत इति भाषा' इति व्युत्पत्यर्थस्यैवाऽघटना भाषा न भवत्येवेति । यदि चेह मा प्रथगन गृहीता स्यात. तदोभयस्यापि कश्चिद् भाषात्वं प्रतिपद्यत, ग्रहणेऽपि योग्यतया भाषात्वसद्भावात , tatazca"bhAsijjamApa भासा" इत्योगमविरोध: स्यात् । तर्हि मोक्षग्रहणमपनीय तत्स्थाने भाव चोपादीयताम् , भाषा-मोक्षयोरेकार्थत्वादिति चेत् । सत्यम् किन्तु 'निसर्गस्य कालमानं नोक्तम्' इति मन्दधीः प्रतिपयेत, इति तदनुग्रहार्थमिह मोक्ष-भाषयोः पृथग् ग्रहणम् । इत्यलं विस्तरेणास ग्रहण, मोक्षो, भाषा, इत्येतानि त्रीणि, तथा प्रहण निसर्गोभयं च सर्वाण्यप्युत्कृष्टतः प्रत्येकमन्तर्मुहूर्तमात्र काल भवन्ति, परतो योगान्त मुपगच्छति, नियते वेति भावः । एतेषां च ग्रहणादीनामन्तर्मुहूर्तस्य प्रयत्नभेदेन भेदो भवति, इति महापयत्नस्य तदेवाऽन्तर्मुह लघु भवति, अल्पप्रयत्नस्य तु तदेव बृहत्पमाणं भवतीति । / 371 / / 372 // __ . तदन प्रथमसमये यत् केवलं ग्रहणमेव, पर्यन्तवर्तिनि तु समये यः केवलो निसर्गः पूर्वमुक्त, स भवतु मध्यमसमयेषु तु । ग्रहण-निसौं, तयोरयुक्तत्वमुत्पश्यन्नाह परः गैहण-विसग्गपयत्ता परोप्परविरोहिणो कहं समए ? / समए दो उवओगा न होज्ज, किरियाण को दोसो ? ॥ 37 ____ निरन्तरग्रहणे, विसर्गे चेष्यमाणे द्वितीयसमयादारभ्योपान्तसमयं यावद् ग्रहण-विसर्गप्रयत्नौ प्रतिसमयं युग्प्दाप्त्त्ः। एतौ परस्परविरोधिनौ कथमेकस्मिन् समये युक्तौ ? नैव युक्तावित्यर्थः । अत्रोच्यते-ग्रहण-विसर्गयोर्विरोध एवाव तावदसिद्धः । यदि । येषामेव द्रव्याणां ग्रहणं, तेषामेव तस्मिन्नेव ब्रहणसमये निसर्ग इष्येत, तदा स्यादसौ, एतच्च नास्ति, पाक्समयगृहीतानामेवातनर मये निसर्गाव, तत्र चाऽपूर्वाणामेव ग्रहणात् । अथाऽविरोध्यपि युगपदेकर समये उपयोगहयवत् क्रियाद्वयं नेष्यते, तदाह- 'समये । इत्यादि' एकस्मिन् समये द्वावुपयोगौ न भवेतामिति युक्तम् , "जुगवं दो नत्थि उवओगा" इति वचनात् तयोरागमे निषेधाव क्रियाणा नदीनामप्यकस्मिन् समये को दोषः न कश्चिदित्यर्थः, तथाहि- आगो भंगियसुर्य गणतो दट्टा तिविहे विमाणम्मि इत्यादिवचनाद्वा-मन:-कायक्रियाणामेकत्र समये प्रवृत्तिरभ्युपगतैय । तथा, अङ्गल्यादिसंयोग-विभागक्रिययो, संघातपरिसाटकिर यो, उसलाद-व्ययक्रिययोश्चकत्र समयेऽनेकस्थानेषु तत्राऽनुज्ञा विहितैव, इति को दोस्स्ः। तथा, वामहस्तेन घण्टिको चलयति, दर्श . भाष्यमाणा भास्सा। 2 श्रीमगवतासूत्रम् । तत्राह3हण-विसर्गप्रयत्नी परस्परविरोधिनी कथं समये । समये द्वावुपयोगौम भवेता, क्रियाणां को दोस्स्ः। युगपद् द्वौनस उपयोगी । 5 मशिकश्रुतं गणयन् वर्तते त्रिविधेऽपि ध्याने । For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 109 विशेषा. णेन धूपमुद्माहयति, शा तीर्थकरमनिमादिवदन वीक्षते, मुखेन वृत्तं पठति, इत्यादिवहीनामपि क्रियाणां युगपत्मवृत्तिरध्यक्षतोऽपि वीक्ष्यते । / इति गाथानवकार्थः ॥ 373 ॥ 'गृह्णाति कायिकेन' इत्युक्तम् , तत्र यद्यप्यौदारिकादिशरीरपञ्चकभेदात् कायः पञ्चविधः, तथापि त्रिविधेनैव कायेन वाग्द्रव्यग्रहणमवसेयम्, इति दर्शयबाह--- 'तिविहम्मि सरीरम्मि जीवपएसा हवंति जीवस्स । जेहि उ गेण्हइ गहणं तो भासइ भासओ भासं ॥ 374 ॥ औटारिकादिशरीराणां मध्यात त्रिविधे त्रिप्रकारे शरीरे जीवस्याऽऽत्मनः प्रदेशाजीवप्रदेशा भवन्ति, नान्यत्र । एतावति चोच्यमाने 'भिक्षोः पात्रम्' इत्यादौ षष्ठया भेदेऽपि दर्शनाद् मा भूजीवात् प्रदेशानां भेदसंप्रत्यय इत्यत आह- जीवस्येति, त्रिविधेऽपि शरीरे जीवप्रदेशा जीवस्याऽऽत्मभूता भवन्ति, न तु भेदिन इत्य्र्थ्ः। तदनेन निष्पदेशात्मवादनिराकरणमाह, निष्पदेशत्वस्य युक्त्यनुपपत्ते, तथाहि- पादतलसंबद्धानां जीवप्रदेशानां शिरःसंबद्धजीवदेशैः सह भेदः, अभेदो वा ? इति वक्तव्यम् । यदि भेदः, तर्हि कथं न सपदेशो जीवः । अथाभेदः, तर्हि सर्वेषामपि शरीरावयवानामेकत्वमसङ्गः, अभिन्नै वैप्रदेशैः संबन्धेनैकत्र क्रोडीकृतत्वात् , इत्यादि तर्कशास्त्रेभ्योऽनुसरणीयम् । यैर्जीवप्रदेशैः किं करोति , इत्याह- यैस्तु गृह्णाति । तुशब्दो विशेषणार्थः । किं विशिनष्टि ?- न सर्वदैव गृह्णाति, किन्तु भाषणाभिमायादिसामग्रीपरिणामे सति । किं पुनर्गृह्णाति ?, इत्याह- गृह्यत इति कर्मणि ल्युमत्यये ग्रहणं वाग्द्रव्यनिकुरम्बमित्यर्थः । ततो भाषको भाषा भाषते, न त्वभाषकोऽपर्याप्तावस्थायां, इच्छाद्यभावतो वेति । 'भापको भाषते' इत्यनेनैव गतार्थत्वात् 'भाष्यमाणैव भाषा, न पूर्व, नापि पश्चात्' इति ज्ञापनार्थमेव भाषाग्रहणमिति ॥ 374 ॥ आह- ननु कतमत् तत् त्रिविधं शरीरं, यद्गतैर्जीवप्रदेशैर्वाग्द्रव्याणि गृहीत्वा भाषको भाषते ?, इत्याह. ओरालिय-वेउव्विय-आहारओ गेण्हइ मुयै भासं । सच्चं सच्चामोसं मोसं च असच्चमोसं च ॥ 375 ॥ इहौदारिकशब्देन शरीर-तद्वतोरभेदोपचारात् , मत्वर्थीयलोपाद् वौदारिकशरीरवान् जीव एव गृह्यते; एवं वैक्रियवान् वैक्रिया, आहारकवानाहारकः । तदयमेवौदारिक-वैक्रिया-'ऽहारकशरीरी जीवो गृह्णाति, मुश्चति च भाषां पुद्गलसंहतिरूपाम् । भाषां कथंभूताम् ?, इत्याह-सत्यों, सत्यामृषा, मृषां च, असत्यमृषां च ॥ इति नियुक्तिगाथाद्व्यार्थ्ः॥ 375 ॥ . , त्रिविधे शरीरे जीवप्रदेशा भवन्ति जीवस्य । यैस्तु गृह्णाति ग्रहणं ततो भाषते भाषको भाषाम् ॥ 34 ॥ 2 घ. छ. 'प्देसा'| 3 क. ग. 'व्दे। . औदारिक-वैक्रिया-हारको गृहाति मुश्चति भापाम् । सस्यां सत्यमृपां मृषां चाऽसत्यमृषां च ॥ 375॥+स्थामृस्सा-1. अथात विषमएदव्याख्यानाय भाष्यम्सच्चा हिया सयामिह संतो मुणओ गुणा पयत्था. वा । तव्विवरीआ मोसा मीसा जा tdubhyshaavaa॥376|| अणहिगया जा तीसु वि सदोच्चिय केवलो असच्चमुसा । एया सभेयलक्खणसोदाहरणा जहा सुत्ते ॥ 377 ॥ इह सद्भयो हिताऽऽराधिका यथावस्थितवस्तुप्रत्यायनफला च सत्या भाषा पोच्यते । तत्र के सन्त उच्यन्ते येषां सा हिता, इत्याह- सन्त इह मुनयः साधव उच्यन्ते, तेभ्यो हिता- इह-परलोकाराधकत्वेन मुक्तिभापिकेत्यर्थः, अथवा सन्तो मूलोत्तरगुणरूपा गुणाः, पदार्था वा जीवादयः मोच्यन्ते, तेभ्योऽसौ हिता- अविपरीतयथावस्थितस्वरूपप्ररूपणेन सत्या । विपरीतस्वरूपा तु सूषाभाषाऽभिधीयते । मिश्रा तु सत्यामृषा । का?, इत्याह- या तदुभयखभाषा सत्या-मृषात्मिकेति । या पुनः सत्या-मृषो-भयात्मकासूक्तलक्षणासु तिसृष्वपि भाषाखनधिकृता तल्लक्षणानन्तर्भाविनी, आमन्त्रणाज्ञापनादिविषयो व्यवहारपतितः शब्द एव केवल:, साऽसत्यमृषा चतुर्थी भाषा । एताश्चतस्रोऽपि भाषाः सभेदाः सलक्षणाः सोदाहरणाश्च यथा दशवैकालिकसूत्र-नियुक्तयादिकसूत्रे आगमे भणितास्तथा तत्रैव धोद्धव्या इह तु भाषाद्रव्यग्रहण-निसर्गादिविचारस्यैव प्रस्तुतत्वात् ॥ इति गाथाद्वयार्थः ॥ 376 ॥ 377 ॥ औदारिकादिशरीरवान् भाषां गृह्णाति, मुञ्चति चेत्युक्तम् । सा पुनर्मुक्ता सती कियत् क्षेत्र व्यामोति ? इति वक्तव्यम् । उच्यते- समस्तमपि लोकम् । आइ- ययेवम् . केईहिं समएहिं लोगो भासाए निरंतरं तु होइ फुडो । लोगस्स य कइभाए कइभाओ होइ भासाए ॥ 378 ॥ अथवा द्वादशभ्यो योजनेभ्यः परतो न शृणोति शब्दं मन्दपरिणामत्वात् द्रव्याणामित्युक्तम् । तत्र कि परतोऽपि शब्दद्रव्याणामागतिरस्ति ? यथा च विषयाभ्यन्तरे नैरन्तर्येण तद्वासनासामर्धम् , एवं बहिरप्यस्ति, उतन? इति । उच्यते- अस्ति केषांचित कृत्स्नलोकव्याप्त आह- यद्येवम, 'कईहिं0इत्येवं संबन्धद्वयसमायातेयं गाथा व्याख्यायते-लोक्यत इति लोकश्च सत्या दिसा सजयः, इह सन्तो मुनयो गुणाः पदार्थाय । सद्विपरीता मृषा, मिश्रा या तदुभयस्वभावा ॥376+स्थामृस्सा- . अनधिकृता वा तिसृष्वपि शब्द एवं केवलोऽसत्यममा । एषा सभेद-लक्षण-सोदाहरणा यथा सूत्रे ॥ 37 ॥ .. 3 कतिभिः समयैर्लोको भाषया निरन्तरं तु भवति स्पृष्ठः । खोकस्य च कतिभागे कतिमागो भवति भाषायाः ॥ 37 ॥ For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 110 विशेषा0 तुर्दशरज्ज्वात्मका क्षेत्रलोकोऽत्र परिगृह्यते । स कतिभिः कियत्संख्यैः समयैर्भाषया भाषाव्यनिरन्तरमेव भवति स्पृष्टी व्याप्तः ?, तस्य च लोकस्य कतिभागे कतिभागो भवति भाषाद्रव्याणाम् ? इति ॥ 378 ॥ __ अत्रोच्यते चौहि समयेहिं लोगो भासाए निरंतरं तु होइ फुडो । लोगस्स य चरिमंते चरिमंतो होइ भासाए॥379॥ चतुर्भिः समयैर्लोको भाषया कस्यचित् संबन्धिन्या निरन्तरमेव पूर्णो भवति । लोकस्य च चरमान्तः पर्यन्तवर्ती भागोऽसंख्येयभाग इत्या, तस्मिंश्वरमान्तेऽसंख्येयभागे भाषाया अपि समस्तलोकव्यापिन्याश्वरमान्तोऽसंख्येयभागो भवति ॥ इति नियुक्तिगाथायार्थः ॥ 379 ॥ आह-किं सर्वस्याऽपि भाषा लोक व्यामोति !, नैतदेवम्, इति दर्शयमाह भाष्यकार: कोई मंदपयत्तो निसिरै सयलाई सव्वदव्वाइं । अन्नो तिव्वपयत्तो सो मुंचइ भिदिउं ताई ॥ 380 ॥ कोम्प्युरक्षितायुपेतत्वेन मन्दमयस्नो वक्तौ सर्वाण्यपि भाषाद्रव्याणि प्रथम सकलानि संपूर्णान्यखण्डानि, अभिन्नानीति यावत् निसृजति मुश्चति; अन्यस्तु नीरोगतादिगुणयुक्तस्तीव्रप्रयत्नो भवति, स पुनस्तान्यादान-निसर्गप्रयत्नाभ्यां भित्त्वैव खण्डशः कृत्वा सूक्ष्मखण्डीकृत्य मुश्चति ॥ 380 ॥ तत्रोभयेषामप्यग्रतो यद् भवति, तदर्शयति गंतुमसंखेज्जाओ अवगाहणवग्गणा अभिन्नाई । भिजति धंसंति य संखिज्जे जोअणे गंतुं ॥ 381 ॥ __ भिन्नाइं सुहुमयाए अणंतगुणवढिआई लोगंतं । पावंति पूरयंति य भासाए निरंतरं लोगं ॥ 382 ॥ अवगाहोऽवगाहना एकैकस्य भाषाद्रव्यस्कन्धस्याऽऽधारभूताऽसंख्येयप्रदेशात्मकक्षेत्रविभागरूपा, तासामवगाहनानामनन्तभाषा चतुर्भिः समयैलोको भाषया निरन्तरं तु भवति स्पृष्टः । लोकस्य च चरमान्ते चरमान्तो भवति भाषायाः ॥ 379 ॥ समिति2कोऽपि मन्दप्रयत्नो निसृजति सकलानि सर्वव्याणि । भन्यस्तीवप्रयत्नः स मुञ्चति भित्त्वा तानि ॥38॥35.ch. का भा'| 4 के. 'या 5 गत्वाऽसंख्येया अवगाहनावर्गणा अभिन्नानि । भियन्ते ध्वंसन्ते च संख्येयानि योजनानि गत्वा ॥38॥ध्य् थन्ति _ भिन्नानि सूक्ष्मतयाऽनन्तगुणवर्धितानि लोकान्तम् । प्राप्नुवन्ति पूरयन्ति च भाषया निरन्तर लोकम् ॥ 38 ॥ द्रव्यस्कन्धाश्रयभूतक्षेत्रविशेषरूपाणां वर्गणा समुदायस्ता अवगाहनावर्गणाः खल्वसंख्येया गत्वा ततो मन्दमयत्नवक्तृनिसृष्टान्य भिन्नानि भाषाद्रव्याणि भिद्यन्ते खण्डीभवन्ति । संख्येयानि च योजनानि गत्वा ध्वंसन्ते शब्दपरिणाम विजाह्तीत्य्र्थ्ः। उक्तं.च प्रज्ञापनायां भाषापदे- "जाई अभिन्नाई निसिरै, ताई असंखेज्जाओ ओगाहणीओ गर्चा भेयमावति, संखिज्जाइं जोयणाई गत्ता विद्धंसमागच्छंति" / यानि तु महापयत्नो वक्ता प्रथमत एव भिन्नानि निसृजति तानि सूक्ष्मत्वाद् बहुत्वाच्चाऽनन्तगुणवृद्ध्या वर्धमानानि षट्सु दिक्षु लोकान्तमाप्नुवन्ति; शेषं तु तत्पराघातवासनाविशेषाद् वासितया भाषयोत्पनभाषापरिणामद्रव्यसंहतिरूपया सर्व लोकं निरन्तरमापूरयन्ति "वक्ष्यमाणन्यायेन व्यादिभिः समयैः" इति वाक्यशेषः । उक्तं च- "जोई भिन्नाई निसिरह ताई अणतगुणपरिवैवीए परिवड्ढमाणाई लोयंतं फुसंति" ॥ 381 ॥ 382 // अथ यदुक्तम्- " चैउहि समयेहिं लोगो" इत्यादि । तत्राह- जइणसमुग्धायगईए केई भासंति चौहिं समएहिं । पूरै सयलो लोगो अण्णे उण तीहिं समएहिं ॥ 383 ॥ रागादिजेतृत्वाजिनः केवली तस्याऽयं जैनः स चासो समुद्धातश्च जैनसमुद्धातः केवलिसमुद्धात इत्यर्थः, तस्य गतिः प्रवृत्तिः क्रम इति यावत् , तया जैनसमुद्धातगत्या ... " दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये लोकव्यापी चतुर्थे च " ॥ 1 ॥ इत्यादिग्रन्थेनोक्तेन केवलिसमुद्घातक्रमेण चतुर्भिः समयैः सर्वोऽपि लोको भाषाद्रव्यैरापूर्यत इति केचिद् भाषन्ते । अयं चाऽनादेश एव, पुरस्तादू निराकरिष्यमाणत्वादिति । अन्ये पुननिभिः समयैः सर्वोऽपि लोकः पूर्यत इति ब्रुवत इति ॥ 383 ॥ . किंवायात्रेण, न, इत्याइ... पंढमसमए च्चिय जओ मुक्काइं जंति छदिसि ताई । बितियसमयम्मि ते च्चिय छ हंडा होति छ म्म्ण्था॥384॥ .:. याम्यभिन्नानि निसृजति, तान्यसंख्येया अवगाहना गत्वा भेदमापद्यन्ते, संख्येयानि योजनानि गत्वा विध्वसमागच्छन्ति । / पानि भिजानि निसृजति तान्यनन्तगुणपरिवृतथा परिवर्धमामानि लोकान्त स्पृशन्ति । गाथा 3791x वग्गणा-I+गता- जैनसमुदातगत्या फेचिद् भाषन्ते चतुर्मिः समयैः । पूर्वते सकलो लोकोऽन्ये पुनखिभिः समयैः । / 383 ॥ . 5प्रथमसमय एष यतो मुक्कानि पान्ति पविक्षु तानि । द्वितीयसमये त एव पदण्डा भवन्ति षद् मन्थानः ॥ 384 ॥ For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 111 विशेषा0 ___ 'मयंतरेहिं तईए सभये पुन्नेहिं पूरिओ लोगो । चौहि समएहिं पूरै लोगंते भासमाणस्स ॥ 385 ॥ ___ यतो लोकमध्यस्थितेन महाप्रयत्नभाषण मुक्तानि तानि भाषाद्रव्याणि प्रथमसमय एव पदसु दिक्षु लोकान्तमाप्नुवन्ति, जीव-रक्ष्मपुद्गलानामनुश्रेणि गमनात् । ततो द्वितीयसमये त एव पड् दण्डाश्चतुर्दिशयेकैकशोऽनुश्रेण्या वासितद्रव्यैः प्रसरन्तः षड् मन्यानो भवन्ति । तृतीयसमये तु मन्थान्तरैः पूरितैः पूरितो भवति सर्वोऽपि लोकः, स्वयम्भूरमणपरतटवर्तिनि लोकान्तेऽलोकस्यात्यन्तं निकटीभूय भाषमाणस्य भाषकस्य सनाड्या बहिवा चतसृणां दिशामन्यतमस्यां दिशि भाषमाणस्य तस्येति स्वयमपि द्रष्टव्यम् , चतुर्भि: समयैर्लोकः सर्वोऽपि पूर्यत इति ॥ 384 ॥ 385 ॥ कथम् , इत्याह दिसि विडियस्स पढमोऽतिगमे ते चेव सेसया तिन्नि । विदिसि ठियस्स समया पंचातिगमम्मि जं दोन्नि॥386॥ प्रसनाड्या बहिश्चतसृणां दिशामन्यतमस्यां दिशि व्यवस्थितस्य भाषकस्य प्रथमः समयोऽतिगमे नाडीमध्यमवेशे भवति । शेषसमयत्रयभावना तु 'होइ असंखेजइमे भागे' इत्यादिवक्ष्यमाणमाथावृत्तौ 'कथमिति च' इत्यादिना पक्ष्यते । लोकान्तेऽपि स्वयंभूरमणपरतवातिनि चतसृणां दिशामन्यतरस्यां दिशि व्यवस्थितस्य भाषकस्यो -'धोलोकस्खलितत्वाद भाषाद्रव्याणां प्रथमः समयोऽतिगमे लोकमध्यमवेशे, अयस्तु समयाः शेषास्तथैव । प्रसनाडीवहिर्विदिग्व्यवस्थितस्य तु भाषकस्य भाषाद्रव्यैः सर्वलोकापूरणे पश्च समया लगन्तीति vishessH। कुतः 1, इत्याह- 'अतिगमम्मि जे दोणि ति' विदिशः सकाशाद् भाषाव्याणि लोकनाडीबहिरेव प्रथमे समये दिशि समागच्छन्ति, द्वितीये तु लोकनाडीमध्ये प्रविशन्ति, इत्येवं यस्मादतिगमे नाडीमध्यमवेशे द्वौ समयौ लगतः, शेषास्तु त्रयः समयाश्चतुःसमयव्याप्तिवद् द्रष्टव्याः, इत्येवं पञ्च समयाः, सर्वेऽपि च लोकापूरणे प्राप्यन्त इति ॥ 386 ॥ ___ननु याक्तन्यायेन त्रिभिः, चतुर्भिः, पञ्चभिश्च समयैर्लोको वाग्द्रव्यैः पूर्यते, तर्हि किमिति निर्धार्य नियुक्तिकृता चतुःसमयग्रहणमेव कृतम् 1, इत्याशङ्कयाह- उसमयमज्झगहणे ति-पंचगहणं तुलाइमज्झस्स । जह गहणे पजंतगहणं चित्ता य सुत्तगई ॥ 387 ॥ 1.मन्थान्तरैस्तृतीये समये पूर्णैः परितो लोकः । चतुर्भिः समयैः पूर्वते लोकान्ते भाषमाणस्य । 385 ॥ 2 दिशि व्यवस्थितस्य प्रथमोऽतिगमे ते एव शेपकास्त्रयः । विदिशि स्थितख समर्याः पञ्चातिगमे यद् द्वौ ॥ 186 ॥ 3 गाथा 390 4 चतुःसमयमध्यग्रहणे त्रि-पञ्यग्रहणं तुलादिमध्यस्व । यथा ग्रहणे पर्यन्तमहणं चित्रा च सूत्रगतिः ॥ 387 ॥ - 'ति-पंचगहणमिति' आद्यन्तवर्तिनां त्रयाणां पञ्चानां च समयाना ग्रहणमिह नियुक्तिकृता विहितमेव द्रष्टव्यम् । क सति?, इत्याहचतुःसमयरूपस्य मध्यस्य ग्रहणे कृते सति । ननु किमन्यत्रापि मध्यग्रहणे सत्यावन्तग्रहणं कापि दृष्टम् ?, इत्याह- 'तुलाईत्यादि' यथा तुलादीनाम्, आदिशब्दाद् नाराच-यष्टयादीनां मध्यस्य ग्रहणे कृते पर्यन्तयोराधन्तलक्षणयोग्रहणं पर्यन्तग्रहणं कृतमेव भवति, एवमि हाऽपीति । नन्वय न्यायः काऽप्यागमे दृश्यते, येनैवमुच्यते ?, इत्याह-चित्रा च भगवतः सूत्रस्य मतिः प्रवृत्चिदृश्यते ॥ 387 ॥ तथाहि कैथै देसग्गहणं कत्थइ घेप्पति निरवसेसाई । उक्कम-कमजुत्ताई कारणवसओ निउत्ताई ॥ 388 ॥ कापि सूत्रे देशस्यैकपक्षलक्षणस्य ग्रहणं, यथाऽत्रैव चतु:समयलक्षणस्य । क्वचित् सूत्रे निरवशेषाण्यपि पक्षान्तराणि गृह्यन्ते । अपरं च, कानिचित् सूत्राणि कुतोऽपि कारणवशादुत्क्रम-युक्तांनि नियुक्तानि निवद्धानि दृश्यन्ते, कानिचित्तु क्रमयुक्तानीति । एवं विचित्रा सूत्र्ग्तिः॥388॥ .. अथ प्रस्तुतार्थस्यैव शास्त्रान्तरसंवादकारिणं दृष्टान्तमाह चउसमयविग्गहे सति महल्लबंधम्मि तिसमओ झ्वा|मोत्तुण् ति-पंचसमये तह चउसमओ इह निब्द्धो॥389॥ यथा वा भगवत्यामष्टमशते महाबन्धोद्देशके सत्यपि चतु:सामयिक विग्रहे त्रिसामयिकोऽयमुपनिबद्धः, तथाऽत्रापि त्रीन्, पञ्च च समयान मुक्त्वा चतुःसामयिक एवं लोकव्याप्तिपक्ष उपनिवद्ध इत्यदोष इति ॥ 389 ॥ यदुक्तम्- 'लोगस्स य कइभाए कइभाओ होइ भासाए' एतद्याचिख्यासुराह होइ असंखेजइमे भागे लोगस्स पढम-बिईएसु । भासाअसंखभागो भयणा सेसेसु समयेसु ॥ 390 ॥ चतुर्दशरज्जूच्छूइतस्य लोकस्याऽसंख्याततमे भागे भाषाया अपि समस्तलोकव्यापिन्या असंख्याततम एव भागो भवति । * कदा ?, इत्याह- प्रथम-द्वितीयसमययोः । इदमुक्तं भवति- त्रिसमयव्याप्तौ, चतुःसमयव्याप्ती, पञ्चसमयव्यासौ च प्रथमसमय 1. कुत्रापि देशग्रहणं कुत्रापि गृह्यन्ते निरवशेषाणि । उत्क्रम-क्रमयुक्तानि कारणवशतो नियुक्तानि ॥ 38 ॥ 2 चतुःसमयविग्रहे सति महाबन्धे त्रिसमयो यथा वा। मोक्तुं त्रि-पञ्चसमयांस्तथा चतुःसमय इह निबद्धो ॥ 389 ॥ 3 गाथा 374 / / भवत्यसंख्येयतमे भागे लोकस्य प्रथम-द्वितीययोः । भाषाऽसंख्यभागी भजना शेपेषु समयेषु ॥ 390 ॥ For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 112 विशेषा0 द्वितीयसमययोस्तावद् नियमन सर्वत्र लोकासंख्येयमागे भाषाऽसंख्येयभागलक्षण एव विकल्पः संभवति, नाऽन्यः । त्रिसमयव्याप्तौ हि प्रथमसमये दण्डषद्कं भवति, द्वितीयसमये तु षड् मन्थानः संपद्यन्ते । एते च दण्डादयो दैर्येण यद्यपि लोकान्तस्पर्शिनो भवन्ति, तथापि वक्तृमुखविनिर्गतत्वात् तत्ममाणानुसारतो बाहल्येन चतुरङ्गुलादिमाना एव भवन्ति, चतुरादीनि चाऽजुलानि लोकासंख्येयमागवतन्येव । इति सिद्धस्त्रिसमयन्याप्तौ प्रथम-द्वितीयसमययोर्लोकासंख्येयभागे भास्साऽस्ण्ख्येय्भाग्ः। चतुःसमयव्यासावप्येतदित्यमवगम्यत एव, प्रथमसमये लोकमध्यमात्र एव प्रवेशात् द्वितीयसमये तु वक्ष्यमाणगत्या दण्डानामेव सद्भावादिति । पश्चसमयव्याप्तिपक्षे तु सुवोधमेव, प्रथमसमये भाषाव्याणां विदिशो दिश्येव गमनात् , द्वितीयसमये तु लोकमध्यमात्र एव प्रवेशात् । तस्मात् च्यादिसमयव्याप्तौ सर्वत्र प्रथम-द्वितीयसमययोर्लोकासंख्येयभागे भाषाया असंख्येयभाग एव भवति । 'भयणा सेसेसु समएसु त्ति' उक्तशेषेषु तुर्ताय-चतुर्थ-पञ्चमसमयेषु भजना विकल्परूपा बोदव्या-कापि लोकासंख्येयभागे स एव भाषाऽसंख्येयभाग (एव भवति) कचित् पुनर्लोकस्य संख्येयभागे भाषासंख्येयभागः, कापि समस्तलोकव्यातिः, तथाहि-त्रिसमयव्याप्तौ तृतीयसमये भाषायाः समस्तलो कव्याप्तिः चतुःसमयव्याप्तितृतीयसमये तु लोकसंख्येयभागे भाषासंख्येयभागः । कथम्, इति चेत् । उच्यते-स्वयम्भूरमणपश्चिमपरतटवर्तिनि लोकान्ते, असनाडीपहिर्वा पश्चिमदिशि स्थित्वा ब्रुवतो भाषकस्य प्रथमसमये चतुरकुलादिबाहल्यो रज्जुदी। दण्डस्तिरथीनं गत्वा स्वयम्भूरमणपूर्वपरतटवर्तिनि लोकान्ते लगति । ततो द्वितीयसमये तस्माद् दण्डादोऽधश्चतुर्दशरज्जूचिठूतः पूर्वापरतस्तिरश्ची रज्जुविस्तृतः पराधातवासितद्रव्याणां दण्डो निर्गच्छति । लोकमध्ये तु दक्षिणतः, उत्तरतश्च पराघातवासितद्रव्याणामेव चतुरनुलादिबाइल्यं रज्जुविस्तीर्णदण्डद्वयं विनिर्गत्य स्वयम्भूरमणदक्षिणोत्तरवर्तिलोकान्तयोर्लगति । एवं च सति चतुरजुलादिबाहल्यं सर्वतोऽपि रज्जुविस्तीर्ण लोकमध्ये वृत्तच्छत्वरं सिद्धं भवति । तृतीयसमये तूर्ध्वाधोव्यवस्थितदण्डाचतुर्दिश प्रमृतः पराघातवासितद्रव्यसमूहो मन्थानं साधयति, लोकमध्यव्यवस्थितसवेतारज्जुविस्तीणेच्छत्वराद्ध्वोधामसूतः पुनः स एवं त्रसनाडी समस्तामपि परयति । एवं वसनाडी ऊधिओव्यवस्थितदण्डमन्थिभावेन तदधिकं च लोकस्य पूरितं भवति । एतच्चैतावत् क्षेत्रं तस्य संख्याततमो भाग्ः। तथा च सति चतुःसामयिक्या व्याप्तेस्तृतीयसमये लोकस्य संख्याततमे भागे भाषाया अपि समस्तलोकव्यापिन्याः संख्याततमो भाग इति स्थितम् ॥ पञ्चसामयिक्यास्तु व्यालेस्तृतीयसमये लोकाऽसंख्ययभागे भास्साऽस्ण्ख्येय्भाग्ः। कुतः 1, इति चेत् । उच्यते- तस्यां तस्य दण्डसमयत्वात् , तत्र च संख्येयभागवर्तित्वस्य मागेव भावितत्वादिति । चतुर्थसमये चतुःसामयिक्यां व्याप्ती मैन्यान्तरपूरणात् समस्त+नुसारिणो 1 क. 'दिश्येवाग' घ. छ. 'दिशो disho। वा g'| 2 घ. 'न्र्'| 3 घ.छ. 'म्भ्य्न्त्राल्पू'| लोकव्याप्तिः । पञ्चसामयिक्या तु व्याप्तौ चतुर्थसमये लोकसंख्येयभागे भाषासंख्येयभागः, तस्यां तस्य मथिसमयत्वात्, तत्र च संख्येयभागवर्तित्वस्य मागेव भावितत्वादिति । पञ्चमसमये तु पञ्चसामयिक्यां व्याप्ती मन्थान्तरालपुरणात समस्तलोकव्याप्तिरिति ॥ एवं तृतीय-चतुर्थ-पश्चमसमयेषु भाविता भजना, तद्भावने च व्याख्यातं 'भयणा सेसेसु समएसु' इति । एतच्च महाप्रयत्नवक्तनिसृष्टद्रव्यापेक्षयैवोक्तम्, मन्दप्रयत्नवक्तृनिसृष्टानि तु लोकासंख्येयभाग एव वर्तन्ते, दण्डादिक्रमेण तेषां लोक्पूर्न्नाऽस्ण्भ्वादिति॥390॥ / अथ यदुक्तम्- 'लोगस्स य चरिमंते चरिमंतो होइ भासाए'| तदेतद् भावयन्नाह आपूरियम्मि लोगे दोण्ह वि लोगस्स तह य भासाए । चरिमंते चरिमन्तो चरिमे समयम्मि सव्वत्थ ॥ 391 ॥ ज्यादिसमयैरापूरिते लोके द्वयोरपि लोक-भाषयोश्वरमान्ते चरमान्तो भवति । क 1, इत्याह- चरमे समये । केषु विषये योऽसौ चरमसमयः 1, इत्याह- सर्वत्र सर्वेष्वपि ज्यादिसमयव्याप्तिपक्षेषु । इदमुक्तं भवति- त्रिभिश्चतुर्भिः पञ्चभिश्च समयैर्भाषया पूरिते लोके तेषामेव व्यादीनां लोकापूरकसमयानां यथाखं योऽसौ चरमः समयस्तत्र लोकस्य चरमः पर्यन्तवर्ती अन्तो भवति- भाषायाश्च चरमः पर्यन्तवर्ती अन्तो भवति, व्यादिसमयानां चरमसमये लोके निष्ठां गते भाषाऽपि निष्ठां याति, न पुनः परतोऽप्यलोके गच्छतीति भावः, जीव-पुद्गलानां तत्र गतेरेवाऽभावादिति । इह च विवक्षयाऽऽदिरप्यन्तो भवति, तव्यवच्छेदार्थ चरमग्रहणं चरमः पर्यन्तवर्ती अन्तो न पुनरादिभूत इत्यर्थ इति ॥ 391 ॥ ___ तदेवं 'ईहिं समएहिं लोगों' इत्यादिनियुक्तिगाथाद्वयव्याख्यानेन निराकुलीकृत्य 'जइइणसमुग्धायगईए केई भासंति' इत्यादिना यदादेशान्तरमुक्त, सोऽनादेश एव, इति ख्यापनार्थम् । तत्र दूषणमाह ने समुग्घायगईए मीसयसवणं, मयं च दंडम्मि । जै तो वि तीहिं पूरै समएहिं जओ प्राघाओ॥392॥ 'न समुग्यायगईए त्ति' जैनसमुद्धातगत्या भाषया लोकपूरणे इष्यमाणे न पामोति । किम् ?, इत्याह-मिश्रस्य शब्दस्य श्रवणं मिश्रश्रवर्ण 'सर्वासु दिक्षु' इति शेषः । इदमुक्तं भवति- जैनसमुद्धाते ऊर्ध्वा-धोदिग्द्वयगाम्येव प्रथमसमये दण्डो भवति, तद्यदि भाषाद्रव्येष्वप्येवमिष्यते, तर्हि ऊर्जा-धोदिग्द्वय एव मिश्रशब्दश्रवणं प्रामोति, न पूर्व-पश्चिम-दक्षिणोत्तरदिक्षु, तासु विदिक्ष्विव वक्तृनिसृष्टद्रव्याणामगमनेन पराघातवासिततद्व्याणामेव श्रवणादिति अविशेषेण तु भासासमसेढीओ सह जं सुणै मीसयं सुणई' इत्यनेन 1'म्ध्य्न्त्राल्पू'| 2 गाथा 379 / 3 आपूरिते लोके द्वयोरपि लोकस्य तथा च भाषायाः । चरमान्ते चरमान्तश्वरमे समये सर्वत्र ॥ 39 ॥ 4 गाथा 378 5 न समुद्घातगत्या मिश्रकश्रवणं, मतं च दण्डे । यदि ततोऽपि त्रिभिः पूर्यते समयैर्यतः प्रापात्ः॥39॥ गाथा 351 / For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 113 Acharya Shri Kailassagarsuri Gyanmandir विशेषा 0 दिक्षु मिश्रशब्दश्रवणमुक्तम् । अथव, व्याख्यानतो विशेषप्रतिपत्तेर्यदि तव मतं संमतं- ऊर्ध्वा 'धोदिग्द्वयवर्तिदण्ड एवं मिश्रशब्दश्रवणं, शेषदिक्ष परा घातवासितद्रव्यश्रवणेऽप्यदोषादिति । भवत्वेवम्, 'तो वि' तथापि त्रिभिः समयैः पूर्यते लोको न चतुर्भिः, यतो भाषाद्रव्येषु पराघातो स्स्ति । यदि नाम तेषु पराघातस्ततः किम्. 1, इति चेत् । उच्यते स खलु दण्ड ऊर्ध्वा-धो गच्छनविशेषेण चतुर्दिशमपि शब्दप्रायोयद्रव्याणि पराहन्ति, वासयित्वा शब्दपरिणामवन्ति करोति, ततस्तानि द्वितीयसमये मन्थानं साधयन्ति, तृतीयसमये तु तदन्तरालपू रणात् पूर्यते लोक इति । एवं त्रिभिः समयैर्लोकपूरणं मामोति ॥ 392 ॥ ननु यथा जैनसमुद्धातचतुर्भिः समयैर्लोकमापूरयति, तथा भाषाऽपि तैस्तमापूरयिष्यति, को दोषः 1; इत्याशङ्कयाह इणे न पराघाओ स जीवजोगो य तेण चउसमओ । हेऊ होजाहिं तहिं इच्छा कम्मं सहावो वा ॥ 393 ॥ इह जैनसमुद्धाते जीवप्रदेशाः स्वरूपेणैव लोकमापूरयन्ति, न पुनस्तत्र कस्याऽपि पराघातोऽस्ति । ततो न द्वितीयसमये मन्थाः किन्तु कपाट एव भवति । किश्व, स केवलिसमुद्धातो जीवस्य संबन्धी योगो व्यापारस्तेन लोकव्याप्तिमपेक्ष्यास्यं चत्वारः समयाः, यः चतुःसमयो भवति । यदि नाम जीवयोगस्तथापि कथं तस्य चतुःसमयता ?, इत्याह- तत्र तस्मिन् जीवव्यापारलक्षणे केवलिसमुद्धारं द्वितीयसमये मध्यभावे हेतुर्भवेत् । कः ?, इत्याह- 'इच्छेत्यादि' तथाहि तत्रैतच्छक्यते वक्तुम्- केवलज्ञानरूपा येयमिच्छाभिमा यस्तद्वशाद् गुण-दोषौ पर्यालोच्य केवली द्वितीयसमये मन्थानं न करोति । भवोपग्राहि कर्मवशाद् वा, स्वभावाद् वाऽसौ तदा तं : करोति । ततो द्वितीयसमये कपाट एव, तृतीयसमये मन्थाः, चतुर्थे त्वन्तरौलपूरणम्, इति युज्यते जैनसमुद्धाते चतुःसमयता । भाषापुद्ग लानां त्वनुश्रेणि गमनं, पैराघातस्वभावश्च लोकव्याप्तौ हेतुः, तत्र च प्रथमे समये ऊर्ध्वाऽधो दण्डे कृते द्वितीयसमये चतसृष्वपि दिव श्रेणि गमनं संभवत्येव, इति किं ते मन्थानं न साधयन्ति 1, पराघातो हि ऊर्ध्वा 'धोगतदण्डादन्यद्रव्याणां सिद्ध एव, स्वभावतस सर्वत्र सुलभ एव, इत्यशक्यप्रतिषेध एव द्वितीयसमये मथिभावः । ततस्तृतीयसमयेऽन्तरालपूरणात् समस्त लोकपरिपूर्तेखि समयतैवाऽत्र न चतुःसमयतेति ॥ 393 ॥ यद्येवम्, अचित्तमहास्कन्धिजीवयोगत्वाभावेऽपि कथं द्वितीयसमये कपाटमात्रस्यैव भावात् प्रज्ञापनादिषु चतुःसमयता प्रोक्ता ' इत्याशङ्कयाह +च-19 जैने न पराघातः स जीवयोगश्च तेन चतुःसमयः । हेतुर्भवेद सत्रेच्छा कर्म स्वभावो वा ॥ 393 ॥ 2ध. छ. 'रापू' / 3 छ. 'परोपधा' / 4क.ग. 'श्रमस' 29 धो विवीससाए न पराघाओ य तेण चउसमओ । अह होज्ज पराघाओ havijja to so vi tisamaio // 39 स्कन्धोऽचित्तमहास्कन्धः सोऽपि विस्रसया केवलेन विस्रसापरिणामेन भवति, न तु जीवप्रयोगेण । विस्रसापरिणाम विचित्रत्वाद् न पर्यनुयोगमर्हति । किञ्च, न तत्र पराघातोऽस्ति - नान्यद्रव्याणामात्मपरिणाममसौ जनयतीत्यर्थः, किन्तु स निजपुद्गलै लोकं पूरयति । ततोऽसौ चतुःसमयो भवति । अथ तत्रापि पराघातो भवेत्, ततः सोऽपि त्रिसामयिको भवेत् - त्रिभिरेव समयैर्लोक पूरयेदित्यर्थः, न चैवं, सिद्धान्ते चतुःसमयत्वेन तस्योक्तत्वात् । तस्माद् नास्ति तत्र पराघातः, अत्र त्वस्त्यसौ, इति वैषम्यमिति ॥ 39 अथाऽनादेश प्रस्तावाद परमपि मतमुपन्यस्य दूषयति ऐंगादिसमाइसमये दंड काऊण चौहिं पूरेइ । अन्ने भणंति, तं पि य नागम- जुत्तिक्खमं होइ ॥ 395 अन्ये केचिद् भाषन्ते - आदिसमये एकदिकं दण्डं कृत्वा चतुर्भिः समयैर्लोकमापूरयति । एतदुक्तं भवति - प्रथमसमये त दूर्ध्वदिशि दण्डं करोति, द्वितीयसमये तत्र मन्थानं, अधोदिशि पुनर्दण्डं तृतीयसमये ऊर्ध्वदिश्यन्तरालपूरणम्, अधोदिशि तु मन करोति चतुर्थसमये तु तत्राऽप्यन्तरालपूरणात् समस्तमपि लोकं भाषाद्रव्यैः पूरयति । तदेतदपि नाऽऽगमक्षमम्, कचिदप्यागम ए श्रवणात् । नापि युक्तिक्षमम् । का ह्यत्र युक्तिः, यदनु श्रेणिगमन स्वभावानां पुद्गलानामेकया दिशा गमनं भवति, नाऽन्यया । वक्र ताल्वादिप्रयत्नप्रेरणमत्र युक्तिरिति चेत् । नैवम् यतो वक्ता कदाचिद् विश्रेष्यभिमुखस्तदभिमुखानपि भाषापुद्गलान् प्रेरयेत्, त विदिश्यपि तेषां गमनप्रसङ्गः । किञ्च, एवं सति पटहादिशब्दपुद्गलानां चतुःसमयाऽनियम एव स्यात्, वक्तुप्रयत्नस्य तेष्वभावा तस्माद् युक्त्या 'ऽगमविरुद्धत्वादुपेक्षणीयमेवेदम् ॥ इति गाथाषोडशकार्यः ॥ 395 ॥ तव भेद - पर्यायैर्व्याख्या, तत्र तत्त्वतो भेदतच समसङ्गं निरूपितमाभिनिवोधिकम् । अथ नानादेशज विनेयानुग्रहार्थं तत्पर्यार भिधित्सुराह - "ईहा अपोह वीमंसा मग्गणा य गवेसणा । सण्णा सई मई पण्णा सव्वं आभिणिबोहियं ॥ 396 ॥ 1 स्कन्धोऽपि विवसया न पराधातश्च तेन चतुःसमयः । अथ भवेत् पराघातो भवेत् ततः सोऽपि त्रिसामयिकः ॥ 394 ॥ 2 एकदिकमादिसमये दण्यं कृत्वा चतुर्भिः पूरयति । अम्ये भणन्ति, सदपि च नाऽऽगम-युक्तिक्षमं भवति ॥ 395 ॥ 3 प. 'उहि पू' / 4क.ग.'न्यथा' / 5 क.ग. 'मुखान' / 6 ईहाऽपोहो विमर्शो मार्गणा च गवेषणा । संज्ञा स्मृतिर्मतिः प्रज्ञा सर्वमाभिनियोधिकम् ॥ 396 ॥ For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 114 विशेषा0 II चेष्टायाम् , ईहनमीहा- संतामन्वपिना, व्यतिरेकिणां चाऽर्थानां पर्यालोचना । अपोहनमपोहो निश्चयः । विमर्शनं विमर्शः, अपायात् पूर्व ईहायाश्चोत्तरः 'प्रायः शिरकण्ड्यनादयः पुरुषधर्मा इह घठन्ते' इति संप्रत्ययः । तथा, मार्गणमन्वयधर्मान्वेषणं मार्गणा । चशब्दः स्मुच्च्यार्थ्ः। गवेषणं व्यतिरेकधर्मालोचनं ग्वेस्स्न्ना। तथा, संझानं संज्ञा, अवग्रहोत्तरकालभावी मतिविशेष एव । स्मरणं स्मृतिः पूर्वानुभूतार्थालम्बनः प्रत्ययः । मनन मतिः कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनरूपा बुद्धिः। तथा, प्रज्ञानं प्रज्ञा, विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथाऽवस्थितधर्मालोचनरूपा मतिः । सर्वमिदमाभिनिवोधिकम्- कश्चित् किश्चिद् भेददर्शनेऽपि तत्त्वतः सर्व मतिज्ञानमेवेदमित्यर्थः । इति नियुक्तिश्लोकार्थः ॥ 396 ॥ अत्रैतद्व्याख्यानाय भाष्यम् होइ अपोहोऽवाओ सई धिई सव्वमेव मै-पण्णा । ईहा सेसा, सव्वं इदमाभिणिबोहियं जाण ॥ 397 ॥ अपोहस्तावत् किमुच्यते ?, इत्याह- अपोहो भवत्यपाय:- योऽयमपोहः स मतिज्ञानतृतीयभेदोऽपायो निश्चय उच्यत इत्यर्थः, स्मृतिः पुननिर्धारणोच्यते, धारणाभेदत्वेनावयवे समुदायोपचारादिति । मति-अज्ञे- मतिप्रज्ञाशब्दाभ्यां सर्वमपि मतिज्ञानमुच्यते । 'ईहा सेस त्ति' शेषाभिधानानि त्वीहा-विमर्श-मार्गणा-गवेषणा-संज्ञालक्षणानि सर्वाण्यपि ईहा-ईहान्त वीनि द्रष्टव्यानीत्यर्थः । एवं विशेषतः कथश्चिद् भेदसद्भावेऽपि सामान्यतः सर्वमिदमाभिनिबोधिकज्ञानमेव जानीहि, यत ईहा-पोहादयः सर्वेऽप्यमी आभिनिबाधिकज्ञानस्यैव पयोयाः, केषाश्चिद् वचनपर्यायत्वात् ,केषाश्चित्वर्थपर्यायस्वादिति ॥ 397 ॥ एतदेव दर्शयति-i-पन्ना-भिणिबोहिय-बुद्धीओ होंति वयणपज्जाया |जा उग्गहाइसण्णा ते सव्वे अत्थपज्जाया ॥ 398 ॥ इह ये शब्दाः किल सर्व वस्तु संपूर्ण प्रतिपादयन्ति ते वचनरूपा वस्तुनः पर्याया वचनपर्याया उच्यन्ते । ये तु ति तेऽर्थंकदेशप्रतिपादकाः पर्याया अर्थपर्याया उच्यन्ते । तत्र मति-प्रज्ञा-'ऽभिनिबोधिक-बुद्धयो वचनपर्याया भवन्ति-मति-प्रज्ञा-अभिनिबोधिक-बुद्धिलक्षणाश्चत्वारः शब्दा आभिनिबोधिकज्ञानस्य ज्ञानपञ्चकाधभेदलक्षणस्य वचनपर्याया द्रष्टव्या इत्यर्थः, संपूर्णस्याऽपि तस्याऽमीभिः प्रतिपाद्यमानत्वात् । ये त्ववग्रहे-हादिकाः संज्ञाविशेषास्ते सर्वेऽप्यर्थपर्यायाः, तदेकदेशपतिपादक k.g.'mbnpr। भवस्यपोहोपायः स्मृतिर्धतिः सर्वमेव म्ति-प्र्ज्ञ्ये। ईहा शेषाः, सर्वमिदमाभिनियोधिक जानीहि॥397॥ 35.छ, 'यो में। 4 प.छ. 'मेव m'| 5 मति -प्रज्ञा-'ऽभिनिवोधिक-बुद्धयो भवन्ति वचनपर्यायाः । या अवमहादिसंज्ञास्ते सर्वेऽर्थपर्यायाः ॥ 39 ॥ + ग्र्हान्न्र्-| स्वात् । ततश्चात्रेहा-पोहादय आभिनिवोधिकज्ञानस्यैवाऽर्थपर्यायाः, मति-प्रज्ञाशब्दौतु तस्यैव व्च्न्प्र्यायौ। अतः सर्वमेवेदं सामान्येनाऽऽभिनिबोधिकज्ञानमेवेति स्थितम् । अथवा, सर्वेषामपि वस्तूनामभिलापवाचकाः शब्दा वचनरूपापना वचनपर्यायाः, ये तु तेषामेव वाचकशब्दानामभिधेयार्थस्याऽऽत्मभूता भेदाः, यथा कनकस्य कटक केयूरादयः, ते सर्वेऽप्यर्थपर्याया भण्यन्ते । ततश्च प्रस्तुतस्याऽऽभिनिवोधिकज्ञानस्य मति-प्रज्ञा-'वग्रहे-हादयः सर्वेऽपि वाचका ध्वनयो वचनपर्याया एव, तदभिधेयास्त्वाभिनिवोधिकस्याऽऽत्मभूता भेदा अर्थपर्याया इत्यवसेयमिति । इह पूर्व मति-प्रज्ञादिशब्दानां सर्वमप्याभिनिवोधिकज्ञानं वाच्यम्, अवग्रहे-हादिशब्दानां तु तदेकदेशा एवाभिधेया इति दर्शितम् ॥ 398 ॥ अथाऽवग्रहे-हादिभिरपि शब्दैरन्वर्थवशात् सर्वमप्याभिनिवोधिकमभिधीयते, इति दर्शयति सव्वं वाऽभिणिबोहियमिहो-ग्गहाइवयणेण संगहियं । केवलमत्थविसेसं पइ भिन्ना उग्गहाईया ॥ 399 ॥ 'वा' इत्यथवा, इह सर्वमाभिनिवोधिकज्ञानमवग्रहे-हादिवचनेन संगृह्यते, न पुनस्तदेकदेश एव । तविग्रहादिशब्दानां सर्वेषामेकरूपता प्राप्नोति, एकाभिधेयत्वात् , बहुपुरुषोच्चारितघटायेकशब्दवत् , इत्याशङ्कयाह- 'केवलमित्यादि ' केवलं नवरमर्थविशेष प्रत्यः वग्रहादयः शब्दा भिन्नाः । इदमुक्तं भवति- अवग्रहशब्दोऽवग्रहलक्षणेनाऽर्थेन सर्वमाभिनिबोधिकं संगृह्णाति, ईहाशब्दस्तु चेष्टालक्षणेन, धारणा तु धरणलक्षणेनेत्यादि । ततोऽमुमवग्रहणादिलक्षणमर्थविशेषमात्रमपेक्ष्याऽवग्रहादिशब्दा भिन्ना.. तस्त्वभिधेयं सर्वेषामाभिनिबोधिकज्ञानमेव । अथवा, आह-नर्नु यदि सर्वमप्याभिनिबोधिकमवग्रहादिवचनेन संगृह्यते, तीवग्रहे-हा-पायधारणानां तद्भेदानां सर्वेषामपि संकरः प्राप्नोति, अनन्तरवक्ष्यमाणव्युत्पत्तितः प्रत्येकमेषां सर्वेषामप्यवग्रहादिरूपत्वात् । इत्याशङ्कयाह- 'केवलमत्थविसेसमित्यादि केवलं नवरमर्थविशेष मत्यवग्रहादयो भिन्नाः । इदमुक्तं भवति- यद्यप्यर्थावग्रहणे-हना-'वगमन-धारणमात्रस्य सामान्यस्य प्रत्येक सर्वेष्वपि विद्यमानत्वादेकैकशोऽप्यवग्रहादिशब्दनोच्यन्तेऽवग्रहादयः, तथाऽप्यर्थविशेषमाश्रित्यैते भिन्ना एव; तथाहि- यथाभूतमवग्रहे सामान्यमात्रार्थस्यावग्रहणं, न तथाभूतमेवेहायां, किन्तु विशिष्ट विशिष्टतरं विशिष्टतमं चाऽपाय-धारणयोः यथाभूता चेहायां मतिचेष्शन तथाभूतान्यत्र, किन्तु विशिष्टा, विशिष्टतरा चापाय-धारणयोः, अविशिष्टतरा चाऽव्ग्र्हे। अर्थावगमनमप्यपायाद् विशिष्ट धारणा । वर्ष वाऽऽभिनियोधिमिहाऽवग्रहादिवचनेन संगृहीतम् । केवलमर्थविशेष प्रति भिक्षा अवमहादयः ॥ 399 ॥ 2 gha, cha, 'na.sa' / 3 pa. cha. ze'va' / For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 115. / विशेषा0 याम्। अविशिष्टम् , अविशिष्टतरं चेहा-'वग्रहयो, अर्थधारणमप्यवग्रहे-हा-पायेभ्यः सर्वप्रकृष्ट धारणायाम् , इत्येवमवग्रहणादिमात्रे । सर्वेषां सामान्ये सत्यप्यर्थविशेष ग्राह्यमाश्रित्य भिन्ना एवावग्रहादयः । स चाऽर्थविशेषोऽमीषां प्रायः माग विस्तरेण दर्शित एव, इत्येवं वोत्तरार्धमिदं व्याख्यायते । इदमेव च व्याख्यानं वृद्धसंमतं लक्ष्यते, युक्तथा तु प्राक्तनमपि घटते । इत्यलं विस्तरेणेति । / 399 ॥ कथं पुनरवग्रहादिवचनेन सर्वमप्याभिनिबोधिकं संगृह्यते ?, इत्याह उग्गहणमोग्गहो त्ति य अविसिहमवग्गहो तयं सव्वं । ईहा जं मैचेट्ठा मैवावारो तयं सव्वं ॥ 40 ॥ अवग्रहणं तावदवग्रह उच्यत इति कृत्वाऽविशिष्टं तत् सर्वमपीहादिभेदभिन्नमाभिनिवोधिकज्ञानमवग्रह एव । इदमुक्तं भवतिअवग्रहणमवग्रह इति व्युत्पत्तिमाश्रित्य सर्वमप्याभिनिबोधिकज्ञानमवग्रहो भवति, यथा झवग्रहः कमप्यर्थमवगृह्णाति, एबमीहाऽपि कमप्यर्थमवगृह्णात्येव, एवमपाय-धारणे अपि। इति सर्वमप्याभिनिवोधिकज्ञानं सामान्येनावग्रहः । तथा यद् यस्मात् 'ईह चेष्टायाम्, ईहनमीहा' इति व्युत्पत्तेरीहाऽपि मतेचेष्टा मतिचेष्टा वर्तते, तस्मात् सर्वमपि तदाभिनिषोधिकमविशिष्ट मतिव्यापार ईहेत्यर्थः, अवग्रहा-पायधारणानामपि सामान्येन मतिचेष्टारूपत्वादिति भावः । / 400 ॥ तथा अवगमणमवाउ त्ति य अत्थावगमो तयं हवै सव्वं । धरणं च धारण त्ति यतं सव्वं धरणमत्थस्स ॥ 4.1 ॥ यतश्चावगमनमवायो भण्यते, अतोऽनया व्युत्पत्या सर्वमपि तदाभिनिबोधिकमर्थस्याऽवायः, अवग्रहे-हा-धारणास्वपि सामान्येनार्यावगमस्य विद्यमानत्वात् । तथा, धरणं धारणा यतो भण्यते, अतोऽनया व्युत्पत्त्या तत् सर्वमप्याभिनिवोधिकमर्थधरणरूपत्वा धारणा, अवग्रहे हा आयेष्वप्यविशिष्टस्याऽर्थधरणस्य विद्यमानत्वादिति । संकरमाप्तिश्चैवमवग्रहादीनां प्राक् 'केवलमत्थविसेसं पई' इत्यादिना परिहतैव । / इति गाथाप्च्कार्थ्ः॥401॥ तदेवं तत्त्व-भेद-पर्यायैराभिनिवोधिकज्ञानं व्याख्याय सांप्रतं तद्विषयनिरूपणार्थमाहतं पुण चउव्विह नेयमेयओ तेण जं तदुवउत्तो । आदेसेणं सर्व दवाइचउब्विहं मुणै ॥ 1.2 ॥ , अवग्रहणमवग्रह इति चाविशिष्टमवग्रहस्तत् सर्वम् । ईहा यद् मतिचेष्टा मतिव्यापारस्तत् सर्वम् ॥ 10 ॥ 2 अवगमनमवाय इति चार्थावगमस्तद् भवति सर्वम् । धरणं च धारणेति च तत् सर्व धरणमर्थस्य ॥ 10 ॥ गाथा 399 / . तत् पुनश्चतुर्विधं शेयभेदतस्तेन यत् तदुपयुक्तः । आदेशेन सबै द्रव्यादिश्चतुर्विधं जानाति ॥ 10 ॥ तत् पुनराभिनिबोधिकज्ञानं चतुर्विध चतुर्भेदम् । नन्ववग्रहादिभेदेन भेदकयनं मागस्य कृतमेव, किमिह पुनरपि भेदोपन्यासः । सत्यम् , ज्ञेयमेवेह द्रव्यादिभेदेन चतुर्भेद, ज्ञानस्य तु तद्भेदादेव भेदोत्राभिधीयते, सूत्रे तथैवोक्तत्वात् । तथा च नन्दिसूत्रम्-तं समासओ चउन्विहं पण्णत्तं तं जहा-दनओ, खेत्तओ, कालओ, भावो। तत्थ दवओ णं आभिणिबोहियनाणी आदेसेणं सम्बदम्बाई जाणइ, न पासई" इत्यादि । ज्ञेयभेदादपि तत् कथं चतुर्विधम् , इत्याह- 'जं तदुवउत्तो इत्यादि' यद् यस्मात् कारणात् तेनाऽऽभिनिबोधिकज्ञानेन सर्व द्रव्यादि मुणति इति संबन्धः । कथंभूतम् , इत्याह- चतुर्विध चतुर्भेदं द्रव्य-क्षेत्र-काल-भावभेदभिन्नमित्यर्थः । कथंभूतः सन् मुणति ?, इत्याह- तस्मिन्नाभिनिवोधिकज्ञाने उपयुक्तस्तदुपयुक्तः । केन ?, इत्याह- आदेशेनेति ॥ 402 ॥ ... कोऽयमादेशः, इत्याह आएसो त्ति पगारो ओहादेसेण सव्वदव्वाइं । धम्मत्थिआइयाइं जाणइ न उ सव्वभेएण ॥ 403 ॥ इहाऽऽदेशो नाम ज्ञ्यात्व्य्व्स्तुप्कार्ः। स च द्विविधः- सामान्यप्रकारः, विशेषप्रकारश्च । तत्रौघादेशेन सामान्यमकारेण द्रव्यसामान्येनेत्यर्थः, सर्वव्याणि धर्मास्तिकायादीनि जानाति-- 'असंख्येयप्रदेशात्मको लोकव्यापकोऽमूर्तः पाणिनां पुद्गलानां च गत्युपष्टम्भहेतुर्धर्मास्तिकाय' इत्यादिरूपेण कियत्पर्यायविशिष्टानि षडपि द्रव्याणि सामान्येन मतिज्ञानी जानातीत्यर्थः । अनभिमतप्रकारप्रतिषेधमाहन तु सर्वभेदेन, न सर्वैविशेष सर्वैरपि पर्यायैः केवलिदृष्टैर्विशिष्टानि द्रव्याण्यसौ जानातीत्यर्थः, केवलज्ञानगम्यत्वादेव सर्वपर्यायाणामिति भावः ॥ 403 / / धर्मास्तिकायादिभेदेन कथितं सामान्येन द्रव्यम् । अथ क्षेत्रादिस्वरूप विशेषतः माह-- खेत्तं लोगा-लोगं कालं सव्वद्धमहव तिविहं ति । पंचोदइयाईए भावे जं नेयमेव इयं ॥ 404 ॥ क्षेत्रमपि लोकालोकस्वरूपं सामान्यादेशेन कियत्पर्यायविशिष्टं सर्वमपि जानाति, न तु विशेषादेशेन सर्वपर्यायैर्विशिष्टमिति । एवं कालमपि सर्वाद्धारूपम् , अतीता-नागत-वर्तमानभेदतस्त्रिविधं वेत्येक एवाऽर्थः । भावतस्तु' सर्वभावानामनन्तभाग जानाति, औदयिको-पशमिक-क्षायिक-क्षायिकौपशमिक-पारिणामिकान वा पञ्च भावान् सामान्येन जानाति, न परतः । कुतः, इत्याह- यद् यस्मा 1 सत् समासतश्चतुर्विधं प्रज्ञप्तम्, तथथा- द्रव्यतः, क्षेत्रतः, कालतः, भावतः । द्रव्यत आभिनिबोधिकज्ञामी आदेशेन सर्वव्याणि जानाति न पश्यति 2 आदेश इति प्रकार ओघादेशेन सर्वव्याणि । धर्मास्तिकायादीनि जानाति न तु सर्वभेदेन ॥ 4.3 ॥ 3 घ.छ. 'सर्वैरपि वि। 4 क. 'नि तानि । 5 क्षेत्रं लोका-लोकं कालं सर्वाद्धाऽथवा त्रिविधमिति । पञ्चादयिकादीन् भावान् यत् ज्ञेयमेवेदम् ॥ 404 ॥ For Private and Personal Use Only
Page #123
--------------------------------------------------------------------------
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra 116 विशेषा0 देतावदेव ज्ञेयमस्ति, नान्यदिति । इस क्षेत्र-कालौ सामान्यन द्रव्यान्तर्गतावेव, केवल भेदेन रूढत्वात् पृथगुपादानमवसेयमिति ॥ 40 ॥ - आदेशस्य व्याख्यानान्तरमाह आएसो ति व सुत्तं सूवल सु तस्स मैनाणं । पसरै तब्भावणया विणा वि सुत्तानुसारेण ॥ 405 ॥ अथवाऽऽवेशाः सूत्रमुच्यते, तेन सूत्रादेशेन सूत्रोपलब्धेवर्षेषु तस्य मतिज्ञानिनः सर्वव्यादिविषय मतिज्ञान प्रसरति । ननु शुतोपलब्धेव्वर्थेषु पजान तछूतमेव भवति, कथं मतिज्ञानम् , इत्याह- 'तम्मावणया इत्यादि' तज्ञापनया~ धुतोपयोगमन्तरेण तद्वासनामात्रत एष या द्रव्यादिषु मवर्तते, तत् सूत्रादेशेन मतिज्ञानमिति भाषः । एतच्च पूर्वमपि पुत्र सुपपरिकम्मियमैस्स में संपर्य सुयाईय' इत्यादिमकमे मोक्तमेव । / इति गाथाचतुष्टयाऽर्थः ॥ 405 / / / तदेवं तत्व-भेद-पर्यायैर्मतिज्ञानं व्याख्याय, विषयं च द्रव्यादिकमस्य निरूप्य, सामसंमिदपेव सत्पदमरूपणतादिभिनव भिरनु योगद्वारैविचारयितुमाह- संतपयपरूपणया दव्वपमाणं च खिप्स-फसणा य । कालो य अंतर भाग-भाव-अप्पा-बहं चेव ॥ 406 ॥ सच तत् पदं च सस्पदं तस्य प्ररूपणं सत्पदनरूपणं गत्यादिहारेषु विचारणं तद्भावा सस्पदमरूपणसा- 'कमिन् गत्यादिके द्वारे इदं सत् ?' इत्येवं सतो विद्यमानस्याऽऽभिनिषोधिकज्ञानस्य गत्यादिद्वारेषु प्ररूपणा कर्तव्येत्यर्थः । तथा, द्रव्यममाणमिति मतिज्ञानिजीवद्रव्याणामेकस्मिन् समये कियन्तो मसिज्ञान मतिपयन्ते, सबै पा कियन्तस्ते " इलेव ममाणं वक्तव्यमित्यर्थः । चशम्दा स्मुच्च्ये। तथा, क्षेत्रमिति 'कियति क्षेत्रे तत् संभवति । इत्येव मतिज्ञानस्य क्षेत्रं वक्तव्यम् । तथा 'कियत् क्षेत्र मतिज्ञानिनः स्पृशन्ति ?' इत्येवं स्पर्शना व्क्त्व्या। यत्रावगाढस्तत् क्षेत्र, पार्थतोऽपि च स्पर्शना, इत्येवं क्षेत्र-स्पर्शमयोंविशेषः । चः समुच्चये । तथा, काल: स्थितिलक्षणो भतिज्ञानस्य वाच्य्ः। चस्तथैव । 'एकदा प्रतिपय वियुक्त कियता कालेन पुनरपि प्रतिपद्यते' इत्येवमन्तरं च तस्य वक्तव्यम् । तथा 'मतिज्ञानिनः शेपज्ञानिनांकतिभागे वर्तन्ते?' इत्येवं भागोऽस्य ब्त्स्स्य्ः। तथा कस्मिन् भावे मतिज्ञानिनो वर्तन्ते?" इत्येवं भावो म्न्न्नीया। तथा, अल्प-बहत्वं वक्तव्यम् । भागद्वारादपि तल्लुब्धमिति चेत् । नैवम् , यतोऽत्र मतिज्ञानिना स्वस्थान एवं पूर्वपतिपत्र-पतिपद्यमानका भादेश इति वा सूत्र श्रुतोपलब्धेषु सस्य मलिज्ञानम् । प्रसरति तनावमया विनापि सूयामुसारेण । 05 ॥ 1 गाथा 165 / 3. सत्पदप्ररूपणता इग्यप्रमाण व क्षेत्र-पीने कालान्तरं भाग-भावा-रूप-बशु (ब) च ॥ 4. यिणा विसत्तामसारणपेक्षयाऽल्प-बहुत्वमभिधानीयम् , भागस्तु शेपज्ञानापेक्षया चिन्तनीय इति विशेषः ॥ इति नियुक्तिगाथाद्वयार्थः । विस्तरार्थ तु भाष्यकार एव वक्ष्यति । / 406 ॥ अथ सत्पदमरूपणता किमुच्यते ?, इत्याहसंतं ति विजमाणं एयस्स पयस्त जा परूवणया । गैयाईएसु वत्थुसु संतपयपरूवणा सा उ ॥ 407 / / जीवस्स च जं संतं जम्हा तं तेहिं तेसु वा पयति । तो संतस्स पयाई ताई तेसु परूवणया ॥ 408 ॥ गत्यादिद्वारेषु सत्त्वेन चिन्त्यमानत्वात् पदं सदुच्यते । ततश्च सतो विद्यमानस्य पदस्थ या वक्ष्यमाणेषु गत्यादिद्वारेषु प्ररूपणता सा रात्पदमरूपणतोच्यते । अथवा, जीवस्य यत् सज्ज्ञान-दर्शनादिकं तत् तैः कारणभूतैः, तेषु बाधिकरणभूतेषु यस्मात् 'पयति त्ति पद्यतेऽनुगम्यते विचार्यते, ततस्तस्मात् सतः पदानि सत्पदानि तानि गत्यादीनि द्वाराण्युच्यन्ते तैः, तेषु वा प्ररूपणता 'मत्यादे' इति गम्यते, सत्पदमरूपणता । / इति गाथाद्वयार्थः । / 407 ॥ 408 // तान्येव सत्पदानि गत्यादिद्वाराणि दर्शयति गैइ-इंदिए य काए जोए वेए कसाय-लेसासु । सम्मत्त-नाण-दसण-संजय-उवओग-आहारे ॥ 409 ॥ भासग-परित्त-पज्जत्त-सुहुम-सण्णी य भविय-चरिमे य । पुव्वपडिवन्नए वा पडिवजंते य म्ग्ग्न्न्या॥410॥ एतेषु गत्यादिपु द्वारेपु मतिज्ञानस्य पूर्वप्रतिपन्नाः, प्रतिपद्यमानकाः, तदुभयम् , उभयाभावश्च, इत्येतच्चतुष्टयं चिन्त्य्ते॥409॥410 तत्र येषु स्थानेषु मतिज्ञानिनो न प्रतिपद्यमानकाः, नापि पूर्वमतिपन्नाः, किन्तूमयाभावः, तान्यपोद्धृत्य दर्शयति- ऐगिदियजाईओ सम्मामिच्छो य जो य सव्वन्नू । अपरित्ता अभव्वा अचरिमा य एए सया सुन्न्न्ना॥411॥ . इह सर्वेष्वपि गत्यादिद्वारेषु यावान् कोऽप्येकेन्द्रियजातीय एकेन्द्रियप्रकार एकेन्द्रियभेद इत्यर्थः, एष सर्वोऽपि मनिज्ञानेन 1 सदिति विद्यमानमेतस्य पदस्थ या प्ररूपणता । गत्यादिषु वस्तुषु सत्पदप्ररूपणा सा तु ॥ 407 ॥ . जीवस्य च यत् सद् यसात् तत् तस्तेषु वा पद्यते । ततः सतः पदानि तानि तेषु प्ररूपणता ॥ 408 ॥ 2 घ. छ.'माणासु गत्यादिषु प्र्'| गती-न्द्रिययोश्च कार्य योगे वेदे कषाय-लेश्ययोः । सम्यक्त्व-ज्ञान-दर्शन-संयमो-पयोगा-हारेषु ॥ 4.9 ॥ भापक-परीत-पर्याप्त-सूक्ष्म-संज्ञिषु च भव्य-चरम योश्च । पूर्वप्रतिपना वा प्रतिपद्यमामाच मार्गणया ॥ 10 ॥ 4 एकन्द्रियजातीयः सम्यग्मिथ्यः (ध्यादृष्टिः) च यश्च सर्वशः । अपत्तिआ अभव्या अचरमाश्चैते सदा shuunyaaH॥4॥ For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 117 30 विशेषा0 शून्यः, न तत्र मतिज्ञानस्य प्रतिपद्यमानकः, नापि पूर्व प्रतिपन्नः संभवतीत्यर्थः "उभयाभावो एगिदिएसु सम्मत्तलद्धीए" इति वचनादिति । कः पुनरेकेन्द्रियजातीयः 1, इति चेत् । उच्यते इन्द्रियद्वारे तावदेकेन्द्रिय एव, कायद्वारे पृथिवी-अप- तेजी-वायु-वनस्पतयः, सूक्ष्मद्वारे तु सूक्ष्म इत्यादि । तथा, सम्यग् - मिथ्यादृष्टिरपि सम्यक्त्वद्वारे मतिज्ञानशून्यः । " सम्मा-मिच्छद्दिट्टी णं भंते । किं माणी, अनाणी 1 / गोयमा ! नी नाणी, अन्नाणी " इत्यादिवचनादिति । यश्व कापि द्वारे सर्वज्ञः केवली संभवति, सोऽपि तच्छून्य एव तथा - गतिद्वारे सिद्धिगतौ सिद्धः, इन्द्रियद्वारेऽतीन्द्रियः, कायद्वारेऽकायः, योगद्वारेऽयोगः, लेश्याद्वारेऽलेश्या, ज्ञानद्वारे केवलज्ञानी, दर्शनद्वारे केवलदर्शनी; तथा, संयम- परीत-पर्याप्त सूक्ष्म-संज्ञि भव्यद्वारेषु यथासंख्यं नोसंयत-नोपरीत्त-नोपर्याप्त नीसूक्ष्म-नोसंज्ञि- नोभव्या इति । एते सर्वेऽपि सर्वज्ञत्वाद् मतिज्ञानशून्याः, छद्मस्थस्यैव तत्संभवादिति भावः । तथा, परीत्त भव्य चरमद्वारेष्वपरीता - 'भव्या-चरमा अपि मिथ्यादृष्टित्वाद् मतिज्ञानशून्याः । तदेवमेते सर्वे सर्वदैव मतिज्ञानशून्या, मन्तव्याः, उभयाभावात् । / इति गाथार्थः ॥ 411 ॥ Acharya Shri Kailassagarsuri Gyanmandir atha गत्यादिद्वारेष्वेव पूर्वप्रतिपन्न - प्रतिपद्यमानकचिन्तां कुर्वन्नाह "वियला अविसुद्धलेसा मणपज्जवणाणिणो अणाहारा । असण्णी अणगारोवओगिणो पुव्वपडिवन्ना ॥ 492 ॥ सेसा पुव्वपवण्णा नियमा पडिवजमाणया भैया । भयणा पुव्वपवण्णा अकसाया 'वेयया होंति ॥ 413 ॥ विकला द्वि-त्रि- चतुरिन्द्रियलक्षणा विकलेन्द्रियाः, तथाऽविशुद्धलेश्या भावलेश्यामङ्गीकृत्य कृष्ण-नील कापोत लेश्याहत्तयः, तथा मनःपर्यायज्ञानिनः, अनाहारकाः, असंज्ञिनः, अनाकारोपयुक्ताः एते सर्वेऽपि मतिज्ञानस्य यदि भवन्ति तदा पूर्वप्रतिपन्ना एव, न तु प्रतिपद्यमानकाः; तथाहि -- इन्द्रियद्वारे केचिद् विकलेन्द्रिया ये सास्वादनसम्यक्त्वेन सह पूर्वभवादागच्छन्ति, तेषां पूर्वप्रतिपत्तिमङ्गीकृत्य स्याद् मतिज्ञानम्, प्रतिपद्यमानकास्त्वस्य विकलेन्द्रियाः सर्वेऽपि न भवन्त्येव, तथाविधविशुद्ध्यभावात् । तथा, लेश्याद्वारेऽविशुद्धलेश्या अपि पूर्वप्रतिपन्नाः केचिद् भवन्ति, न तु प्रतिपद्यमानकाः, विशुद्धभावलेश्यानामेव तत्प्रतिपत्तेः । ज्ञानद्वारे मनःपर्यायज्ञानिनः सर्वेऽपि पूर्वप्रतिपन्ना भवन्त्येव, न तु प्रतिपद्यमानकाः, सम्यक्त्वसहचरितप्राप्तमतिज्ञानस्यैव पश्चादप्रमत्तसंयतावस्थायां मनःपर्यायज्ञानोत्पत्तेः; 1 उभयाभाव एकेन्द्रियेषु सम्यक्त्वलब्धौ । 2 . छ. 'ते- एकेन्द्रि' / 3 घ. छ. 'म्यग्द्वा' | 4 सम्यग् - मिथ्यादृष्टयो भगवन् ! किं ज्ञानिनः, अज्ञानिनः 1 / गौतम ! मो ज्ञानिनः, अज्ञांनिनः । 5 विकला अविशुद्धलेश्या मनःपर्यायज्ञानिनोऽनाहाराः । असंज्ञिनोऽनाकारोपयोगिनः पूर्वप्रतिपन्नाः ॥ 412 ॥ शेषाः पूर्वप्रपा नियमात् प्रतिपद्यमानका भाज्याः । भजना पूर्वप्रपन्ना अकषाया अवेदका भवन्ति ॥ 413 ॥ सम्यक्त्वसहचरितचारित्रलाभे तु मतिसहचरितं मनःपर्यायज्ञानं नोत्पद्यत एव, अत एव वचनात्, अन्यथाऽवधिज्ञानीव मनः पर्यायज्ञान्यपि निश्चयनयमतेन प्रतिपद्यमानकः स्यादिति । आहारकद्वारे, अनाहारकाः केचिद् देवादयः पूर्वभवाद् गृहीतसम्यक्त्वा मनुष्यादिषूत्पद्यमाना मतेः पूर्वप्रतिपन्ना भवन्ति, न तु प्रतिपद्यमानकाः, तथाविधविशुद्धयभावात् । संज्ञाद्वारे, असंज्ञिनो विकलेन्द्रियवद् भावनीयाः । उपयोगद्वारे, अनाकारोपयोगिनः केचित् पूर्वप्रतिपन्ना भवन्ति, न तु प्रतिपद्यमानकाः, मतिज्ञानस्य लब्धित्वात्, तदुत्पत्तेश्चाऽनाकारोपयोगे प्रतिषिद्धत्वादिति । उक्तशेषास्तु- गतिद्वारे नारकादयः, इन्द्रियद्वारे तु पश्चेन्द्रियाः, कायद्वारे तु त्रसकायिकाः, इत्येवमादयो जातिमपेक्ष्य पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानकास्तु भजनीयाः कदाचिद् भवन्ति, कदाचिद् नेति । अतिव्याप्तिनिषेधार्थमाह-- 'भयणा पुव्वपवत्रा इत्यादि' कषायद्वारेऽकषायाः, वेदद्वारे त्ववेदका भजनया पूर्वप्रतिपन्नयैव भवन्ति, छन्नस्थाः पूर्वप्रतिपन्ना मतेर्भवन्ति, न तु केवलिनः, प्रतिपद्यमानकास्त्वमी न भवन्त्येव, पूर्वप्रतिपन्नमतिज्ञानानामेव क्षपकोपशमश्रेणिप्रतिपत्तेः ॥ इति गाथाद्वयार्थः ॥ 412 ॥ 413 ॥ तदेवं संक्षेपतो गत्यादिद्वारेषु भाष्यकृता मतिज्ञानस्य कृता सत्पदप्ररूपणा । अथ विनेयानुग्रहार्थं किञ्चिद् विस्तरतोऽप्यसौ विधीयते - तत्र मतिज्ञानं किमस्ति न वा 1 / यद्यस्ति, कं तत् 1 / गत्यादिस्थानेषु । तत्र नारक- तिर्यग् नरा-मरभेदाद् गतिश्चतुर्षा । तत्र चतुर्विधायामपि गतौ मतिज्ञानस्य पूर्वप्रतिपन्ना नियमात् सन्ति, प्रतिपद्यमानकास्तु भाज्या:-- विवक्षितकाले कदाचिद् भवन्ति, कदाचित्तु नेत्यर्थः । आभिनिवोधिकप्रतिपत्तिप्रथमसमये प्रतिपद्यमानका उच्यन्ते, द्वितीयादिसमयेषु तु पूर्वप्रतिपन्ना इत्यनयोर्विशेषः । इन्द्रियद्वारे -- एकेन्द्रियेषूभयाभावः सैद्धान्तिकमतेन । कार्मिकग्रन्थिकास्तु - लब्धिपर्याप्तबादरपृथिवी-अब-वनस्पतीन् करणापर्यासान् पूर्वप्रपन्नानिच्छन्ति, सास्वादनस्य तेषूत्पत्तेः । विकलेन्द्रियास्तूभयमतेनाऽपि करणापर्याप्ताः सास्वादनमेव पूर्वभवायातमङ्गीकृत्य पूर्वप्रतिपन्ना लभ्यन्ते, न तु प्रतिपद्यमानकाः, पञ्चेन्द्रियास्तु सामान्येन पूर्वप्रतिपना नियमतः सन्ति, प्रतिपद्यमानकास्तु भजनीयाः । कायद्वारे -- पृथिवी अप्-तेजो- वायु-वनस्पति- त्रसकायभेदात् षोढा कायः । तत्राऽऽद्यकायपञ्चके उभयाभावः । त्रसकाये तु पञ्चेन्द्रियवद् वाच्यम् । योगद्वारे - काय वाङ्-मनोभेदात् त्रिधा योगः, स एष त्रिविधोऽपि समुदितो येषामस्ति तेषां पञ्चेन्द्रियवद् वाच्यम्, मनोरहितवाग्योगिनां विकलेन्द्रियवत्, केवलकाययोगिनां त्वेकेन्द्रियवदिति । वेदद्वारे - स्त्री-पुं- नपुंसकभेदात् त्रिविधेऽपि वेदे पञ्चेन्द्रियवद् भावनीयम् । कषायद्वारे तु चतुर्ष्वनन्तानुबन्धिषु सास्वादनमङ्गीकृत्य पूर्वप्रतिपन्नो लभ्यते, न प्रतिपद्यमानकः शेषेषु द्वादशसु कषायेषु पञ्चेन्द्रियवदेव । लेश्याद्वारे - भावलेश्यामङ्गीकृत्य कृष्णादिकासु तिसृष्वप्रशस्तलेश्यासु पूर्वप्रतिपन्नाः संभवन्ति, न त्वितरेः -1 ka. 'tra' / For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir __118 विशेषा0 प्रशस्ते तु लेश्यात्रये पञ्चेन्द्रियवदेव । सम्यक्त्वद्वारे निश्चय-व्यवहारनयाभ्यां विचारः । तत्र व्यवहारनयो मन्यते-मिथ्याष्टिरमानी च सम्यक्त्व-ज्ञानयोः प्रतिपघमानको भवति, न तु स्म्य्क्त्व्-jnyaanshitH। निश्चयनयस्तु ब्रूते- सम्यग्दृष्टिआनी च सम्यक्त्व-जाने प्रतिपयते, न तु मिथ्यादृष्टिआ, 'अज्ञानी च । तथाचाऽऽह भाष्यकार: सम्मत्त-नाणरहियस्स नाणमुप्पजइ त्ति ववहारो । नेच्छइयनओ भासइ उप्पज्जइ तेहिं सहिअस्स ॥ 41 ॥ पोतनयैव व्याख्याता ॥ 414 ॥ अत्र तावद् व्यवहारो निश्चयस्य षणमाह- . वैवहारमयं जायं न जायए भावओ कयषडो व्व । अहवा कयं पि कज्जइ कजौ निच्चं न य स्म्त्ती॥415॥ यदि हन्त ! 'सम्यग्दृष्टिआनी च सम्यक्त्व-ज्ञाने प्रतिपद्यते' इति त्वयाऽभ्युपगम्यते; तर्हि जातमपि तत् सम्यक्त्वं ज्ञानं चाऽसौ पुनरप्युत्पादयतीति सामर्थ्यादापत्रम् । न च जातं विद्यमानं पुनरपि जायते-न केनाऽपि ततः क्रियत इत्यर्थः । कुतः, इत्याह- भावतो विद्यमानत्वात् , पूर्वनिष्पन्नघटवत् । इत्येतद् व्यवहारनयमतम् , असत्कार्यवादित्वात् तस्य । प्रमाणयति चासौ- यद् विद्यमानं तद् न केनचित् क्रियते, यथा पूर्वनिष्पन्नो घटः, विद्यमाने च सम्यग्दृष्टेः सम्यक्त्व-ज्ञाने, अतोन तत्करणमुपपद्यते । अथ कृतमपि क्रियते, तर्हि क्रियतां नित्यमपि, इति क्रियाऽनुपरमप्रसङ्गः, न चैवं सत्येकस्यापि कदापि कार्यस्य परिसमाप्तिः । इति प्रस्तुतस्याऽभिनिबोधिकस्याऽपि प्रतिपत्त्यनवस्थेति ॥ 415 ॥ . . अपि च, यदि कृतमपि क्रियते, तदाऽन्येऽपि दोषाः । के ?, इत्याह किरियोवेफल्लं चिय पुव्वमभूयं च दीसए होतं । दीसइ दीहो य जओ किरियाकालो घडाईणं ॥ 416 ॥ यदि 'कृतमपि क्रियते' इत्यभ्युपगम्यते, तर्हि घटादिकार्ये उत्पाघे क्रियायाश्चक्रभ्रमणादिकाया वैफल्यं निरर्थकता 5 नोति, कार्यस्य प्रागेव सत्त्वात् । किञ्च, अध्यक्षविरोधः सत्कार्यवादे, यतः पूर्व मृत्पिण्डावस्थायामभूतमविद्यमानं, पश्चात्तुं कुम्भकारादिव्यापारे 1 सम्यक्त्व-ज्ञानरहितस्य ज्ञानमुत्पद्यत इति व्यवहारः । नैश्वयिकनयो भापते उत्पद्यते ताभ्यां सहितस्य ॥ 4 ॥ 2 अव्त्र्न्निक्या। क. 'य्दू'| 5 व्यवहारमतं जातं न जायते भावतः कृतघट इव । अथवा कृतमपि क्रियते क्रियतां निखं न च स्माप्तिः॥15॥... प्रक्रियावैफल्यमेव पूर्वमभूतं च श्यते भवत् । श्यते वीर्षक यतः क्रियाकाको घटादीनाम् ॥ (क. ग. स. 'याइवे पश्चात् घटादिकार्य भवज्जायमानं दृश्यते । अतः कयमुच्यते- 'सदुत्पयते' इति । / यसिबेव समये मारभ्यते तमिमेव निष्पयते, अतो निष्पन्नमेव तत् क्रियते, क्रियाकाल-निष्ठाकालयोरभेदादिति चेत् । नैवम् । कुतः 1, इत्याह- 'दीसईत्यादि' दीर्घोऽसंख्येयसामयिको घटादीनामुत्पद्यमानानां क्रियाकालो लगन्नालोक्यते यस्मात, ततो न यस्मिन्नेव समये घटादि प्रारभ्यते तस्मिन्नेव समये निष्पद्यते, मृदानयन-तत्पिण्डविधान-चक्रारोपण-शिवकादिविधानादिचिरकालेनैव तदुत्पत्तेरिति ॥ 416 ॥ भवतु दीर्घक्रियाकालः, कार्य त्वारम्भसमयेऽप्युपलभ्यते, इत्याह नारंभे चिय दीसइ न सिवादडाए, दीसइ तदंते । इय न सवणाइकाले नाणं जुत्तं तदंतम्मि ॥ 417 ॥ यदि क्रियामथमसमय एव कार्य निष्पद्येत तदा तत् तत्रैवोपलभ्येत । न चाऽऽरम्भसमय एव तद् दृश्यते, नापि शिवकाद्यद्धायां शिवक-स्थास-कोश-कुशूलादिकाले । क तर्हि दृश्यते ?, इत्याह- दृश्यते घटादि कार्य तस्य दीर्घक्रियाकालस्याऽन्तः परिसमाप्तिस्तदन्तस्तस्मिन्निति । तस्मात् क्रियाकालपर्यन्त एव तस्य सत्त्वं युज्यते, न तु पूर्वम् , अनुपलभ्यमानत्वात् । यस्मादेवम् , इत्यतो न गुरुसंनिधाने सिद्धान्तश्रवण-चिन्तने-हनादिक्रियाकाले ज्ञानमाभिनिबोधिकं युक्तम् । किन्तु तस्य श्रवणादिक्रियाकालस्याऽन्तस्तदन्तस्तस्मिन्नेव तद् युक्तम् , तत्रैवोपलभ्यमानत्वादिति प्र्स्तुतोप्योग्ः। तदेवं न क्रियाकाले कार्यमस्ति, अनुपलभ्यमानत्वात् । किन्तु तनिष्ठाकाल एव तदस्ति, तत्रैवोपलभ्यमानत्वात् । ततो न प्रतिपद्यमानं प्रतिपन्न कार्य, क्रियाकाल एव तस्य प्रतिपद्यमानत्वात् , निष्ठाकाल एव च प्रतिपन्नत्वात् , क्रियाकाल-निष्ठाकालयोश्चाऽत्यन्तं भेदात् । तस्माद् मिथ्यादृष्टिः, भज्ञानी च सम्यक्त्व-ज्ञाने प्रतिपद्यते, न सम्यग्दृष्टिः, शानी' च ॥ इति व्यवहारनयः ॥ 417 ॥ अत्र निश्चयनयः प्रतिविधानमाह*निच्छइओ नाऽजायं जाय अभावत्तओ खपुप्फंव । अह च अजायं जायै,जायौ तो खरविसाणं पि॥418॥ निश्चये भवो नैश्चयिको नयः माह-यथा 'जातं न जायते, कृतघटवत्' इति भवताऽसत्कार्यवादिनाऽभिधीयते, तथा षयमपि सत्कायेवादिनोब्रूमः-नाऽजातं जायते, "अचोचि" इतीकारलोपः, नाऽविद्यमानमुत्पद्यत इति प्रतिज्ञा, अभावत्वात- अविद्यमानत्वादिति हेतुः, खपुष्पवदिति दृष्टान्तः । अयमपि विपर्ययवाधामाह- अथाऽजातमपि जायते, जायतां ततः खरविषाणमपि, अभावाविशेषादिति ॥ 418 ॥ नारम्भ एव दृश्यते न शिषाधद्धाया, श्यते तदन्ते । इति न श्रवणादिकाले ज्ञान युक्तं तवन्तः ॥ 41 ॥ 2 क. प. छ. 'नीर्। 3 घ. छ. 'अथ नि। नैश्चयिको माज्जातं जायतेऽभावत्वात् खपुष्पमिव । अथ चाऽजातं जायते, जायतां ततः खरविषाणमपि ॥ 18 ॥ For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 119 विशेषा0 अपि च, __'निच्चकिरियाइदोसा नणु तुल्ला, असइ कट्ठतरगा वा । पुब्वमभूयं च न ते दीसइ किं खरविसाणं पि?॥219॥ ननु नित्यकरणादयः सत्कार्यवादे ये दोषाः प्रदत्ताः, तेऽसति कार्येऽसत्कार्यवादेऽपीत्यर्थः, तुल्याः समानाः, तथाहि- अत्रापि शक्यते वक्तुम् यद्यसत् क्रियते, तर्हि क्रियतां नित्यमेव, असत्त्वाविशेषात् , न चैवमेकस्याऽपि कार्यस्व निष्पत्तियुज्यते खरविषाणकल्पे चाऽसति कार्ये समुत्पाघे क्रियावैफल्यमित्यादि । कि तुल्या एवाऽसति कार्येऽमी दोषाः 1, न, इत्याह-कष्टतरा वा दुष्परिहार्यतरावा, सतो हि कार्यस्य केनापि पर्यायविशेषेण करणं संभवत्यपि, लोकेऽपि सतामाकाशादीनां पर्यायविशेषाऽऽधानापेक्षया करणस्य रूढत्वात् । तथाच तत्र वक्तारः समुपलभ्यन्ते- 'आकाशं कुरु, पृष्ठं कुरु, पादौ कुरु' इत्यादि। खरविषाणकल्पे वसति कार्य न केनाऽपि प्रकारेण करणं संभवति । ततः कष्टतरास्तत्राऽमी दोषा इति भावः । यदुक्तम्- 'पुन्यमभूयं च दीसए होते' इति, तत्राह- 'पुन्वमित्यादि' उत्पत्तेः पूर्व च यद्यभूतं सर्वथाऽविद्यमान कार्यमुत्पद्यत इतीष्यते, तर्हि ते तब मतेन किं खरविषाणमपि पूर्वमभूतं पश्चादुत्पधमान न दृश्यते, मागसत्वाविशेषात् 1 इति ॥ 119 ॥ यदुक्तम्- "दीसइ दीहो य जओ किरियाकालो' इति । तत्राह पइइसमउप्पण्णाणं परोप्परविलक्खणाण सुबहूणं । दीहो किरियाकालो जै दीसइ किं ca kuNbhss?॥420|| samaya samaya प्रत्युत्पन्नानां परस्परविलक्षणानां सुबहूनामसंख्येयानां 'मृत्खनन-संहरण-पिटक-रासभपृष्ठारोपणा-'वतारणास्भासेचन-परिमर्दन-पिण्डविधान-भ्रमण-चक्रारोपण-शिवक-स्थास-कोश-कुशूलादिकार्याणाम्' इति शेषः, यदि दीर्घा द्राधीयान् क्रियाकालो दृश्यते, तर्हि किमत्र हन्त ! कुम्भस्य घटस्याऽऽयातम् । इदमुक्तं भवति-प्रतिसमयं भिन्ना एवं क्रियाः, मिन्नान्येव च मृत्पिण्डशिवकादीनि कार्याणि, घटस्तु चरमैकक्रियाक्षणमात्रभाव्येव । ततश्च प्रतिसमयभिन्नानामनेककार्याणां यदि दीर्घः क्रियाकालो भवति, तर्हि चरमैकक्रियाक्षणमात्रभाविनि घटे दीक्रियाकालप्रेरणं परस्याऽज्ञतामेव सूचयतीति ॥ 420 ॥ यदुक्तम्- 'नारंभे चिय दीसइ' इत्यादि । तत्राह नित्यक्रियाविदोषा ननु तुल्या, असति कष्टतरका (रा) का। पूर्वमभूतं च न तव दृश्यते किं खरविषाणमपि ॥ 19 ॥ . 2 अस्र्कार्य्वादे॥ गाथा 416 4 प्रतिसमयोत्पश्चानां परस्परविलक्षणानां सुबहूनाम् । दीर्घः क्रियाकाली यदि दृश्यते किं च कुम्भस्य ! ॥ 420 ॥ 5 गाथा 410 / अण्णारंभे अण्णं कह दीसइ, जह घडो पडारंभे ? / सिबकादओ न घडओ किह दीसइ सो तदखाए ? ॥ 421 ॥ इह 'नारंभे चिय दीसइ' इत्यत्र भवतोऽयमभिप्रायो यदुत-मृचक्र-चीवर-कुम्भकारादिसामग्याः प्रथमेऽपि प्रष्टत्तिसमये घटः किं नोपलभ्यते , अनुपलम्भाचाऽयमसंस्तत्र पश्चादुत्पद्यते । एतच्चायुक्तमेत्र, यतो न प्रथमे प्रारम्भसमये घटः प्रारब्धा, किन्तु चक्रमस्तकमृत्पिण्डारोपणादीन्येवाऽऽरब्धानि । अन्यारम्भे चाऽन्यत् कथं दृश्यते न दृश्यत एवेत्यर्थः, यथा पटारम्भे घटः । यदुक्तम्- 'ने सिवादद्धाए' इति तत्राह- 'सिक्कादओ इत्यादि ' शिवकादिकाले घटो न दृश्यत इत्युक्तम् , तदेतद् युक्तमेव, यतो शिवकादयो घटो न भवन्ति । अतो यत एव शिवकादिकालोऽसौ, अत एव तदद्धायां तत्काले कथमसौ वटो दृश्यताम् ?, अन्यारम्भकालेऽन्यस्य दर्शनानुपपत्तेरिति ॥ 421 ॥ यदुक्तम्- 'दीसइ तदंते' तत्राह__अन्ति च्चिय आरद्धो जै दीसइ तम्मि चेव को दोसो ? / अकयं व संपइ गए किह कीरै, किह व एस्म्मि॥422॥ अन्त्य एव क्रियाक्षण आरब्धो घटो यदि तस्मिन्नेव दृश्यते, तर्हि को दोषः - न कश्चिदित्यर्थः । अतः किमुच्यते- 'यतोऽन्त्य समय एवोपलभ्यते, नाऽन्यत्र, ततोऽयं पूर्वस्मिन्नेव क्रियत इति । स हि पूर्व प्रथमादिक्रियाक्षणेषु नारब्धः, न च दृश्यते, अन्त्ये तु क्रियाक्षणे प्रारब्धः, दृश्यते च । स च तस्मिन् क्रियासमये क्रियमाणः कृत एव, समयस्य निरंशत्वात् । यच्च कृतं तद सदेव । ततः सदेव क्रियते नासत, यच्च सत तदुपलभ्यत एवेति स्थितम् । अथ यस्मिन् समये क्रियमाणं तस्मिन्नेव कृतं नेष्यते, तत्राह- 'अकयं वेत्यादि' अकृतं वा संपतिसमये क्रियमाणसम यदीप्यते, तर्हि तद्गतेऽतीते समये कयं क्रियता, तस्य विनष्टत्वेनाऽसत्त्वात् । कथं वा एष्यति भविष्यत्सनन्तरागामिनि समये क्रियताम् त्स्याऽप्य्नुत्प्न्न्त्वेनाऽस्त्त्वादेव्'| ... अथ व्यवहारवादी ब्रूयात-क्रियासमय: सर्वोऽपि क्रियमाणकालः । तत्र च क्रियमाणं वस्तु नास्त्येव । उपरतायां तु क्रियायां योऽनन्तरसमयः स कृनकालः, तत्रैव कार्यनिष्पत्तेः । अतः कृतमेव कृतमुच्यते, न क्रियमाणमिति । साध्वेतत्, किन्त्विदं प्रष्टव्योऽसि-कि भवतः क्रियया कार्य क्रियते, अक्रियया वा? | यदि क्रियया, तर्हि कथमियमन्यत्र, कार्य त्वन्यत्रेति । न हि 'खदिरेच्छेदनक्रिया, , अन्यारम्भेऽन्यत् कथं श्यते यथा घटः पटारम्भे शिवकादयो न घटकः कथं दृश्यते स तदद्धायाम् ॥ 12 ॥ 2 गाथा ॥ 3 क. "पि । / अन्त्य एवारब्धी यदि दृश्यते तस्मिक्षेव, को दोषः । अकृतं वा संप्रति गते कथं क्रियते, कथं वैष्यति ॥ 422 ॥ 5 घ.छ. 'त्त्ः। For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 विशेषा0 पलाशे तु तत्कार्यभूतश्छेदः' इत्युच्यमानं शोभा बिभर्ति । किञ्च, क्रियाकाले कार्य न भवति, पश्चात्तु भवति, इत्यनेनैतवापद्यते यदुत- क्रियैव हतका सर्वाऽनर्थमूलमेषा, कार्यस्योत्पित्सोर्विघ्नहेतुत्वात् , यावद् शेषा प्रवर्तते तावत् वराक कार्य नोत्पद्यते, अत: प्रत्युत्ताऽसौ तस्य विघ्नभूतैव, ततस्त्वदभिप्रायेण विपर्यस्ततयैव प्रेक्षावन्त एतां प्रारभन्त इति । क्रियैव कार्य करोति, केवल तद्विरामे तद् निष्पद्यत इति चेत् । तर्हि हन्त ! कस्तयाऽस्य विरोधः, येन तस्कुर्वत्या अप्यस्यास्तकालमतिबाह्य पश्चाद् निष्पयते, न पुनस्तत्कालेऽपि ! क्रियोपरमेऽपि च जायमान कार्य तदनारम्भेऽपि कमावू न भवति, क्रियाऽनारम्भ-तदुपरमयोरर्थतोऽभिमत्वात् ? 'इति । अथाऽक्रिययति द्वितीयः पक्षा, तर्हि हिमवद्-मेरु-समुद्रादिव घटादयोऽप्यकृतका एव प्रामा, तत् तेषामपि कारणभूतक्रियामन्तरेणैव प्रवृत्तेः, तपा-स्वाध्यायादिक्रियाविधानं च मोक्षादीन मति साध्वादीनामनर्थकमेव स्यात् , क्रियामन्तरेणैव स्र्व्कार्योत्प्त्तेः। अतस्तूष्णीभावमास्थाय निष्परिस्पन्दनानि निराकुलानि तिष्ठन्तु त्रीण्यपि सुषनानि, क्रियार्म्भ्विर्हेन्नाऽप्य्हिका-'ऽमुमिक्स्म्स्त्स्मीहित्सिद्धेः। न चैवम् । तस्मात् क्रियैव कार्यस्य की, तत्काले एवं च तद् भवति, न पुनस्तदुपरमे । अतः क्रियमाणमेव कृतमिति स्थितम् । / 422 / / आह- ननु यदि क्रियासमयेऽपि कार्य भवति, तर्हि तत् तत्र कस्माद् न दृश्यते । / दृश्यत एवेति चेत् । नन्वहमपि किमिति तदून पश्यामि , इत्याशङ्कयाह पैइसमयकजकोडीनिरैविक्खो घडगयाहिलासो सि । पैसमयकजकालं थूलमै ! घडम्मि लाएसि ॥ 423 ॥ इह यद् यस्मिन् समये प्रारभ्यते, तत् तत्र निष्पद्यते दृश्यते च, केवलं स्थूला सूक्ष्मेक्षिकाबहिर्भूतत्वाद् बादरदर्शिनी मतिर्यस्य तत्संबोधन हे स्थलमते! त्वं घटे लगयसि । किम् 1, इत्याह- प्रतिसमयोत्पन्नानां कार्यकोटीनां कालः प्रतिसमयकार्यकालस्तं सर्वमपि 'घटस्यैवाऽयं समस्तोऽपि मत्पिण्डविधान-चक्रभ्रमणादिक उत्पत्तिकाल' इत्येवमेकस्मिन्नेव घटे संवन्धयसीत्यर्थः । कथंभूतः सन् 1, इत्याह-प्रतिसमयोत्पद्यमानासु मृत्पिण्ड-शिवक-स्थास-कोशादिकासु, सिद्ध-केवलिमभृतीनां ज्ञानजननादिकासु च कार्यकोटिषु निर्पेक्स्स्ः। कुतः पूनरेतत, इत्याह- यतो घटगताभिलाषोऽसि वं, घटोऽस्यां मृदु-दण्ड-चक्र-चीवरादिसामग्रथामुत्पत्स्यत उत्पत्स्यत इत्येवं केवलघटाभिलाषयुक्तत्वाद् भवत इत्यर्थः । इदमुक्तं भवति-प्रतिसमयमपरा-'पराण्येव शिवकादीनि कार्याण्युत्पद्यन्ते, दृश्यन्ते च, तानि च तथो 15.छ. 'सतः स्था'| 2 घ.छ. 'वत' + क्रियोपरमे-1 संबध.-1 / प्रतिसमयकार्यकोटिनिरपेक्षो घटगताभिलापोऽसि । प्रतिसमयकार्यकालं स्थूलमते ! घटे झगयसि ॥ 423 ॥ 4 घ. छ. रिवेक्खो' / त्पद्यमानानि त्वं नावबुध्यसे, घटोत्पत्तिनिमित्तभूनैवेयं सर्वाऽपि मृत्-चक्र-चीवरादिसामग्री, इत्येवं केवलघटाभिलापयुक्तत्वात् , ततस्तन्निरपेक्ष एव स्थूलमतितया सर्वमपि तत्कालं घटे लगयारी । ततश्च प्राक्तनक्रियाक्षणेष्वनुत्पन्नत्वाद् घटमदृष्ट्रवं पे- 'क्रियाकाले घटलक्षणं कार्यमहं न पश्यामि' / इदं तु नावगच्छसि यदुत-चरमक्रियाक्षण एव घटःप्रारभ्यते, प्राक्तनक्रियाकाले तु शिवकादय एवारभ्यन्ते, अन्यारम्भे चाऽन्यद् न दृश्यत एवेति ॥ 423 ॥ व्यवहारबादी माह को चरिमसमयनियमो पढमे च्चिय तो न कीरए कजं । नाकारणं ति कजं तं चेवं तम्मि से समए ॥ 424 ॥ प्रथमसमयादारभ्य यद्यपरापराणि कार्याण्यारभ्यन्ते, तर्हि कोऽयं चरमसमयनियमः, येन विवक्षित कार्य प्रथमसमय एव न क्रियते, अकरणे च ततस्तत् तत्र न दृश्यते ?- नन्वाद्यकार्यवद् विवक्षितमपि तत्रैव क्रियतां, दृश्यतां चेति भावः । अत्र निश्चयः प्रत्युत्तरमाह- नाकारणं क्वचित् कार्यमुत्पद्यते, नित्यं सद-सत्वप्रसङ्गात् । न च तत् कारणं 'से' तस्य विवक्षितकार्यस्य तदन्त्यसमये एवाऽस्ति, न प्रथमादिसमयेषु, अतो न तेषूत्पद्यते, नापि दृश्यत इति ॥ 424 ॥ तदेवं 'क्रियाकाल एव कार्य भवति, न पुनस्तदुपरमे' इत्युक्तम् । अथैवं नेष्यते, तर्हि प्रस्तुतमाभिनियोधिकज्ञानमेवाऽधिकत्योच्यते उप्पाए वि न नाणं जै तो सो कस्स होइ उप्पाओ ? / तम्मि य जै अण्णाणं तो नाणं कम्मि कालम्भि ? ॥ 425 ॥ उत्पादनमुत्पादः कार्यस्योत्पत्तिहेतुभूतः क्रियाविशेषस्तत्रापि यदि मतिज्ञानं नेष्यते भवता- क्रियमाणावस्थायामपि यदि कार्य त्वया नाभ्युपगम्यत इति भावः, तर्हि उत्पंद्यमानस्याऽसत्त्वात् स कस्योत्पादो भवेत् ? इति कथ्यताम् । न ह्यविद्यमानस्य खरविषाणस्ये. . . वोत्पादो युक्तः । यदि च तस्मिन्नुत्पादकालेऽप्यज्ञानम् , तर्हि ज्ञानं कस्मिन् काले भविष्यति ? इति निवेद्यताम् । उत्पादोपरम इति चेत् । न, कथमन्यत्रोत्पादः, अन्यत्र तूत्पन्न मिति 1 / उत्पादोपरमे च भवत् कार्यमुत्पादात् प्रागपि कस्माद् न भवति, अविशेषात् ? इत्याद्युक्तमेवेति ॥ 425 ॥ +T-पायः1 gh.'तू-ची'| 2 कश्चरमसमयनियमः प्रथम एव ततो न क्रियते कार्यम् । नाकारणमिति कार्य तचैवं तस्मिंस्तस्य समये ॥ 425 ॥ भवतु- भवन- 3 3 उत्पादेऽपि म ज्ञानं यदि ततः स कस्य भवत्युत्पादः । तस्मिंश्च यद्यज्ञानं ततो ज्ञानं कस्मिन् काले ॥ 425 ॥ For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir _121 विशेषा0 यदुक्तम्- ईय न सवणाइकाले नाणे' इति तत्राह- को व सवणाइकालो उप्पाओ जम्मि होज से नाणं नाणं च तदुप्पाओ य वो वि चरिमम्मि स्म्य्म्मि॥26॥ वाशब्दश्वशब्दार्थे । कश्च श्रवणादिकालो व्यवहारवादिन् । भवतोऽभिप्रेता, यत्र शान निषेधयसि । हन्त-: त्वया मतिज्ञानस्योत्पादसमय एव श्रवणादिकालोऽवगन्तव्यः, यत्र 'से' तस्य शिष्यस्य मतिज्ञानं भवेत् , नाऽपरः । अथाऽऽदित आरभ्य गुरुसंनिधाने धर्मश्रवणादय एव मतिज्ञानस्योत्पादकाला, नापरोऽवगम्यत इति चेत् । नैवम् , इत्याह- ' नाणमित्यादि ' ज्ञानं च मतिज्ञानलक्षणं, तदुत्पादश्च तस्योत्पत्तिहेतुभूतः क्रियोलक्षणः, एतौ द्वावपि धर्मश्रवणादिक्रियासमयराशेश्वरमसमय एव भवता, न प्रथमादिसमयेषु, तेष्वपरापराणामेव धर्मावबोधादिकार्याणामुत्पत्तेः । न च तद्रोधादिमात्रादपि सम्यग्ज्ञानोत्पत्तियुज्यते, अभव्येष्वपि तत्सद्भावात् । तस्माद् विशिष्ट एव कस्मिंश्चिद् धर्मश्रवणादीनां चरमसमये मतिज्ञानं, तदुत्पादचा अतो युक्तमुक्तम्- 'जुत्तं तदंतम्मि' इति, अस्माभिरपि क्रियाकालस्याऽन्तसमय एव तस्येष्यमाणत्वात् । तस्माद् न सर्वेषु धर्मश्रवणादिक्रियासमयेषु मतिज्ञानम्, नापि सर्वेषामपि तेषामुपरमे, किन्त्वेकमिस्तच्चरमसमये तदारभ्यते, निष्पद्यते च । अतः क्रियमाणमेव कृतम् । यदि कृतमपि क्रियते निश्चयवादिन् । तर्हि पुनः पुनरपि क्रियता, कृतत्वाविशेषात , अतः करणानवस्थेति चे क्रियाकाल-निष्ठाकालयोरभेदात् । यदि हि तदुत्पादयित्री क्रिया प्रारब्धा सती उत्तरसमयेष्वपि प्राप्येत, तदा स्यात्पुनरपि तत्करणम् , एतच्च नास्ति, यतोऽसौ तदुत्पादयित्री क्रिया न पूर्व, नाप्युत्तरत्रओण्स्ति, किन्तु तस्मिन्नेव चरमसमये प्रारभ्यते, निष्ठां च याति, इति कुतः पुनरपि कार्यकरणम् , अतोन तत्करणानवस्थेति । तस्मात 'इयन सवणाइकाले नाणं' इत्यनेन यदि सर्वेष्वपि धर्मश्रवणादिसमयेषु मतिज्ञानं निषिध्यते, तदा सिद्धसाध्यता । अथ चरमक्रियासमयेऽपि तद् निवार्यते, तदयुक्तम्, तत्र तस्य प्रसाधितत्वादिति । तस्मिंश्च धर्मश्रवणादिक्रियाचरमसमये सम्यक्त्वं ज्ञानं च प्रतिपद्यमानं प्रतिपन्नमेवेति । अतः सम्यग्दृष्टिआंनी च सम्यक्त्व-जाने प्रतिपद्यते । इति निश्चयनयमततात्पर्यम् । ..... व्यवहारनयस्तु ब्रूते- तस्मिंश्चरमसमये सम्यक्त्व-ज्ञानयोरयाप्यसौ प्रतिपद्यमानकः, प्रतिपद्यमानं चाप्रतिपन्नमेव । अतो मिध्यादृष्टिः, अज्ञानी च सम्यक्त्व-ज्ञाने प्रतिपद्यते । उत्तरत्र क्रियानिष्ठासमये तु सम्यक्त्व-ज्ञाने युगपदेव लभते । अतः प्रस्तुते सम्य 1.गाथा 417 / 2 को वा श्रवणादिकाल उत्पादो यस्मिन् भवेत् तस्य ज्ञानम् । ज्ञानं च तदुत्पादश्च द्वावपि चरमे समये ॥ 42 ॥ 3 क.ग. 'गन्तव्य i' / 4 घ.छ. 'याक्ष' / 5 क.ग. 'त्रापि कि' / / क्त्वद्वारे एतन्मतेन सम्यग्दृष्टिराभिनिबोधिकस्य पूर्वप्रतिपन्न एव भवति, न तु प्रतिपद्यमानकः, सम्यक्त्व-ज्ञानयोर्युगपल्लाभात् , तत्काले च क्रियाया अभावात् , तदभावे च प्रतिपद्यमानकत्वायोगादिति । निश्चयनयमतेन तु सम्यग्दृष्टेराभिनिबोधिकस्य पूर्वपतिपन्नः, प्रतिपद्यमानकश्च लभ्यते, क्रियायाः कार्यनिष्ठायाश्च युगपद्भावस्य समर्थितत्वात् । इत्यलमतिविस्तरेण ॥ इति गाथात्रयोदशकार्थः ॥ ". ज्ञानद्वारे-मति-श्रुता-'वधि-मनःपर्याय-केवलभेदात् पञ्चधा ज्ञानम् । व्यवहारनयमतेन मति-श्रुता-'वधि-मनःपर्यायज्ञानिन आभि निवोधिकस्य पूर्वप्रतिपन्ना भवन्ति, न तु प्रतिपद्यमानका, ज्ञानिनो मतिज्ञानप्रतिपत्त्ययोगस्यैतन्मतेन मागुक्तत्वात् । केवलिनां तूभयाभावः, तेषां क्षायोपशमिकज्ञानातीतत्वात् । मत्यज्ञान-श्रुताज्ञान-विभङ्गज्ञानवन्तस्तु प्रतिपद्यमानकाः कदाचिद् भवन्ति, युक्तेदेर्शितत्वात् , ने तु प्तिप्न्नाः। निश्चयनयमतेने तु मति-श्रुता-'वधिज्ञानिनः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानका अपि भजनीयाः, ज्ञानिनो ज्ञानप्रतिपत्तेः थतत्वात् । मनःपर्यायज्ञानिनस्तु पूर्वप्रतिपन्ना एव भवन्ति, न तु प्रतिपद्यमानकाः, पूर्वसम्यक्त्वलाभकाले प्रतिपन्नमतिज्ञानस्यैव पश्चादन्त्यावस्थायां मनःपर्यायज्ञानसद्भावात् । केवलिना तूभयाभावः । एवं मत्याद्यज्ञानवतामप्युभयाभाव एव, ज्ञानिन एव ज्ञानप्रतिपत्तेः । दर्शनद्वारे- चक्षु-रचक्षु-रवधि-केवलदर्शनभेदाद् दर्शनं चतुर्धा । अत्राऽऽयदर्शनत्रये लब्धिमङ्गीकृत्य पूर्वप्रतिपन्ना नियमतः प्राप्यन्ते, प्रतिपधमानकास्तु भजनीयाः, तदुपयोगं त्वाश्रित्य पूर्वमतिपन्ना एव, न तु प्रतिपद्यमानकाः, मतिज्ञानस्य लब्धित्वात, लब्ध्युत्पत्तेश्च दर्शनोपयोगे निषिद्धत्वात् "सव्वाओ वि लद्धीओ सागरोवउत्तस्स उववज्जति" इति वचनादिति । केवलदर्शनिनां तूम्याभाव्ः। संयतद्वारे--संयतादये आभिनिबोधिकस्य पूर्वप्रतिपन्ना नियमाल्लभ्यन्ते, प्रतिपद्यमाना अपि भजनया प्राप्यन्ते । ननु सम्यक्त्वलाभावस्थायामेव मतिज्ञानस्य प्रतिपन्नत्वात् संयतः कथं प्रतिपद्यमानकोऽवाप्यते । / सत्यम्, किन्तु योऽतिविशुद्धिवशात् सम्यक्त्वं, चारित्रं च युगपत् प्रतिपद्यते, स तस्यामवस्थायां प्रतिपद्यमानस्य संयमस्य प्रतिपन्नत्वात् संयतो मतेः प्रतिपद्यमानको भवतिः उक्तं चाऽऽवश्यकचूर्णी- "नथि चरित्तं सम्मत्तविहूर्ण दसणं तु भ्य्न्निज्ज्"| भजनामेवाह- "सम्मत्त-चरिताई जुग उपयोगद्वारे- उपयोगो द्विधा- पंञ्च ज्ञानानि, त्रीणि चाज्ञानानि साकारोपयोगः, चत्वारि दर्शनानि अनाकारोपयोगः । तत्र साकारोपयोगे पूर्वप्रतिपन्ना नियमात् सन्ति, प्रतिपद्यमानकास्तु भजनीयाः । अनाकारोपयोगे तु प्रतिपन्ना एव, न तु प्रतिपद्यमानकाः, 1क.ग. 'न पूर्वप्र' / 2 क.ग. 'न म' / 3.छ. 'वः म' क. 'व एव म' / सर्षा अपि लब्धयः साकारोपयुक्तस्योपपद्यन्ते । नया5क.ग. 'यश्वामि' / नास्ति चारित्रं सम्यक्त्वविहीन, पर्शनं तु भजनीयम् । 7 सम्यक्त्व-चारिने युगपत्, पूर्व ca samyaktvam dnyv-| For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 विशेषा0 अनाकारोपयोगे लब्ध्युत्पत्तेः प्रतिपिद्धत्वादिति । आहारकद्वारे- आहारका साकारोपयोगवत् । अनाहारकास्त्वपान्तरालगतौ प्रतिपन्नाः संभवन्ति, प्रतिपद्यमानकास्तु न भवन्त्येव ॥ 426 ॥ भाषकद्वारे भाष्यकार एवाह भासासलखिओ लभै भासमाणो अभासमाणो वा! पुन्यपांडेवाओ या उभय पि अलखिए न्स्थि॥27॥ ... भाषालब्ध्या सह वर्तत इति भाषासलब्धिका- भाषोलम्धिमा भवतीत्यर्थः, तदा भाषमाणोऽभाषमाणो पा लभते मतिपयते कश्चित् मतिज्ञानम्, पूर्वमतिपनो वा भवति-भाषालाब्धयुक्तो मनुष्यादित्यपेक्षया पूर्वमतिपन्नो नियमाल्लभते, मतिपयमानकोऽपि भजनयेति तात्पर्यम् । अलब्धिके भाषालब्धिशून्ये पुनरुभयमपि नास्ति, सोफेन्द्रिय एष, तस्य च मागुक्तपदुमयाभाव एवेत्यर्थः ॥ इति गाथार्थ्ः॥ परीत्तद्वारे- परीताः मत्येकशरीरिणा, परीतीकृतसंसारा पा स्तोफावशेषभवा इत्यर्थः । एत उभयेऽपि पूर्वमतिपन्ना नियमाल्लभ्यन्ते, प्रतिपद्यमानकास्तु भजनीयाः । अपरीत्तास्तु साधारणशरीरिणः, अपार्षपुद्गलपरावर्तादप्युपरिवर्तिसंसारा वा मिथ्यादृष्टित्वादुमयेऽप्युभयविकलाः । पर्याप्तद्वारे- पदपर्याप्तिभिः पर्याप्ताः परीत्तवद् वाच्याः । तदपर्याप्तास्तु प्रतिपन्ना एव, न वितरे । सूक्ष्मद्वारे-सूक्ष्मा उभयविकलाः । बादरास्तु पर्याप्तकवद् वाच्याः । संज्ञिद्वारे- दीर्घकालिकोपदेशेन संझिनो गृह्यन्ते, ते च पादरवद् भाव्नीयाः। असंज्ञिनस्त्वपर्याप्तवदिति । भवद्वारे- भवसिद्धिकाः संज्ञिवत । abhvsiddhikaastuubhyshuunyaaH| चरमद्वारे-चरमो भवो भविष्यति येषां तेऽभेदोपचाराच्चरमा भव्यवत् । अचरमास्त्वभव्यवदिति । तदेवं कृता गत्यादिद्वारेषु भाष्ये वृत्तौ च सत्पदप्ररूपणता ॥ 427 ॥ अथ द्रव्यप्रमाणमाह किमिहाभिणिंबोहियनाणिजीवदव्वपमाणमिगसमए । पडिवजेजं तु नवा पडिवज्जे जहन्नौ एगो ॥ 428 ॥ * खेत्तपलिओवमासंखभाग उक्कोसओ पवज्जेज्जा । पुज्वपवन्ना दोसु वि पलियासंखेज्जईभागो ॥ 429 ॥ किमिहाऽस्मएणिल्लोके आभिनिवोधिकज्ञानपरिणामापन्नजीवद्रव्याणां प्रमाणमेकस्मिन् विवक्षितसमये । एवं शिष्येण पृष्टे स . भाषासलब्धिको लभते भाषमाणोऽभाषमाणो वा । पूर्वप्रतिपक्षको वोभयमप्यलब्धिके नास्ति ॥ 427 ॥ 2 प. छ. 'पास्ल्'| .. .. 3क, ग. 'त्क्द्वा'| 5 किमिहाऽऽभिनियोधिकज्ञानिजीवद्रव्यममाणमेकसमये । प्रतिपथेरंस्तु मवा प्रतिपद्यते जपम्पत. एकः ॥ 12 ॥ लभ्यते- क्षेत्रपक्ष्योपमासंख्यभाग उस्कृष्टतः अपयेत । पूर्वप्रतिपणा योरपि पश्यासंख्येयभागः ॥ 29 ॥ त्याह- प्रतिपथेरन् , नवेति । इदमुक्तं भवति- यदि प्रतिपद्यमानकानां प्रमाणं पृच्छसि, तदा प्रतिपयमानकास्तस्य विवक्षितसमये प्राप्यन्ते नवा । तत्र प्रतिपद्यमानमाप्तिपक्षे जघन्यत एका प्रतिपद्येत, उत्कृष्टतस्तु सर्वलोके क्षेत्रपल्योपमासंख्येयभागः प्रतिपद्येत । अथ पूर्वप्रतिपन्नानां तेषां प्रमाणमिच्छसि ज्ञातुं, तर्हि पूर्वप्रतिपन्ना द्वयोरपि पक्षयोर्जघन्यो-स्कृष्टलक्षणयोः क्षेत्रपल्योपमासंख्येयभागप्रदेशराशिप्रमाणाः प्राप्यन्ते, केवलं जघन्यपदादुत्कृष्टं विशेषाधिकम् ॥ इति गाथाद्वयार्थः । / 428 ॥ 429 // अथ kSetradvAramadhikRtyAha'khettaM हवेज चोदसभागा सत्तोवरिं, अहे पंच । इलिआगईए विग्गहगयस्स गमणेऽहवाऽऽगमणे ॥ 430 ॥ नानाजीवानपेक्ष्य सर्वेऽप्याभिनिबोधिकज्ञानिनः पिण्डिता लोकासंख्येयभागमेव व्याप्नुवन्ति । एकजीवस्य तु क्षेत्रं भवेत् कियत् 1, इत्याह- सप्त चतुर्दशभागा:-चतुर्दशभागीकृतस्य लोकस्य सप्त भागाः सप्त रज्जव इत्यर्थः, उपरि ऊर्ध्वमिलिकागत्या विग्रहगतस्य निरन्तराऽपान्तरालस्पर्शिनोऽनुत्तरविमानेषु गमने, तत आगमने वा । अधस्त्वनयैव गत्या षष्ठनरकपृथ्वीगमने, आगमने वा पञ्च चतुर्दशभागाः पञ्च रज्जव: प्राप्यन्ते । इदमुक्तं भवति- यदात्राभिनिबोधिकज्ञानी मृत्वेलिकागत्याऽनुत्तरसुरेघृत्पद्यते, तेभ्यो vAz2a मनुष्यो जायते, तदाऽस्य जीवप्रदेशो दण्डसप्तरज्जुममाणे क्षेत्रे भवति, अधस्त्वनयैव गत्या षष्ठनरकपृथिव्यां गच्छता, संत आगच्छतो वा पश्चरज्जुपमाणक्षेत्रेऽसौ लभ्यत इति । विराषितसम्यक्त्वो हि षष्ठपृथ्वीं यावद् गृहीतेनापि सम्यक्त्वेन सैद्धान्तिकमतेन कश्चिदुत्पद्यते, कार्मग्रन्थिकमतेन तु वैमानिकदेवेभ्योऽन्यत्र तिर्यङ्, मनुष्यो वान्तेनैव क्षायोपशमिकसम्यक्त्वेनोत्पद्यते, न गृहीतेन; सप्तमपृथिव्यां पुनरुभयमतेनाऽपि वान्तेनैव तेनोपजायते ॥ 430 ॥ आह-भवत्येवम् , किन्तु या सप्तमपृथिव्या गृहीतसम्यक्त्वोत्राऽगच्छति, तस्याः षद् चतुर्दशभागाः किमिति न लभ्यन्ते 1, इत्याह आगमणं पि निसिद्ध चरिमाउ एइ जं तिरिक्खेसु । सुर-नारगा य सम्मदिट्ठी जं यति मणुएसु ॥ 431 ॥ चरमायाः सप्तमपृथिव्या न केवलं गमनं, अपि त्वागमनमपि गृहीतसम्यक्त्वस्याऽऽगमे निषिद्धं, यतस्तस्या उद्धृत्य सर्वोऽप्ये क्षेत्रं भवेश्चतुर्दशभागाः सप्तोपरि, अधः पञ्च । इलिकागस्या विग्रहगतस्य गमनेऽयवाऽमने ॥ 30 ॥ 2 प... चो। gh.ch.'प्राप्नु'| 1 भागमनमपि निषिद्धं चरमादेति यत् तिर्यक्षु । सुर-नारकाच सम्पनष्टयो यद् यान्ति मनुजेषु ॥ For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 123 विशेषा. त्यागच्छति तिर्यक्ष्वेव न मनुष्येषु "सत्तममहिनेरइया तेज-धाऊ-अणततरुवट्टा, नै य पावे माणुस्स" इतिवचनादिति । सुर-नारकाच सम्यक्त्वसहिता यस्माद् मनुष्येष्वेवाऽऽयान्ति, अतः सामर्थ्यात् तिर्यग्गतिगामिनः सप्तमपृथ्वीनारका मिथ्यात्वसहिता एवाऽऽगच्छन्ति ॥ इति गाथाद्वयार्थः ॥ 431 ॥ .. अथ स्पर्शनाद्वारम्- तत्र क्षेत्र-स्पर्शनयोर्विशेषदिधीर्षया माह __ अवगाहणाइरित्तं पि फुसइ बाहिं जहा 'णुणोऽभिहियं । एगपएसं खेत्तं सत्तपएसा य से फुसणा ॥ 432 ॥ "." इह यत्रावगाढस्तत् क्षेत्रमुच्यते, यत्त्ववगाहनातो बहिरप्यतिरिक्त क्षेत्रं स्पृशति सा स्पर्शनाऽभिधीयते, इति क्षेत्र-स्पर्शनयोर्विशेषः, यथा परमाणोः, आगमे यत्रैकस्मिन् प्रदेशेऽवगाढा, तदेकमदेशं क्षेत्रमभिहितम् , "सप्तमदेशा तु 'से' तस्य स्पर्शना मोक्ता, यत्रैकमिन् प्रदेशेऽवगाढस्तं, अन्यांश्च षड्दिक्संबन्धिनः षड् नभम्मदेशान् परमाणुः स्पृशतीति कृत्वेति ॥ 432 ॥ प्रकारान्तरेणाऽपि क्षेत्र-स्पर्शनयोर्भेदमाह अहवा जत्थोगाढो तं खेत्तं, विग्गहे मया फुसणा । खेत्तं च देहमेत्तं संचरओ होइ से फुसणा ॥ 433 ॥ पाठसिदैव ॥ 433 ॥ अथ नानाजीवानधिकृत्य क्षेत्र-स्पर्शने माह होति असंखेज्जगुणा नाणाजीवाण खेत्त्फुस्न्नाओ। एकस्याऽऽभिनिवोधिकज्ञानिजीवस्य ये क्षेत्र-स्पर्शने, ताभ्यां सकाशाद् नानाभिनिबोधिकर्जावाना या क्षेत्रस्य स्पर्शनास्ता असंख्येयगुणाः, नानाभिनिबोधिकजीवानां सर्वेषामसंख्येयत्वादिति भाव्ः॥ कालद्वारमधिकृत्याह , सप्तममहीनैरयिका तेजो-वायु-अनन्ततरुवर्तिनः, न च प्राप्नुयुर्मानुष्यम् । 2 प. छ. 'न वि पा'| 3 अवगाहनातिरिक्तमपि स्पृशति बहिर्यथाऽणोरभिहितम् । एकप्रदेश क्षेत्रं सप्तमदेशा च तस्य स्पर्शना ॥ 5 ॥ 4 अथवा यत्रावगाढस्तत् क्षेत्र, विग्रहे मता स्पर्शमा । क्षेत्रं च देहमानं संचरतो भवति तस्य सर्शना ॥ 15 ॥ 5 भवन्त्यसंख्येयगुणा मानाजीवानां kssetrsprshnaaH| ऐगस्स अणेगाण व उवओगतोमुहेत्ताओ ॥ 434 ॥ . द्विधा मतिज्ञानस्य कालश्चिन्तनीयः- उपयोगतः, लब्धितश्च । तत्रैकजीवस्य तदुपयोगो जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव भवति, परत उपयोगान्तरगमनादिति । सर्वलोकवर्तिनाभनेकाभिनिबोधिकजीवानामपीदमेवोपयोगकालमान, केवलमिदमन्तर्मुहूर्तमपि बृहत्तरमबसेयम् ॥ 434 ॥ लब्धिमङ्गीकृत्य कालमानमाह लइद्धी वि जहन्नेणं एगस्सेवं परा इमा होइ । अह सागरोवमाइं छावहिं सातिरेगाई ॥ 435 ॥ . आभिनिबोधिकज्ञानलब्धिरपि तदावरणक्षयोपशमरूपाऽवाप्तसम्यक्त्वस्यैकजीवस्य जघन्यत एवमिति-एवमेवाऽन्तर्मुहूर्तमेवेत्यर्थः, परतो मिथ्यात्वगमनात् , केवलावाप्तेर्वा । परा तूत्कृष्टा तल्लब्धिरेकजीवस्येयमनन्तरवक्ष्यमाणा भवति । अथ सैवोच्यते- सातिरेकाणि षट्षष्टिसागरोपमानि ॥ 435 ॥ कथं पुनरेतानि भवन्ति ?, नानाजीवानां च kiyA~llabdhikAlaH 1, इत्याह दो वारे विजयाईसु गयस्स तिन्नच्चुए अहव ताई । ऐरेग नरभावियं; नाणाजीवाण सव्वद्धं ॥ 436 ॥ इह कश्चित् साधुर्मत्यादिज्ञानान्वितो देशोनां पूर्वकोटी यावत् प्रव्रज्या परिपाल्य विजय-वैजयन्त-जयन्ता-'पराजितविमानानामन्यतरविमाने उत्कृष्टं प्रयस्त्रिंशत्सागरोपमलक्षणदेवायुरनुभूय पुनरपतिपतितमत्यादिज्ञान एव मनुजेधूत्पन्नो देशोना पूर्वकोटी प्रव्रज्या विधाय तदैव विजयादिषत्कृष्टमायुः संप्राप्य पुनरमतिपतितमत्यादिज्ञान एव मनुष्यो भूत्वा पूर्वकोर्टी जीवित्वा सिद्धयतीति । एवं विजयादिषु वारद्वयं गतस्य अथवाऽच्युतदेवलोके द्वाविंशतिसागरोपमस्थितिकेषु देवेषु त्रीन् वारान् गतस्य तानि पक्षष्टिसागरोपमानि अधिकानि भवन्ति । अधिकं चेह नरभवसंबन्धि देशोनं पूर्वकोटित्रयं चतुष्टयं वा द्रष्टव्यम् । नानाजीवानां तु सर्वाद्धं सर्वकालं पतिमानस्य स्थितिः॥ इति गाथाप्च्कार्थ्ः॥436 ॥ 1 एकस्यानेकामा वोपयोगोऽन्तर्मुहूर्तम् ॥ 13 ॥ 2 क. ग. 'हुत्तमित्तो u' / पलब्धिरपि जघन्येनकस्यैषं परेयं भवति । अथ सागरोपमानि षट्षष्टिः सातिरेकानि ॥ 35 ॥ द्वी पारी विजयादिषु गतस्य त्रीनच्युतेऽथवा तानि । भतिरिक्तं मरभावक, नानाजीवानां सर्वाचम् ॥ 15 ॥ For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 124 विशेषा0 अथाऽन्तरद्वारमाश्रित्याह ऐगस्स जहन्नेणं अंतरमन्तोमुहुत्तमुक्कोसं । पोग्गलपरिअट्टई देखणं दोसबहुलस्स । / 137 / / इह कश्चिज्जीवा सम्यक्त्वसहित मतिज्ञानमवाप्य प्रतिपत्य चान्तर्मुहूर्त मिथ्यात्वे स्थित्वा यदि पुनरपि सम्यक्त्वसहितं तदेव पामोति, तदेतद् मतिज्ञानस्य जघन्यमन्तर्मुहूर्तमन्तरं प्राप्तिविरहकालरूपं भ्व्ति। शातनादिदोपबहुलस्य तु जीवस्य सम्यक्त्वात् मतिपतितस्य देशोनपुद्गलपरावर्ताधरूपमुत्कृष्टमन्तरं भवति, एतावता कालेन पुनरपि सम्यक्त्वा-'ऽभिनियोधिकलाभात् । इत्येकजीवस्योक्तमन्तरम् ॥ 437 / / अथ नानाजीवानां तदभिधित्सुः, भागद्वारं च बिभणिषुराह जैमसुन्नं तेहिं तओ नाणाजीवाणमन्तरं नत्थि । मैनाणी सेसाणं जीवाणमणन्तभागम्मि ॥ 438 ॥ यद् यस्मात् तैराभिनिवोधिकज्ञानिभिरशून्यं सर्वदैव नारकादिगतिचतुष्टयान्वितं त्रिभुवनमिदम्, ततस्तस्मात् नानाजीवानाश्रित्य नास्ति मतिज्ञानस्याऽन्तरकालः । तथा, मतिज्ञानिनः शेषज्ञानवतां जीवानामनन्ततमे भागे वर्तन्ते, शेषज्ञानिनो हि केवलिसहितत्वादनन्ताः, आभिनिबोधिकज्ञानिनस्तु सर्वलोकेऽप्यसंख्याता एवेति भावः । / इति गाथाद्वयार्थः ॥ 438 ॥ अथ भावद्वारम् , अल्प-बहुत्वद्वारं चाभिधित्सुराह भावे खओवसमिए मैनाणं नत्थि सेसमावेसु । थोवा मैनाणविऊ सेसा जीवा अणंतगुणा ॥ 139 / / मतिज्ञानावरणे हि कर्मण्युदीर्णे क्षीणे, अनुदीर्णे तूपशान्ते मतिज्ञानमुपजायते, अतः क्षायोपशमिक एव भावे तत् वर्तते, न तु शेषेष्वौदयिक-क्षायिकादिभावेष्विति । मतिज्ञानेन विदन्तीति मतिज्ञानविदः स्तोकाः, शेपज्ञानयुक्तास्तु सिद्ध-केवल्यादयो जीवा अनन्तगुणा इति ॥ 439 ॥ एवमपि तावदल्प-बहुत्वं भवति, केवलमिहैवमुच्यमाने भागा-'ल्पबहुत्वद्वारयोरर्थतः परमार्थतो न कश्चिद् विशेषो भेदो दर्शितो भवति । तेन तस्यैवाभिनिबोधिकस्य पूर्वप्रतिपन्न-प्रतिपद्यमानकानाश्रित्याऽल्प-बहुत्वं वक्तुमुचितम्, पौनरुक्त्याभावादिति । एतदेवाह . एकस्य जघन्येनाऽन्तरमन्तर्मुहूर्तमुस्कृष्टम् । पुनलपरावर्ताधं देशोनं दोषबहुलस्य ॥ 37 ॥ 2 प.छ. 'रियहद्धते दे'| 35.छ. यदा पु'| 4 यदशून्यं तैस्ततो नानाजीवानामन्तरं मास्ति । मतिज्ञानिमः शेषाणां जीवानामनन्तभागे ॥ 38 ॥ . 5 भावे क्षायोपशमिके मतिज्ञानं नास्ति शेषभावेषु । स्तोका मतिज्ञामविदः शेषा जीवा अनन्तगुणः ॥ 29 ॥ 'नेहत्थओ विसेसो भाग-प्पबहूण तेण तस्सेव । पडिवज्जमाण-पडिवनगाणमप्पा-बहुं जुत् ॥ 440 ॥ गताथैव ॥ 440 ॥ अथ यदेव युक्तं तदेवाहथोवा पवज्जमाणा असंखगुणिया पवनयजहण्णा । उक्कोसए य पवन्ना होति विसेसाहिया तत्तो ॥ 441 ॥ आभिनिबोधिकस्य "जहन्नेणं एको वा, दो वा, तिनि वा; उक्कोसेणं असंखेज्जा" इत्येवं प्रतिपद्यमानकाः मोच्यन्ते ते सर्वस्तोकाः । तेभ्यो जघन्यपदवर्तिनः पूर्वपतिपन्नास्तेऽसंख्यातगुणाः, चिरकालसंकलितस्वाद , प्रतिपयमामकानां तु विवक्षितैकसमयमात्रभावादिति । उत्कृष्टपदवर्तिनस्तु पूर्वप्रतिपन्नास्तेभ्योऽपि विशेषाधिका इति ॥ 441 / / प्रकारान्तरमप्यल्प-बहुत्वे दर्शयति अह्वा मैनाणीणं सेसयनाणीहिं नाणरहिएहिं । कज्जं सहोभएहि य अहवा गच्चाइभेएण ॥ 442 ॥ अथवा मतिज्ञानिनां शेषज्ञानिभिः सहाल्प-बहुत्वं प्रथमं वाच्यम् , यथा- 'मैनाणी सेसाणं जीवाणमर्णतभागम्मि' इति । ततो द्वितीयस्थाने 'नाणरहिएहिं' इति, ज्ञानानि- व्याख्यानादिह मतिज्ञानादन्यानि गृह्यन्ते, तै रहिता वियुक्ताः पूर्वप्रतिपन्न-प्रतिपद्यमानकमतिज्ञानिन एव केवला इत्यर्थः, तैः सहितं मतिज्ञानिनामल्प-बहुत्वं स्वस्थान एव वक्तव्यम्, यथा 'थोवा पवजमाणा असंखगुणिया पवनयजहण्णा' इत्यादि । ततस्तृतीयस्थाने उभयैः शेषज्ञानिभिश्च समुदितैः सहाऽल्प-बहुत्वं तेषां कर्तव्यं, तद्यथा- 'सबथोवा मणपज्जवनाणी, ओहिनाणी असंखेजगुणा, मैनाणी सुयनाणी य दोवि सटाणे तुल्ला मज्झिल्लेहितो विसेसाहिया, केवलनाणी अन्न्ण्त्गुन्ना'| एवं पूर्वप्रतिपन्न-प्रतिपद्यमानकविभागेनाऽप्यल्प-बहुत्वमिह स्वधियाऽभ्यूबमिति । अथवा गत्यादिभेदेन तत् कार्यम् , यथा-सर्वस्तोका मतिज्ञानिनो मनुष्याः, नारका असंख्यातगुणाः, ततस्तियश्चः, ततो देवा इति । एवं संभवतः सर्वत्र वाच्यमिति ॥ 442 ॥ नेहार्यतो विशेषो भागाल्प-बहोस्तेन तस्यैव । प्रतिपयमानक प्रतिपञ्चकानामल्पबहु (स्व) युक्तम् ॥ 440 ॥ 2 स्तोकाः प्रपद्यमाना असंख्यगुणिताः प्रपन्नकजघन्याः । उत्कृष्टतम प्रपञ्चा भवन्ति vishessaadhikaastH||4|| 3 जघन्येनको था, द्वौ वा, यो घाउत्कृस्स्त्त्तोऽस्ण्ख्येयाः। * अथवा मतिज्ञानिनां शेषशानिभिज्ञानरहितैः । कार्य सहोमयैश्चाथवा गत्यादिमेदेन ॥ 14 ॥ 55.छ. 'व्क्त्व्य्म्। 6 गाथा 438 / गाथा 4. / 8 सर्वस्तोका मनःपयर्वज्ञानिना, अवधिज्ञानिनो'-संख्येयगुणाः, मतिज्ञानिना शुतज्ञानिनश्च द्वावपि स्वस्थाने तुल्या मध्यमाभ्यो vishessaadhikaaH,केव्ल्ज्ञ्यानिमोऽन्न्त्गुन्नाः। 9gha.cha. 'viklpenaa'| For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir __125 विशेषा0 अथोपसंहरन्नाहलक्खण-विहाण-विसया-णुओगदारेहिं वणिया बुद्धी । तयणंतरमुदिह सुयनाणमओ परूविरस ॥ 443 ॥ लक्षणमाभिनिवोधिकशब्दव्युत्पत्तिः, विधानं भेदोऽवग्रहादिः, विषयो द्रव्यक्षेत्रादिः, अनुयोगद्वाराणि सत्पदमरूपणतादीनि, तः सर्वैरपि यथोक्तक्रमेणाभिनिषोधिकशानलक्षणा वर्णिता व्याख्याता पुद्धिः । ततस्तदनन्तरोदिष्टं श्रुतज्ञान प्रापयिष्ये ॥ इति गाथापश्चकार्थः ॥ 443 ॥ .. . // तदेवमाभिनियोधिकज्ञानं समाप्तमिति ॥ अथ श्रुतज्ञानमारभ्यते । अत्र चान्तरे ऽआभिणियोहियनाणे अहावीस" इत्यादिगाथा नियुक्तौ यते, तोच सगा. उक्तार्थी वा मन्यमानोऽतिक्रम्य विहितसंबधामेवाऽयेतनगाथामाह पेन्तेयमक्खराई अक्खरसंजोग जन्तिया लोए । एवैया सुयनाणे पयडीओ होति नायव्वा ॥ 14 ॥ एकमेकं प्रति प्रत्येकमक्षराण्यकारादीन्यनेकभेदानि, यथा- अकारः सानुनासिका, निरनुनासिकचा पुनरेफैकस्त्रिधा- इस्खः, दोघी, प्लुसश्चेति पुनरेकैकस्त्रिविधा- उदात्ता, अनुदात्तः, स्वरितश्चेति । एवमकारोऽष्टादशभेदः । एवमिकारादिष्वपि यथासंभवं भेदजालमभिधानीयमिति । तथा, अक्षराणां संयोगा अक्षरसंयोगा द्वधादयो यावन्तो लोके, यथा-घटा, पट इत्यादि, व्याघ्रः. खीत्यादि । एवमेतेऽनन्ताः संयोगाः, तत्राप्येकैकः स्व्प्र्यायापेक्स्स्याऽन्न्त्प्र्याय्ः। अत एतावत्यः श्रुतज्ञाने प्रकृतयो भेदा ज्ञ्यात्व्याः॥ इति नियुक्तिगाथार्थः ॥ 444 ॥ अथ भास्स्य्म्। संजुत्ता-संजुत्ताण ताणमेकक्खराइसंजोगा । होति अणंता तत्थ वि एक्के कोणतपज्जाओ ॥ 445 ॥ एकमक्षरमादिर्येषां द्वयादीनां तान्येकाक्षरादीनि तेपा संयोगा एकाक्षरादिसंयोगास्तेऽनन्ता भवन्ति । केषां ये एकाक्षरादिम लक्षण-विधान-विषया-अनुयोगद्वारणिता बुद्धिः । तदनन्तरमुद्दिष्टं श्रुतज्ञानमतः प्ररूपयिष्ये ॥ 453 ॥ 2 आमिनिबोधिकज्ञानेऽष्टाविंशतिः । .3 नियुक्ती गाथा 16 / 4 प्रत्येकमक्षराणि अक्षरसंयोगा यावन्तो लोके । एतावत्यः श्रुतज्ञाने प्रकृतयो भवन्ति ज्ञातव्याः ॥ 444 ॥ 5 संयुक्ता-संयुक्तानां तेपामेकाक्षरादिसंयोगाः । भवन्त्यनन्तास्तत्राप्येककोऽनन्तपर्यायः ॥ 45 ॥ योगाः 1, इत्याह- तेषामकार-ककारावक्षराणाम् । कथंभूतानाम् ?, इत्याइ- संयुक्ता-संयुक्तानाम् । तत्र संयुक्तैकाक्षरसंयोगो यथाऽधिप्राप्त इत्यादि । असंयुक्तकाक्षरसंयोगो यथा- घट:, पट इत्यादि । एते चाक्षरसंयोगा अन्न्ताः। एकैकश्च संयोगः ख-परपर्यायैः पूर्वाभिहितन्यायेनाऽनन्तपर्याय इति ॥ 445 ॥ ___ अत्र परमतमाशङ्कयोत्तरमाह- संखिजक्खरजोगा होति अणंता कहं, जमभिधेयं । पंचत्थिकायगोयरमन्नोन्नविलक्षणमणतं ॥ 446 ॥ " संख्येयानि च तान्यकाराद्यक्षराणि च संख्येयाक्षराणि तेषां योगाः संयोगाः कथमनन्ता भवन्ति ?-- न घटन्त एवेति भावः । अत्रोत्तरमाह- यद् यस्मात् संख्येयानामप्यक्षराणामभिधेयमनन्तम् । कथंभूतम् , इत्याह- अन्योन्यविलक्षणं परस्परविसदृशम् । किविषयम् !, इत्याह- पञ्चास्तिकायगोचरं पश्चास्तिकायगतस्कन्ध-देश-प्रदेश-परमाणु-घणुकादिकम् । अभिधेयानन्त्याचाभिधानस्याऽप्यानन्त्यमवसेयमिति ॥ 446 ॥ एतदेव भावयति अणुओ पएसवुड्ढीए भिन्नरूवाइं धुवमणंताई । जं कमसो दव्याई(इह)हवंति भिन्नाभिहाणाई ॥ 447 ॥ __ इह यस्मादणुतः परमाणुतः प्रारभ्य क्रपशः प्रदेशद्धया पुद्गलास्तिकायेऽपि ध्रुवं सर्वदैवाऽनन्तानि भिन्नरूपाणि द्रव्याणि पाप्यन्ते, भिन्नाभिधानानि चैतानि, यथा-परमाणुः,यणुका, व्यणुका, चतुरणुको यावदनन्तप्रदशिक इति । प्रत्येकं चानेकाभिधानान्येतानि, तद्यथा- अणुः, परमाणुः, निरंशः, निर्भेदः, निरवयवः, निष्पदेशः, अप्रदेश इत्यादि तथा, द्वषणुका, द्विपदेशिकः, विभेदः, द्वयवयव इत्यादि सर्वद्रव्य-सर्वपर्यायेवायोजनीयम् ॥ 447 ॥ यस्माच्चैवमभिधेयमनन्तं विसदृशरूपं भिन्नाभिधानं च तस्मात् किम् ?, इत्याह तेणाभिहाणमाणं अभिधेयाणंतपज्जवसमाणं । जं च सुयम्मि वि भणियं अणंतगम-पजयं सुत्तं ॥ 448 ॥ संख्येयाक्षरयांगा भवन्त्यनन्ताः कथं, यदभिधेयम् । पञ्चास्तिकायगोचरमन्योन्यविलक्षणमनम्तम् ॥ 446 ॥ 2 क.ख.ग. णि ते'|35.ch. 'गाः k'| 4 अणुतः प्रदेशवुझ्या भिन्नरूपाणि ध्रुवमनन्तानि । यत् क्रमशो द्रव्याणीह भवन्ति भिन्नाभिधानानि ॥ 447 ॥ 5 क. 'ता'| तेनाभिधानमानमभिधेयानन्तपर्यवसमानम् । यच्च श्रुतेऽपि भणितमनन्तगम-पर्थर्य सूत्रम् ॥ 448 ॥ For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ____126 विशेषा. यतोऽभिधेयमनन्तं, भिन्नरूपं, भिन्नाभिधानं; तेन कारणेनाऽक्षरसंयोगरूपाणामभिधानानां यत् संख्यारूपं मानं परिमाणं तदपि भवति । कियत, इत्याह- अभिधेयगताऽनन्तपर्यायराशितुल्यं यत्परिमाणमभिधेयं तत्परिमाणमभिधानमपि भवतीत्यर्थ: अभिधेयभेदेनाऽभिधानस्याऽपि भेदात् । न हि येनैव रूपेण घटादिशब्देऽकारादिवर्णाः संयुक्तास्तेनैव रूपेण पटादिशब्देऽपि, अभिधेयैकत्वमसङ्गात् , एकरूपशब्दाभिधेयत्वात् , घट-तत्स्वरूपवदिति । अतोऽभिधेयानन्त्यादभिधानानन्त्यमिति । यद् yataHsUtre'pyabhihitam"aNaMtA गमा अणंतपज्जवा" इति । अतः स्थितमेतत्- 'संजुत्ता-संजुत्ताणं' इत्यादि ॥ इति गाथाचतुष्टयार्थः ॥ 448 ॥ यत एवमनन्ताः श्रुतज्ञानप्रकृतयो भवन्ति, अतः कत्तो मे वण्णेउं सत्ती सुयनाणसव्वपयडीओ ? / चोदसविहनिक्खेवं सुयनाणे आवि वोच्छामि ॥ 449 ॥ ___ कुतो मे शक्तिः सामर्थ्यम् ?, नास्त्येवेत्यर्थः । किं कर्तुं ?, वर्णयितुम् । का?, श्रुतज्ञानसर्वप्रकृतीः सर्वास्त दान् । ततश्चतुर्दशविधश्चासौ निक्षेपश्च चतुर्दशविधनिक्षेपो न्यासस्तं वक्ष्यामि भणिध्यामि, श्रुतज्ञाने श्रुतविषयं, चशब्दात् श्रुताज्ञानविषयं च, आशिब्दादुभयविषयं च । तत्र श्रुतज्ञाने सम्यक्श्रुते, श्रुताशाने असंज्ञि-मिथ्याश्रुते, उभयश्रुते दर्शनपरिग्रहविशेषादक्षरा-'नक्षरादिश्रुते । / इति नियुक्तिगाथार्थ्ः॥ 449 ॥ अथैतद्भाष्यम् पइयडि त्ति जो तदंसो हेऊ वा तस्स, तस्स भावो वा । ते याणंता सव्वे तओ न तीरंति वो जे.॥15॥ इह प्रकृतिरिति किमुच्यते 1, इत्याह- यस्तदंशः श्रुतज्ञानांशस्तद्भेदोऽङ्गमविष्टादिरित्यर्थः । हेतुर्वा बाह्याऽऽभ्यन्तरभेदमिनो यः श्रुतज्ञानस्य स प्रकृतिः । तत्र बाह्यो हेतुः श्रुतज्ञानस्य पलिखिताक्षरादिः, आन्तरस्तु तद्धेतुः क्षयोपशमवैचित्र्यं, तस्य श्रुतस्य स्वभावो वैकेन्द्रियादीनां चतुर्दशपूर्वधरान्तानां जीवानां तारतम्येन भिन्नरूपः प्रकृतिः मोच्यते । एते चांशाः, हेतवः, स्वभावाचाऽनन्ताः सर्वेऽपि अत आयुषः परिमितत्वाद् वाचश्च क्रमवर्तित्वाद् न शक्यन्ते वक्तुम् । 'जे' इति निपातोऽलङ्कारार्थ इति ॥ 450 ॥ 15.छ. 'यतश्च सू' क.ख. 'यत् त्त्ः'| 2 अनन्ता गमा अनन्तपर्यवाः । 3 गाथा 445 / (मायो) 4 कुतो मे वर्णयितुं शक्तिः श्रुतज्ञानसर्वप्रकृती: / चतुर्दशविधनिक्षेपं श्रुतज्ञाने चापि वक्ष्यामि ॥ 149 ॥ 5 क. 'अत्रैत्'| प्रकृतिरिति यस्तदंशो हेतुर्वा तस्य, तस्य भावो वा । ते चानन्ताः सर्वे ततो न शक्यन्ते वक्तुम् ॥ 150 ॥ ख. 'प्र्ल्क्स्सिता'| - एतदेव भावयति जावंतो वयणपहा सुयाणुसारेण केइ लभंति । ते सव्वे सुयनाणं ते याणंता मैविसेसा ॥ 451 ॥ इह यावन्तः केचन श्रुतानुसारेण संकेताः श्रुतग्रन्यानुसारेण लभ्यन्ते प्राप्यन्ते वचनस्य पन्थानो मार्गा मतिज्ञानाविशेषा इति तात्पर्यम् , ते सर्वेऽपि श्रुतज्ञानमिति । एवं 'ते' विय मईविसेसे सुयनाणभंतरे जाण" इत्यादिमति-श्रुतभेदविचारे पूर्व प्रतिपादिता, ते च श्रुतानुसारिणो मतिविशेषा अनन्ता इति । ननु यदि मतिविशेषाः कथं श्रुतज्ञानम् 1, इति तु न मेर्यम् , श्रुतानुसारिणो विशिटस्य मतिविशेषस्यैव श्रुतत्वात् । एतच्च पूर्व विस्तरेण समर्थितमेवेति ॥ 451 ॥ यदि नामाऽनन्ताः श्रुतभेदास्तथापि ते वक्तुं शक्यन्त एव, इत्याशङ्कयाह उकोससुयन्नाणी वि जाणमाणो वि ते भिलप्पे वि । न तरै सव्वे वोत्तुं न पहुप्पइ जेण कालो से ॥ 152 ॥ उत्कृष्टश्रुतज्ञानलब्धिसंपन्नोऽपि चतुर्दशपूर्वधरो जाननपि, अभिलप्यानपि तान् श्रुतज्ञानविशेषाननन्तान् सर्वानपि वक्तुं न शक्नोति । कुतः 1, इत्याह- येन कारणेन 'से' तस्योत्कुष्टश्रुतज्ञानिनो वदतः कालो न प्रभवति न पूर्यते, आयुषः परिमितत्वात् , वाचश्च क्रमवतित्वात् । यदा चोत्कृष्टः श्रुतधरोऽपि सर्वान् श्रुतभेदान् वक्तुं न शक्नोति, तदाज्यस्याऽस्मदादेः का वार्ता ? इति भावः । / 452 / / 'चोइसविहनिक्खेवं' इत्याद्युत्तरार्ध व्याचिख्यासुराह नाणम्मि सुए चोदसविहं चसद्देण तह य अन्नाणे । अविसहेणुभयम्मि वि किंचि जहासंभवं वोच्छं ॥ 153 ॥ सम्यक्श्रुतादौ श्रुतज्ञाने चतुर्दशविधं निक्षेपं चशब्देन श्रुताज्ञाने च मिथ्याश्रुतादौ, अपिशब्दादुभयरूपे च दर्शन-परिग्रहविशेषादक्षरां-'नक्षरादिश्रुते किंचिद् यथासंभवं निक्षेपं वक्ष्ये ॥ इति गाथाचतुष्टयार्थः । / 453 ॥ तमेव चतुर्दशविधं निक्षेपमाहाक्खर सण्णी सम्मं साईयं खलु सपजवसियं च । गमियं अंगपविठं सत्त वि एए सपडिवक्खा ॥ 15 ॥ यावन्तो वचनपथाः भुतानुसारेण केऽपि ल्भ्य्न्ते। ते सर्वे भुतज्ञानं ते चाऽनन्ता mtivishessaaH॥45|| 3 गाथा 141 ... उत्कृष्टश्रुसज्ञान्यपि जाननापि तानभिलप्यानपि । न शक्नोति सर्वान् वक्तुं न प्रभवति येन कालस्तस्य ॥ 452 ॥ .. गाथा 49 / 5 ज्ञाने श्रुते चतुर्दशविध पशब्देन तथा चाऽज्ञाने । अपिशब्देनोभयस्मियापि किञ्चिद् यथासंभवं वक्ष्ये ॥ 45 ॥ 6.7. मक्षरं संज्ञि सम्यक् सादिकं खलु सपर्यवसितंचा गमिकमाविष्टं सप्ताऽप्येते सप्रतिपक्षाः ॥ 454 ॥ .ka.ga: 'tu'| For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 127 विशेषा0 अक्षरादीनि सप्त द्वारापनक्षरादिप्रतिपक्षसहितानि चतुर्दश भवन्ति ॥ ॥ 454 ॥ तत्रायद्वारं व्याचिख्यासुराह ने क्खरै अणुवओगे वि अक्खरं सो य चेयणाभावो । अविसुद्धनयाण मयं सुद्धनयाण क्खरं चैव ॥ 455 ॥ 'क्षर संचलने ' न परति न चलति- अनुपयोगेऽपि न पच्यवत इत्यक्षरं, स च चेतनाभावो जीवस्य ज्ञानपरिणाम इत्यर्थः । एतच्च नैगमादीनामविशुद्धनयानां मतम् । शुद्धानां तु ऋजुसूत्रादीनां ज्ञानं क्षरमेव, न त्वक्षरमिति ॥ 455 ॥ ... . कुतः, इत्याह उवओगे वि य नाणं सुद्धा इच्छंति जं न तव्विरहे । उप्पाय-भंगुरा वा जं तेसिं सव्वपज्जाया ॥ 456 ॥ . यद् यस्माच्छुद्धनया उपयोग एव सति ज्ञानमिच्छन्ति, नानुपयोगे, घटादेरपि ज्ञानवश्वप्रसङ्गात् । अथवा, यद् यस्मात् तेषां शदनयानां सर्वेऽपि मृदादिपर्याया घटादयो भावा उत्पाद-भरा उत्पत्तिमन्तो विनश्वराश्चेत्यर्थः, न पुनः केचिद् नित्यत्वादक्षरा इति भाव्ः। अतो ज्ञानमप्युत्पाद-भङ्गरत्वेन क्षरमेवेति प्रकृतम् । अशुद्धनयानां तु सर्वभावानामप्यवस्थितत्वाज्ज्ञानमप्यक्षरमिति ॥ 456 ॥ एवं तावदभिलापहेतोर्विज्ञानस्याऽक्षरता, अनक्षरता चोक्ता, इदानीं सामिलापविज्ञानविषयभूतानामाभलाप्यार्थानामप्यक्षरानक्षरते नयविभागेनाह अभिलप्पा वि य अत्था सव्वे दवट्ठियाए जं निच्चा । पज्जायेणानिच्चा तेण क्खरा अक्खरा चेव ॥ 457 ॥ अभिलप्या अप्यर्था घट-व्योमादयः सर्वेऽपि द्रव्यास्तिकनयाभिप्रायेण नित्यत्वादक्षराः, पर्यायास्तिकनयाभिप्रायेण त्वनित्यत्वात् क्षरा एवेति ॥ 457 ॥ - अथ परोऽतिव्याप्तिमुद्भावयन्नाह 4.00) एवं सव्वं चिय नाणमक्खरं जमविसेसियं सुत्ते । अविसुद्धनयमएणं को सुयनाणे पइविसेसो ? ॥ 458 ॥ मक्षरत्यनुपयोगेऽप्यक्षरं स च चेत्नाभाव्॥ अविशुद्धनयानां मतं, शुद्धनयाना क्षरमेव ॥ 55 ॥ 2 उपयोगेऽपि च ज्ञान मुद्धा इच्छन्ति यद्न तद्विरहे । उत्पाव-भरा वा यत् तेषां सर्वपर्यायाः ॥ 456 ॥ 3 अभिलप्या भपि चार्थाः सवै द्रव्यास्तिकेन यद् नित्याः । पर्यायेणाऽनित्यास्तेन क्षरा अक्षरा एव । / 557 ॥ " एवं सर्वमेव शानमक्षरं यदविशेषितं सूत्रे । अविशुद्धनयमतेन कः श्रुतज्ञाने प्रतिविशेषः ॥ 45 ॥ यदि न क्षरतीत्यक्षरमुच्यते, एवं सति सर्व पञ्चप्रकारमपि ज्ञानमविशुद्धनयमतेनाऽक्षरमेव, सर्वस्याऽपि ज्ञानस्य स्वरूपाविचलनात् । यतश्चाविशेषितं सूत्रेऽप्यभिहितमित्युपस्कारः, तद्यथा- "सब्यजीवाणं पिय णं अक्खरस्स अर्णतभागो निच्चुग्घाडियओ" इति । तत्र बक्षरशब्देनाऽविशेपितमेव ज्ञानमभिप्रेतम् , न पुनः श्रुतज्ञानमेव । अपरं च, सर्वेऽपि भावा अविशुद्धनयाभिप्रायेणाक्षरा एव, ततोऽत्र श्रुतज्ञाने का प्रतिविशेषः, येनोच्यते- 'अक्षरश्रुतम् , अनक्षरश्रुतम्' इति 1 ॥ 458 ॥ अत्रोत्तरमाह जैइ विहुसव्वं चिय नाणमक्खरं तह विरूढिओ व्न्नो|भ्न्न्न्नि अक्खरमिहरान खरै सव्वं स्भावाओ॥459॥ . यद्यप्यविशुद्धनयाभिप्रायेण सर्वमपि ज्ञानमक्षरं, तथा सर्वेऽपि भावा अक्षरास्तथापि रूढिवशाद् वर्ण एवेहाऽक्षरं भण्यते, इतरथा तु यथा त्वं भणसि, तथैवाऽशुद्धनयमतेन सर्वमपि वस्तु स्वभावाद्न क्षरत्येवेति । इदमुक्तं भवति- यथा गच्छतीति गौः, पङ्के जातं पङ्कजं, इत्याधविशिष्टार्थप्रतिपादका अपि शब्दा रूढिवशाद् विशेष एव वर्तन्ते, तथाऽत्राप्यक्षरशब्दो वर्ण एव वर्तते । वर्णश्च श्रुतमेवेति, अतस्तदेवाक्षरा-'नक्षररूपमुच्यत इति ॥ 459 ॥ अथास्य श्रुतरूपस्य वर्णस्य निरुक्तमाह* वइण्णिजइ जेणत्थो चित्तं वण्णेण वाऽहवा दव्वं । वणिजइ दाइजइ भण्णइ तेणक्खरं वण्णो ॥ 460 ॥ वर्ण्यते प्रकाश्यतेऽर्थोऽनेनेति वर्णोऽकार-ककारादिः । येन यया किम् ?, इत्याह- 'चित्तं वण्णेण व त्ति' यथा चित्र भिक्याघालेख्य वर्णेन कृष्ण-नीलादिवर्णकेन प्रकाश्यते । 'अहवा दव्वं वणिजईत्यादि' अथवा यथा द्रव्यं गवादिकं वर्णेन श्वेतादिगुणेन दर्यते, एवं येन द्रव्यं वर्ण्यते दयतेऽभिलप्यतेऽसौ वर्णोऽक्षरमुच्यत इति ॥ 460 ॥ . पूर्णश्च खर-व्यञ्जनभेदेन द्विधा भवति, अतः स्वर-व्यञ्जनशब्दयोरप्यर्थमाहाक्खरसरणेण सरा वंजणमवि वंजणेण atthss। atthe ya kharai na ya जेण खिज्जइ अक्खरं तेणं ॥ 461 ॥ , सर्वजीवानामपि चाक्षरस्याऽनन्तभामो नित्योद्घात्तित्ः। 2 यद्यपि खलु सर्वमेव ज्ञानमक्षरं तथापि रूढितो वर्णः । भण्यतेऽक्षरमितरथा न क्षरति सर्व स्वभावात् ॥ 455 ॥ 3 वर्यते येनाऽर्थचिन्न वर्णेन वाऽथवा द्रश्यम् । वर्ण्यते, दश्यते भण्यते तेनाऽक्षरं वर्णः ॥ 46 ॥ " अक्षरस्वरणेन स्वरा व्यञ्जनमपि व्यञ्जनेताऽर्थस्य । अर्थे च क्षरति न व येन श्रीयतेऽक्षरं tena ॥ 10 ॥ For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 128 विशेषा. 'स्वृ shbdo-प्ताप्यो। अक्षराणां व्यञ्जनानां स्वरणेन संशब्दनेन स्वरा अकारादयः पोच्यन्ते । अथवा, अक्षरस्य चैतन्यस्य स्वरणात् संशब्दनात् स्वराः, शब्दोचारणमन्तरेणाऽन्तर्विज्ञानस्य बोधुमशक्यत्वात्, शब्दे च स्वरसद्भावादिति । व्यञ्जनमपि कादिकमुच्यते केन ?, इत्याह-- व्यञ्जनेन व्यक्तीकरणेन प्रकटनेनाऽर्थस्य । अक्षरशब्दः पूर्व ज्ञानवाचकत्वेन व्युत्पादितः, सांप्रत वर्णवाचकत्वेन व्युत्पादयति-- 'अत्थे य इत्यादि' अर्थान्-- अभिधेयान् क्षरति संशब्दयतीति निरुक्तिविधिना र्थकारलोपादक्षरम् । अथवा, भीयत इति क्षरं, न क्षरमक्षरम्, अन्यान्यवर्णसंयोगेऽनन्तानर्थान् प्रतिपादयति, न च स्वयं क्षीयते येन, तेनाऽक्षरमिति भावः ॥ 461 ॥ संक्षेपेण स्वरव्यञ्जनशब्दार्थो drshitH। अथ विशेषतस्तमुपदर्शयति सुद्धा वि सरंति सयं सारंति य वंजणाइं जं तेणं । होंत सरा न कयाइ वि तेहिं विणा वंजणं सरै ॥ 462 ॥ ....... वजिज्जइ जेणत्यो घडो व्व दीवेण वंजणं तो तं । अत्थं पायेण सरा वंजंति न केवला जेणं ॥ 463 ॥ . शुद्धाः केवला व्यञ्जनरहिता अप्यकारादयः स्वराः स्वयमेवै स्वरन्ति शब्दयन्ति विष्णुप्रमुख वस्तु, व्यञ्जनानि चैते संयुक्ताः सन्तः खरयन्ति उच्चारणयोग्यानि कुर्वन्ति यतः, तेन कारणेन स्वरा भवन्त्येते । न हि कापि तैः स्वविना व्यञ्जनस्य स्वरणमर्थप्रतिपादन दृश्यते । नापि परगमने पिण्डीभूतानि व्यञ्जनानि स्वरैविनोच्चारयितुं शक्यन्ते, अतो व्यञ्जनस्वरणादयेते स्वरा उच्यन्त इति भाव्ः। व्यज्यते प्रकटीक्रियते प्रदीपेनेव घटादिरर्थोऽनेनेति कृत्वा व्यञ्जनमभिधीयते, व्यञ्जनसाहाय्यविरहिता यतः केवलाः स्वराः प्रायो न कदाचिद् बाह्यमर्थ व्यञ्जयन्ति, अपनीतव्यञ्जनं हि वाक्यं न विवक्षितार्थप्रतिपादनायाऽलं दृश्यते, यथा 'सम्यग्दर्शन-ज्ञान-चारित्राणि इत्यत्र वाक्ये व्यञ्जनापगमे एते स्वराः समवतिष्ठन्ते- 'अ-a-a-a-a-आ-a-आ-i-आ-ई'| न चैते विवक्षितमर्थ प्रतिपादयितुं समर्थाः । अकारे-कारादयः केवला अपि विष्णु-मन्मथादिकमर्थं प्रतिपादयन्तीति पायोग्रहणम् । अत्राह- नवकारादयो विष्णुप्रभृतीनां संज्ञा एव । एवं च सति यथा केवलेन स्वरेण संज्ञा, तथा संकेतवशात् केवलेन व्यानेनाप्यसो भविष्यति, तत्कथं पूर्वगाथायामुक्तम्- 'न कयावि तेहिं विणा वंजणं सरै' इति । सत्यम्, तत्राऽयमभिप्राय:स्वरैः केवलैरपि काचित् कचित् संज्ञा दृश्यते, व्यञ्जनैस्तु सर्वथा तद्रहितैर्न काचित् संज्ञा वीक्ष्यत इति ॥ 462 ॥ 463 / / 1.ख.ग. 'तो वि'| 2 शुद्धा अपि स्वरन्ति स्वयं स्वरयन्ति च व्यजनानि यत् तेन । भवन्ति स्वरा न कदाचिदपि सैविना व्यञ्जनं स्वरति ॥ 46 ॥ व्यज्यते येनार्थो घट इव दीपेन व्यञ्जनं सतस्सत् । अर्थ प्रायेण स्वरा व्यञ्जन्ति न केवला yena ॥ 46 ॥ ka.kha.ga. 'vsr| तदेवमक्षरं वर्ण इति पर्यायौ सामान्यवर्णवाचको, स्वरो ध्यानमित्येतौ तु प्रत्येक वर्णविशेषवाचकाविति । तत्र रूढिवशादतर वर्ण इत्युक्तम् । तच्च त्रिविधं भवतीति दर्शयति त सण्णा-वंजण-लडिसण्णियं तिबिहमक्खरं, तत्थ । सुबहुलिविभेयनिययं सण्णक्खरमक्खरागारो ॥ 464 ॥ तदक्षरं त्रिविधं भवति, तद्यथा- संज्ञाक्षर, व्यञ्जनाक्षरं, लब्ध्यक्षरं चेति । तत्र सुबहयो या एता अष्टादश लिपयः शास्त्रेषु श्रूयन्ते, तद्यथा "हंसलिवी भूयलिवी जक्खी तह रक्खसी य बोधव्वा । उड्डी जवाणि तुरुक्की कोरी दबिडी य सिंघवीया ॥ 1 ॥ . मालविणी नडि नागरी लाडलिवी पारसी य बोधव्वा । तह अनिमित्ती य लिवी चाणकी मूलदेवी व ॥ 2 ॥ " तद्भेदनियतमेतद्भेदसंबद्धसंज्ञाक्षरमक्षराकाररूपं, तच्च लिपिभेदादेवाऽनेकपकारं, यथा कमिश्चिल्लिपिविशेषेऽर्धचन्द्राकतिष्टकारः धेटाकृतिष्ठकार इत्यादि ॥ 464 ॥ ... अथ व्यञ्जनाक्षरमाह..... जिजइ जेणत्थो घडो ब्व दीवेण वंजणं तो तं । भण्णइ भासिजंतं सव्वकाराइ तक्कालं ॥ 465 ॥ व्यज्यतेऽनेनाऽर्थः प्रदीपेनेव घट इति, अतस्तद् व्यञ्जन भण्यते, व्यञ्जनं च ददक्षरं च व्यञ्जनाक्षरं, तचेह सर्वमेव भाष्य णयकारादि हकारान्तम् । तस्या भाषायाः कालो यत्र तत् तत्कालं वेदितव्यं, भाष्यमाण: शब्दो व्यञ्जनाक्षरमिति हृदयम्, अयों भिव्यञ्जकत्वाच्छब्दस्येति ॥ 465 ॥ अथ लब्ध्यक्षरमाह जो अक्खरोवलंभो सा लद्धी, तं च होइ विण्णाणं । इंदिय-मणोनिमित्तं जो यावरणक्खओवसमो ॥ 16 ॥ - ..सत् संज्ञा-ध्यान-लब्धिसंशितं त्रिविधमक्षरं, तत्र । सुबहुलिपिभेदनियतं स्ण्ज्ञ्याक्स्स्द्म्क्स्स्राकार्ः॥ 16 ॥ हंसलिपिभूतलिपिर्याक्षी तथा राक्षसी च बोद्धव्यां । भट्टी यवनी तुरुष्की कीरी द्राविडी च सिन्धवीया In मालविनी नटी नागरी लाटलिपिः पारसी च बोव्या। सथाऽनिमित्ती च लिपिश्चाणाकी मौलदेवी च ॥2॥3.ch. 'री|4k. 'घद्याकृ' र 'प्रथा' 5व्यज्यसे थेनाऽयों घट इव दीपेन व्यञ्जनं ततस्तत् । भण्यते भाष्यमाणं सर्वमकारादि सस्कालम् ॥ 465 ॥ . कारै-1 वोऽधारोपलम्भा सा सब्धिः, सब भवति विज्ञानम् । इन्द्रिय-मनोनिमित्तं यथावरणक्षयोपशमः ॥ 469 ॥ For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 129 विशेषा0 योऽक्षरस्योपलम्भी लाभः सा लम्भन लब्धि:- तलब्ध्याक्षरमित्यर्थः । तच्च किम् ?, इत्याह- इन्द्रिय-मनोनिमित्त श्रुतग्रन्थानुसारि. विज्ञानं श्रुतज्ञानोपयोग इत्यर्थः, यश्च तदावरणक्षयोपशम इति- या श्रुतज्ञानोपयोगा, यश्च तदावरणकर्मक्षयोपशमः, एतौ द्वावपि लब्ध्यक्षरमिति भावार्थः । उक्तं त्रिविधमक्षरम् ॥ 466 ॥ अथाऽत्र किं द्रव्यश्रुतं, किंवा भावश्रुतम् 1, इत्याह देव्वसुयं सण्णा-वंजणक्खरं, भावसुत्तमियरं तु । मै-सुयविसेसणम्मि वि मोत्तूणं दन्वसुतं ति ॥ 467 ॥ . संझाक्षर, व्यञ्जनातरं चैते द्वे अपि भावभुतकारणत्वाद् द्रव्यश्रुतं, इतरतु सम्ध्यक्षरं भावश्रुतम् । अत्र विनेया माह- ननु पूर्व मैति-श्रुतभेदविचारे येयं गाथा प्रोक्ता - 'ऽसोइंदिओवलद्धी होइ सुर्य सेसयं तु मैनाणं । मोत्तूर्ण वन्वसुर्य अक्खरलंभो य सेसेसु' ॥ 1 ॥ इति । अस्या किमस्य त्रिविधस्याऽक्षरस्य संग्रहोऽस्ति नवा, श्रुतविचारस्य तत्रापि प्रस्तुतत्वात् । यद्यस्ति, तर्हि दर्यता कथमसौ । अथ नास्ति, तीत्रापि किमनेनामस्तुतेन । इत्याशङ्कय सूरिः पूर्वापरग्रन्थसंवाद दिदर्शयिषुस्तत्राऽप्यस्याक्षरत्रयस्य संग्रहमुपदर्शयति-'मै-सुयेत्यादि' मति-श्रुतविशेषणेऽपि मति-श्रुतभेदविचारेऽपि 'सोइंदिओवलद्धी' इत्यादिगाथायां 'मोत्तूणं दव्वसुर्य' इत्यनेन गाथाव्य्वेन्।467॥ किम् ? , इत्याह देवसुयं सण्णक्खरमक्खरलंभो त्ति भावसुयमुत्तं । सौवलडिवयणेण वंजणं भावसुत्तं च ॥ 468 ॥ मा. संज्ञाक्षरमुक्तम् । कथंभूतम् 1, इत्याह- द्रव्यश्रुतं भावकारणत्वाद् drvyshrutruupm। 'अक्खरलंभो य सेसेसु' इत्यनेन त्वषयवेन लब्ध्यक्षरमुक्तमिति shessH। कथंभूतम् , इत्याह-भावश्रुतं विज्ञानात्मकृत्वाद् भाववैतरूपम् । 'सोइंदिओवलद्धी होइ सुर्य' इत्यनेन त्ववयवेन श्रोत्रेन्द्रियेणोपलब्धिर्यस्य शब्दस्यति बहुव्रीहिसमासाश्रयणाद् व्यञ्जन व्यञ्जनाक्षरमुक्तम्, श्रोत्रेन्द्रियस्योपलब्धिर्विज्ञानमिति षष्ठीसमासाङ्गीकरणेन तु पुनरपि लब्ध्यक्षरं भावश्रुतरूपमभिहितम् , इत्येवं न पूर्वा-प्र्विस्ण्वाद्ः॥ 468 ॥ ननु लब्ध्यक्षरं कथं प्रमाता लभते ?, इत्याह1.छ. 'न्न्क्स्स्'| 2 द्रव्यश्रुत संज्ञा-व्यानाक्षरं भावभुतामतरत् तु । मसि-श्रुतविशेषणेऽपि मुक्त्वा व्यसूत्रमिति ॥ 467 ॥ 3 क. 'तिपूर्वधु' / 4 गाथा 117 / 5 म्यश्रुतं संज्ञाक्षरमक्षरलाभ इति भावभुतमुकम् । श्रोत्रोपलब्धिवचनेन व्यञ्जनं भावसूत्रं च ॥ 468 ॥ पंचक्खमिदिय-मणेहिं लभै लिंगेण चक्खरं कोइ । लिंगमणुमाणमण्णे सारिक्खाई पभासंति ॥ 469 ॥ - तच्चाक्षरं लब्ध्यक्षरं कश्चित् प्रत्यक्षं लभते- प्रत्यक्षरूपतयैव कस्यचिदुत्पद्यत इत्यर्थः । काभ्यां कृत्वा ?, इत्याह- इन्द्रिय-मनोभ्यास- इन्द्रिय-मनोनिमित्तं यद् व्यवहारप्रत्यक्षं तत्र कस्यचिल्लब्ध्यक्षरं श्रुतज्ञानरूपमुपजायत इत्ययः । अन्यस्य तु लिस तदुत्पद्यते- धूमादिलिङ्गं दृष्ट्वाऽग्न्यादिरूपं तत् कस्यचिदुपजायत इत्यर्थः । लिङ्ग किमुच्यते ?, इत्याइ- अनुमानमिति । ननु लिङ्गग्रहणसंबन्धस्मरणाभ्यामनु पश्चाद् मानमनुमानं लिङ्गजं ज्ञानमुच्यते, कथं लिङ्गमेवाऽनुमानमिति चेत् । सत्यम् , किन्तु कारणे कार्योपचारात् तदप्यनुमान, यथा प्रत्यक्षज्ञानजनको घटोऽपि प्रत्यक्ष इति । तदेतदिह तात्पर्यम्- लब्ध्यक्षरं श्रुतज्ञानमुच्यते, तच्चेन्द्रिय-मनोनिमित्त प्रत्यक्ष वा स्यात् , अनुमानं वा स्यात्, नान्यत्, शेषस्याऽऽत्मप्रत्यक्षस्यावध्यादिरूपत्वादिति भावः । 'अण्णे सारिक्खाई पभासंति ति' सादृश्यादिभ्यो जायमानत्वात् तदनुमानं पञ्चविधमिति केचित् प्रभाषन्ते ॥ 469 ॥ ... एतदेवाह- सौरिक्ख-विवक्खो-भय-मुवमा-गममेव सव्वमणुमाण । किंचिम्मत्तविसेसेण वा न तं पंचहा ठाइ ॥ 470 ॥ सादृश्यादन्यस्मिन् प्रत्यक्षेऽप्यर्थे स्मृतिज्ञानमुपजायते, यथा सदृशे एकस्मिन् भ्रातरि कापि दृष्टेऽन्यस्मिंस्तत्सदृश्येतद्भातरि पूर्वदृष्टे सादृश्यात् 'स पूर्वदृष्टोऽस्य भ्राता' इति स्मृतिज्ञानमुत्पद्यते । विपक्षादप्युरगादेस्तद्विपक्षे नकुलादौ स्मृतिज्ञानमुपजायते । उभयस्मादुभयरूपाद् वेगसरात् खरा-'श्वयोः स्मृतिज्ञानमाविर्भवतीत्यादि । उपमानाद् गवादेर्गवयादौ, आगमात् स्वर्गादौ ज्ञ्यान्मुत्प्द्य्ते। एवं सादृश्यादिभेदेनाऽनुमानं पञ्चविधम् । / __ अत्र सूरिराह- सर्वमेवेदमनुमानम्- अनुमानाद नातिरिच्यते, संबन्धादन्यतो विवक्षितार्थाप्रतिपत्तेः । अथ किश्चिद्भेदेन भेदो विवक्ष्यते, तत्राह-न तं पंचहा ठाइ तिं' तदनुमानं पञ्चधा नावतिष्ठते- नाऽनेन भेदपञ्चकमात्रेण सर्वतद्भेदसंग्रहो भवतीत्यर्थः, . घूमादग्निज्ञानस्य, बलाकादेर्जलायनुमानस्य च सकललोकमतीतस्याऽनेनासंग्रहादिति । अत्रान्तरे 'भायाहियस्स' इत्यादिगाथाकचिद् श्यते, सा च प्रक्षेपरूपा मूलटीकयोरगृहीतत्वादुपेक्ष्यते ॥ 470 ॥ प्रत्यक्षामिन्द्रिय-मनोभ्यां लभते लिओन चाक्षरं कोऽपि । लिजमनुमाननग्ये सारश्यादि प्रभाषन्ते ॥1k. स. प. 'त्दि। 3 साश्य-विपक्षो-भषमुपमा-'ऽमममेर सर्वमनुमानम् । किचिन्मात्रविशेषेण वान तत् पसभा विधति ॥ 70 ॥ भामाथिकस्य । For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ___130 विशेषा0 इन्द्रिय-मनोनिमित्तमपि ज्ञान तत्वतोऽनुमानमेवेति दर्शयति 'इंदिय:मणोनिमित्तं पि नाणुमाणाहि भिजए, किंतु । नाविक्खइ लिंगंतरमी पञ्चक्खोवयारो त्थ ॥ 471 ॥ इह यदिन्द्रिय-मनोनिमित्त साक्षात्पुरोवस्थितं घटायर्थ दृष्टा ज्ञानमुत्पद्यते तदपि तावदनुमानमेव, अपरस्मादत्पत्तेः, धमाग्निजानवदिति । इन्द्रिय-मनोद्वारेणोत्पन्नत्वादेतदात्मनः परोक्षम् , अतस्तत्त्वतोऽनुमानाद् नातिरिच्यते । यानि त्विन्द्रियाणामप्यसाक्षाता. नि सादृश्यादेलिङ्गाज्ज्ञानान्युपजायन्ते, तेषामनुमानत्वे का संदेहः ? इति भाव्ः। आह-नन्विन्द्रिय-मनोनिमित्तं यत् साक्षादर्थ इष्टा ज्ञानमुत्पद्यते तद् यद्यनुमानं भवता प्रोच्यते, तर्हि कथं प्रत्यक्षतया लोके रूढम् 1, इत्याह-किन्त्विन्द्रिय-मनोमात्रादेव निमित्तादिदमुत्पयते, न पुन--मादि लिङ्गान्तरमपेक्षते, अतः प्रत्यक्षोपचारोत्र क्रियते- प्रत्यक्षमिव प्रत्यक्षं, इन्द्रियसाक्षाद्भूतार्थत्वात् : परमार्थतस्त्वनुमानमेवेति ॥ 471 ॥ अथ तत्रापि किश्चि दाद् भेदोऽनुमानस्याभिधीयते, तथाऽप्येतत्पश्चभेदत्वमयुक्तमिति दर्शयति नापुणरुत्ता न समत्तलिङ्गसंगाहिया न य गुणाय । नियमियपरिमाणाए किं च विसेसोवलद्धीए ॥ 472 ॥ . येयं पञ्चविधाऽनुमानोपलब्धिः परिकल्प्यते केनापि, सा नाऽपुनरुक्ता-न पौनरुक्त्यदोषरहिता, सादृश्यो-पमानादिषु सर्वत्र सादृश्याविशेषात् पुनरुक्तदोषदुष्टैचेयमित्यर्थः, अत्यन्तपरोक्षेण च स्वर्गादिनोपमाने विधीयमाने आगमाविशेषाच्च पौनरुक्त्यम् । न च समस्तलिङ्गसंग्राहिकेयम् , सकललोकप्रतीतानामपि कार्यस्वभावादिरूपाणां धूम-कृतकत्वादिलिङ्गानामनयाऽसंग्रहात् । अथाऽत्रापि केनाऽप्यशेन सादृश्यमस्ति, तडएण्कमेवेदमस्तु, किं बहुभेदोपन्यासेन, सर्वलिङ्गेष्वपि केनाऽभ्यशेन सादृश्यस्यैव गमकत्यात् ? इति । न चेयं पञ्चविधोपलब्धिर्गुणाय- उक्तन्यायेन दूषणमेवाऽस्यां दृश्यते, न पुनः कश्चिद् गुण इत्यर्थः । अतः किमनया नियमितपरिमाणया विशेषोपलब्ध्या , अनुमानतयैव सर्वसंग्रहात् । इति ॥ 471 ॥ भवत्वेवम् , तथाऽप्यनुमानात् पृथगेव या त्रिविधाऽनुपलब्धिरन्यत्र प्रसिद्धा, इत्याशङक्याहनाहिगयाऽणुवलद्धी न वा विवक्खो त्ति वा तओ सव्वा । सक्खाइगहणेण वान उ जुत्तो तिविहनियमो से॥47॥ 1 इन्द्रिय-मनोनिमित्तमपि नानुमानाद् भियते, किन्तु । नापेक्षते लिङ्गान्तरमिति प्रत्यक्षोपचारोऽत्र ॥ 471 ॥ 2 नाऽपुनरुक्ता न समस्तलिङ्गसंप्राहिका न च गुणाय । नियमितपरिमाणया किं च विशेषोपलब्ध्या ? ॥ 472 ॥ 3 नाऽधिकृताऽनुपलब्धिर्न वा विपक्ष इति वा ततः सर्वा । साक्षादादिग्रहणेन वा न तु युक्तस्विविधनियमस्तस्य । / 473 / / .. या त्रिविधाऽनुपलब्धि : कैश्चित् प्रफलप्यते, तपथा- अत्यन्तानुपलब्धिः खरविषाणादीनाम् , सामान्यानुपलब्धिर्यथा- रूपलक्षितस्यापि माषकणादेर्महति माषकणादिराशौ प्रक्षिप्तस्यानुपलब्धिः, विस्मृत्यनुपब्धि:- विस्मृत्या 'अयं सः' इत्यनुसंधानमकुर्वतो विज्ञेया । सैषा त्रिविधाऽप्यनुपलब्धिर्नेहाधिकृता, अक्षरोपलब्ध्यधिकारेऽनुपलब्धेरप्रस्तुतत्वात् । अयोपलब्धिविपक्षोऽनुपलब्धिः, अतो विपक्षत्वेन साऽप्यत्राधिकृता । साध्वेतत् , केवलं त्रैविध्यनियमोऽयमयुक्तः अतिसंनिकृष्टा-'तिविपकष्टानुपलब्ध्यादिकाया अप्य्नुप्ल्ब्ध्। प्रसिद्धत्वात् । ततः सर्वाऽप्यसौ साक्षात् , आदिग्रहणेन वा वक्तव्या, न तु तस्यात्रैविध्यनियमो युक्त्ः। सर्वाऽपि तर्युच्यतामिति चेत् । / नैवम् , अन्थविस्तरप्रसङ्गात्, अन्यत्रोक्तत्वात् , प्रत्यक्षा-'नुमानान्तर्भावाचेति । अत्र यत् प्रक्षेपगाथान्तरं दृश्यते तत् स्वधिया भावनीयम् उपेक्षणीयं वेति ॥ 473 ॥ तदेवं तत्त्व-भेद-पर्यायैर्व्याख्यातमक्षरम् । सामतमक्षरश्रुताधिकारादेव यदुक्तं सूत्रे- " अक्खरलद्धिअस्स लद्धिअक्खरं समुः प्पज्जइ " इति तत्र प्रर्यमुत्थापयन्नाह अक्खरलंभो सण्णीण होज पुरीसाइवण्णविण्णाणं । कत्तो असण्णीणं भणियं च सुयम्मि तेसि पि ॥ 474 ॥ पुरुष स्त्री-नपुंसक-घट-पटादिवर्णविज्ञानरूपोऽक्षरलाभः संज्ञिनां समनस्कजीवानां भवेद , श्रदध्महे एतत् , असंशिनां त्वमनस्कानां कुत एतद्वर्णविज्ञान संभवति - न कुतश्चिदित्यर्थः, अक्षरलाभस्य परोपदेशजत्वात: मनोविकलानां तु तदसंभवात् । मा भूत तेषा तर्हि तदिति चेत्, इत्याह- भणितं च वर्णविज्ञानं श्रुते तेषामप्येकेन्द्रियाघसंझिना- " एगिदिया मैअनाणी सुयाभाणी य" इत्यादिवचनात् । न हि श्रुताज्ञानमक्षरमन्तरेण संभवति, तदेतत् कथं श्रद्धातव्यम् ? इति ॥ 474 ॥ अत्रोत्तरमाइजह चेयण्णमकित्तिममसण्णीणं तहोहनाणं पि । थोवं तिं नोवलब्भइ जीवत्तमिबिंदियाईणं ॥ 475 ॥ 15.छ. 't परिक' / 1 अक्षरलब्धिकस्य लब्ध्यक्षरं समुत्पद्यते । 3 अक्षरलामः संशिमा भवेत् पुरुषादिवर्णविज्ञानम् । कुतोऽसंजिनां भणितं च श्रुत्ते तेषामपि ॥ 17 ॥ 4 क. ग. ' bh'| 5 क. ख. ग. 'त्द्भावात्। / एकेन्द्रिया मत्यज्ञाना, भुताज्ञानाश्च । ..यथा चैतन्यमकृन्निममसंज्ञिना तथौषज्ञानमपि । स्तोकमिति नोपलभ्यते जीवस्वमिवेन्द्रियादीनाम् ॥ 15 ॥ For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 131 विशेषा0 यथा चैतन्य जीवत्वमकृत्रिमस्वभावमाहारादिसंज्ञाद्वारेणाऽसंझिनामवगम्यते, तथा लब्ध्यक्षरात्मकसमूहाज्ञानपपि तेषामवगन्तव्यम् , स्तोकत्वात् स्थूलदर्शिभिस्तद् नोपलक्ष्यते, जीवत्वमित्र पृथिव्यायेकेन्द्रियाणाम् । एकशब्दस्य चेह लोपः 'भामा सत्यभामा' इत्यादिदर्शनादिति । यदपि परोपदेशजत्वमक्षरस्योच्यते, तदपि संज्ञा-व्यञ्जनाक्षरयोरेवाऽवसेयम् । लब्ध्यक्षरं तक्षयोपशमे न्द्रियादिनिमित्तमसंज्ञिनां न विरुध्यते । तदेव च मुख्यतयेह प्रस्तुतं, न तु संज्ञा-व्यञ्जनाक्षरे, श्रुतज्ञानाधिकारादिति ॥ 475 ॥ दृष्टान्तान्तरमाह जह वा सण्णीणमणक्खराण असइ न्र्व्न्न्न्न्विन्न्न्नान्ने। लद्धक्खरं ति भण्णइ किंपित्ति तहा असण्णीणं ॥ 17 ॥ __ यथा वा संझिनामपि परोपदेशाभावेनाऽनक्षराणां केषांचिदतीव मुग्धर्मकृतीनां पुलीन्द्रबाल-गोपाल-गवादीनामसत्यपि नरादिवर्णविशेषविषये विज्ञाने लब्ध्यक्षरं किमपीक्ष्यते, नरादिवर्णोच्चारणे तच्छ्रवणात, abhimukhniriikssnnaadidrshnaac| गौरपि हि शबला-बहुलादिशब्देनाऽऽकारिता सती स्वनाम जानीते, प्रवृत्ति-निवृत्त्यादि च कुर्वती दृश्यते । न चैषां गवादीनां तथाविधः परोपदेशः समस्ति । अथवा, अस्ति लब्ध्यक्षरं, नरादिविज्ञानसद्भावात् , एवमसंझिनामपि किमपि तदेष्टव्यमिति ॥ 476 ॥ ____तदेवं साधितमेकेन्द्रियादीनामपि यच यावच्च लब्ध्यक्षरम् । अथैकैकस्याऽकाराधक्षरस्य यावन्तः पर्याया भवन्ति, तदेतद् विशेषतो दर्शयति एक्केकमक्खरं पुण स-परपज्जायभेयओ भिन्नं । तं सव्वदव्व-पज्जायरासिमाणं मुणेयव्वं ॥ 477 ॥ इह भिन्नं पृथगेकैकमपि तदकाराधक्षरं पुनः स्व-परपर्यायभेदतः सर्वाणि यानि धर्मास्तिकायादीनि द्रव्याणि तत्पर्यायराशिमानं मुणितव्यम् । इदमुक्तं भवति-इह समस्तत्रिभुवनवर्तीनि यानि परमाणु-घणुकादीनि, एकाकाशप्रदेशादीनि च यानि द्रव्याणि, ये च सर्वेऽपि वर्णाः, तदभिधेयाश्चार्थाः, तेषां सर्वेषामपि पिण्डितो या पर्यायराशिर्भवति स एकैकस्याऽप्यकाराधक्षरस्य भवति, तन्मध्ये कारस्य केचित् स्तोका: वपर्यायास्ते चाऽनन्ताः, शेषास्त्वनन्तानन्तगुणाः परपर्यायाः, इत्येवं सर्वसंग्रहः । अयं च सर्वोऽपि सर्वद्रव्य-पर्यायराशिः सद्भावतोऽनन्तानन्तस्वरूपोऽप्यसत्कल्पनया किल लक्ष, पदार्थाश्चाऽकारे-कारादयो धर्मास्तिकायादयः सर्वाकाशप्रदेशसहिताः सर्वेऽपि फिल यथा वा संशिनामनक्षराणामसति मरवर्णविज्ञाने । सभ्यक्षरमिति भण्यते किमपीति तथाऽसंझिनाम् ॥ 17 ॥ 2क.ग. 'धा सं .ch.'प्र्भृती'| 4 घ.छ. 'पीस्स्य्ते'| 5.प.छ. पित्'| / एकैकमक्षर पुनः स्व-परपर्यायभेवतो भिन्तम् । तत् सर्वदव्य-पर्यावराशिमान हातव्यम् ॥ 40 ॥ सहस्रम् । तत्रैकस्याऽकारपदार्थस्य सर्वद्रव्यगतलक्षपर्यायराशिमध्यादस्तित्वेन संबद्धाः किल शतममाणाः स्वपर्यायाः, शेषास्तु नास्तित्वेन संबद्धाः सर्वेऽपि परपर्यायाः । एवमिकारादेः, परमाणु-चणुकादेश्चैकैकद्रव्यस्य वाच्यमिति ॥ 477 ॥ आह- के पुनः स्वपर्यायाः, के च परपर्यायाः 1, इत्याह 'जे लभै केवलो से सवन्नसहिओ व पज्जवेऽयारो । ते तस्स सपज्जाया सेसा परपज्जया सव्वे ॥ 17 ॥ ... यानुदात्ता-'नुदात्त-सानुनासिक-निरनुनासिकादीनात्मगतान् पर्यायान् केवलोऽन्यवर्णेनाऽसंयुक्तः, अन्यवर्णसंयुक्तो वाऽकारो लभतेऽनुभवति ते तस्य स्वपर्यायाः प्रोच्यन्ते, अस्तित्वेन संबद्धत्वात् , ते चाऽनन्ताः, तद्वाच्यस्य विष्णु-परमाण्वादिद्रव्यस्याऽनन्तत्वात् , / तद्रव्यप्रतिपादनशक्तेश्चाऽस्य भिन्नत्वात् , अन्यथा तत्मतिपाद्यस्य सर्वस्याऽप्येकत्वमसङ्गात् , एकरूपवर्णवाच्यत्वात् । शेषास्त्विकारादिसंबन्धिना, घटादिगताश्चाऽस्य परपर्यायास्, तेभ्यो व्यावृत्तत्वेन नास्तित्वेन संबन्धात् । एवभिकारादीनामपि भावनीयम् , अक्षर विचारस्यैवेह प्रक्रान्तत्वात् ॥ 478 ॥ एकैकमक्षरं सर्वद्रव्य-पर्यायराशिमानमुच्यते, अन्यथाऽन्येषामपि परमाणु-यणुक-घटादिद्रव्याणामिदमेव पर्यायमानं द्रष्टव्यमिति । एवमुक्त सति परः माह- जै ते परपज्जाया न तस्स, अह तस्स, न परपज्जाया । जं तम्मि असंबद्धा तो परपज्जायववएसो ॥ 479 ॥ इह वपर्यायाणामेव तत्पर्यायता युक्ता, ये त्वमी परपर्यायास्ते यदि घटादीना, तर्हि नाक्षरस्य । अथाऽक्षरस्य ते, सर्हि न घटादीनाम् । ततश्च यदि परस्य पर्यायाः तर्हि तस्य कथम् । तस्य चेत् , परस्य कथम् । इति विरोस्स्ः। तदयुक्तम् , abhiprAyAM'parijhAnAt , यमान कारणात् तस्मिन्नकारे-काराधक्षरे घटादिपर्याया अस्तित्वेनाऽसंबद्धाः, ततस्तेषां परपर्यायव्यपदेशा, अन्यथा व्यावृत्तेन रूपेण तेऽपि संबद्धा एव, इत्यतस्तेषामपि व्यावृत्तरूपतया पारमार्थिक स्वपर्यायत्वं न विरुध्यते । अस्तित्वेन तु घटादिपर्याया घटादिग्वेव संबद्धाः, इत्यक्षरस्य से परपर्याया व्यपदिश्यन्त इति भावः । द्विविध हि वस्तुनः स्वरूपम्- अस्तित्वं नास्तित्वं च । ततो ये यत्राऽस्तित्वेन प्रतिवद्धास्ते तस्य स्वपोया उच्यन्ते, ये तु यत्र नास्तित्वेन संबद्धास्ते तस्य परपर्यायाः बाहभते केवलस्तस्य सवर्णसहितो वा पर्यवानकारः । ते तस्य स्वपर्यायाः शेषा परपर्ययाः सर्वे ॥ 40 ॥ + द्विष्णुपदिते परपर्याया न तस्य, भय तस्य, न प्र्प्र्यायाः। यत् तस्मिनसंबद्धास्ततः परपर्यायव्यपदेशः ॥ 79 ॥ For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 132 विशेषा0 प्रतिपाद्यन्ते, इति निमित्तभेदख्यापनपरावेव स्व-परशब्दौ, न त्वेकेषां तत्र सर्वथा संबन्धनिराकरणपरौ । अतोऽक्षरे घटादिपर्याया अस्तित्वेनाऽसंबद्धा इति परपर्याया उच्यन्ते, न पुनः सर्वथा ते तत्र न संबद्धाः, नास्तित्वेन तत्रापि संबन्धात् । न चैकस्योभयत्र संबन्धो न युक्तः, एकस्याऽपि हिमवदादेरंशद्वयेन पूर्वापरसमुद्रादिसंबन्धात् । यदि होकेनैव रूपेणैकस्योभयत्र संबन्ध इध्येत तदा स्याद् विरोधः, एतच्च नास्ति, रूपयेन घटादिपर्यायाणां तत्र, अन्यत्र च संबन्धात् , सत्त्वेन तत्र संबन्धात् , असत्वेन त्वक्षरादिषुः । असत्त्वमभावत्वाद् वस्तुनो रूपमेव न भवति, खरविषाणवत् , इति चेत् । तदयुक्तम् , खरविषाणकल्पत्वस्य वस्त्वभावेऽसिद्धत्वात् । न हि मागभाव-अध्वंसाभाव-घटाभाव-पटाभावादिवस्त्वभावविशेषणवत् खरविषाणादिष्वपि विशेषणं संभवति, तेषां सर्वोपाख्याविरहलक्षणे निरभिलप्ये षष्ठभूतवद् नीरूपेऽत्यन्ताभावमात्र एव व्यवहारिभिः संकेतितत्वात् । न च षष्ठभूतवद् वस्त्वभावोऽप्यस्माभिरूपोऽभ्युपगम्यते, नीरूपस्य निरभिलप्यत्वेन प्रागभावादिविशेषणानुपपत्तेः किन्तु यथैव मृत्पिण्डादिपर्यायो भाव एव सन् घटाकारादिव्या वृत्तिमात्रात् मागभाव इति व्यपदिश्यते, यथा वा कपालादिपर्यायो भाव एव सन् घटाकारोपरममात्रात् प्रसाभावोऽभिधीयते, तद्वद पर्यायान्तरापन्नोऽक्षरादिर्भाव एवं घटादिवस्त्वभावः प्रतिपाद्यते, न तु सर्वथैवाऽभावः, तस्य सर्वथा नकिञ्चिद्वपस्यानभिलप्यत्वात न च वक्तव्यं - खरविषाणादिशब्देन सोऽप्यभिलप्यत एव, इति तस्य सर्वथा निरभिलप्यताख्यापनार्थमेवा संकेतमात्रभाविनां खरविषाणादिशब्दानां व्यवहारिभिस्तत्र निवेशात् । . किञ्च, यदि घटादिपर्यायाणामक्षरे नास्तित्वेन संबन्धो नेष्यते, तहस्तित्व-नास्तित्वयोरन्योन्यव्यवच्छेदरूपत्वादस्तित्वेन तेषां तत्र संबन्धः स्यात् , तथाच सत्यक्षरस्यापि घटादिरूपतैव स्यात् , एवं च सति सर्व विश्वमेकरूपतामेवाऽऽसादयेत् , ततश्च सहोत्पत्त्यादिप्रसङ्गः । न च वक्तव्यम्- घटादिपर्यायाणां घटादौ व्यवस्थितानां नास्तित्वलक्षणं रूपं कथमक्षरे प्राप्तम् , रूपिणमन्तरेण रूपायोगात्, अथ तेऽपि तत्र सन्ति, तर्हि विश्वैकत्वमिति; घटादिपर्यायाणां घटादीन् विहायाऽन्यत्र नास्तित्वेन व्या अन्यथा स्व-परभावायोगात् । अत एव कथञ्चिद् विश्वकताऽप्यबाधिकैव, द्रव्यादिरूपतया तदेकत्वस्याऽप्यभ्युपगमात् । अतो गम्भीरमिदं स्थिरबुद्धिभिः परिभावनीयम् । तस्माद् घटादिपर्याया नास्तित्वेनाऽक्षरेऽपि संबद्धा इति । तत्पर्याया अप्येतेऽस्तित्वेन घटादावेव संबद्धाः, न त्वक्षरे, इति परपर्यायताव्यपदेश इति स्थितमिति ॥ 479 ॥ यदि घटादिपर्यायास्तत्राऽक्षरेऽसंबद्धत्वेन परपर्याया व्यपदिश्यन्ते, तर्हि ते तस्य कथमुच्यन्ते 1, इत्याह चाय-सपज्जायविसेसणाइणा तस्स जमुवौज्जति । सधणमिवासंबद्ध भवंति तो पज्जया तस्स ॥ 480 / / ततस्तस्माद् घंटादिपर्याया अपि तस्याऽक्षरस्य पर्याया भवन्ति, यतोऽक्षरस्याऽपि त उपयुज्यन्ते- उपयोग यान्ति । केन', इत्याह- त्याग-स्वपर्यायविशेषणादिना-त्यागेन स्वपर्यायविशेषणेन चोपयोगादित्यर्थः । इदमुक्तं भवति-घटादिपर्यायाः सवेनाऽक्षरेअसंबद्धा अपि तत्पर्याया भवन्ति, त्यागेनाऽभावेनोपयुज्यमानत्वात् । यदि हि तत्र तेषामभावो न भवेत् तर्हि तदक्षरं घटादिभ्यो व्यावृत्तं न सिद्ध्येत, तत्रापि घटादिपर्यायाणां भावात् , इत्यतोऽक्षरस्य त्यागेनाऽभावेनोपयोगाद् घटादिपर्यायास्तस्य भवन्ति । तथा, खपर्यायाणां विशेषणेन विशेषव्यवस्थापकत्वेन परपर्याया अपि तस्य भवन्ति । न हि परपर्यायेष्वसत्सु स्वपर्यायाः केचिद् भेदेन सिद्ध्यन्ति, स्व-परशब्दयोरापोक्षकत्वात् । प्रयोग:- इह यद्यस्योपयुज्यते तद् भेदवर्त्यपि तस्येति व्यपदिश्यते, यथा देवदत्तादेः स्वधनम् , उपयुज्यन्ते च त्याग-स्वपर्यायविशेषणादिभावेन घटादिपर्याया अप्यक्षरस्य, अतस्ते तस्याऽपि भवन्ति । एवमक्षरपर्याया अपि घटादेवाच्या इति॥48॥ - एतदेव भावयति सैधणमसंबद्धं पि हु चेयणं पिव नरे जहा तस्स । उवौज्जै ति सधणं भण्णइ तह तस्स प्ज्जाया॥481॥ इह देवदत्तादिके नरे चैतन्यं यथाऽऽत्मनि संबद्धं, तथा स्वधनमसंबद्धमपि स्वधनं तस्य लोके भण्यते । कुतः 1, उपयुज्यत इति कृत्वा । तथाऽक्षरेऽसंबद्धा अपि घटादिपर्यायास्तस्याऽक्षरस्य पर्याया भवन्ति ॥ 481 / / अमुमेवार्थ दृष्टान्तान्तरेण साधयतिजह सण-नाण-चरित्तगोयरा सव्वदव्वपज्जाया । सद्धेय-नेय-किरियाफलोवओगित्ति भिन्ना वि ॥ 482 ॥ जइणो सपज्जाया इव सकज्जनिप्फायग ति सधणं व । आयाण-चायफला तह सव्वेसं पि व्न्न्न्नान्न्ण्॥483॥ इह यथा सर्वद्रव्य-पर्याया भिन्ना अपि सन्तो यतेरेते भवन्ति- यतेः संबन्धिनो व्यपदिश्यन्ते । कुतः 1, इत्याह- स्वकार्य त्यण-स्वपर्यायविशेषणादिना तस्य यदुपयुज्यन्ते । स्वधनमिवाऽसंबद्धं, भवन्ति ततः पर्यायास्तस्य ॥ 48 ॥ 2 स्वधनमिवाऽसंपवमपि खलु चैतन्यमिव नरे यथा तस्य । उपयुज्यत इति स्वधनं, भण्यते तथा तस्य प्र्यायाः॥485. 3 यथा दर्शन-ज्ञान-चारित्रगोचराः सर्वद्रव्य-पर्यायाः । श्रद्धेय-ज्ञेय-क्रियाफलोपयोगिन इति भिन्ना अपि ॥ 482 ॥ यतेः स्वपर्याया इव स्वकार्यनिष्पादका इति स्वधनमिक । आदान-स्थागकलास्तथा सर्वेषामपि वर्णानाम् ॥ 483 ॥ For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 133 विशेषा0 निष्पादका इति हेतोः । एतदपि कुतः 1, इत्याह- श्रद्धय-ज्ञेय-क्रियाफलोपयोगिनो यतेरिति कृत्वा-श्रदेयत्वेनोपयोगात् , ज्ञेयत्वेनो. पयोगात् , त्यागा-'ऽदानादिक्रियारूपं यच्छ्रद्धान-ज्ञानफलं तदुपयोगित्वाच्चेति । कथंभूतास्ते सर्वद्रव्य-पर्यायाः 1, इत्याह-दर्शन-ज्ञान-चारित्रगोचराः सम्यग्दर्शन-ज्ञान-चारित्रविषयभूताः, ते हि सम्यगदर्शनेन श्रद्धीयन्ते, ज्ञानेन तु ज्ञायन्ते, चारित्रस्याऽप्याहार-वस्त्र-पात्रायुपकरण-भेषज-शिष्यादिद्वारेणोपष्टम्भहेतवो बहवो भवन्ति "अव्ववहारओं नेरइया" इति बचनात् । अथवा, " पैढमम्मि सव्वजीवा बीए चरिमे य सव्वदव्वाई । सेसा महव्वया खल तैदिक्कदेसेण दव्वाणं " ॥ 1 ॥ इति वचनात् । एते सर्वेऽपि ज्ञान-दर्शन-चारित्रगोचराः, व्रतानां चारित्रात्मजत्वात् , चारित्रस्य च ज्ञान-दर्शनाभ्यां विनाऽभा। वात् । अत एवैते श्रद्धेयत्वाधुपयोगिनः, एतानन्तरेण श्रद्धानाद्ययोगात , विषयमन्तरेण विस्स्यिन्नोऽनुप्प्त्तेः। के यथा स्वकार्यनिष्पादकाः । सन्तो यतेर्भवन्ति 1, इत्याह- यथा ज्ञान-दर्शनादिरूपा: स्वपर्यायाः, स्वधनं वा यथा भिन्नमपि देवदत्तादेर्भवति, तथा सर्वेऽपि द्रव्य-पर्यायास्त्यागा-'ऽदानफलत्वात् प्रत्येकं सर्वेषामप्यकारादिवर्णानाम् , उपलक्षणत्वाद् घटादीनां च भिन्ना अपि भवन्तीति । / 482 / / 483 // न चैतदुत्सूत्रम्, इति दर्शयति एण्गं जाणं सव्वं जाणइ सव्वं च जाणमेग ति । इय सव्वमजाणतो नागारं सव्वहा मुणै ॥ 484 ॥ इह सूत्रेऽप्युक्तम्-"जे एगं जाणइ से सव्वं जाणइ, जे सर्व जाणइ से एगं जाणइ" इति । किमुक्तं भवति- एक किमपि वस्तु सर्वैः स्य-परपर्यायैर्युक्तं जाननत्रयुध्यमानः सर्व लोका- लोकगतं वस्तु मर्वैः स्व-परपर्याययुक्तं जानाति, सर्ववस्तुपरिज्ञाननान्तरीयकत्वादेकवस्तुज्ञानस्य । यश्च सर्व सर्वपर्यायोपेतं वस्तु जानाति स एकमपि सर्वपर्यायोपेतं जानाति, एकपरिज्ञानाविनाभावित्वात सर्वपरिज्ञानस्य । एतच्च प्रागपि भावितमेवेति । अतः सर्वे सर्वपर्यायोपेनं वस्त्वज्ञानानो नाकाररूपमक्षरं सर्वथा सर्वप्रकारः सर्वपर्यायोपेतं जानाति । तस्माच्छेषसमस्तवस्तुपरिज्ञानरेवैकमक्षरं ज्ञायते, नाऽन्यथेति भावः ॥ 484 ॥ यदि नामैवम् , तथापि प्रस्तुते घटादिपर्यायाणामक्षरपर्यायत्वे किमायानम् ?, इत्याह-- +अय्यबहारीमो- अव्यवहारिणो नैर्यिकाः। प्रथमे सर्वजीवा द्वितीये नरमे च सनद्रव्याणि । शेषा महावताः खलु तदेकदेशेन द्रव्याणाम् ॥ 1 ॥ . 3 घ.छ. 'त्देक्'| / एक जानन् सर्व जानाति सर्वच जानकमिति । इति सर्वमजानन् नाकारं सर्वथा जानाति ॥ 484 ॥ . 5 य एकं जानाति स सर्व जानाति, यः सबै जानाति स एकं जानाति । 6 घ.छ. 'नालेव, e'| 'जेसु अनाएसु तओ न नजए, नजए य नाएसु । किह तस्स ते न धम्मा घडस्स रूवाइधम्म व्व ? ॥ 485 ॥ - तत् तस्माद् येषु घटादिपर्यायेष्वज्ञातेषु यदैकं प्रस्तुतमक्षरं न ज्ञायते, ज्ञातेषु च ज्ञायते, ते घटादिपरपर्यायाः कथं न तस्य धर्माः ? अपि तु धमो एव, यथा घटस्य रूपाद्य्ः। प्रयोगः- येषामनुपलब्धी यद नोपलभ्यते. उपलब्धी चोपलभ घटस्य रूपादयः, नोपलभ्यते च प्रस्तुतमेकमक्षरं समस्तघटादिपरपर्यागाणामनुपलब्धौ, उपलभ्यते च तदुपलब्धी, इति ते तस्य धर्मा इति ॥ 485 ॥ . ई चाक्षरं विचारयितनं ' प्रस्तुतम्' इत्येतावन्मात्रेणैव तत्सर्वव्य-पर्यायराशिममाणं साधितम् । न चैतदेव केवलमित्थंभूतं द्रष्टव्यम् , किन्त्वस्ति यत् किमपि वस्तु; तत् सर्वमित्थंभूतमेव, सर्वस्याऽपि व्यावृत्तिरूपतया परपर्यायसद्भावात् , इत्याह न हि नवरमक्खर सम्वदन्य-पजायमाणमण्णं पि । जं वत्थुमत्थि लोए तं सव्वं सवपज्जायं ॥ 486 ॥ गतार्थैव ॥ 486 ॥ यद्येवम् , किमक्षरमेवाऽङ्गीकृत्येदं पर्यायमानमुक्तम् !, इति भाष्यकार एनोत्तरमाह इहक्खराहिगारो पण्णवणिज्जा य जेण तन्विसओ । ते चिंतिजंतेवं कइभागो सव्वभावाणं ? ॥ 487 ॥ इहाऽक्षराधिकारो यस्मात् प्रस्तुतः, अतस्तस्यैवेदं पर्यायमानमुक्तं द्रष्टव्यम्, उपलभ्यते च सर्व वस्त्वित्थमेव । भवत्वेवम् , किन्तु प्रस्तुतस्याक्षरस्य के स्वपर्यायाः, के च परपर्यायाः 1, इत्यादि निवेद्यताम् , इत्याह--'पण्णवणिज्जेत्यादि' तस्य सामान्येनाऽकाराधक्षरस्य स्वपर्यायतया विषयस्तद्विषयः । येन यतः के ?, इत्याह- प्रज्ञापनीया अभिलाप्याः पर्यायाः, n,पुन्र्भिलाया। अतस्तएव चिन्त्यन्ते विचार्यन्ते । कथम् 1, इत्याह- कतिथो भागस्ते भवन्ति । केषाम् 1, सर्वभावानां सर्वेषामभिलाप्या-नभिलाप्यपर्यायाणां समुदितानामित्यर्थः । इदमुक्तं भवति- अभिलाप्यं वस्तु सर्वमक्षरेणोच्यते । अतस्तदभिधानशक्तिरूपाः सर्वेऽपि तेस्याऽभिलाप्याः प्रज्ञापनीयाः स्वपर्याया उच्यन्ते । शेषास्त्वनभिलाप्याः परपर्यायाः । अतस्तेभिलाप्याः खपर्यायाः सर्वपर्यायाणां कतिथो भागो भवति, इत्येवं विचिन्त्यत इति ॥ 487 ॥ येष्वज्ञातेषु ततो ज ज्ञायते, ज्ञायते च ज्ञातेषु । कथं तस्य ते न धर्मा घटस्य रूपादिधर्मा इव ॥ 185 ॥ 3 स्व.प.छ. 'ते तस्य dh'| 3 न हि नवरमक्षरं सर्वव्य-पर्यायमानमन्यदपि । यद् वस्त्वस्ति लोके तत् सर्वं सर्वपर्यायम् ॥ 486 ॥xprstutkaakssrsy- 4 इहाक्षराधिकारः प्रज्ञापनीयाश्च येन त्विस्स्य्ः। ते चिन्त्यन्त एवं कतिभागः सर्वभावानाम् । ॥ 187 ॥ 5 gha.cha. 'tadami' / 6 pa.cha. 'kha-parapa' / / For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 134 Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 कथम् , इत्याह नम 'पण वणिज्जा भावा वण्णाण सपज्जया तओ थोवा । सेसा परपज्जाया तोऽणंतगुणा निरभिलप्पा ॥ 488 ॥ यतः प्रज्ञापनीया अभिलाप्या भावाः सामान्येन वर्णानामकारादीनां स्वपर्यायास्ततः स्तोका अनन्तभागवर्तिनः । शेषास् निरभिलाप्याः प्रज्ञापयितुमशक्याः सर्वेऽपि परपर्याया इति; अंतः स्वपर्यायेभ्योऽनन्तगुणाः । सर्वस्याऽपि हि वस्तुनो लोका-लो काकाशं विहाय स्तोकाः खपर्यायाः, परपर्यायास्त्वनन्तगुणाः । लोका-लोकाकाशस्य तु केवलस्याऽप्यनन्तगुणत्वात् शेषपदार्थान तु समुदितानामपि तदनन्तभागवर्तित्वाद् विपरीतं द्रष्टव्यम्- स्तोकाः परपर्यायाः, स्वपर्यायास्त्वनन्तगुणाः । अत्र विनेयानुग्रहार्थं स्थापना काचिद् निदर्श्यते, तद्यथा - सर्वाकाशमदेशराशेरन्ये सर्वेऽपि धर्मास्तिकार्य-प्रदेश- परमाणु-द्वध णुकादयः पदार्थाः सद्भावतोऽनन्ता अपि कल्पनया किल दश, सर्वाकाशप्रदेशपदार्थास्तु केवला अपि किल शतम्, प्रतिपदार्थ पञ्च पञ्च स्वर्यायाः । एवं च सति धर्मास्तिकायमदेशादीनां सर्वेषामपि पदार्थानां पञ्चाशदेव स्वपर्यायाः, ते च नभसः परपर्यायाः, स्तो काचः स्वपर्यायाणां तु पञ्च शतानि, बहवश्वामी परपर्यायेभ्यः । तस्माच्छेषपदार्थानां सर्वेषामपि नभसोऽनन्ततमभागवर्तित्वात् न भसस्तु केवलस्याऽपि तेभ्योऽनन्तगुणत्वात् खपर्यायाऽल्प- बहुत्ववैपरीत्यं द्रष्टव्यमिति । नभसोऽन्यपदार्थानां त्वनेनैव निदर्शने पर्यायाणां स्तोकत्वं, परपर्यायाणां तु बहुत्वं परिभावनीयम्, तथाहि किलैकस्मिन् धर्मास्तिकायमदेशे पश्च स्वपर्यायाः, परप तु पञ्चचत्वारिंशदधिकानि पश्च शतानि । एवमक्षर- परमाण्वादावपि वाच्यम् । इत्यलं विस्तरेणेति ॥ 488 ॥ अत्र परो भाष्यस्यास्स्गमेन सह विरोधमुद्भावयति "नणु सव्वागासपएसपज्जाया वण्णमाणमाइडं । इह सव्वदव्व-पज्जायमाणगहणं किमत्थं ति ? ॥ 489 ॥ 'ननु' इत्यस्यायाम्, सर्वस्य लोका- लोकवर्तिन आकाशस्य प्रदेशास्तेषां मीलिता ये सर्वेऽपि पर्यायास्ते, वर्णस्य पर्यायाणां पानं परिमाणमादिष्टम् - सर्वाकाशप्रदेशानां यावन्तः सर्वेऽपि पर्यायास्तावन्त एकस्याऽक्षरस्य पर्याया भवन्ति, इत्येतावदेवाऽऽगमे प्रोक्तमि 1 प्रज्ञापनीया भावा वर्णानां स्वपर्ययास्ततः स्तोकाः । शेषाः परपर्यायास्ततोऽनन्तगुणा निरभिलाप्याः ॥ 484 ॥ 2 घ. छ. 'यादिप्र्'| 3 ननु सर्वाकाशप्रदेशपर्याया वर्णमानमादिष्टम् । इह सर्वद्रव्यपर्यायमानग्रहणं किमर्थमिति 1 ॥ 489 ॥ त्यर्थः इह तु "तं सव्वदव्व-पज्जायरासिमाणं मुणेयव्वं' इत्यत्र किमिति सर्वद्रव्य पर्यायमानग्रहणं कृतम् 1 / इदमुक्तं भवति - "सेव्वागासप एसग्गं सब्वागासपएसेहिं अनंतगुणियं पज्जत्रक्खरं निष्फज्जइ" इति नन्दिमूत्रे प्रोक्तम् । एतच्च वृत्तौ तत्र व्याख्यातम्, तद्यथा "सर्व च तदाकाशं लोकालोकाकाशमित्यर्थः, तस्य च प्रदेशा निर्विभागा भागास्तेषामत्रं परिमाणं सर्वाकाशप्रदेशानं, सर्वाकाशप्रदेशः, किं ? अनन्तगुणितमनन्तशो गुणितमनन्तगुणितम्, एकैकस्मिन्नाकाशप्रदेशेऽनन्तानामगुरुलघुपर्यायाणां सद्भावात्, पर्यार्याक्षरं पर्यायपरिमाणाक्षरं निष्पद्यते' इति । तदेवमागमे केवलसर्वाकाशप्रदेशपर्यायराशिप्रमाणमक्षर पर्यायमानमुक्तम्, अत्र तु धर्मा-धर्माऽऽकाश-पुद्गल-जीवास्तिकाय- काल लक्षणसर्वद्रव्य - पर्याय राशिप्रमाणं तदुच्यते इति कथं न विरोधः 1 इति । / 489 ॥ अत्रोत्तरमाह * थोब त्ति न निद्दिट्ठा इहरा धम्मत्थियाइपज्जाया । के स- परपज्जयाणं हवंतु, किं होतु वाऽभावो 1 ॥ 490॥ स्तोका आकाशपर्यायेभ्योऽनन्तभागवर्तिन इति कृत्वा नन्दिसूत्रे धर्मास्तिकायादीनां पञ्चद्रव्याणां पर्याया न निर्दिष्टा नाभि हिताः साक्षात्, किन्तु य एव तेभ्योऽतिबहवोऽनन्तगुणास्त एव सर्वाकाशपर्यायाः साक्षादुक्ताः, अर्थतस्तु धर्मास्तिकायादिपर्याया अ नन्दिसूत्रे मोक्ता द्रष्टव्याः, इतरथा - यद्येतद् नाभ्युपगम्यते, तदा ते धर्मास्तिकायादिपर्याया अक्षरस्य स्व-परपर्यायाणां मध्यात् ये भवन्तु - किं स्वपर्याया भवन्तु 1, परपर्याया वा 1, किंवाऽभावः खरविषाणरूपो भवतु 1, इति त्रयी गतिः । त्रिभुवने हि ये पर्यायास्तै सर्वैरप्यक्षरादेर्वस्तुनः स्वपर्यायैर्वा भक्तिव्यम्, परपर्यायैर्वा, अन्यथाऽभावप्रसङ्गात् : तथाहि ये केचन कचित् पर्यायाः सन्ति तेऽक्ष रादिवस्तुनः स्व-परपर्यायान्यतररूपा भवन्त्येव यथा रूपादयः, ये त्वक्षरादेः स्वपर्यायाः परपर्याया वा न भवन्ति, ते न सन्त्येव यथा खरविषाणतैक्ष्ण्यादयः । तस्माद् धर्मास्तिकायादिपर्यायाः सूत्रे स्तोकत्वेनाऽनुक्ता अपि ""जे एवं जाणइ से सव्वं जाणइ" इत्यादि सूत्रप्रामाण्यादर्थतोऽक्षरस्य परपर्यायत्वेनोक्ता द्रष्टव्या इति ॥ 490 ॥ अथान्यत् प्रेरयति 1 गाथा 477 / 2 सर्वाकाशप्रदेशानं सर्वाकाशप्रदेशैरनन्तगुणितं पर्यवाक्षरं निष्पद्यते । +च सर्वाकाश 3 स्तोका इति न निर्दिष्टा इतरथा धर्मास्तिकायादिपर्यायाः । के स्व-परपर्ययाणां भवन्तु, किं भवतु वाऽभावः ? ॥ 490 ॥ 4. घ. छ. 'वंति किं' / 5 य एकं जानाति स सबै जानाति । For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 135 ' विशेषा0 'किमणंतगुणा भणिया जमगुरुलहुपज्जया पएसम्मि । एकेक्चम्मि अणंता पण्णत्ता वीयरागेहिं ॥ 491 ॥ ननु " सव्वागासपएसग्गं सव्वागासपएसेहिं अर्णतगुणियं" इत्यत्र किमित्याकाशमदेशाः सूत्रेऽनन्तगुणा भणिताः 1 / अत्रोत्तरमाह- 'जमित्यादि' यद् यस्मात्कारणात् एकैकस्मिन्नाकाशप्रदेशेऽगुरुलघुपर्याया वीतरागैस्तीर्थकर-गणधरैरनन्ताः शताः प्ररूपिताः । ततश्चाऽयमभिप्राय:- इह निश्चयनयमतेन बादरं वस्तु सर्वमपि गुरुलघु, सूक्ष्म त्वगुरुलघु । तत्राऽगुरुलघुवस्तुसंबन्धिनः पर्याया अप्यगुकलयन... भिधीयन्ते, आकाशप्रदेशाश्वाऽगुरुलघवः, अतस्तत्पर्याया अप्यगुरुलघवो भण्यन्ते । ते च तेषु प्रत्येकमनन्ताः सन्ति । दशाग्रं सर्वाकाशनदेशैरनन्तगुणमुक्तमिति भाव इति ॥ 491 ॥ तरेण प्रेरयन्नादयाविसेसियं नाणमक्खरं इह सुयक्खरं पगयं । तं किह केवलपज्जायमाणतुल्लं हविज्जाहि ? ॥ 492 ॥ - "सव्वागासपएसगं सव्वागासपएसेहि अणंतगुणियं पजवक्खरं निष्फज्जइ" इत्यत्र सूत्रे नन्यध्ययनेऽविशेषित नाणमक्खरं ति' ज्ञानमक्षरं प्रतिपादितम् , अविशेषाभिधाने च केवलज्ञानस्य महत्त्वात् तदेव तत्राऽक्षरं गम्यते, इह त पाचाराधिकारात् श्रुताक्षरमकारायेवाऽक्षरशब्दवाच्यत्वेन प्रकृतं प्रस्तुतम् । ततः को दोषः 1, इत्याह- तच्चाऽकारादि श्रुताक्षर कथं केवलपर्यायमानतुल्यं भवेत् 1-न कथश्चिदित्यर्थः । अयमभिप्रायः- केवलस्य सर्वद्रव्य-पर्यायवेत्तृत्वाद् भवतु सर्वद्रव्य-पर्यायमानता, श्रुतस्य तु तदनन्तभागविषयत्वात् कथं तत्पर्यायमानतुल्यता' इति ॥ अत्रोच्यते-ननु तत्रापि 'अक्खर सण्णी सम्म साइयं खलु' इत्यादिप्रक्रमेऽपर्यवसितश्रुते विचार्यमाणे " सव्वागासपएसगं" इत्यादि मत्रं पठ्यते, ततो यथेह, तथा तत्रापि श्रुताधिकारादक्षरमकाराधेव गम्यते न तु केवलाक्षरम् । अथ ब्रओ-तत्र द्वितीयमनन्तरं मत्रं यत पठ्यते "सध्वजीवाणं पिय णं अक्खरस्स अणंतभागो निच्चुग्घाडियओ" इति, एतस्मात् केवलाक्षरं तत्र गम्यते, न तु किमनन्तगुणा भणिता यदगुरुलघुपर्ययाः प्रदेशे । एकैकस्मिन्ननन्ताः प्रज्ञप्ता वीतरागैः ॥ 19 ॥ + तथा2 सर्वाकाशप्रदेशाग्रं सर्वाकाशप्रदेशैरनन्तगुणितम् । / / तत्राविशेषितं ज्ञानमक्षरमिह श्रुताक्षरं प्रकृतम् । तत् कथं केवलपर्यायमानतुल्यं भवेत् ॥ 19 ॥ सर्वाकाशप्रदेशानं सर्वाकाशप्रदेशरनम्तगुणितं पर्यवाक्षरं निष्पद्यते । 5 प. छ. 'रात c। 6. गाथा 454 / 7 सर्वजीवामामपि चाऽक्षरस्याऽनन्तभागो नित्योद्घादित्ः। श्रुताक्षरम् , सकलद्वादशाङ्गविदा संपूर्णस्याऽपि श्रुताक्षरस्य सद्भावात् , 'सर्वजीवानामक्षरस्याऽनन्तभागो नित्योद्घाटः' इत्य्स्याऽर्थ्स्याअनुप्प्त्तेः। अहो! असमीक्षिताभिधानम् , यत एवं सति केवलाक्षरमपि तत्र नोपपद्यते, केवलिना संपूर्णस्यापि केवलाक्षरस्य सद्भावात् , 'सर्वजीवानामक्षरस्याऽनन्तभागो नित्योद्घाट:' इत्यस्यार्थस्यानुपपत्तेरेव । अथ मनुषे-तत्राविशेषेण सर्वजीवग्रहणे सत्यपि प्रकरणात् , अपिशब्दादु वा केवलिनो विहायाऽन्येषामेवाक्षरस्याऽनन्तभागो नित्योद्बाट इति केव्लाक्स्स्र्ग्र्ह्न्नेविरोध्ः|ह्न्त् ! तदेतत् श्रुताक्षरग्रहणेऽपि समानम् , यतस्तत्राविशेषेण सर्वजीवग्रहणे सत्यपि प्रकरणात, अपिशब्दाद् वा समस्तद्वादशाङ्गीविदो विहायाऽन्येषामेवाऽस्मदादीनामक्षरस्याऽनन्तभागो नित्योद्घाट इतीहापि शक्यत एव वक्तुम् । तस्मात् तत्र, इह च श्रुताक्षरमकारायेव गम्यते ॥ 492 ॥ __ यदि वान श्रुताक्षरं तत्र केवलाक्षरमपि भवतु, न च श्रुताक्षरस्य केवलपर्यायतुल्यमानता विरुध्यते । कथम् 1, इत्याह 'सयपज्जवेहिं तं केवलेण तुल्लं न होज्ज न परेहिं । स-परपज्जाएहि उ तुल्लं तं केवलेणेव ॥ 493 ॥ स्वकाः स्वकीया अकारे-कारो-कारादयोऽनुगताः श्रुतज्ञानस्य स्वपर्याया इत्यर्थः, तैरनुगतैः खपर्यायैस्तत् श्रुताक्षर केवलेन केवलाक्षरेण तुल्यं न भवेत् , सर्वपर्यायानन्तभागवर्तित्वाच्छुतज्ञानवपर्यायाणाम् केवलज्ञानं तु सर्वद्रव्य-पर्यायराशिममाणं, सर्वेष्वपि तेषु व्यापारात् , तथाहि-लोके समस्तद्रव्याणां पिण्डितः पर्यायराशिरनन्तानन्तस्वरूपोऽप्यसत्कल्पनया किल लक्षम् , एतन्मध्याच्छुतज्ञानस्य खपर्यायाणां किल शतम् , तदूनलक्षं तु परपर्यायाः, केवलज्ञाने त्वेतल्लक्षमपि पर्यायाणामुपलभ्यते, सर्वोपलब्धिस्वभावात् तस्य । ते चोपलब्धिविशेषाः सर्वेऽपि केवलस्य पर्यायाः स्वभावाः, शेयोपलब्धिस्वभावत्वात् ज्ञानस्य । एवं च सति लक्षपर्यायं केवलं, श्रुतस्य तु शतं स्वपर्यायाणाम् । अतस्तैस्तत्केवलपर्यायराशितुल्यं न भवेदिति स्थितम् । तर्हि परपर्यायैस्तत् तस्य तुल्यं भविष्यतीत्याह-न परैः- नापि परपर्यायैस्तत् केवलेन तुल्यं भवेत् । तथाहि- घटादिव्यावृत्तिरूपाः परपर्यायास्तस्य विद्यन्तेऽनन्तानन्ताः, कल्पनया तु शतोनलक्षमानाः, तथापि सर्वद्रव्य-पर्यायराशितुल्या न भवन्ति, सर्वपर्यायानन्तभागेन कल्पनया शतरूपेण सद्भावतस्त्वनन्तात्मकेन खपर्वायराशिना न्यूनत्वात् , केवलस्य तु संपूर्णसर्वपर्यायराशिमानत्वादिति । स्व-परपर्यायैस्तु तत् केवलपर्यायतुल्यमेव, केवलवत् तस्यापि सर्वद्रव्य-पर्यायः माणत्वादिति । / 493 / / / आह-यद्येवम् , केवलेन सहाऽस्य को विशेषः 1 / उच्यते अस्ति विशेषः, यतः । स्वकपर्यवेस्तत् केवलेन तुल्यं न भवेद् न परैः । स्व-परपर्यायैस्तु तुल्यं tat kevalenaiva // 493 // + te hi For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 136 विशेषा0 अविसेसकेवलं पुण संयपज्जाएहिं चैव तत्तुलं । जं नेयं पइ ते सव्वभावव्वावारविंणिउत्तं । / 494 / / उभयत्र सर्वद्रव्य-पर्यायराशिप्रमाणत्वे तुल्येऽपि श्रुत-फेत्रलयोरस्ति विशेष इत्येवं पुनः शब्दोऽत्र विशेषचीतनाथः । का पुनरसौ विशेषः 1, इत्याह- अविशेषेण पर्यायसामान्येन युक्तं केवलमविशेषकेवलं स्व-परविशेषरहितैः सामान्यत एवाऽनन्तपर्यायैर्युक्तं केवलज्ञानमविशेषकेवलमित्यर्थः । तदेवंभूतं केवलं स्वपर्यायैरेव तत्तुल्यं- तेन प्रक्रमानुवर्तमानसर्वद्रव्य-पर्यायराशिना तुल्यं तत्तुल्यं, श्रुतज्ञानं तु समुदितैरेव स्व-परपर्यायैस्तत्तुल्यमिति विशेष इति भावः । कथं पुनः केवलज्ञानस्य तावन्तः पर्यायाः, इत्याह- 'जे नेयमित्यादि' यद् यस्मात् केवलज्ञानं सर्वद्रव्य-पर्यायलक्षणं ज्ञेयं प्रति सर्वभावेषु निःशेषज्ञातव्यपदार्थेषु योऽसौ परिच्छेदलक्षणो व्यापारस्तत्र विनियुक्त प्रतिसमयं प्रवृत्तिमदित्यर्थः । इदमुक्तं भवति- केवलज्ञानं सर्वानपि सर्वद्रव्य-पर्यायान् जानाति, तेच तेन ज्ञायमाना ज्ञानवादिनयमतेन तत्स्वरूपतया परिणताः, ततो ज्ञानमयत्वात् ते केवलस्य स्वपर्याया एव भवन्ति, अतः केवलज्ञानं तैरेव सर्वद्रव्यपर्यायराशितुल्यं भवति । श्रुतादिज्ञानानि तु सर्वद्रव्य-पर्यायराशेरनन्ततममेव भागं जानन्ति । अतस्तेषां स्वपर्याया एतावन्त एव भवन्ति, अतोन श्रुतज्ञानं स्वपर्यायैस्तत्तुल्यं, तदनन्तभागवर्तिस्वपर्यायमानत्वात्, इति श्रुत-केवलयोर्विशेषः । अत्र पक्षे केवलस्य परपर्यायविवक्षा न कृता। ये हि केवलस्य निःशेषज्ञेयगता विषयभूताः पर्यायास्ते ज्ञानाद्वैतवादिनयमतेन ज्ञानरूपत्वादापत्त्यैव स्वपर्यायाः प्रोक्तान तु परपर्यायापेक्षया, इत्यविशेषकेवलत्वविरोधो नाशङ्कनीय इति ॥ 494 ॥ तदेवं ज्ञानवादिनयमतविवक्षयैव केवलस्य परपर्यायाभावः प्रोक्तः, वस्तुस्थित्या पुनरिदमपि स्व-परपर्यायान्वितमेवेति दर्शयति-- - वेत्थुसहावं पइ तं पि स-परपज्जायभेयओ भिन्नं । तं जेण जीवभावो भिन्ना य तओ घडाईया ॥ 495 ॥ वस्तुस्वभावं प्रति यथावस्थितैवस्तुस्वरूपमाश्रित्य तदपि केवलज्ञानमकाराधक्षरवत् ख-परपर्यायभेदतो भिन्नमेव, न तु यथोतनीत्या स्वपर्यायान्वितमेवेति भावः । कुतः 1, इत्याह- येन कारणेन तत्केवलज्ञानं जीवभावःप्रतिनियतो जीवपर्यायो न घटादिस्वरूप तत, नापि घटादयस्तत्वभावाः, किंतु ततो भिन्नाः । इति तेन ज्ञायमाना अपि कथं तस्य स्वपर्याया भवेयुः, सर्वसंकरैकत्वादिप्रसङ्गात् । तस्मादमूर्तत्वाच्चेतनवत्त्व-सर्ववेत्तृत्वा-अतिपातित्व-निरावरणत्वादयः केवलज्ञानस्य स्वपर्यायाः, घटादिपर्यायास्तु व्यावृत्तिमाश्रित्य प्र्प्र्याया। 1 भविशेषकेवलं पुनः स्वकपर्यायरेव सस्तुल्यम् । यज्ज्ञेयं प्रति तत् सर्वभावव्यापारविनियुक्तम् ॥ 494 ॥ 2 वस्तुस्वभावं प्रति तदपि स्व-परपर्यायभेदतो भिन्नम् । तद् येन जीवभावो भिन्नाश्च ततो घटादिकाः ॥ 495 ॥ 3 क.ख.ग. 'तं । अन्ये तु व्याचक्षते- सर्वद्रव्यगतान् सर्वानपि पर्यायान् केवलज्ञानं जानाति, येन च स्वभावेनैक पर्याय जानानि न तेनैवाऽपरमपि, किन्तु स्वभावभेदेन, अन्यथा सर्वव्य-पर्यायैकत्वप्रसङ्गात् । तस्मात् सर्वद्रव्य-पर्यायराशितुल्याः स्वभावभेदलक्षणाः केवलज्ञानस्य खपर्यायाः, सर्वद्रव्य-पर्यायास्तु परपर्यायाः, इत्येवं वपर्यायाः, परपर्यायाश्चोभयेऽपि परस्परं तुल्याः केवलस्येति । / 495 ॥ एवं च सति किं स्थितम् ?, इत्याह- अविसेसियं पि सुत्ते अक्खरपज्जायमाणमाइट । सुय-केवलक्खराणं एवं दोण्हं पि न विरुद्ध ॥ 496 ॥ एवं सत्यविरुद्धम्- एवं सत्यविशिष्टमपि नन्दिसूत्रे यत्सर्वाकाशमदेशाग्रमनन्तगुणितमक्षरप्रमाणमादिष्टम् । तत् श्रुतस्य, केवलस्य वा न विरुद्धम् , श्रुताक्षरस्य केवलस्य चोक्तन्यायेनाऽर्थतो द्वयोरपि स्मान्प्र्याय्त्वात्। तथाहि- श्रुतस्य, केवलस्य च परपर्याया निर्विवादं तुल्या एव, स्वपर्यायास्तु यद्यपि 'अन्ये तु व्याचक्षते' इत्यादिनाऽनन्तरमेव केवलस्य भूयांसः प्रोक्ताः, तथापि तेभ्यो व्यावृत्तत्वात् तावन्तः श्रुतस्य परपर्याया वर्धन्त इति । तदेवं द्वयोरपि सामान्यतः पर्यायसमानत्वम्, इत्युभयोरपि ग्रहणे सूत्रेन किमपि थूयत इति॥496॥ नन्वेतत् सर्वपरिमाणमक्षरं किं सर्वमपि ज्ञानावरणकर्मणाऽऽवियते, न वा ?, इत्याह तैस्स u~ अणंतभागो निच्चुग्घाडो य सव्वजीवाणं । भणियो सुयम्मि केवलिवज्जाणं तिविहभेओ वि॥497॥ तस्य च सामान्येनैव सर्वपर्यायपरिमाणाऽक्षरस्याऽनन्तभागो नित्योद्घाटितः सर्वदैवाऽनावृतः केवलिवानां सर्वजीवाना जघन्य-मध्यमो-स्कृष्टत्रिविधभेदोऽपि श्रुते भणितः प्रतिपादित इति ॥ 497 ॥ तत्र सर्वजघन्यस्याऽक्षरानन्तभागस्य स्वरूपमाहसो पुण सव्वजहन्नो चेयण्णं नावरिजइ कयाइ । उक्कोसावरणम्मि वि जलयच्छन्नकभासो व्व ॥ 498 ॥ नः सर्वजघन्योऽक्षरानन्तभाग आत्मनो जीवत्वनिबन्धनं चैतन्यमात्र, तच्च तावन्मात्रमुत्कृष्टावरणेऽपि सति जीवस्य कदा चिदपि नावियते न तिरस्क्रियते, अजीवत्वप्रसङ्गात् , यथा सुष्ठपि जलदच्छन्नस्याऽस्याऽऽदित्यस्य भासः प्रकाशो दिन-रात्रिविभागनिबन्धन किश्चित्पभामांत्र (कदापि)नाऽऽवियते, एवं जीवस्यापि चैतन्यमानं kadA~cid नावियत इति भाव इति ॥ 498 ॥ 1 घ.छ. 'लस्य' / 2 अविशेषितमपि सूत्रेऽक्षरपर्यायमानमादिष्टम् । श्रुत-केवलाक्षरयोरेवं द्वयोरपि न विरुवम् ॥ 19॥xtti3 तस्य त्वनन्तभागो नित्योद्घाटश्च सर्वजीवानाम् । भणितः श्रुते केवलिवर्जानां त्रिविधभेदोऽपि ॥ 497 ॥ 4 घ.छ. 'उण a। 5 स पुनः सर्वजघन्यश्चैतन्यं नानियते कदापि । उत्कृष्टावरणेऽपि जलदच्छचार्कभास इव ॥ 498 / / 6. छ. 'ना' / 7 प.cha'dApi naa|.. For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________ J a vir Jan Aradhana Rendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 137 विशेषा0 केषां पुनरसौ सर्वजघन्योऽक्षरानन्तभागः प्राप्यते 1, इत्याह थीणद्धिसहियनाणावरणोदयओ स पत्थिवाईणं । बेइंदियाइयाणं परिवड्ढए कमविसोहीए ॥ 499 ॥ स्त्यानर्धिमहानिद्रोदयसहितोत्कृष्टज्ञानावरणोदयादसौ सर्वजघन्योऽक्षरानन्तभागः पृथिव्यायेकेन्द्रियाणां प्राप्यते । ततः क्रमविशुद्ध्या द्वीन्द्रियादीनामसौ क्रमेण वर्धत इति ॥ 499 ॥ तमुत्कृष्टः, मध्यमश्वैष केषा मन्तव्यः , इत्याह उकोसो उक्कोसयसुयणाणविओ, तओवसेसाणं । होइ विमझो मज्झे छट्ठाणगयाण पाएण ॥ 50 ॥ स एवाक्षरानन्तभाग उत्कृष्टो भवत्युत्कृष्टश्चतज्ञानविदः संपूर्णश्रुतज्ञानस्येत्यर्थः । अत्राह- नन्वस्य कथमक्षरानन्तभागः, * यावता श्रुतज्ञानाक्षरं संपूर्णमप्यस्य प्राप्यत एव । सत्यम्, किन्तु संलुलितसामान्यश्रुत-केवलारापेक्षयैवाऽस्याक्षरानन्तभागो विवक्षितः 'केवलिवज्जाणं तिविहभेओ वि' इत्यनन्तरवचनात् , अन्यथा हि यथा केवलिनः संपूर्णकेवलाक्षरयुक्तत्वेनाऽक्षरानन्तभागनिविघोऽपि न संभवति, इति तर्जनं कृतम् , एवं संपूर्णश्रुतज्ञानिनोऽपि समस्तश्रुताक्षरयुक्तत्वेनाऽक्षरानन्तभागस्त्रिविधोऽपि न संभवतीति तर्जनमपि कृतं स्यात् । तस्मादसमिलितसामान्याक्षरापेक्षयैवाऽस्याऽक्षरानन्तभागः प्रोक्तः । सामान्ये चाक्षरे विवक्षिते केवलाक्षरापेक्षया श्रुतज्ञानाक्षरस्य saMpUrNa'pyanantabhAgavartitvaM युक्तमेव, केवलज्ञानवपर्यायेभ्यः श्रुतज्ञानस्वपर्यायाणामनन्तभागवर्तित्वात. तस्य परोक्षविषयत्वेनाऽस्पष्टत्वाच्चेति । यच्च समुदितख-परपर्यायापेक्षया श्रुत-केवलाक्षरयोस्तुल्यत्वं तदिह न विव्क्स्सित्मेवेति। ___ अन्ये तु- 'सो पुण सव्वजहनो चेयण्णं' इत्यादिगाथायां "स पुनरक्षरलाभः" इति व्याचक्षते । इदं चानेकदोषान्वितत्वाद, जिनभद्रगणिक्षमाश्रमणपूज्यटीकायां चादर्शनादसंगतमेव लक्षयामः, तथाहि-'तेस्स उ अणंतभागो निच्चुग्घाडो' इत्याद्यनन्तरगांथायामक्षरानन्तभाग एवं प्रकृतः, अक्षरलाभस्त्वनन्तरपरामर्शिना तच्छब्देन कुतो लब्धः 1, किमाकाशाद् पतितः । किंञ्च, यद्यक्षरलाभ इतीह व्याख्यायते, तर्हि 'केवलिवज्जार्ण तिविहभेओ वि' इत्यत्र किमिति केवलिनो वर्जनं कृतम् । यथा हि श्रुताक्षरमाश्रित्यो 1 स्त्यानर्धिसाहितज्ञानावरणोदयतः स पृथिव्यादीनाम् । द्वीन्द्रियादिकानां परिवर्धते क्रमविशुद्ध्या ॥ 499 ॥ 3. घ. छ. 'डूढै क' / 3 उत्कृष्ट उत्कृष्टश्रुतज्ञानविदा, ततोऽवशेषाणाम् । भवति विमभ्यो मध्ये पदस्थानगतानां प्रायेण ॥ 5.0॥+केव्लाके.-| 4 प.छ... 'भो विसे'| 5 गाथा 497 / क. 'स्याऽन्'| 7 गाथा 498 / (द! स्कृष्टोऽक्षरलाभा संपूर्णश्रुतज्ञानवतो लभ्यते, तथा केवलाक्षरमङ्गीकृत्योत्कृष्टोऽसौ केवलिनोऽपि लभ्यत एव, कि तद्वजनस्य फलम् । / क्षमाश्रमणपूज्यैश्च 'थीणद्धि' इत्यादिगाथायामित्थं व्याख्यातम्- "सच किल जघन्यतोऽनन्तभाग" इत्यादि नेह प्रक्रमे गृह्यते, किन्तु श्रुताक्षरमेवेति । तदयुक्तम् , चिरन्तनटीकाद्वयेऽप्यक्षरस्य सामान्यस्यैव व्याख्यानात् । किञ्च, विशेषतोत्र श्रुताक्षरे गृह्यमाणे ऽतस्य श्रुताक्षरस्याऽनन्तभागः सर्वजीवानां नित्योद्घाटः' इति व्याख्यानमापद्यते । एतच्चाऽयुक्तम्, संपूर्णश्रुतज्ञानिनां, ततोऽनन्तभागादिहीनश्रुतज्ञानवतां च श्रुताक्षरानन्तभागवत्चानुपपत्तेः । किञ्च, (सो उण) 'केवलिवज्जाणं तिविहभेओ वि' इत्येतदसंबद्धमेव स्यात् , केवलिनः सर्वथैव श्रुताक्षरस्यासंभवेन तद्वर्जनस्याऽऽनर्थक्यप्रसङ्गादिति । परमार्थ चेह केवलिनः, बहुश्रुतावा विदन्ति, इत्यलं प्रसङ्गेन । _ विमध्यममक्षरानन्तभागमाह- ततस्तस्मादुत्कृष्टश्रुतज्ञानविदोऽवशेषाणामेकेन्द्रिय-संपूर्णश्रुतज्ञानिनोर्मध्ये वर्तमानानां पदस्थानपतितानामनन्तभागादिगतानां प्रायेण विमध्यो मध्यमोऽक्षरानन्तभागो भवति । एकस्मादुत्कृष्टश्रुतज्ञानिनोऽवशेषाः केचित् श्रुतमाश्रित्य तुल्या अपि भवन्ति, अत उक्तम्-प्रायेणावशेषाणां विमध्यम इति । अयमर्थ:-विवक्षितादेकस्मादुत्कृष्टश्रुतज्ञानिनोऽवशेषाणामपि केषाश्चिदुत्कृष्टश्रुतज्ञानवतां तत्तुल्य एवाऽक्षरानन्तभागो भवति, न तु विमध्यम उत्कृष्ट इत्य्र्थ्ः॥ इति सप्तचत्वारिंशदाथार्थः ॥ 50 ॥ / ॥ इत्यक्षरश्रुतं समाप्तमिति ॥ अथ तत्मतिपक्षभूतमनक्षरश्रुतमाह U~sasiyaM नीससियं निच्छूढं खासिअं च छीयं च । निस्सिंघियमणुसारं अणक्खरं छेलियाईयं ॥ 50 ॥ उच्चसनमुच्छसितं, भावे निष्ठाप्रत्ययः । तथा, निःश्वसनं निःश्वसितम् । निष्ठीवनं निष्ठूतम् । कासनं कासितम् । क्षवण क्षुतम् । निःसिङ्घनं निःसिङ्गितम् । अनुस्वारवदनुस्वारम् , अक्षरमपि यदनुस्वारवदुच्चार्यत इत्यर्थः । एतदुच्छुसिताद्यनक्षरश्रुतम् । न केवलमेतत् , किन्तु सेण्टनं सेण्टितम् , एतदादि चाऽनक्षरश्रुतमिति प्राक्तनसमुच्चयार्थचशब्दयोरेकोऽत्र योज्यते । आदिशब्दात् पूत्कृत्-सीत्कारादिप्रिग्र्ह्ः॥ इति नियुक्तिगाथार्थ्ः॥ 501 ॥ 1 प. छ. 'नफ' / 2 गाथा 499 / 3 गाथा 497 ॥ 4 प.छ. 'मध्यमो m'|+चेति-1xjghnyo -15निरयतम5 उच्छ्वसितं निःश्वसितं निष्ठूतं कासितं च क्षुतं च । नि.सिडितमनुस्वारमनक्षरं सेण्टितादिकम् ॥ 50 ॥ 6 gha.cha. 'dina' / For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra विशेषा0 www.kobatirth.org 138 अथ संज्ञिश्रुतमभिधित्सुराहसेण्णिस्स सु अथ भाष्यम् - ससियाई दव्वयमेत महवा सुअवउत्तस्स । सव्वो च्चिय वावारो सुयमिह तो किं न चेट्ठा वि 1 ॥ 502 ॥ इहोच्छ्रासानक्षरश्रुतं द्रव्यश्रुतमात्रमेवाऽवगन्तव्यम्, शब्दमात्रत्वात् ; शब्दश्व भावश्रुतस्य कारणमेव, यच्च कारणं तद् द्रव्यमेव भवतीति भावः । भवति च तथाविधोच्छ्वसित निःश्वसितादिश्रवणे ऽसशोकोऽयं' इत्यादि ज्ञानम् । एवं विशिष्ट सन्धिपूर्वकनिष्ठ कासित - क्षुतादिश्रवणेऽप्यात्मज्ञानादि ज्ञानं वाच्यमिति । अथवा, श्रुतज्ञानोपयुक्तस्यात्मनः सर्वात्मनैवोपयोगात् सर्वोऽप्युच्छ्रासतादिको व्यापारः श्रुतमेवेह प्रतिपत्तव्यम्, इत्युच्छसितादयः श्रुतं भवन्त्येवेति । आह- यद्येवम्, ततो गमना-'ऽगमने-चलन - स्पन्दनादिकाऽपि चेष्टा व्यापार एव । ततः श्रुतोपयुक्तस्य संबन्धिन्येषाऽपि किं श्रुतं न भवति । उच्यते- कः किमाह :- प्रानोत्यनेन न्यायेन साऽपि श्रुतम् । / 502 / / किन्तु --- * तं सुयं सुवैति चेट्ठा न सुव्वै कयाइ । अहिगमया वण्णा इव जमणुस्सारादओ तेणं ॥ 503 ॥ Acharya Shri Kailassagarsuri Gyanmandir उक्तन्यायेन श्रुत्वमाप्तौ समानायामपि तदेवोच्वसितादि श्रुतम्, न शिरोधूनन-करचलनादिचेष्टा, यतः शास्त्रज्ञलोकप्रसिद्धा रूढिरियम् । तत उच्छ्रसिताद्येव श्रुतं रूढं न चेष्टेत्यर्थः ' श्रूयते इति श्रुतमिति चान्वर्थवशात् तदेवोच्छ्वसितादि श्रुतम्, न चेष्टा इत्येवं चशब्दः पक्षान्तरसुचकः, भिन्नक्रमश । करादिचेष्टा तु दृश्यत्वात् कदापि न श्रूयते इति कथमसौ श्रुतं स्यात् ? इत्यर्थः । अनुस्वारादयस्त्वकारादिवर्णा इवार्थस्याऽधिगमका एवेति । तेन कारणेन ते निर्विवादमेव श्रुतम् ॥ इति गाथाद्वयार्थः ॥ 503 ॥ ॥ इत्यनक्षरश्रुतमिति ॥ तं सण्णिसुयं सोय जस्स सा सण्णा । होइ तिहा कालिय- हेउ-दिट्ठिवाओवएसेण ॥ 504 ॥ 7 उच्छुसितादि द्रव्यश्रुतमाश्रमयत्रा श्रुतोपयुक्तस्य । सर्व एव व्यापारः श्रुतमिह ततः किं न चेष्टापि 1 ॥ 502 ॥ 2क. 'न-स्प' | 3 रूढिश्च तत् श्रुतं श्रूयत इति चेष्टा न श्रूयते कदापि । अधिगमका वर्णा इत्र यदनुस्वारादयस्तेनं ॥ 503 ॥ 4 घ. छ. 'ढी ते' | 5 संज्ञिनः श्रुतं यत् तद् संशिश्रुतं स च यस्य सा संज्ञा । भवति विधा कालिक-हेतु दृष्टिवादोपदेशेन ॥ 504 ॥ संज्ञितं तावत् तदेवाऽभिधीयते यत् संज्ञिनः संवन्धि । सोऽपि संज्ञी स एव यस्याऽसौ संज्ञा समस्ति । सा च संज्ञा त्रिविधा भवति - दीर्घशब्द लोगाद् दर्घिकालिकोपदेशेन, हेतुवादोपदेशेन, दृष्टिवादोपदेशेन चेति ॥ 504 ॥ अत्र पर: माह जेइ सण्णासंबंधेण सण्णिणो, तेण सण्णिणो सव्वे । एगिंदियाइयाण वि जं सण्णा दसविहा भणिया ॥ 505 ॥ संज्ञा विद्यते येषां ते संज्ञिनः इत्येवं संज्ञासंबन्धाद् यदि संज्ञिन इष्यन्ते, तदा तेन संज्ञासंबन्धेन सर्वेऽप्येकेन्द्रियादयो जीवाः संज्ञिनः श्राप्नुवन्ति, न पुनः केऽप्यसंज्ञिनः इत्येवमतिव्याप्तिप्रसङ्गः, यतः सर्वजीवानामेकेन्द्रियादीनामपि प्रज्ञापनादिषु संज्ञा दशविधा भणिता, तद्यथा- "एगिंदियाणं भंते ! कैविहा सण्णा पन्नत्ता 1 / गोयमा ! दसविहा, तं जहा- आहारसण्णा, भयसण्णा, मेहुणसण्णा, परिग्गहसण्णा, कोहसण्णा, माणसण्णा, मायासण्णा, लोहसण्णा, ओहसण्णा, लोगसण्णा " एवं द्वीन्द्रियादीनामपि वाच्यम् । तत् के नामेत्थुमसंज्ञिनः 1, प्रोक्ताथैतेऽनेकशस्तेषु तेषु प्रदेशेष्वागमे, ततः कथमेतत् 1 इति ॥ 505 / / अत्र परिहारमाह वान सोहणा वियजं सा तो नाहिकीरए इहई । करिसावणेण धणवं न रूववं मुत्तिमेत्तेण ॥ 506 ॥ जह बहुव्वो धणवं पत्थरूवो अ रूववं होइ । महईए सोहणाए य तह सण्णी नाणसण्णा ॥ 507 ॥ यद्यस्मात् कारणात् सा दशविधा संज्ञा काचित् तावदोघसंज्ञात्मिका स्तोका इति खल्पा, ततोऽत्र नाधिक्रियते न तया संज्ञी and yujyata iti भावः । न हि कार्षापणमात्रास्तित्वेन लोकेऽपि धनवानुच्यते । आहार-भय- परिग्रह-मैथुनादिसंज्ञात्मिकाऽपि च भूयस्यपीह नाधिक्रियते तामप्याश्रित्य न 'संज्ञी' इति निर्दिश्यत इत्यर्थः, यतो नाऽसौ शोभना - मोहादिजन्यत्वेन नासौ विशिष्टेत्यर्थः । न चाऽविशि 1 यदि संज्ञासंबन्धेन संज्ञिनः तेन संज्ञिनः सर्वे । एकेन्द्रियादिकानामपि यत् संज्ञा दशविधा भणिता ॥ 505 ॥ 2 एकेन्द्रियाणां भगवन् ! कतिविधा संज्ञा प्रशप्ता 1 / गौतम ! दशविधा, तद्यथा- भाहारसंज्ञा, भयसंज्ञा, मैथुनसंज्ञा, परिग्रहसंज्ञा, क्रोधसंज्ञा, मानसंज्ञा, मायासंज्ञा, लोभसंज्ञा, ओघसंज्ञा, लोकसंज्ञा । 3 . छ. 'लोभस । * स्तोका न शोभनाऽपि च यत् सा ततो नाऽधिक्रियत इह । कार्षापणेन धनवान् न रूपवान् मूर्तिमात्रेण ॥ 506 ॥ यथा बहुद्रव्यो धनवान् प्रशस्तरूपश्च रूपवान् भवति । महत्या शोभनया च तथा संत्री ज्ञानसंज्ञया ॥ 507 ॥ 5 gha. cha. 'vo ya ru' / For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 139 Acharya Shri Kailassagarsuri Gyanmandir विशेषा 0 ष्टया संज्ञया 'संज्ञी' इत्यभिधातुं युज्यते । न हि लोकेऽप्यविशिष्टेन मूर्तिमात्रेण 'रूपवान्' इत्यभिधीयते । तर्हि कीदृश्या संज्ञयाऽत्र संज्ञी मोच्यते 1, इत्याह- यथा लोके बहुद्रव्य एव धनवानभिधीयते, प्रशस्तरूपश्च रूपवान् भवति, तथाऽत्रापि महत्या शोभनया च ज्ञानावरणकर्मक्षयोपशमजन्य मनोज्ञानसंज्ञयैव संज्ञा व्यपदिश्यते - संज्ञानं संज्ञा मनोविज्ञानमित्यर्थः, तद्रूपा महती, शोभना च संज्ञेआऽधिक्रियते, नान्येति भावः । ततश्चैषा मनोज्ञानरूपा संज्ञा येषामस्ति ते संज्ञिनः, नान्य इति । / 506 / / 507 / / पूर्व संज्ञायास्त्रैविध्यं यदुक्तं, तत्र दीर्घकालिकीस्वरूपं तावदाह- ह दीहकालिगी कालिगित्ति सण्णा जया सुदीहं पिं । संभरै भूयमिस्सं चिंतेइ य किह णु कायव्यं 1 ॥ 508 ॥ इह दीर्घशब्दस्य लुप्तदर्शनाद् दीर्घकालिकी 'कालिकी' इत्युच्यते, कालिकी चासौ संज्ञा च पुंवद्भावात् ' कालिकसंज्ञा ' इति द्रष्टव्यम् । यया सुदीर्घमपि कालं भूतमतीतमर्थ स्मरति, एष्यच्च भविष्यद्वस्तु चिन्तयति- 'कथं नु नाम कर्तव्यम् ?" इत्येषा चिन्तामाश्रित्य दीर्घोसतर्-स्स्नागतवस्तुविषयः कालो यस्यां सा दीर्घकालिकी कालिकसंज्ञोच्यत इत्यर्थः ॥ 508 ॥ एषा च संज्ञा यस्यास्त्यसौ कालिकसंज्ञी, स च यो भवति, एतद् दर्शयति 1 कोलियसणि तितओ जस्स तई सो य जो मणोजोग्गे । खंधेणते घेत्तुं मन्नै तल्लद्धिसंपण्णो ॥ 509 ॥ ' त' तकैसित् 'कालिकसंज्ञी' इत्यभिधीयते । यस्य किम् 1, इत्याह- 'जस्स तर ति' यस्याऽसौ कालिकसंज्ञा प्राप्यते । सच को विज्ञेयः 1, इत्याह- 'सोय जो मणोजोग्गेत्यादि' स च कालिकसंज्ञी विज्ञेयो यो यः कश्चिद् मनोज्ञानावरणकर्मक्षयोपशमात् मनोओओरिय मनोयोग्याननन्तान् स्कन्धान् मनोवर्गणाभ्यो गृहीत्वा मनस्त्वेन परिणमय्य मन्यते चिन्तनीयं वस्त्विति । स च गर्भजस्तिर्यङ् मनुष्यो वा; देवः, नारकश्चेति ॥ 509 ॥ अस्य चैवंभूतस्य संज्ञिनः किं भवति 1, इत्याह रूवे जहोवलडी चक्खुमओ दंसिए पयासेणं । तह छव्विहोवओगो मणदव्वपयासिए अत्थे ॥ 510 ॥ 1 इह दीर्घकालिकी कालिकीति संज्ञा क्या सुदीर्घमपि । स्मरति भूतमेष्यश्चिन्तयति च कथं नु कर्तव्यम् ? ॥ 508 ॥ 2 कालिकसंज्ञीति सको यस्य सा स च यो मनोयोग्यान् । स्कन्धानन्तान् गृहीत्वा मन्यते सलब्धिसंपन्नः ॥ 509 ॥ 3 . छ. 'क्ष' 4. छ. 'अस्यैवं । 5 रूपे पथोपलब्धिलक्षुमतो दर्शिते प्रकाशेन । तथा पद्विधोपयोगो मनोव्यप्रकाशितेऽर्थे ॥ 510 ॥ यथा रूपे घटपटादिसंबन्धिनि चक्षुष्पतो लोचनयुक्तस्य जन्तारुपलब्धिश्चक्षुर्विज्ञानमुत्पद्यते । कथंभूते रूपे 1, दर्शिते प्रदीपादिप्रकाशेन, तथा तेनैव प्रकारेण मनोविज्ञानावरणकर्मक्षयोपशमवतो जीवस्य चिन्ताप्रवर्तकमनस्त्वपरिणतमनोद्रव्यप्रकाशिते शब्द - रूपादिकेऽर्थे मनःषष्ठेन्द्रियपञ्चकभेदात् षद्विधोपयोगस्त्रिकालविषयोऽपि समुपजायत इति । / 510 ॥ अत्र विनेयः पृच्छति नन्वसंज्ञिनः किं सर्वथैवेन्द्रियोपलब्धिर्न भवति 1, इत्याह अविचक्खुणो जह नाइपयासम्मि रूवविण्णाणं । असण्णिणो तहत्थे थोवमणोदव्वलद्धिमओ ॥ 511 ॥ तेस्त्द्धष नातिप्रकाशे मन्दमन्दप्रकाशान्वितप्रदेशेऽस्पष्टा रूपोपलब्धिर्भवति, एवमसंज्ञिनः सन्मूर्च्छनजपश्चेन्द्रियस्य 'स्वल्पमनोविज्ञानक्षयोपशमवशादतिस्तोकमनोद्रव्यग्रहणशक्तेः शब्दाद्यर्थेऽस्पष्टैवोपलब्धिर्भवतीति ॥ 511 ॥ यदि सन्मूर्च्छनजपश्चेन्द्रियस्यैवंभूतमस्पष्टं ज्ञानं भवति, तकेन्द्रियादीनां तत् कथंभूतं भवति 1, इत्याह जैह मुच्छियाइयाणं अव्वत्तं सव्वविसयविष्णाणं । एगेंदियाण एवं सुद्धयरं बेइ दियाईणं ॥ 592 ॥ मूच्छितादीनां सर्वेष्वप्यर्थेष्वव्यक्तमेव ज्ञानं भवति, एवमतिप्रकृष्टावरणोदयादे केन्द्रियाणामपि ततः शुद्धतरं शुद्धतमं दीन्द्रियादीनामापश्चेन्द्रियसन्मूर्च्छजेभ्यः, ततः सर्वस्पष्टतमं संज्ञिनामिति । आह- कुतः पुनचैतन्ये समानेऽपि जन्तूनामिदमुपलब्धिनानात्वम् । उच्यते - सामर्थ्यभेदात् स च क्षयोपशमवैचित्र्यात् ॥ 512 ॥ ऐतदेवाह - छेयगभावे जं सामत्थं तु चक्करयणस्स । तं तु जहकमहीणं न होइ सरपत्तमाईणं ॥ 513 ॥ I मनोविसणं जा पडुया होइ उग्गहाईसु । तुल्ले चेयणभावे असण्णीणं न सा होइ ॥ 514 ॥ 1. अविशुद्ध चक्षुषो यथा नातिप्रकाशे रूपविज्ञानम् । असंज्ञिनस्तथाऽर्थे लोकमनोद्रव्यलाब्धिमतः ॥ 511 ॥ 2क. ग. 'थं भ' | 3 यथा मूर्च्छितादीनामव्यक्तं सर्वविषयविज्ञानम् । एकेन्द्रियाणामेवं शुद्धतरं द्वीन्द्रियादीनाम् ॥ 512 ॥ 4 6. छ. 'था सन्मू' / 5. छ. 'त' / 6 तुल्ये छेदकभावे यत् सामर्थ्य तु चरत्नस्य । ततु यथाक्रमहीनं न भवति शरपत्रादीनाम् ॥ 513 ॥ हूति मनोविषयाणां या पटुता भवत्यवग्रहादिषु । तुल्ये वेतनभावेऽसंज्ञिनां na sA bhavati ॥ 514 // For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 140 Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 इह यथा तुल्येऽपिच्छेदकभावे चक्रवर्तिसंबन्धिनश्रक्ररत्नस्य यच्छेदनसामर्थ्यं तदन्येषां खङ्ग-दात्र- शरपत्रादीनां छेदकवस्तूनां न भवत्येव । कुतः ?, इत्याह- यतो यथाक्रमहीनं क्रमशो हीयमानमेव तत् तेष्विति । प्रकृते योजयन्नाह - 'ईय त्ति' दीर्घत्वं प्राकृतत्वात्, इत्येवं चैतन्ये तुल्येस्पि मनोविषयिणां संज्ञिनामवग्रहेहादिषु यावत्स्ववबोधपटुता भवति सा तथाविधक्षयोपशमविकलानां यथोक्तदीर्घकालिकसंज्ञारहितानां सन्मूर्छजपश्चेन्द्रिय- विकलेन्द्रियै केन्द्रियाणामसंज्ञिनां न भवत्येत्र, क्रमशो हीनत्वादिति ॥ 513 / / 514 // तदेवं कालिक संज्ञाविषय उपदेशो भणनं प्ररूपणं कालिकोपदेशस्तेन प्रोक्तः संज्ञी । सांप्रतं हेतुः, निमित्तं, कारणम्, इत्यनर्थान्तरं, तस्य वदन्नं वादस्तद्विषय उपदेशः प्ररूपणं हेतुवादोपदेशस्तेन संज्ञिनमसंज्ञिनं चाभिधित्सुराह 'जे पुण संचितेउं इट्ठा-गिट्ठेसु विसयवत्थूसु । वट्टंति निवट्टंति य सदेहपरिपालणाउं ॥ 515 ॥ .. पाएण संपए श्चिय कालम्मि न याइदीहकालण्णा । ते हेउवायसण्णी निच्चेट्ठा होंति अस्सण्णी ॥ 596 ॥ ये पुनः संचिन्त्य संचिन्त्य इष्टा 'निष्टेषु च्छायाऽऽतपाऽऽहारादिविषयवस्तुषु मध्ये स्वदेहपरिपालनाहेतोरिष्टेषु वर्तन्ते, अनिष्टभ्यस्तु तेभ्य एव निवर्तन्ते, प्रायेण च सांप्रतकाल एव, न त्वतीतानागतकालावलम्बिनः, प्रायोग्रहणात् केचिदतीता 'नागतावलम्बिनोस्पि नातिदीर्घकालानुसारिणः, ते द्वीन्द्रियादयो हेतुवादोपदेशेन संज्ञिनो विज्ञेयाः, तथाहि - संज्ञिनो द्वीन्द्रियादयः, संचिन्त्ये संचिन्त्य यो- पादेयेषु निवृत्ति-प्रवृत्तेः, देवदत्तादिवदिति । तदेवं हेतुवादिनोऽभिप्रायेण निश्रेष्टाः पृथिव्यादय एवाऽसंज्ञिन इति । / 515॥ 416 ॥ अथ दृष्टिदर्शनं सम्यक्त्वादि तस्य वदनं वादस्तद्विषय उपदेशः प्ररूपणं तेन संज्ञिनमसंज्ञिनं च प्ररूपयन्नाह सैम्मट्ठी सण्णी संते नाणे खउवसमियम्मि । असण्णी मिच्छत्तम्मि दिट्टिवाओवएसेण ॥ 517 ॥ दृष्टिवादोपदेशेन क्षायोपशमिकज्ञाने वर्तमानः सम्यग्दृष्टिरेव संज्ञी, विशिष्टसंज्ञायुक्तत्वात्; मिथ्यादृष्टिस्त्वसंज्ञी, विपर्यस्तत्वेन वस्तुतः संज्ञारहितत्वादिति ॥ 517 ॥ आह- यदि विशिष्टसंज्ञायुक्तत्वात् सम्यग्दृष्टिः संज्ञीष्यते, तर्हि किमिति क्षायोपशमिकज्ञाने वर्तमानोऽसौ गृह्यते 1 / क्षायिक 1 ये पुनः संचिन्त्येष्टा 'निष्टेषु विषयवस्तुषु । वर्तन्ते निवर्तन्ते च स्वदेहपरिपालना हेतोः ॥ 515 ॥ प्रायेण सांप्रत एव काले न चातिदीर्घकालज्ञाः । ते हेतुवादसंज्ञिनो निश्चेष्टा भवन्त्यसंज्ञिनः ॥ 516 ॥ 2 क. ग. 'त्य है'| सम्यग्दृष्टिः संज्ञी सति ज्ञाने क्षायोपशमिके । भसंज्ञी मिथ्यात्वे दृष्टिवादोपदेशेन ॥ 517 ॥ ज्ञाने हि तस्य विशिष्टतराऽसौ प्राप्यते । ततस्तद्वत्तिरप्यसौ किं नाङ्गीक्रियते, येनोच्यते- 'संते नाणे खडवसमियम्मि' इति 1 / एतदाशङ्कय पूर्वमुत्तरमाह नाणी किं सण्णी न होइ होइ व खउवसमनाणी ? | सण्णा सरणमणागयचिंता य न सा जिणे जम्हा ॥ 598 ॥ आवरणस्य सर्वथैव क्षयेण ज्ञानी क्षयज्ञानी, केवलीत्यर्थः, असौ संज्ञी किमिति न भवति 1, किमर्थं च क्षायोपशमिकज्ञानी रांज्ञी भवतीति व्याख्यायते भवता । एवं परेणोक्ते सत्याह- 'सण्णेत्यादि' केवली संज्ञी न भवति, यतोऽतीतार्थस्य स्मरणम्, अनागतस्य च चिन्तां संज्ञेओच्यते, सा च जिने केवलिनि नास्तीति सर्वदा सर्वार्थावभासकत्वेन केवलिनां स्मरण-चिन्ताद्यततित्वात् । इति क्षायोपशमिकज्ञान्येव सम्यग्दृष्टिः संज्ञीति । / 518 ॥ पुनरपि प्रकारान्तरेणाऽऽह परः मिच्छो हिया - हियविभागनाणसण्णासमण्णिओ कोइ । दीसइ, सो किमसण्णी, सण्णा जमसोहणा तस्स ॥ 519 ॥ ननु मिथ्यादृष्टिरपि कश्चिदैहिकाद्यर्थविषयहिता 'हितविभागज्ञानात्मक स्पष्टसंज्ञासमन्वित एव दृश्यते, ततः किमित्यसौ संज्ञी न भवति, येन दृष्टिवादोपदेशेनाऽयमसंज्ञी प्रोच्यते । इति । गुरुराह - यद् यस्मादशोभना कुत्सिता तस्य मिध्यादृष्टेः संज्ञा, तेन सत्याऽपि तयाऽयमसंज्ञीति । / 519 / / आह- ननु यद्यप्यशोभनाऽस्य संज्ञा, तथापि कथं तस्या अभावः 1, इत्याह जैह दुव्वयणमवणं कुच्छियसीलं असीलमसईए । अण्णइ तह नाणं पि हु मिच्छद्दिट्ठिस्स अण्णाणं ॥ 520 ॥ यथा दुर्वचनं कुत्सितं वचनं सदप्यवचनं लोके भण्यते, असत्याश्च संबन्धि कुत्सितं शीलं विद्यमानमप्यशीलं यथाऽभिधीयते, तथा मिथ्यादृष्टेर्ज्ञानमपि मिथ्यादर्शनोदयपरिग्रहादज्ञानं बम्भण्यते, संज्ञाऽप्यसंज्ञोच्यत इत्यर्थः । / 520 ॥ कस्मात् पुनस्तस्य ज्ञानमप्यज्ञानं भवति 1, इत्याह 1 क्षयज्ञानी किं संज्ञी न भवति, भवति क्षयोपशमज्ञानी ? | संज्ञा स्मरणमनागतचिन्ता च न सा जिने यस्मात् ॥ 518 ॥ 2 क. ग. 'न्ता संज्ञानं सं' / 3 मिथ्यो ( मिथ्यादृष्टिः ) हिता - हिन्र विभागज्ञानसंज्ञासमन्वितः कोऽपि । दृश्यते स किमसंज्ञी, संज्ञा यदशोभना तस्य ॥ 519 ॥ 4 यथा दुर्वचनमवचनं कुत्सितशीलमशीलमसत्याः । भण्यते तथा ज्ञानमपि खलु मिथ्यादृष्टेरज्ञानम् ॥ 520 ॥ For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 141 विशेषा. सदसदविसेसणाओ भवहेउजदिच्छिओवलंभाओ । नाणफलाभावाओ मिच्छद्दिहिस्स अण्णाणं ॥ 521 ॥ भाग व्याख्याताथैव ॥ 521 ॥ आह- ननु देव-नारक-गर्भजतिर्यङ्-मनुष्यलक्षणो मिथ्यादृष्टिईर्घकालिकी संज्ञामाश्रित्य दृष्टिवादोपदेशसंज्ञाविचारेऽपि संझी कस्मात् नोच्यते ?, इत्याह हो न हेऊए, हेउई न कालम्मि भण्णइ सण्णा । जह कुच्छियत्तणाओ, तह कालो दित्थिवाय्म्मि॥522॥ यथा ऊहः पृथिव्यादीनां संबन्धिनी ओघमात्रसंज्ञेत्यर्थः, न 'हेऊए त्ति' हेतुवादसंज्ञायां विचार्यमाणायां कुत्सितत्वात् संज्ञा भण्यते, यथा वा 'कालम्मित्ति' दीर्घकालिकसंज्ञायां विचार्यमाणायांकुत्सितत्वेन हैतुकी संज्ञा न भण्यते, तथा 'कालोत्ति दीर्घकालिक्यपि संज्ञा दृष्टिवादोपदेशसंज्ञायां विचार्यमाणायां कुत्सितत्वादेव संज्ञा न भण्यते । अतो नेह देवादिरपि मिथ्याष्टिः संज्ञीति भाव्ः॥522॥ तदेवं दीर्घकालिक-हेतुवाद-दृष्टिवादोपदेशेन त्रिविधा संज्ञा निरूप्य, अर्थतासां मध्ये कस्य जन्तोः का भवति ?, इति निरूपयितुमाह पेंचण्हमूहसंण्णा हेउसण्णा बेइंदियाईणं । सुर-नारय-गब्भुन्भवजीवाणं कालिगी सण्णा ॥ 523 ॥ छउमत्थाणं सण्णा सम्मट्ठिईण होइ सुयनाणं । मैवावारविमुक्का सण्णाईआ उ केवलिणो ॥ 524 ॥ पञ्चानां पृथिव्य-p-तेजो-वायु-वनस्पतीनामूहसंज्ञा वृत्त्यारोहणाद्यभिप्रायरूपौघसंज्ञा भवति । आह- ननु त्रिविधसंज्ञामध्येऽत्रेयमूहसंज्ञा नोक्तैव. अत एवैकेन्द्रिया इह सर्वथैवाऽसंज्ञिन एव, तुच्छत्वात कुत्सितत्वाच्च तत्संज्ञायाः, इति भवतैवोक्तमेव प्राक, तत्कथमत्र स्वामित्वप्ररूपणायामियमेतेषां संज्ञा प्रोक्ता । सत्यम् , किन्त्वेकेन्द्रियाणामेषेवोहसंज्ञा भवति, न तु हेतुवादादिसंज्ञा, इत्येवमेतत्संज्ञात्रयनिषेधप्रधानोऽयं निर्देशो द्रष्टव्यो न तु विधिप्रधानः । एतस्याश्चोहसंज्ञाया यथा संज्ञात्वं तथा मागेवोक्तमिति । भवत्वेवम् , तथाऽप्ये .1 गाथा 115 / 2 अहो न हेतौ, हैतुकी न काले भण्यते संज्ञा । यथा कुत्सितत्वात, तथा कालो दृष्टिवादे ॥ 522 ॥ 3 घ. छ. 'ग्वादेव सं' / 4 घ. 'लिकाऽपि । 5 पञ्चानामूहसंज्ञा हेतुसंज्ञा द्वीन्द्रियादीनाम् । सुर-नारक-गर्भोद्भवजीवानां कालिकी संज्ञा ॥ 523 ॥ मस्थानां संज्ञा सम्यग्दृष्टीनां भवति श्रुतज्ञानम् । मतिव्यापारविमुक्ताः संज्ञातीतास्तु केवलिनः ॥ 524 ॥ केन्द्रियाणामाहार-क्रोधादिका संज्ञा दशविधा समये मोक्ता, तत्कथमेकैवोहसंज्ञाऽत्रैषामुक्ता । सत्यम् , वल्ल्यादिष्वियं व्यक्तैवोपलभ्यते किश्चिदिति शेषोपलक्षणार्थमेषैव निर्दिष्टा, इत्यलं प्रसङ्गेनेति । द्वि-त्रि-चतुरिन्द्रिय-सम्मूर्छनजपञ्चेन्द्रियाणां तु हेतुवादसंज्ञा प्राप्यते । देवनारकाणां गर्भजतिर्यङ्-मनुष्याणां च कालिकी संज्ञेति । दृष्टिवादोपदेशेन च्छास्थजन्तूनां सम्यग्दृष्टीनामेव संज्ञा प्राप्यते । ततश्च 'तेषां तज्ञानं तत् संज्ञिश्रुतं भवति' इत्यध्याहारः । एवं च सति स्मरण-चिन्तादिमति-श्रुतव्यापाररहिता भवस्थाः, 'सिद्धिं गताश्च केवलिन एव संज्ञातीताः संज्ञारहिताः, शेषजन्तूनां केषांचित् कस्याश्चित् संज्ञाया उक्तत्वादिति भाव इति ॥ 523 ॥ 524 ॥ अत्राह पर: मोत्तूण हेउ-कालिय-सम्मत्तकमं जहुत्तरविसुद्धं । किं कालिओवएसो कीरै आईए सुत्तम्मि ? ॥ 525 ॥ नन्वविशुद्धत्वात् प्रथमं हेतुवादसंज्ञा, ततो विशुद्धत्वात् कालिकसंज्ञा, ततोऽपि विशुद्धतरत्वाद् दृष्टिवादसंज्ञाः इत्येव यथोत्तरविशुद्धममुं क्रम मुक्त्वा कि कालिकसंज्ञोपदेश आदौ प्रथमं सूत्रे नन्दिलक्षणे क्रियते । तथा च भवताऽपि तदनुरोधेन पूर्वमुक्तम्- 'सा सण्णा होइ तिहा कालिय-हेउ-दिद्विवाओवएसेण' इति ॥ 525 ॥ * अत्रोत्तरमाह सण्णि त्ति असण्णि त्ति य सव्वसुए कालिओवएसेणें । पायं संववहारो कीरै तेणाईए स कओ ॥ 526 ॥ इह सर्वस्मिन्नपि श्रुते आगमे योऽयं 'संज्ञा' इति व्यवहारः स सर्वोऽपि प्रायो बाहुल्येन कालिकोपदेशेनैव क्रियते । तेनाऽऽदी स एव कालिकोपदेशः कृतः । इदमुक्तं भवति- यतः स्मरण-चिन्तादिदीर्घकालिकज्ञानसहितः समनस्कपञ्चेन्द्रियः संज्ञीत्यागमे व्यवहियते, असंज्ञी तु प्रसह्यपतिषेधमाश्रित्य यद्यप्येकेन्द्रियादिरपि लभ्यते, तथापि समनस्कसंज्ञी तावत् पश्चेन्द्रिय एव भवति । ततः पर्युदासाश्रयणादसंश्यप्यमनस्कसम्मृछैनपञ्चेन्द्रिय एवाऽऽगमे पायो व्यवहियते । तदेवंभूतः संज्ञा-संज्ञिव्यवहारो दीर्घकालिकोपदेशेनैवोपपद्यते । अतः प्रथमं स एव सूत्रे, तदनुरोधेनाऽत्र च निर्दिष्टः ॥ इति त्रयोविंशतिगाथार्थः ॥ 526 ॥ असंझीति असंझीति वासंता- * ॥इति संश्य-संज्ञिश्रुतं समाप्तमिति ॥ 1 घ. छ. "सिद्धिग्'| 2 मुक्त्वा हेतु कालिक-सम्यक्त्वक्रम यथोत्तरविशुद्धम् । किं कालिकोपदेशः क्रियत आदौ सूत्रे ? ॥ 525 ॥ 3 गाथा 504 / 1 संज्ञीति, असंज्ञीति च सर्वश्रुते कालिकोपदेशेन । प्रायः संव्यवहारः क्रियते तेनादौ स कृत्ः॥ 526 ॥ 55. छ. 'सेण+सन्मू For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 विशषा अथ 'अक्खर सण्णी सम्म' इत्यादिनियुक्तिगाथाक्रममाश्रित्य सम्यकश्रुत, तत्मतिपक्षभूतं मिथ्याश्रुतं चाह.. अंगा-गंगपविटं सम्मसुयं लोइयं तु मिच्छसुयं । आसज्ज उ सामित्तं लोइय-लउत्तरे भयणा ॥ 527 ॥ इहाङ्गमविष्टमाचारादि श्रुतं, अनङ्गमविष्टं त्वावश्यकादि श्रुतम् , एतद्वितयमपि स्वामिचिन्तानिरपेक्षं स्वभावेन सम्यक् श्रुतम् , लौकिकं तु भारतादि प्रकृत्या मिथ्याश्रुतम् । स्वामित्वमासाद्य स्वामित्वचिन्तायां पुनलौकिके भारतादौ, लोकोत्तरे चाऽऽचारादौ भजना विकल्पनाऽवसेया, सम्यग्दृष्टिपरिगृहीतं भारताद्यपि सम्यक्श्रुतं, सावधभाषित्व-भवहेतुत्वादियथावस्थिततत्त्वखरूपपोधतो विषयविभागेन योजनात : मिथ्याष्टिपरिगृहीतं त्वाचाराधपि मिथ्याश्रुतं, अयथावस्थितबोधतो वैपरीत्येन योजनादिति भावार्थ इति ॥ 527 ॥ सम्यक्त्वपरिगृहीतं सर्व भारताद्यपि सम्यक्श्रुतमिति यदुक्तम्, तथा तच्च सम्यक्त्वं पश्चधा भवति- औपशमिक, सास्वादनं, क्षयोपशमर्ज, वेदक, क्षायिकं च, इत्येतदुभयमपि दर्शयन्नाह सम्मत्तपरिगहियं सम्भसुयं, तं च पंचहा सम्मं । ओवसमियं सासाणं खयसमजं वेययं खइयं ॥ 528 ॥ गतार्थैव, नवरमुपशमनमुपशम:- मिथ्यात्वमोहनीये कर्मण्युदीर्णे क्षीणे शेषस्याऽनुदयावस्थापादनमित्यर्थः; तस्मादुपशमात्, तेन वा नित्तमौपशमिकम् । 'सासाणं ति' निरुक्तविधिना वर्णलोपोऽत्र द्र्स्स्त्त्व्य्ः। ततश्च सहेषत्तत्वश्रद्धानरसास्वादनेन वर्तत इति सास्वादनं सम्यक्त्वं, अद्यापि मिथ्यात्वोदयाभावादनन्तानुबन्ध्युदयकलुषिततत्त्वश्रद्धानरसास्वादमात्रान्वितमित्यर्थः, अथवा, आ समन्तात् शातयति मुक्तिमार्गाद् भ्रंशयति आशातनम्- अनन्तानुवन्धिकषायवेदनम् , सहाऽऽशातनेन वर्तत इति साशातनं सम्यक्त्वमिति । मिथ्यात्वमोहनीयस्योदीर्णस्य क्षयः, अनुदीर्णस्य तूपशमः, ताभ्यां निर्वृत्तं क्षायोपशमिकं सम्यक्त्वम् । विहितप्रायदर्शनसप्तकक्षयेण जन्तुना वेद्यते चरमतत्पुद्गलग्रासमात्रं यत्र तद् वेदकम् । दर्शनसप्तकस्य क्षयेण निदेऽत्तं क्षायिकम् । एष तावत् संक्षेपार विस्तरार्थं त्वभिधित्सुर्भाष्यकार एवौपशगिकं सम्यक्त्वं तावदाह उवसामगसेढीगयस्स होइ उवसामियं तु सम्मत्तं । जो वा अकयतिपुंजो अखवियमिच्छों लहै सम्मं ॥ 529 ॥ 1 गापा 454 / 2 अङ्गा-'नङ्गप्रविष्टं सम्यक्श्रुतं, लौकिकं तु मिथ्याश्रुतम् । आसाथ तु स्वामित्वं लौकिक-लोकोत्तरयोजना ॥ 527 ॥ 3 सम्यक्स्वपरिगृहीतं सम्यश्रुतं, तक पञ्चधा सम्यक् । औपशमिकं सास्वादनं क्षयशमजं वेदक क्षायिकम् ॥ 528 ॥ 4 क.ग. 'खीय्ण्'| 5 उपशमकनेणिगतस्य भवत्यौपशमिकं तु सम्यक्त्वम् । यो वाऽकृतत्रिपुओऽक्षपितमिथ्यः ( यावः) लभते सम्यक ( स्वम् ) ॥ 529 ॥ उपशमश्रेणिगतस्य दर्शनसप्तके उपशमं नीते औपशमिक सम्यक्त्वं भवति । किमुपशमश्रेणिगतस्यैवैतद् भवति ?, न, ityAha'jo वेत्यादि यो वा जन्तुरनादिमिथ्याष्टिः सनकृतत्रिपुञ्जो मिथ्यात्वमोहनीयस्याऽविहितशुद्धा-'शुद्ध-मिश्रपुञ्जत्रयविभागोऽक्षपितमिथ्यात्वो लभते सम्यक्त्वं, तरयाऽपान्तरकरणप्रविष्टस्यौपशमिकं सम्यक्त्वमवाप्यते । क्षपितमिथ्यात्वपुञ्जोऽप्यविद्यमानत्रिपजो भवति अतस्तद्वयवच्छेदार्थमुक्तम्- अक्षपितमिथ्यात्वः सन् योऽत्रिपुञ्जः सम्यक्त्वं लभते, तस्यैवीपशामिकं सम्यक्त्वमवाप्यते, क्षपितमि थ्यात्वः क्षायिकसम्यक्त्वमेव लभत इति भावः । कथं पुनः पुञ्जत्रयं क्रियते ? इति चेत् । उच्यते- इह कश्चिदनादिमिथ्याष्टिस्तथा विधगुवादिसामग्रीसद्भावपूर्वकरणेन मिथ्यात्वपुञ्जकात् पुद्गलान् शोधयन् अर्धविशुद्धपुद्गललक्षणं मिश्रपुजं करोति, तथा शुद्धपुद्ग ललक्षणं सम्यक्त्वपुजं विदधाति, तृतीयस्त्वविशुद्ध एवाऽऽस्ते । इत्येवं मदन-कोद्रवशोधनोदाहरणेन पुज्जनयं कृत्वा सम्यक्त्वपञ्ज पुद्गलान् विपाकतो वेदयन् क्षायोपशमिकसम्यग्दृष्टिर्भण्यते । तथा चात्र पूर्वविद्वत्पणीतश्लोकाः -- " तद्यथेह प्रदीपस्य खच्छाश्रपटलैगृहम् । न करोत्यावृति काश्चिदेवमेतद् वेरपि ॥ 1 ॥ " एतदपि शोधितमिथ्यात्वपुञ्जपुद्गलवेदनमित्यर्थः । __ " एकपुज्जी द्विपुञ्जीव त्रिपुञ्जीवाऽननुक्रमात् । दर्शन्युभयवांश्चैव मिथ्यादृष्टिश्च कीर्तितः ॥ 1 ॥ " अननुक्रमादिति पश्चानुपूर्येत्यर्थः । अत्र त्रिपुञ्जी दर्शनी सम्यग्दर्शनीत्यर्थः । सम्यक्त्वपुञ्ज तूदलिते द्विपुञ्जी सन्नुभयवार सम्यग-मिथ्यादृष्टिर्भवतीत्यर्थः । मिश्रपुञ्जेऽप्युदलिते मिथ्यात्वपुञ्जस्यैवैकस्य वेदनादेकपुञ्जी मिथ्यादृष्टिर्भवति । एतदेवाह ___ " यस्त्रिपुञ्जी स सम्यक्त्वमेवं भुङ्क्ते विपाकतः । द्विपुज्यपि च मिश्राख्यमेकपुञ्ज्यपि चेतरत् ॥ 1 ॥ " इति । इतरद् मिथ्यात्वमित्यर्थः, इत्यलं प्रसङ्गेन । 529 ॥ प्रकृतमुच्यते- अकृतत्रिपुञ्जस्तर्हि कथमौपशमिकं सम्यक्त्वं लभते ?, कियत्कालमानं च तद् भवति ?, इत्याह- खीणम्मि उइण्णम्मि य अणुदिज्जते य सेसमिच्छत्ते । अंतोमुहुत्तमेत्तं उवसमसम्मं लहै जीवो ॥ 530 ॥ इहाऽनादिमिथ्यादृष्टिः कश्चिदायुर्वर्जसप्तकर्मप्रकृतिषु यथाप्रवृत्तकरणेन क्षपयित्वा प्रत्येकमन्तःसागरोपमकोटीकोटिममाणत नीतास्वपूर्वकरणेन ग्रन्थिभेदं कृत्वाऽनिवृत्तिकरणं प्रविशति । उक्तं च कल्पभाष्ये 1 क्षीण उदीर्णे चानुदीयमाने च शेषमिध्यावे । अन्तर्मुहूर्तमानमुपशमसम्यक्त्वं लभते जीवः ॥ 53 ॥ + bhvedpi| For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 143 विशेषा0 "जी गंठी ता पढमं गठिं समैच्छओ हवै बीयं । अनियट्टीकरणं पुण सम्मतपुरक्खडे जीवे ॥ 1 ॥ " इति । ततस्तत्रवृत्तिकरणे दुदीर्णमुदयमागतं मिथ्यात्वं तस्मिन्ननुभवेनैव क्षीणे निर्जीर्णे, शेषे तु सत्तावर्तिनि मिथ्यात्वेऽनुदीर्य* माने परिणाम विशुद्धिविशेषादुपशान्ते विष्कम्भतोदयेऽन्तर्मुहूर्तमुदयमनागच्छतीत्यर्थः । किम् 1, इत्याह- अन्तर्मुहूर्तमात्रं kAlamaupazafusereved लभते जीवः । अस्माच्चोपशमिकसम्यक्त्वादतिक्रान्तो मिथ्यात्वपुञ्जस्यैवोदयाद् मिथ्यात्वमेव गच्छति, शेषपुञ्जद्वयस्याष्कृतत्वेनाऽविद्यमानत्वादिति । इदमत्र हृदयम् -- सैद्धान्तिकानां तावदेत मतं यदुत - अनादि मिध्यादृष्टिः कोऽपि तथाविधसामग्रीसास्पूर्वकरणेन पुञ्जत्रयं कृत्वा शुद्धपुअपुगलान् वेदयनोपशमिकं सम्यक्त्वमलब्ध्चैव प्रथमत एव क्षायोपशमिकसम्यग्दृष्टिर्भवति । अभ्यस्तु यथास्यादिकरणत्रयक्रमेणान्तरकरणे औपशमिकं सम्यक्त्वं लभते पुञ्जत्रयं त्वसौ न करोत्येव । ततपशमिकसम्यक्त्वा - एएयर्सरि मिध्यात्वमेव गच्छति, उक्तं च कल्पभाष्ये " आलंबणमलहंती जह सहाणं न मुंचए इलिया । एवं अकयतिपुंजी मिच्छे चिय उवसमी एवं ॥ 1 ॥ " यथा गात्रे समुत्क्षिप्ते सतीलिकाऽपरमग्रेतनस्थानलक्षणमालम्बनमलभमाना माक्तनस्थानलक्षणं स्वस्थानं न मुञ्चति पुनरपि इगेर् प्राक्तनंस्थान एवं तिष्ठतीत्यर्थः एवमुपशमसम्यग्दृष्टिरौपशमिकसम्यक्त्वाच्च्युतोऽकृत त्रिपुञ्जत्वाद् मिश्र - शुद्धञ्जलक्षणं स्थानामानः पुनस्तदेव मिध्यात्वमा गच्छतीत्यर्थः । कार्मग्रन्थिकास्त्विदमेव मन्यन्ते यदुत - सर्वोऽपि मिध्यादृष्टिः प्रथमसम्यक्त्वारेएर् forgetfdakaraNatrayapUrvakamantarakaraNaM करोति, तत्र चौपशमिकं सम्यक्त्वं लभते पुञ्जत्रयं चाऽसौ विदधात्येव । अत एवउवसारतेएयसत् क्षायोपशमिकसम्यग्दृष्टिः, मिश्रः, मिध्यादृष्टिर्वा भवति । इत्यलं prapazceneti ॥ 530 // Acharya Shri Kailassagarsuri Gyanmandir atha सास्वादनसम्यक्त्वमाह समसम्मत्ताओ चयओ मिच्छं अपावमाणस्स । सासायणसम्मत्तं तयंतरालम्मि छावलियं ॥ 531 ॥ इहान्तरकरणे औपशमिकसम्यक्त्वाद्धायां जघन्यतः समयशेषायां, उत्कृष्टतस्तु षडावलिकावशेषायां वर्तमानस्य कस्यचिदनतानुबन्धिक पायोदयेनोपशमिकसम्यक्त्वाच्च्यवमानस्य मिथ्यात्वमद्याप्यप्राप्नुवतोऽत्रान्तरे जघन्यतः समयं उत्कृष्टतस्तु षडावलिका + नुदीर्थ-1 1 यो ग्रन्थिः स प्रथमं ( यथाप्रवृत्तकरणं ) ग्रन्थि समतिगच्छतो भवति द्वितीयम् (अपूर्वकरणं) / अनिवृत्तिकरणं पुनः पुरस्कृतसम्यक्त्वे जीवे ॥ 1 ॥ 2. छ. 'र्तमाग' / 3 आलम्बनमलभमाना यथा स्वस्थानं न मुञ्चतीलिका । एवमकृतत्रिपुञ्जी मिथ्यात्वमेवोपशम्येति ॥ 1 ॥ 4 उपशमसम्यक्त्वा च्यवमानस्य मिथ्यात्वमप्राप्नुवतः । सास्वादन सम्यक्त्वं तदन्तराले पडावलिकम् ॥ 531 ॥ सास्वादनसम्यक्त्वं पूर्वोक्तशब्दार्थ भवतीति ॥ 531 ॥ अथ क्षायोपशमिकमाह 'मिच्छत्तं जमुइण्णं तं खीणं अणुइयं च उवसंतं । मीसीभावपरिणयं वेइज्जंतं खओवसमं ॥ 532 ॥ यदुदीर्णमुदयमागतं मिथ्यात्वं तद् विपाकोदयेन वेदितत्वात् क्षीणं निर्जीर्ण, यच्च शेषं सत्तायामनुदयागतं वर्तते तदुपशान्तम् । उपशान्तं नाम विष्कम्भतोदयमुपनीतमिथ्या स्वभावं च शेषमिथ्यात्वं, मिध्यात्व - मिश्रपुञ्जावाश्रित्य विष्कम्भितोदयं, शुद्धपुञ्जावाश्रित्य पुनरपनीतमिथ्या स्वभावमित्यर्थः । आह- यद्येवम्, अशुद्ध-मिश्रपुञ्जद्वयरूपस्य विष्कम्भतोदयस्यैवोपशान्तस्याऽनुदीर्णता युज्यते, न तु शुद्धञ्जलक्षणस्यापनीत मिध्यात्वस्वभावस्य तस्य विपाकेन साक्षादनुभूयमानत्वादिति भवद्भिस्तु 'अणुइयं च वसंत' इति वचनाद् द्विस्वभावमप्युपशान्तमनुदीर्णमुक्तम्, तदेतत् कथम् 1 इति । अत्रोच्यते- सत्यमेतत् किन्त्वपनीतमिध्यात्वस्वभावत्वात् स्वरूपेणाऽनुदयात् तस्याऽप्यनुदीर्णतोपचारः क्रियते । अथवा, अनुदीर्णत्वमविशुद्ध मिश्रपुञ्जद्वयरूपस्य मिध्यात्वस्यैव योज्यते, न तु सम्यक्त्वस्य, तस्यापनीत मिथ्यात्वस्वभावत्वलक्षणमुपशान्तत्वमेव योज्यत इत्यर्थः । कथम् 1, इति चेत् । उच्यते- मिथ्यात्वं यदुदीर्णमुदयमागतं. तत् क्षीणं, शेषं त्वविशुद्ध-मिश्रपुञ्जद्वयलक्षणं मिथ्यात्वमनुदीर्ण 'अणुइयं च' इति चशब्दस्य व्यवहितप्रयोगात् शुद्धपुञ्जलक्षणं तदुपशान्तं चेति- अपनीतमिथ्यात्वस्वभावमित्यर्थः इत्येवं सर्व सुस्थं भवति । 9 देवदीर्णस्य मिथ्यात्वस्य क्षयः, अनुदीर्णस्य च य उपशमः, एतत्स्वभावद्वयस्य योऽसौ मिश्रीभाव एकत्वमिथ्यात्वलक्षणे धर्मिणि भवनरूपस्तमापन्नं, मिश्रीभाव परिणतं बेद्यमानमनुभूयमानं त्रुटितरसं गुद्धपुञ्जलक्षणं मिथ्यात्वमपि क्षयोपशमाभ्यां निर्वृत्तत्वात् क्षायोपशमिकं सम्यक्त्वमुच्यते । शोधिता हि मिथ्यात्वपुद्गला अतिस्वच्छवत्रमिव दृष्टेर्यथावस्थिततत्त्वरूच्यध्यवसायरूपस्य सम्यक्त्वस्यास्सरेएर् न भवन्ति । अतस्तेऽप्युपचारतः सम्यक्त्वमुच्यत इति । अत्राह - नन्दीर्णस्य मिथ्यात्वस्य क्षये, अनुदीर्णस्य चोपशमे क्षायोपशमिकं सम्यक्त्वमिहोक्तम्, प्रागुक्तमौपशमिकमपि तदेवंविधमेत्र, तत् कोऽनयोर्विशेषः । तदेतदसमीक्षिताभिधानम्, यतो 'मीसीभावपरिणयं वेइज्जंतं खओवसमं' इति वचनादत्र क्षायोपशमि 1 मिथ्यात्वं यदुदीर्णं तत् क्षीणमनुदितं चोपशान्तम् । मिश्रीभावपरिणतं वेद्यमानं क्षायोपशमिकम् ॥ 532 ॥ 2 क. ग. 'शान्तं ना' / 3 . छ. 'त्य विष्कम्भितोदयं pu' / 4ka. ga. 'madhu' 5 ka.ga. 'tvazu' | For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir m 144 विशेषा0 सस्यले शपचपदलवेदनमुक्तम् , औपशमिके तु तत् सर्वथैव नास्ति, इति महान् विशेषः । किञ्च, औपशमिकसम्यक्त्वे मिथ्यात्वं प्रदेशोदयेनापि न वेद्यते, अत्र तु प्रदेशोदयेन तदपि वेधते । इत्यलं प्रसङ्गेनेति ॥ 53 ॥ अथोक्तशेष वेदक, क्षायिकं च सम्यक्त्वमेकगाथया माह 'वेययसम्मत्तं पुण सव्वोइयचरमपोग्गलावत्थ । खीणे दसणमोहे तिविहम्मि वि खाइयं होइ ॥ 533 ॥ वेदयत्यनुभवति सम्यक्त्वपुलानिति वेदकोऽनुभविता, तदनन्तरभूतत्वात् तत्सम्यक्त्वमपि वेदकम् । अथवा, यथा आहियत इत्याहारकम् , तथा वेचत इति वेदकम् , जीवादिवस्तुवाच गति समिति सम्यग् अवैपरीत्येन, अश्वति प्रवर्तत इति सम्यक, तस्य भावः सम्यक्त्वं, बेदकं च तत् सम्यक्त्वं च वेदकसम्यक्त्वम् । तत् पुनः क्षपभोगि मतिपत्रस्याऽनन्तानुबन्धिकषायचतुष्टयमिथ्यात्वमिश्र-पुढेषु क्षपितेषु, सम्यक्स्यपुखमप्युदीर्योदीर्याऽनुभूय निर्जरयतो निष्ठितोदीरणीयस्य सर्वोदितचरमपुलावस्थं भवति । सर्वे च ते दिताश्च ते च ते चरमपुरलाश्च सर्वोदितचरमपुद्गलास्तेजस्था खरूपं यस्य तत् तथा । इदमुक्तं भवति- क्षपितपायदर्शनसप्तकस्य सम्यस्वपुञ्जचरमपुद्गलग्रासमात्रमनुभवतो वेदकसम्यक्त्वं भवति । अत्राह- नन्वेवं सति क्षायोपशमिकेन सहाऽस्य को विशेषः, सम्यक्त्वपुञ्जपुद्गलानुभवस्योभयत्रापि समानत्वात् । / सत्यम् , किन्तदशेषोदितपुदलानुभूतिमतः प्रोक्तम् , इतरत्तूदिता-'नुदिततत्पुद्गलस्य, एतन्मात्रकृतो विशेषः परमार्थतस्तु शायोपशमिकमेवेदम् , चरमग्रासशेषाणां पुद्गलानां क्षयात् । घरमइग्रासवर्तिनां तु मिथ्यात्वस्वभावापगमलक्षणस्योपशमस्य सद्भावादिति । अवश्य चेदमङ्गीकर्त यस स्थानान्तरेष बहशः क्षायिकी-पशमिक-क्षायोपशमिकलक्षणस्य त्रिविधस्यैव सम्यक्त्वस्याऽभिधानात । तत्र च वेदकस्य क्षायोपशामिक एवाऽन्तर्भावः, कियन्मात्रभेदेन च भेद एवाङ्गीक्रियमाणे औदयिकसम्यक्त्वस्याऽपि प्राप्तेरतिप्रसङ्ग स्यादिति । अनन्तानुबन्धिकषायचतुष्टयक्षयान्तरं मिथ्यात्व-मिश्रसम्यक्त्वपुञ्जलक्षणे त्रिविधेऽपि दर्शनमोहनीये सर्वथा क्षीणे क्षायिकं सम्यक्त्वं भवतीति । वमेतत्सम्यक्त्वपश्चकपरिग्रहात सम्यक्श्रुतम् , मिथ्यात्वपरिग्रहात्तु मिथ्याश्रुतं भवतीति प्रतिपत्तव्यमिति ॥ 533 ॥ अत्राह-ननु कियत् सम्यक्श्रुतमेष भवति ?, कियञ्च मिथ्याश्रुतम् ?,शेषस्य च मत्यादिज्ञानचतुष्टयस्य मध्ये मिथ्यात्वोदयात फस्य विपर्यासो भवति ?, कस्य च न !, इत्याशङ्कयाह+सोदिताः । वेदकसम्यक्त्वं पुनः सर्वोदितचरमपुद्गलावस्थम् । क्षीणे दर्शनमोहे निविधेऽपि क्षायिक भवति ॥ 55 ॥ 2 घ.छ. 'मव' / चोइस दस य अभिन्ने नियमा सम्मत्तं सेसए भयणा । मै-ओहिविवज्जासे वि होइ मिच्छं न उण सेसे॥534॥ चतुर्दशपूर्वेभ्यः समारभ्य यावत् संपूर्णदशपूर्वाणि तावद् नियमात् सम्यक्श्रुतमेव भवति, न मिथ्याश्रुतम्- एतावच्छूतसद्भावे सम्यग्दृष्टिरेव भवति न मिथ्यादृष्टिरिति भावः । 'सेसए भयण त्ति' शेषे भिन्नदशपूर्वादिके सामायिकपर्यन्ते श्रुते भजना विकल्पनाएतच्छ्रुतसद्भावे कोऽपि सम्यग्दृष्टिः, कश्चित्तु मिथ्यात्वोदयाद् विपर्यस्तो मिथ्यादृष्टिरपि भवति । ततश्चैतत् श्रुतं सम्यक्त्वपरिग्रहात् सम्यक्श्रुतं, मिथ्यात्वोदयाद् मिथ्याश्रुतमपि स्यादिति भावः । मत्य-वधिविपर्यासेऽपि मिथ्यात्वं मिथ्यात्वोदयो भवति, न पुनः शेषेमनःपर्याय-केवलज्ञानदये । इदमुक्तं भवति-मिथ्यात्वोदयात् मतिज्ञानं विपर्यस्तं सद् मत्यज्ञानं भवति, अवधिरपि तददयाद विपर्यासमापन्नो विभङ्गपदव्यपदेशं लभते, मनःपर्याय-फेवलज्ञाने तु कदापि मिथ्यात्वोदयाद् विपर्यासं न गच्छतः, तत्सद्भावे तदुदयस्यैवाऽसंभवात । मनःपर्यायज्ञानं हि चारित्रिण एव भवति, केवलज्ञानं तु क्षीणघातिचतुष्टयस्य, इति कुतस्तद्भावे मिथ्यात्वोदयः । इति । एतच्चेह मिथ्यात्वोदयसंभवा-'संभवप्रस्तावादनुषङ्गत एवोक्तम् , प्रस्तुतं पुनरत्र सम्यग-मिथ्याश्रुतमेवेति ॥ 534 ॥ अत्र किल परः किंचित् प्रेरयतितैत्तावगमसहावे सइ सम्म-सुयाण को पइविसेसो ? / जह नाण-दसणाणं भेओ तुल्लेऽवबोहम्मि ॥ 535 ॥ नाणमवाय-धिईओ दसणमिटुं जहोग्गहे-हाओ । तह तत्तरुई सम्मं रोइजइ जेण तं नाणं ॥ 536 ॥ उभयत्रापि तत्त्वावगमस्वभावत्वे तुल्ये सति कः सम्यक्त्व-श्रुतयोः प्रतिविशेषः, येनोच्यते- 'सम्यक्त्वपरिग्रहात् सम्यक्श्रुतम्' इति । इदमुक्तं भवति- 'रागादिदोषरहित एव देवता, तदाज्ञापारतन्त्र्यवृत्तय एव गुरवः, जीवादिकमेव तत्त्वम्, जीवोऽपि नित्याऽनित्यायनेकस्वभावः, कर्ता, भोक्ता, मिथ्यात्वादिहेतुभिः कर्मणा बध्यते, तपा-संयमादिभिस्तु ततो मुच्यते' इत्यादिबोधात्मकमेव सम्यक्त्वमच्यते. श्रुतमप्येवमाद्यभिलापात्मकमेव, तदनयोः को विशेषः, येनोच्यते- 'सम्यक्त्वपरिगृहीतं सम्यकश्रुतम' इति । अत्रोतरमाह- 'जहेत्यादि' यथा वस्त्ववबोधरूपत्वे तुल्येपि कथंचिज्ज्ञान-दर्शनयोर्भेदः, तथा तत्त्वावगमस्वभावे तुल्येऽपि सम्यक्त्व-श्र चतुर्दश दश चाभिन्नानि (पूर्वाणि) नियमात् सम्यक्त्वं, शेषके भ्ज्ञा। मत्य-वधिविपर्यासेऽपि भवति मिथ्यात्वं न पुनः शेषे ॥ 53 ॥ 2 क.ग 'यवि' / ..तस्वावगमस्वभावे सति सम्यक्त्व-श्रुतयोः कः प्रतिविशेषः । यथा ज्ञान-दर्शनयोर्भेदस्तुल्येऽवबोधे ॥ 535 ॥ ज्ञाममपाय-वृती दर्शनमिष्टं य्थाव्प्र्हे-| तथा तत्वरुचिः सम्यक्त्वं सेच्यते येन तज्ज्ञानम् ॥ 53 ॥ For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानदर्शनयोर्वस्त्ववचोधरूपतयै 145 विशेषा. तयोरिहाऽपि कथश्चिद्भेदः । कथं पुनर्ज्ञान-दर्शनयोरन्यत्र तावद् भेद उक्तः 1, इति चेत् । इत्याइ- 'नाणेत्यादि' यथाऽपायश्च धृतिश्चाऽपाय-धृती, एते वचनपर्यायग्राहकत्वेन विशेषावबोधखभावत्वाज्ञानमिष्ट, अवग्रहश्वेहा चाऽर्थपर्यायविषयत्वेन सामान्यावबोधाद् दर्शनम् । तथाऽत्रापि जीवादितत्वविषया रुचिः श्रद्धानं सम्यक्त्वं मण्यते, येन पुनस्तज्जीवादितत्त्वं रोच्यते श्रद्धीयते सन्मानम् । अयमत्राभिमायादर्शन-मोहनीयकर्मक्षयोपशमादिना या तत्त्वश्रद्धानात्मिका तस्वरुचिरुपजायते,तया तत्त्वश्रद्धानात्मक जीवादितत्त्वरोचकं विशिष्टं श्रुतं जन्यते, ततस्तत् श्रुताज्ञानव्यपदेशं परिहत्य श्रुतज्ञानसंज्ञा समासादयति । एवं च सति परो मन्यते-विशिष्टतत्त्वावगमस्वरूपं श्रुतमेव सम्यक्त्वं. न पुनस्ततोऽतिरिक्त किश्चिदुपलभ्यते, इति कथमुच्यते- 'सम्यक्त्वपरिग्रहात् सम्यक्श्रुतम्' इति । सिद्धान्तवादी तु मन्यते-- स्त्ववबोधरूपतयैकत्वेऽपि विशेष सामान्यवस्तुग्राहकत्वेन भेदः, तथानापि शुद्धतत्वावगमरूपे श्रुते तत्त्वश्रद्धानांशः सम्यक्त्वं, तद्विशिष्टं तु तवरोचकं श्रुतज्ञानमित्यनयोर्भेदः । एतयोश्च सम्यक्त्व-श्रुतयोर्युगपल्लाभेऽपि कार्य-कारणभावाद् भेद्ः। उक्तं च " कारण-कजविभागो दीव-पगासाण जुगवजम्मे वि । जुगवुप्पन्नं पि तहा हेऊ नाणस्स सम्मत्तं ॥ 1 ॥ जुगवं पि समुप्पन्नं सम्मत्तं अहिंगम विसोहेइ । जह कयगमंजणाइजलवुट्ठीओ विसोहिंति ॥ 2 ॥ " . अतो युक्तमुक्तम् ' सम्यक्त्वपरिगृहीतं सम्यकश्रुतं, विपर्ययात्तु मिथ्याश्रुतम् ' ॥ इति गाथादशकार्थः ॥ 535 ॥ 536 ॥ // समतिपक्षं सम्यकश्रुतं समाममिति ॥ इदानीं सादि सपथपसितं च श्रुतं समतिपक्षमुच्यते* अस्थित्तिनयस्सेयं अणाइपजंतमथिकाय व्व । इयरस्स साइ सतं गैपज्जाएहिं जीवो ब्व ॥ 537 ॥ अस्तीतिनयो नित्यवादी द्रव्यास्तिकस्तस्याभिमायेणेदं द्वादशाङ्गश्रुतमनादि, अपर्यन्तं च; नित्यत्वात् , पश्चास्तिकायवत् । तथाहि-यैर्जीवद्रव्यैः श्रुतमिदमधीतं. यान्यधीयन्ते, यानि चाध्येष्यन्ते, तानि तावदून कदापि व्यवच्छिद्यन्ते, इति तेषामनादिता. 15. छ. 'नी' / 1 घ. छ. 'तत्र । 3 क. ग. 'कं वि'| 4 घ. छ. 'न्य्मा'| 5 कारण-कार्यविभागो दीप-प्रकाशयोर्युगपजन्मन्यपि । युगपदुत्पन्नमपि तथा हेतुआनस्य सम्यक्त्वम् ॥ 1 ॥ धुगपदपि समुत्पर्य सम्यक्त्वमधिगम विशोधयति । यथा कनकमञ्जनादिजलवृष्टयो विशोधयन्ति ॥ 2 ॥ 6 भरतीतिनयस्येवमनादिपर्यन्तमस्तिकाय इव । इतरस्य सादि साम्तं गतिपर्यायैर्जीव इव ॥ 53 ॥ अपर्यन्तता च । ततः श्रुतस्यापि तत्पर्यायभूतस्य तदव्यतिरेकात् तद्रूपतैव । न हि सर्वथाऽसत् काप्युत्पद्यते, सिकतास्वपि तैलाधुत्पतिप्रसङ्गात् । नापि सतोऽत्यन्तोच्छेदः, srvshuunytaaptteH| यदि हि यद् यद्देव-नारकादिकं घट-पटादिकं च विनश्यति तत् तद्यदि सर्वथा निरन्वयमपैति, तदा कालस्याऽपर्यवसितत्वात् क्रमेण सर्वस्याऽपि जीवपुद्गलराशेर्व्यवच्छेदात् सर्वमेव विश्वं शून्यं स्यात् । तस्मा छुताधारद्रव्याणां सर्वदैव सत्त्वात् तदव्यतिरेकिणस्तस्यापि तद्रूपतैवेति स्थितम् । इतरस्य व्यवच्छित्तिनयस्याऽनित्यवादिनः पर्यायास्तिकस्य मतेन सादि, सपर्यन्तं च श्रुतम् , अनित्यत्वाज्जीवस्य, नार्कादिग्तिप्र्याय्व्त्। तथाहि- श्रुतज्ञानिनां निरन्तरमपरापरे द्रव्यादुपयोगाः प्रसूयन्ते, प्रलीयन्ते च । न च तेभ्योऽन्यत् किमपि श्रुतमस्ति, तत्कार्यभूतस्य जीवादितत्त्वावबोधस्याऽन्यत्राऽदर्शनात् , तद नुपलम्भेऽपि तत्कल्पनायामतिप्रसङ्गात् । द्रव्यादिषु च श्रुतोपयोगः सादिः सपर्यवसित एवेति ॥ 537 ॥ अथवा, नयविचारमुत्सृज्य द्रव्य-क्षेत्र-काल-भावानाश्रित्येदं साधादिस्वरूपं चिन्त्यत इति । एतदाह देव्वाइणा व साइयमणाइयं संतमंतरहियं वा । दव्वम्मि एगपुरिसं पडुच्च साइं सनिहणं च ॥ 538 ॥ द्रव्यादिना वा द्रव्य-क्षेत्र-काल-भावैर्वा श्रुतं सादिकमनादिकं, सान्तमनन्तं च भवति । इह च द्रव्यतः श्रुतमेकं बहूनि च पुरुषद्रव्याण्याश्रित्य चिन्तनीयम् । तत्रैकपुरुषं द्रव्यमङ्गीकृत्य तावदाह- 'दव्वम्मीत्यादि' द्रव्यत एकपुरुष प्रतीत्य सादि सनिधनं च श्रुतं भवति ॥ 538 ॥ कथम् 1, इति चेत् । इत्याह चोदसपुन्वी मणुओ देवत्चे तं न संभरै सव्वं । देसम्मि होइ भयणा सट्ठाणभवे वि भयणा उ ॥ 539 ॥ ___ इह कश्चिच्चतुर्दशपूर्वधरः साधुर्मृत्वा देवलोकं gtH। tatra ca devatve tat पूर्वाधीतं श्रुतं न स्मरति । कियद् न स्मरति ?, इत्याहसर्वं कृत्स्नं, अशेषमिति यावत् । 'देशे पुनरेकाजलक्षणे' इति कल्पचूर्णिः, कोव्याचार्यव्याख्यानं तु देशे सूत्राघे सूत्रमात्रादौ चेति । इदं च पूर्वगतसूत्रापेक्षं संभाव्यते, अन्यथा कल्पेन सह विरोधप्राप्तः, भजना विकल्पना भवति- यथोक्तं देशं स्मरति, न स्मरत्यपीत्यर्थः । किं देवत्वमाप्तस्यैवेत्थं श्रुतस्य प्रतिपातः, आहोखिदिहमवेऽपि, इत्याह-स्वस्थाने मनुष्यत्वे योऽसौ भको जन्म तत्रापि तिष्ठतो भजन व्यादिना दा सादिकमनादिकं साम्तमन्तरहितं वा । वन्य एकपुरुषं प्रतीत्य सादि सनिधनं c॥538॥ 2.ख.ग. 'आः'| / चतुर्दशपूर्वो मनुजो देवत्वे तद्न स्मरति सर्वम् । देशे भवति भजना स्वस्थानभवेऽपि भजना tu॥539॥+ekaadshaa For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 146 विशेषा. विकल्पना- मिथ्यात्वगमनादिभिः कारणैः कस्यचित् प्रतिपतति श्रुतम् , कस्यचिद् नेति ॥ 539 ॥ तान्येव मिथ्यात्वगमनादीनि श्रुतप्रतिपातकारणानि सामान्येनाह 'मिच्छ-भवंतर-केवल-गेलन-पमायमाइणा नासो । आह किमत्थं नासइ किं जीवाओ तयं भिण्णं ? ॥ 40 ॥ ईभवेऽपि तिष्ठतः कस्यचिद् मिथ्यात्वगमनेन श्रुतस्य नाशो भवति, कस्यचिद् भवान्तरगमनेन । एतच्च 'चौदसपुब्बी मणुओ' इत्यादिना दर्शितमेव । न चेह पुनर्भणने पौनरुक्त्यमाशङ्कनीयम्, सामान्येन श्रुतप्रतिपातकारणभणनमक्रमायातत्वेन पुनरत्र भणनात् । केवलज्ञानोत्पत्तौ च कस्यचिदिहभवेऽपि श्रुतं नश्यति, "नहम्मि उछाउमथिए नाणे" इति वचनात् । अपरस्य तु ग्लानावस्थायां, अन्यस्य पुनः प्रमादादिनेहभवेऽपि तस्य नाशो भवति । ततो लाभकाले तस्य सादित्वम्, प्रतिपाते तु सान्तत्वमिति । अत्र परः पाहकिमर्थ श्रुतं लब्धं सद् नश्यति, किं जीवाद भिवं व्यतिरिक्तं वर्तते ?- जीवे तिष्ठत्यपि श्रुतस्य भित्रस्यैव नाशो युज्यते नाभिनस्येति भाव्ः॥ 54 ॥ ___भिन्नमेव तत् तस्मादिति चेत् । अत्र दूषणमाह जैइ भिन्नं तब्भावे वि तो तओ तस्सब्भावरहिउ त्ति । अण्णाणि च्चिय निच्चं अंध व समं पईवेण ॥ 541 ॥ यदि जीवाद् भिन्नं श्रुतमभ्युपगम्यते, 'तोत्ति ततस्तद्भावेऽपि श्रुतसद्भावेऽपि तकोऽसौ जीवोऽज्ञान्येव नित्यं स्यात् । कुतः, इत्याहतत्स्वभावरहित इति कृत्वा । श्रुतं हि जीवाद् भिन्नमिष्टम् , ततो जीवः श्रुतस्वभावरहितत्वादज्ञान्येव स्यात्-श्रुतप्रकाश्यमर्थ न pshydityrthH। यथाऽन्धश्चक्षुर्विकल आत्मव्यतिरिक्तन हस्तगतेनाऽपि प्रदीपेन तत्पकाश्यमर्थ न पश्यतीति ॥ 541 / / . अत्र मूरिरुत्तरमाह तं ता नियमा जीवो जीवो न तदेव केवलं जम्हा । तं च तदण्णाणं वा केवलनाणं व सो होजा ॥ 542 ॥ 1 मिथ्या-भवान्तर-केवल-लान-प्रमादादिना नाशः । आह किमर्थं नश्यति किं जीवात् तद् भिन्नम् । ॥ 54 ॥ 2 गाथा 539 / मष्टे तु च्छानस्थिके ज्ञ्याने। 5 यदि भिन्नं सद्भावेऽपि ततः सकस्तत्स्वभावरहित इति । अज्ञान एव नित्यमन्ध इव समं प्रदीपेन ॥ 541 ॥ 5 तत् तावद् नियमाजीवो जीवो न तदेव केवलं यस्मात् । तच्च तवज्ञानं वा केवलज्ञानं वा स भवेत् ॥ 542 ॥ तत तावत श्रुतज्ञानं नियमाज्जीवो जीवस्खभावमेव भवति, नाजीवस्वभावम् । जीवः पुनस्तदेव केवलं न भवति । कुतः 1, इत्याह- यस्मादसौ तद्वा श्रुतज्ञानं स्यात् , तदज्ञानं वा श्रुताज्ञानं, केवलज्ञानं वा स भवेत् । वाशब्दाद् मतिज्ञानम् , अवधिज्ञानं, मनःपर्यायज्ञानं, मत्यज्ञानं, विभङ्गो वाऽसौ भवेज्जीव इति ॥ 542 ॥ 'तं ता नियमा जीवो' इति यदुक्तं, तदुपजीव्य परः माह. 'तं जै जीवो नासे तण्णासो हौ सव्वसो नत्थि । जं so uppaay-vvy-धुव्ध्म्मान्न्ण्त्प्ज्जाओ॥ 543 ॥ तच्छ्रुतं यदि जीवो जीवस्वभावभूतं तत् , तदा जीवात् तदव्यतिरिक्तमिति सामार्थ्यादेव भवद्भिरभ्युपगतम् , युक्तं चैतत् ; एवं हि सति युज्यते-जीवस्य तत्कृतवस्त्ववबोधो ज्ञानित्वं केवलं नाशे प्रतिपाते तस्य 'श्रुतस्य' इति प्रक्रमाल्लभ्यते, तस्य जीवस्य नाशस्तनाशो भवत्वस्तु । यतो हि यदव्यतिरिक्तं तस्य विनाशे तद् विनश्यत्येव, यथा घटस्वरूपविनाशे घटवस्त्विति । अत्र mUriruttaramAha'bhavatu' इतीहापि योज्यते, अस्तु श्रुतस्य नाशे जीवस्य तत्पर्यायविशिष्टतामात्रान्वितस्य नाशः, किन्तु सर्वशः सर्वात्मना पर्यायान्तरविशिष्टस्यापि तस्य नाशो नास्ति । यद् यस्मादसौ जीव उत्पाद-व्यय-ध्रौव्यधर्मा, अनन्तपर्यायश्च वर्तते । ततो यदैवाऽसौ श्रुतपर्यायेण विनश्यति, तदैव श्रुताज्ञानानादिपर्यायेणोत्पद्यते । सचेतनत्वा-'भूर्तत्व-सत्त्व-प्रमेयत्वादिभिरनुगतैरन्यव्यावृत्तैश्वानन्तैः पर्यायैविशिष्टोऽसौ सर्वावस्थास्ववतिष्ठते । अतः कथं श्रुतपर्यायमात्रविनाशे तस्य सर्वथा विनाशः स्याद्'| यदि हि तस्याऽयमेवैका पर्यायो भवेत् तदा तद्विनाशे तस्य सर्वनाशः स्यात् । एतच्च नास्ति, श्रुतपर्यायमात्रेण विनष्टस्यापि तस्य श्रुताझानादिपर्यायेणोत्पादात् । यथोक्तैश्चानन्तपर्यायैर्विशिष्टस्य सर्वदैवाऽवस्थानादिति ॥ 553 ॥ न चात्मैव केवल उत्पाद-व्यय-ध्रौव्यधर्मा, किन्तु सर्वमपि वस्त्वीदृशमेव, हाते दर्शयति-- सव्वं चिय पैसमयं उप्पज्जइ नासए य निच्चं च । एवं चेव य सुह-दुक्ख-बंध-मोक्खाइसब्भावो ॥ 544 ॥ सर्वमेव हि स्तम्भ-कुम्भ-भवनादिवस्तु प्रतिसमयं पुराणादिपर्यायेणोत्पद्यते, नवादिपर्यायेण तु विनश्यति, द्रव्यतया पुनर्नित्यं च ध्रुवं सर्वदैवाऽवतिष्ठते । एवमेव च सुख-दुःख-बन्ध-मोक्षादिसद्भावो घटते, नान्यथा) सुखादिसद्भावो हि सक्-चन्दना-जना , सद् यदि जीदो माशे समाशो भवतु सर्वशो मास्ति । यत् स उत्पाद-व्यय-धौव्यधर्मा-'नन्तपर्यायः ॥ 54 ॥ 2 सर्वमेव प्रतिसमयमुत्पद्यते नश्यति च नित्यं च । एवमेव च सुख-दुःख-बन्ध-मोक्षाविसमावः ॥ 544 ॥न्बादिपाय् MOHAMMITRAlavAdiparyAyeNosayate पुराणादिक For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 147 विशेषा0 हि-निषादिसहकारिकारणसद्भावे युज्यते, अन्यथा सर्वदैव तद्भावाऽभावप्रसङ्गात् । न चैकान्तनित्यस्य तावत्सहकार्यपेक्षा युज्यते । तथाहि- अपेक्ष्यमाणेन सहकारिणा तस्य कश्चिदतिशयः क्रियते, नवा इति वक्तव्यम् । यदि क्रियते, स किमर्थान्तरभूतः, अनर्थान्तरभूतो वा ? इति वाच्यम् । यद्याद्यः पक्षा, तर्हि तस्य किमायातम् । तस्याऽसौ विशेषकारक इति चेत् । न, अनवस्थाप्रसङ्गात तथाहि-सोऽपि विशेषस्ततो भिन्नः, अभिन्नो वा इत्यादि तदेवाऽऽवर्तत इत्यनवस्था । अथाऽनर्थान्तरभूतं इति द्वितीयः पक्षा, स किं विद्यमानः, अविद्यमानो वा । यदि विद्यमानः, किमिति क्रियते', करणे वाऽन्व्स्थाप्र्स्न्ग्ग्ः। अथाऽविद्यमानः, ननु व्याहतमेतत्ततोऽनर्थान्तरभूतः, अविद्यमानश्चेति । अविद्यमानस्य च खरविषाणस्येव कर्य करणोत्पत्तिआ', करणे वा वस्तुनोऽनित्यत्वप्रसङ्गः, तदव्यातिरिक्तत्वेन तत्करणे वस्तुनोऽपि करणात् । अथ मा भूदेप दोप इति न क्रियत इत्यभ्युपगम्यते, न तर्हि स तस्य सहकारी, अतिशयाकरणात, इत्थमपि सहकारित्वेऽतिप्रसङ्गः, तथाहि- यदि कंचन विशेषमकुर्वन्नपि सहकार्याश्रीयते, तर्हि सर्वभावानामपि तत्सहकारित्वप्रसङ्गः, विशेषाकरणस्य समानत्वात्, इति कथं प्रतिनियतसहकारिकल्पना । अथवंभूत एवाऽस्य वस्तुनः खभावः, येन विशेषाकारकमपि प्रतिनियतमेव सहकारिणमपेक्ष्य कार्य जनयति । नन्वेतदपि मनोरथमात्रम्, तद्धि यदाऽभीष्टसहकारिसंनिधौ कार्य जनयति, तदा तस्य तदपेक्षालक्षणस्वभावो व्यावर्तते नवा वाच्यम् । यदि व्यावर्तते, तद्यनित्यत्वप्रसङ्गः, स्वभावनिवृत्तौ स्वभाववतोऽपि तदव्यातिरेकेण तद्वदेव निवृत्तेः । अथ न व्यावर्तते, तर्हि कार्याजननप्रसङ्गः, तत्स्वभावानिवृत्तेः, पूर्ववदिति । य एव हि तस्य कार्याजननावस्थायां स्वभावः, स एव जननावस्थायामपि, इति कथं जनयेत् । जनने वा सर्वदा जननप्रसङ्गः, तत्स्वभावस्य सर्वदाऽवस्थितत्वादिति । सहकारिकारणान्यपि नित्यत्वात् सर्वदैव संभूयोपकुऊरन् , विपर्ययो वा, नित्यस्यैकस्वभावत्वात् । ततश्च कार्यस्य सर्वदैव भावः, अभावो वा स्यादिति । . अथैकान्तानित्यं क्षणस्थितिधर्मकं वस्त्वभ्युपगम्यते । एतदप्ययुक्तम्, यतःक्षणस्थितिधर्मकं क्षणभावस्वभावमभिधीयते, ततोऽर्थादेवाऽस्य द्वितीयादिक्षणे सभाव इत्यकामेनापि प्रतिपत्तव्यम्, तयोश्च भावा-'भावयोः परस्परमन्यत्वम् , अनन्यत्वं वेति वक्तव्यम् । पद्यन्यत्वम् , तत् किं सर्वथा, उत कथश्चित् । यदि सर्वथा, तर्हि द्वि यादिक्षणेष्वपि भावप्रसङ्गः, प्रथमक्षणभावस्य द्वितीयादिक्षणाभावभिन्नत्वान्यथानुपपत्तेः न ह्येकान्तभिन्नादभावाद् भावस्य निधियुज्यते, पटापावादपि घटभावनिवृत्तिप्रसङ्गात् । अथ कथञ्चित् । तदयुक्तं, अनेकान्तवादाभ्युपगमप्रसङ्गात् । अथाऽनन्यत्वम् । तदपि सर्वथोत कयश्चित् । यदि सर्वथा, तर्हि प्रथमक्षणभाव एव द्वितीयादि 1 . छ. 'थं नि'2 .छ. 'रिकार्न्न्'| क्षणाभावस्ततो द्वितीयादिक्षणेष्वपि वस्तुनो भावप्रसङ्गः, द्वितीयादिक्षणाभावस्य वा निरूपाख्यत्वात्तस्यैव च प्रथमक्षणभावरूपत्वात्प्रथमक्षणभाव एवाऽभावः स्यात् । कथञ्चित्पक्षे तूक्त एव दोषः । अथ द्वितीयक्षणाभावस्याभावरूपत्वादेव न प्रथमक्षणभावेनाऽन्या-'नन्यत्वकल्पना युक्तिमती । स्यादेतत्, यदि भावोऽभावाद् भेदाभेदौ विहाय वर्तेत, तच्च नास्ति, गत्यन्तराभावात् । अथ द्वितीयक्षणाभावः परिकल्पितत्वादेव न विकल्पकल्पनाविषयः हन्त ! यद्येवम् , तर्हि तस्य परिकल्पितत्वादसवाद् द्वितीयादिक्षणे वपि भावप्रसङ्गः, इति कुतः क्षणस्थितिधर्मकत्वम् । अथ प्रथमक्षणव्यतिरिक्तो द्वितीयादिक्षणाभावः परिकल्पितः, तदव्यतिरिक्तस्त्वसावस्त्येव तर्हि प्रथमक्षणभाव एवं द्वितीयादिक्षणाभावः, तत्र च प्रागुक्त एव दोष इति । अथ तदुत्तरकालभाविपदार्थान्तरभाव एव विवक्षितस्य द्वितीयादिक्षणाभावः यद्येवम् , अत्र सुतरामन्या-'नन्यत्वकल्पना, तत्र चोक्तो दोस्स्ः। अथ क्षणस्थितिधर्मकं वस्त्वेव द्वितीयादिक्षणाभावः । तदयुक्तम् , तस्यैवाऽयोगात; तथाहि-क्षणस्थितिधर्मकं क्षणभावस्वभावमभिधीयत इत्यादि तदेवाऽनुवर्तत इति । अथोच्येत-द्वितीयादिक्षणाभावे प्रथमक्षणभावस्याऽभावात् , भावे वा द्वितीयादिक्षणाभावानुपपत्तेः प्रतियोग्यभावादेव नाऽन्या-'नन्यत्वकल्पनायाः संभवः, तथाहिद्वितीयादिक्षणे तदेव न भवति । नन्वेवम् , तर्हि तस्यैवाऽभावीभूतत्वाद् भाववत् तदभावस्याऽपि तद्धर्मत्वम् , अतस्तद्धर्मत्वे सर्वदैव भावापत्ते ततश्च स्वहेतुभ्य एव तद्भावा-'भावधर्मकं समुत्पद्यत इति प्रतिपत्तव्यम् । न चाक्रमवतः कारणात् क्रमवद्धर्माध्यासितकार्योत्पत्तियुज्यते । ततश्च यदैव भावस्तदैवाऽभावः स्यात्, इति कुतः क्षणस्थितिधर्मकत्वम् । तद्भावे वा प्रथमक्षणवदुत्तरक्षणेष्वपि भावा-'भावयोः सहावस्थानेऽविरोधात सर्वदैव वस्तुनो भावापत्तिः । न च निरंशतत्स्वभावेभ्यः स्वहेतुभ्य एव तद् वस्तु क्षणस्थितिधर्मकमेवोत्पद्यते, इति तद्धेतुभिरेवाऽत्रोत्तरं वक्तव्यम्, इत्युच्यमानं विद्वज्जनमनांसि रञ्जयति एवं हि स्वभावान्तरकल्पनाया अपि कर्तुं शक्यत्वात् । स्यादेतत् , शक्या स्वभावान्तरकल्पना, अक्षणिकेऽर्थक्रियाऽसंभवात् । तदयुक्तम् , क्षणिके एवाऽर्थक्रियाऽयोगात्, तथाहि-क्षणिकः पदार्थोऽनुत्पन्नोऽर्थक्रियां करोति, उत्पद्यमानः, उत्पन्ना, निवर्तमानः, निवृत्तो वा ? इति विक्ल्पाः। न तावदनुत्पन्नः, तस्यैवाऽसत्वात् । नाऽप्युत्पद्यमानः, उत्पद्यमानावस्थायां क्षणभङ्गभाववादिभिरनभ्युपगमात अभ्युपगमे या कोऽप्यंश उत्पन्ना, कोऽप्यनुत्पन्न इति सांशवस्त्वभ्युपगमः स्यात् , तथा चाऽस्मत्पक्षसिद्धिः, द्र्व्य्-प्र्यायोभ्य्रूप्व्स्तुसिद्धेः। अंशाभ्युपगमे वंशवानवयवी सिद्ध्यति, स च द्रव्यम् , अंशाश्च पर्याया इति द्र्व्य्-प्र्यायोभ्य्रूप्व्स्तुसिद्धिः। नाऽप्युत्पन्नः तस्य सर्वात्मनोत्पन्नत्वेन सहकारिभिरनाधेयातिशयत्वात् , अतिशयाधाने वा भित्रकारंणप्रभवातिशयस्य ततो भेदप्रसङ्गात् । इदमेव सहकारिणामतिशयजनकत्वं यदुत-तैः सह संभूय विशिष्टामर्थक्रियामसौ करोतीति चेत । नन्वेतदप्यात्मचित्तसमाधानमात्रम, यदि हि विशिष्टार्थक्रियाकरणे सहकारिणां संयोगमात्रमेवाऽयमपेक्षते, न वपरमतिशयम् । तबसहकारिवाभिमतैरप्यनेकैः सहाऽस्य संयोगमात्र विद्यते, किमिति विवक्षितसहकारिसंयोगमपे For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 148 विशेषा0 क्षते । तस्मात् तेभ्यस्तस्याऽतिशयाधान वक्तव्यम् , तच्च क्षणिकत्वे नोत्पद्यते । अथ निवर्तमानः करोति । तदप्ययुक्तम् , निवर्तमानावस्थाऽनभ्युपगमात् , अभ्युपगमे वा वस्तूनां सांशतामसङ्गात् । निवृत्तोऽपि न करोति, अविद्यमानत्वादेव । तस्मात् क्षणस्थितिधर्मकमपि वस्तु न कथमप्युपपद्यते । इति द्रव्य-पर्यायोभयरूपं नित्या-नित्यमेव वस्त्वभ्युपगन्तव्यम् , तस्यैव प्रत्यक्षादिप्रमाणसिद्धत्वात् , तथाहि-मृत्पिण्ड-शिवक-स्थास-घट-कपालादिष्वविशेषेण सर्वत्र मृदन्वयः संवेद्यते, प्रतिभेदं चान्योन्यध्यावृत्तिः, यथामतिभासं हि मृत्पिण्डसंवेदन, न तथाप्रतिभासमेव शिवकादिषु, सर्वत्राऽऽकारभेदानुभवात् । न च यथामतिभासभेदं तत्संवेदनं विजातीयेष्वुदक-दहनपवनादिषु, तथाप्रतिभासभेदमेव शिवकादिषु, सर्वत्र मृदन्वयस्य संवेदनात् । न चास्य सर्वजनसंवेद्यस्यापि संवेदनस्यापहवः कर्तु युज्यते, अतिप्रसङ्गात् । न चेदं संवेदनं भ्रान्तमिति शक्यते वक्तुम्, देश-काल-नरावस्थान्तरेष्वित्थमेव प्रवृत्तेः । न चार्थप्रभवमविसंवादि संवेदनं विहाय जातिविकल्पेभ्यः पदार्थव्यवस्था युज्यते, प्रतीतिबाधितत्वेन तेषामेवाऽनादेयत्वात् । न चैकान्तनित्येषु वस्तुषु ययोक्तसंवेदनभावो युज्यते, व्यावृत्ताकारनिवन्धनस्य धर्मभेदस्य तेष्वभावात् । उक्तं च " भावेष्वेकान्तनित्येषु नान्वय-व्यतिरेकवत् । संवेदनं भवेद् धर्मभेदाभावादिह स्फुटम् ॥ 1 ॥ "" . धर्मभेदाभ्युपगमे चैकान्तनित्यत्वहानिप्रसङ्गात् । एकान्त विनश्रेष्वपि भावेषु नाधिकृतसंवेदनसंभवो घटते, अनुवृत्ताकारनिबन्धनद्रव्यान्वयस्याऽभावात् । उक्तं च " एकान्ताऽनित्यभावेषु नान्वय-व्यतिरेकवत् । संवेदनं भवेद् द्रव्यस्याऽन्वयाभावतो ध्रुवम् ॥ 1 ॥ " न चाऽस्य संवेदनस्य बाधभत्ययो युज्यते, कदाचिदप्यनुपलब्धेः । तमादन्वयाऽविनाभूतो व्यतिरेका, व्यतिरेकाविनाभूतशान्वय इति । उक्तं च "नाऽन्वयः स हि भेदत्वाद् न भेदोऽन्वयधृत्तितः । मृद्रव्यभेदसंसर्गवृत्तिजात्यन्तरं घटः ॥ 1 ॥ " .. इत्यलं विस्तरेण । अत्र बहु वक्तव्यम् , तत्तु नोच्यते, ग्रन्थगहनताभयात् , अन्यत्रोक्तत्वाञ्चेति । अत्र च ग्रन्थे, ग्रन्थान्तरेषु , चाऽयं वादो बहुषु स्थानेषु भणिष्यते । एकत्र च स्थाने लिखितः स्थानान्तरे सुखेनैवाऽतिदिश्यते, इत्यालोच्य किश्चित् सविस्तरमिदं वादस्थानकं लिखितम् । इति न पराभजनीयम् , अरुचिर्वा विधेया, बहूपयोगित्वादस्येति ॥ 544 ॥ 1.छ, 'म्प्र्भ्वो'| घ.छ. 'न्तन' / 3.क.ग. रेषु भा'|4. छ. 'कः प्र्'| 55. छ, 'रेबाप .छ. ' स्था'|. इह श्रुतस्य साधादिमरूपणायां चतुर्भङ्गी संभवति, तद्यथा- सादि सपर्यवसितमित्येको भाः, सादि अपयेवसितमिति द्वितीपा, अनादि सपर्यवसितामिति तृतीया, अनादि अपर्यवसितमिति चतुर्थः । तत्र द्रव्यत एक पुरुषद्रव्यमङ्गीकृत्य निरूपितः प्रथमो भ्गा। द्वितीयस्तु भरूपणामात्र, कचिदप्यसंभवात् । अतो भल्या-'भव्यौ समाश्रित्य तृतीय-चतुर्थभाकावाहम अहवा सुत्तं निव्वाणभाविणोऽणाइयं सपजंतं । जीवत्तं पिव निययं सेसाणमणाइ-पजंतं ॥ 545 ॥ इह सम्यग्-मिथ्याभावेनाऽविशेषितं श्रुतसामान्यमात्रं गृह्यते । अथवाशब्दो भङ्गका तरसूचकः । निर्वाणे भविष्यतीति निर्वाणभावी भव्यस्तस्यैतच्छुतमात्रं भव्यत्ववदनादिकालादारभ्य भावादनादि, केवलोत्पत्तौ पुनरवश्यं न भविष्यतीति सपर्यन्तम् । शेषाणामनिर्वाणभाविनामभन्यानां जीवत्ववदभव्यत्ववद् वा नियतं निश्चितमनादि-अपर्यन्तम् , अभव्यस्य संसारे कदाचिदपि भूतमात्राऽव्यवच्छेदादिति । इह द्रव्यत एक जीवद्रव्यमाश्रित्य निरूपितः पाक सादिसपर्यवसितत्वलक्षणः श्रुतस्य प्रथमभन नानाजीवद्रव्याणि त्वाश्रित्य तस्यैव चतुर्थभाः पुरस्ताद् भणिष्यते ॥ 545 ॥ अथ क्षेत्र-काल-भावैः प्रथम भङ्गमेव तस्य दर्शयनाह *खेते भरहे-रवया काले उ समाउ दोण्णि तत्थेव । भावे पुण पण्णवगं पण्णवाणिजे व आसज्ज ॥ 546 ॥ भाग् यदुक्तम्- 'देव्वाम्म एगपुरिस पडुच्च साई सनिहणं च ' इति, तदिह प्रकृतं स्मर्यते । ततश्च क्षेत्र चिन्त्यमाने भरतै-रावतक्षेत्राण्याश्रित्य सम्यक्श्रुतं सादि सनिधनं च भवति । एतेषु हि क्षेत्रेषु प्रथमतीर्थकरकाले तद् भवतीति सादित्वं, चरमतीर्थकृतीर्थान्ते त्ववश्य व्यवच्छिद्यत इति सपर्यवसितत्वमिति । काले त्वधिक्रियमाणे वे समे उत्सर्पिण्य-वसर्पिण्यौ समाश्रित्य तत्रैव तेष्वेव भरतै-रावतेष्वेतत् सादि सपर्यवसितं भवति, योरपि समयोस्तृतीयारके प्रथम भावात् सादित्वम् उत्सर्पिण्यां चतुर्थस्यादौ, अवसर्पिण्या तु पञ्चमस्यान्ते. 'वश्यं व्यवच्छेदात् सपर्यवसितत्वम् । भावे पुनर्विचार्यमाणे प्रज्ञापकं गुरुं श्रुतप्रज्ञापनीयांश्चार्थानासायेदं सादि सपर्यवसितं स्यादिति॥546। ... कथं पुनः प्रज्ञापकं, मज्ञापनीयांधार्थानाश्रित्येदं साधादिरूपम् 1, इत्याह- .. 15.. को भेदः सा'| अथवा सूत्र निर्वाणभाविनोऽनादिकं सपर्यन्तम् । जीवस्वामिव नियतं शेषाणामनादि-पर्यन्तम् ॥ 55 ॥ प.छ. 'थमम' / क्षेत्रे भरतै-रावते काले तु समे । तचैव । भावे पुनः प्रज्ञापकं प्रज्ञापनीयान् वाऽऽसाथ ॥ 546 5 गाथा 538 / For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 149 विशेषा0 उवओग-सर-पयत्ता थाणविसेसा य होति पण्णवए । गइ-वाण-भय-संघाय-वण्ण-सदाइभावेसु ॥ 547 ॥ उपयोग आन्तरः श्रुतपरिणामः, स्वरो ध्वनिः, प्रयत्नस्ताखादिव्यापारविषयो यत्रः, स्थानविशेषा आसनविशेषाः, प्रज्ञापके गुरौ व्याख्यानादि कुर्वति सत्येते मावा धर्मा भवन्ति । एते चाऽनित्यत्वात् सादि-स्प्र्य्व्सिताः। ततश्चैतानाश्रित्य वक्तुरनन्यत्वाच्छूतमपि सादि-सपर्यवसितं भवति । प्रज्ञापनीयार्थगतान् भावानाह- 'गईत्यादि' गतिरण्वादीनां गमनपरिणामः, स्थानं तेषामेव स्थितिपरिणामः, भेदस्तेषामेवाऽन्यसंयुक्तानां विघटनम् , संघातस्त्वन्यैः सह संयोगः, वर्णः कृष्णादिः, शब्दो मैन्द्र-मधुरादिः,आदिशब्दाद् रस-गन्ध-स्पर्शसंस्थानादिपरिग्रहः । एते गति-स्थित्यादयो भावाः पर्यायधर्मा भावेषु प्रज्ञापनीयेषु परमाण्वादिषु भवन्ति । ततोऽनित्यत्वादमी सादिसपर्यवसिताः । एते च श्रुतस्य ग्राह्याः, ग्राहकं च ग्राह्यनिबन्धनं भवति, अतः श्रुतमपि सादि-सपर्यवसितमिति भाव्ः। तदेवं द्रव्य-क्षेत्रकाल-भावानाश्रित्य सादि-सर्पयवसितत्वलक्षणो दर्शितः प्रथमभङ्गः ॥ 547 ॥ अथैतानेवाऽऽश्रित्य पूर्वमभव्यश्रुतदर्शितमपि पुनरेतेष्वपि क्रमायातेषु संभवदर्शनार्थमनाद्यपर्यवसितत्वलक्षणं चतुर्थभङ्गमुपदर्श दैव्वे नाणापुरिसे खेत्ते विदेहाई कालो जो तेसु । खय-उवसमभावम्मि य सुयनाणं वट्टए सययं ॥ 548 ॥ द्रव्ये द्रव्यविषये नानापुरुषान् नारक-तिर्यड्-मनुष्य-देवगतान् नानासम्यग्दृष्टिजीवानाश्रित्य श्रुतज्ञान सम्यकश्रुतं सततं वर्ततेअभत, भवति, भविष्यति च, न तु कदाचिद् व्यवच्छिद्यते । ततस्तानाश्रित्येदमनादि, अपर्यवसितं च स्यादिति भावः । क्षेत्रे पुन पञ्च महाविदेहलक्षणान् विदेहानङ्गीकृत्य, काले तु यस्तेष्वेव विदेहेषु कालोऽनवसर्पिण्युत्सर्पिणीरूपस्तमाश्रित्य । भावे तु क्षायोपशमिके श्रुतज्ञानं सततं सर्वदैव वर्तते; अतोऽनादि अपर्यवसितम् । सामान्येन हि महाविदेहेत्सर्पिण्यवसर्पिण्यभावरूपनिजकालविशिष्टेषु द्वादशाअश्रुतं कदापि न व्यवच्छिद्यते, तीर्थकर-गणधरादीनां तेषु सर्वदैव भावात् । / इति gaathaadvaadshkaarthH|| 548 // // तदेवं समतिपक्ष सादि-सर्पयवसितं श्रुतं समाप्तम् । / यन्नाह 1 उपयोग-स्वर-प्रयताः स्थानविशेषाश्च भवन्ति प्रज्ञापके । गति-स्थान-भेद-संघात-वर्ण-शब्दादिभावेषु ॥ 547 ॥ 2 घ. छ. 'मधुर-मन्द्रादिः । द्रव्ये नानापुरुषान् क्षेत्रे विदेहान् कालो यस्तेषु । क्षयोपशमभावे च श्रुतज्ञानं वर्तते सततम् ॥ 548 ॥ 38 अथ षष्ठं :सप्रतिपक्ष गमिकश्रुतद्वारमाह भंगगणियाई गमियं जं सरिसगमं च कारणवसेण |गाहाइ अगमियं खलु कालियसुयं दिठिवाए वा ॥ 549 ॥ गमा भङ्गका गणितादिविशेषाश्च तद्बहुलं तत्संकुलं गमिकम् । अथवा, गमाः सदृशपाठास्ते च कारणवशेन यत्र बहवो भवन्ति तद् गमिकं, तञ्चैवंविधं मायः 'दृष्टिवादे' इत्येवं पर्यन्ते दृष्टिवादपदमत्र संवध्यते । यत्र प्रायो गाथा-श्लोक-चेष्टकायसदृशपाठात्मकं तदगमिकं, तचैवविधं प्रायः कालिकश्रुतम् ॥ इति गाथार्थः ॥ 549 ॥ ॥ इति समतिपक्षं गमिकद्वारम् । / अथ सप्तमं सपतिपक्षमङ्गमाविष्टद्वारमाह- . : गइणहर-थेरकयं वा आएसा मुक्कवागरणओ वा । धुव-चलविसेसओ वा अंगा-गंगेसु नाणत्वं ॥ 550 ॥ x अङ्गा-'नङ्गमविष्टश्रुतयोरिदं नानात्वमेतद् भेदकारणम् । किम् ?, इत्याह- गणधरा गौतमस्खाम्यादयः, तत्कृतं श्रुतं द्वादशाङ्गरूपमङ्गमविष्टमुच्यते । स्थविरास्तु भद्रबाहुखाम्यादयस्तत्कृतं shrutmaavshykniyuktyaadikmnnggmvissttmbaahymucyte| अथवा, वारत्रयं गणघरपृष्टस्य तीर्थकरस्य संबन्धी य आदेशः प्रतिवचनमुत्पाद-व्यय-धौव्यवाचकं पदत्रयमित्यर्थः, तस्माद् यद् निष्पनं तदाप्रविष्ट द्वादशाकमेव, मुत्कं मुस्कलममश्नपूर्वकं च यद् व्याकरणमर्थप्रतिपादनं, तस्मादै निष्पर्नेमङ्गबाथमभिधीयते, तचावश्यकादिकम् । वाशब्दो-काऽनङ्गमविष्टत्वे पूर्वोक्तभेदकारणादन्यत्वसूचकः । तृतीय भेदकारणमाह- 'धुव-चलविसेसओ व ति' ध्रुवं सर्वतीर्थकरतीर्थेषु नियतं निश्चयमावि श्रुतमङ्गभविष्टमुच्यते द्वादशाङ्गमिति । यत् पुनश्चलमानयतमनिश्चयभावि तत् तन्दुलवैकालिकमकीर्णादि श्रुतमङ्गबाह्यम् । वाशब्दोवापि भेदकारणान्तरत्वसूचकः । इदमुक्तं भवति- गणधरकृतं, पदत्रयलक्षणतीर्थकरादेशनिष्पन्न, ध्रुवं च यच्छूतं तदङ्गाविष्टमुच्यते, तच द्वादशाङ्गीरूपमेव । यत्पुनः स्थविरकृतं, मुत्कलार्थाभिधान, चलं च तदावश्यकमकीर्णादि श्रुतमङ्गबाथमिति ॥ 550 ॥ आह-ननु 'पूर्व पूर्वाण्येवोपनिबध्नाति गणधरः' इत्यागमे श्रूयते, "पूर्वकरणादेव चैतानि पूर्वाण्यभिधीयन्ते । तेषु च 1 भा-गणितादि गमिकं वत्सदृशगमं च कारणवशेन । गाथाद्यमिकं खलु कालिकश्रुतं दृष्टिवादे वा ॥ 549॥+प्र्य्न्तात्-. 1 गणधर-स्थविरकृतं वाऽऽदेशाद् मुत्कव्याकरणतो वा । धुव-चलविशेषतो वाजा-'नङ्गयोनानात्वम् ॥ 550 ॥ गं. 700019 पूर्व15.cha. 'd yad ni'| 4 gha.cha. ' tdr| 5 ka. sa. ga. 'prathama / For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir , 150 विशेषा निशेषमपि वाङ्मयमवतरति । अतश्चतुर्दशपूर्वात्मक द्वादशमेवाणमस्तु, किं शेषाङ्गविरचनेनं, अङ्गयामश्नुतरचनेन था ?, इत्याशझ्याह जैवि य भूयावाए सव्वस्स वओमयस्स ओयारो । निजूहणा तहावि हु दुम्मेहे पप्प इत्थी य ॥ 551 ॥ अशेषविशेषान्वितस्य समग्रवस्तुस्तोमस्य भूतस्य सद्भूतस्य पादो भणनं यत्रासौ भूतवादा, अथवाऽनुगत-व्यावृत्तापरिशेषधर्मकलापान्वितानां सभेद-प्रभेदानां भूतानां प्राणिनां वादो यत्राऽसौ भूतवादो दृष्टिवादः, दीर्घत्वं च तकारस्याऽऽर्षत्वात् । तत्र यद्यपि दृष्टिवादे सर्वस्यापि वाङ्मयस्याऽवतारोऽस्ति, तथापि दुर्मेधसां तदवधारणाययोग्यानां मन्दमतीनां तथा श्रावकादीनां स्त्रीणां चानुग्रहार्य नियूहणा विरचना शेषश्रुतस्येति ॥ 551 ॥ - ननु स्त्रीणां दृष्टिवादः किमिति न दीयते ?, इत्याह तुच्छा गारवबहुला चलिंदिया दुबला धिईए य । इय ऐसेसज्झयणा भूयावाओ य नो त्थीणं ॥ 552 ॥ यदि हि दृष्टिवादः स्त्रियाः कथमपि दीयेत तदा तुच्छादिखभावतया 'अहो ! अहं या दृष्टिवादमपि पठामि' इत्येवं गर्वाऽऽध्मातमानसाऽसौ पुरुषपरिभवादिष्वपि प्रवृत्ति विधाय दुर्गतिमभिगच्छेत् । अतो निरवधिकृपानीरनीरधिभिः परानुग्रहप्रवृत्तैर्भगवद्भिस्तीर्थकरैरुस्थान-समुत्थानश्रुतादीन्यतिशयवन्त्यध्ययनानि, दृष्टिवादश्च स्त्रीणां नानुज्ञातः । अनुग्रहार्थं पुनस्तासामपि किश्चिच्छुतं देयमित्येका दशाङ्गादिविरचनं सफलम् । / इति गाथात्रयार्थः ॥ 552 ॥ ॥ इत्यङ्गा-'नापविष्टं श्रुतद्वारम् ॥ तदेवं निरूपितं चतुर्दशविधमपि श्रुतमर्थतः । अथ कियास्तद्विषयः 1, इति निरूपयितुमाह उवउत्तो सुयनाणी सव्वं दव्वाइं जाणइ जहत्थं । पासइ य केइ सो पुण तमचक्खुदंसणेणं ति ॥ 553 ॥ उपयुक्तो दत्तोपयोगः श्रुतज्ञानी सर्व द्रव्यादि यथार्थ यथावद् यथा सर्वज्ञेनोक्तं तथा जानाति- द्रव्यतः पञ्चास्तिकायद्व्याणि, क्षेत्रं लोका-'लोकाकओण्रं, कालमतीतादिरूपं, भावानौदयिकादीन जानाति-स्पष्टावभासिना श्रुतज्ञानेनाऽवबुध्यते, न तु सामान्यग्राहिणा । यद्यपि च भूतवादे सर्वस्य वाङ्मयस्याऽवतारः । नियूहणा तथापि खलु दुर्मेधसः प्राप्य स्त्रियश्च ॥ 551 / / 2 तुच्छा गर्वबहुला चलेन्द्रिया दुर्बला धिया च । इत्यतिशेषाध्ययना भूतवादश्च नो स्त्रीणाम् ॥ 552 ॥ 3 घ. छ. 'दीयते t'| / उपयुक्तः श्रुतज्ञामी सर्व द्रव्यादि जानाति यथार्थम् । पश्यति च केचित् स पुनम्तदचक्षुर्दर्शनेनेति ॥ 55 ॥ 5 क. ख. प. छ. 'काशं का दर्शनेन पश्यति, तस्य तदसंभवात् । यथा हि मनःपर्यायज्ञानं स्वभावेनैव स्पष्टार्थग्राहक, इति न तत्र दर्शनम्, एवं श्रुतज्ञानेऽपि तदपि हार्थविकल्पनावस्थायामन्तर्जल्पाकारत्वाद् विशेषमेव गृह्णाति न सामान्यमिति भाव्ः। तथा च नन्दिसूत्रम्- "तं समासओ चउबिह पण्ण,तं जहा-दवओ खेत्तओ, कालओ, भावो। दवओ णं सुयनाणी उवउत्तो सम्बदव्वाई जाणैन पासइ, एवं सव्वखतं, सबकालं, सव्यभावे जाणैन पासइ" इति । अन्ये तु नका.पाठं न मन्यन्ते । ततश्च " जाणइ पासइ" इति पठन्ति । अतः 'श्रुतज्ञान्यपि दर्शनेन पश्यति' इति ते मन्यन्ते, यच्चासौ दर्शनेन पश्यति तदचक्षुर्दर्शनेनेति ग्न्यन्ते । इदमत्र हृदयम्- यस्य श्रुतज्ञानं तस्य मतिज्ञानमवश्यमेव भवति । मति-श्रुतज्ञानस्य च चक्षुरचक्षुर्दर्शनभेदाद् द्विभेदं दर्शनमुक्तम् । तत्र किल चक्षुर्दर्शनेन मतिज्ञानं पश्यति, अचक्षुर्दर्शनेन पुनः श्रुतज्ञानमिति । / 553 ॥ एतत् तेषां मतमसमीक्षिताभिधानत्वाद् यदृच्छावादमात्रमिति दर्शयमाह- . तेसिमचक्खुईसणसामण्णओ कहं न मैनाणी । पासइ, पासइ व कहं सुयनाणी किंकओ भेओ 1 ॥ 55 ॥ सेषां नवः पाठमनभ्युपगच्छता मतिज्ञान-श्रुतज्ञानयोरिन्द्रिय-मनोनिमित्ततासाम्यादचक्षुर्दर्शने समानेऽपि कथं हन्त ! तेनाऽचक्षुर्दर्शनेन मतिज्ञानी न पश्यति, कथं वा तेन श्रुतज्ञानी पश्यति ? / यदि हि श्रुतज्ञानी तेन पश्यति तर्हि मतिज्ञान्यपि पश्यतु । अथासौ न पश्यति, तहतिरोऽपि मा पश्यतु । ननु किंकृतोऽयं भेदो, यदचक्षुर्दर्शने समानेऽपि तेनैकशानं पश्यति, अपरं तु न पश्यति । खेच्छाभाषितस्वमात्रं विहाय नापरमत्र कारण पश्याम इति भावः । तस्मात् "जाणैन पासइ इति स्थितमिति ॥ 554 ॥ ... / अथवा प्रज्ञापनोक्तां पश्यत्तामाश्रित्य श्रुतज्ञानेऽपि पश्यत्ता युक्ता । ततश्च " जाणइ पासइ " इत्यपि पाठो युक्त इति दर्शयबाह मइइभेयमचक्खुईसणं च वजितु पासणा भ्न्निया। पण्णवणाए उ फुडा तेण सुए पासणा जुत्ता ॥ 555 ॥ +भाषिय- तत् समासतश्चतुर्विधं प्रशप्सम, तद्यथा- द्रव्यतः, क्षेत्रतः, कालता, भावतः । द्रव्यतः श्रुतज्ञान्युपयुक्तः सर्वव्याणि चानाति, न पश्यति । एवं सर्वक्षेत्र, सर्वकालं, सर्वभावान् जामातिन पश्यति । तेषामचक्षुदर्शनसामान्यतः कथं न मतिज्ञानी । पश्यति, पश्यति वा कथं श्रुतज्ञानी, किंकृतो भेद्ः॥ 55 ॥ / मतिभेदमचक्षुदर्शनं च वर्जयित्वा पश्यत्ता भणिसा । अंशापनायां तु स्फुटा सेन श्रुते पश्यत्सा युक्ता ॥ 555 ॥ For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra 151 विशेषा0 मतेर्भेदो मतिमेदो मतिज्ञान-पत्यज्ञानलक्षणस्तं, तथाऽचक्षुर्दर्शनं च वर्जयित्वा येन कारणेन मापनायां त्रिंशत्तमपदे पश्यर स्फुटा व्यक्ता भणिता, तेन श्रुते श्रुतज्ञानेऽपि पश्यत्ता युक्ता " जाणइ पासइ" इति पाठो युक्त इत्यर्थः । तथाच प्रज्ञापनात्रिंशत्तमपद सूत्रम्- " केइविहाण भंते ! पासणया पण्णत्ता । गोयमा ! दुविहा, तं जहा- सागारपासणया~ य, अणागारपासणया य । सागार पासणया गं भन्ते ! कैविहा पण्णत्तागोयमा छबिहा पण्णत्ता, तं जहा-सुयनाणसागारपासणया, ओहि-मणपज्जव-केवलनाण सागारपासणया, सुयान्नाण-विभंगनाणसागारपासणया य । अणागारपासणया णं भंते ! काविहा पण्णता गोयमा! तिवित पण्णता, तं जहा- चक्खुईसण-ओहिदंसण-केवलदसणाणागारपासणया" इति । अथ 'पासणया' इति कः शब्दार्थः । उच्यते-पश्यतो भावः पश्यत्तोपयोग इत्यर्थः, यथोपयोगशब्देन सओण्कारानाकारभेदभि उपयोगोऽभिधीयते तथा pshyttaashbdenaapiityrthH| आह-यद्येवम् , पर्यायशब्दावेतो, तत् किमित्युपयोगात् पश्यत्ता पृथगधीता । सत्यम् किन्तु साकारोपयोगोऽष्टधा प्रोक्ता, साकारपश्यसा तु षोढा, म्तिज्ञ्यान्-म्त्य्ज्ञ्यान्योस्त्द्भ्न्न्नात्। अनाकारोपयोगोऽपि अनाकारपश्यत्ता पुनस्त्रिधा, अचक्षुर्दर्शनस्य तदनभिधानात् । पश्यत्ताशब्दो हि 'दशिरमेक्षणे' अस्य धातोर्निष्पद्यते, प्रकृष्टं चेक्षणं त्रिकाल विषये शीघ्रमेवाऽर्थपरिच्छेदैनपटिष्ठेऽवबोधे भवति । मतिज्ञान-पत्यज्ञाने च भायः समितकालविषये एव, इति न तयोः पश्यचा । शीघ्रं चाऽर्थप रिच्छेदो यया चक्षुषः, न तथा शेषाणां श्रोत्र-प्राणादीन्द्रियाणां, चक्षुरुपयोगापेक्षया तदुपयोगस्येन्द्रियपदे दीर्घ-दीर्घतरत्वेनाऽभिधानात् मनसस्तु शीघ्रार्थपरिच्छेदेऽप्यनाकारपश्यत्ता न विवक्षिता, उपयोगमात्रस्यैव तत्र विवक्षणात् । अतोऽचक्षुर्दर्शनेऽपि न पश्यत्ता । तदेवं श्रुता अधि-मनःपर्याय-फेवलज्ञान-श्रुताज्ञान-विभज्ञानभेदात् षोढा साकारपश्यत्ता, अष्टधातु साकारोपयोगः चक्षु-रवधि-केवलदर्शनभेदा तु त्रिधाऽनाकारपश्यत्ता, चतुर्धा त्वनाकारोपयोगः, इत्युपयोग-पश्यत्तयोर्भेदः । तदेवं मतिभेदी, अचक्षुर्दर्शनं च वर्जयित्वा श्रुतज्ञानादि मज्ञापनायां पश्यत्ता मोक्ता, तामाश्रित्य श्रुते युक्ता पश्यत्तेति स्थितम् । पुचितु पुस्तकेषु 'तेण सुए पासणाऽजुत्ता' इत्येवमकारमश्लेषो दृश्यते, तत्राऽयमर्थः- पूर्वगायायां पासइ य केइ सो पुष 1. ग. 'त्वा यथा ये ख. 'स्वा तथा ये । +छेदेन-1 कतिविधा भगवन् ! पश्यत्ता प्रशसा । गौतम । द्विविधा, सद्यथा-साकारपश्यत्ताचानाकारपश्यत्ता च । साकारपश्यत्ता भगवन् ! कतिविधा प्रजक्षा' गौतम ! पविधा प्राप्ता, तद्यथा-श्रुतवानसाकारपश्यत्ता, अवधि मनःपर्यव-केवलज्ञानसाकारपश्यत्ता, श्रुताज्ञान-विभङ्गज्ञानसाकारपश्यत्ता । अनाकारपश्यत्ता भगवन कतिविधा प्राप्ता । गौतम ! त्रिविधा प्राप्ता, त्द्य्था-ckssudrshnaa-'vdhidrshn-kevldrshnaa'naakaarpshyttaa|35. छ.' या bh'| गाथा 553 1 तमचक्खुद्दसणणं' इति वचनादचक्षुर्दर्शनमाश्रित्य श्रुतज्ञाने या पश्यत्ता मोक्ता सा, इत्यतोऽप्ययुक्ता । कुतः1, इत्याह- येन प्रज्ञापनाया पतिभेदौ, अचक्षुर्दर्शनं च वर्जयित्वैव पश्यत्ता मोक्ता । अतोऽचभुर्दर्शनमाश्रित्याऽयुक्तैव श्रुतज्ञाने पश्यत्ता । ततो "जाणइ न पासइ इति पाठ इति स्थितम् । इयं च गाथा पूर्वटीकाकारहीता, 'कण्ठया' इति च निर्दिष्टा, न तु व्याख्याता; अस्माभिस्तु यथावबोध किश्चिद् विवृता, सुधिया त्वन्यथाऽप्यविरोधतो व्याख्येयेति । तदेवं भेदतो विषयतश्च निरूपितं श्रुतज्ञानम् ॥ 555 ॥ सांप्रतं सत्पदप्ररूपणतादिभिर्नवभिरनुयोगद्वारैर्गत्यादिमार्गणास्थानेषु तद् गम यम् । एतच्चाभिन्नवामित्वात् पूर्वोक्तमतिज्ञानेन समानम्, इत्यतिदिशमाह- . जह नवहा मैनाणं संतपयपरूवणाइणा गमियं । तह नेयं सुयनाणं जं तेण समाणसामित्तं ॥ 556 ॥ ... गतार्थैव ॥ 556 ॥ .. अथोत्तरनियुक्तिगार्थासंबन्धनायाह __ सव्वाइसयनिहाणं तं पाएणं जओ पराहीणं । तेण विणेयहियत्थं गहणोवाओ इमो तस्स ॥ 557 ॥ तच्च श्रुतज्ञानं यतो यस्मादनेकातिशयनिधानं प्रायः पराधीनं च गुर्वायत्तम्, तेन कारणेन तस्य श्रुतज्ञानस्याऽयं वक्ष्यमाणो ग्रहणोपायो ग्रहणविधिः 'तीर्थकर-गणधरैरुक्तः' इति शेषः ॥ इति गाथापञ्चकार्यः ॥ 557 ॥ का पुनर्ग्रहणोपायः 1, इत्याह आगमसत्थग्गहणं जं बुद्धिगुणेहिं अट्ठहिं दिहें । बति सुयनाणलंभं तं पुव्वविसारया धीरा ॥ 558 ॥ पूर्वेषु विशारदा विपश्चितो धीरा व्रतानुपालनस्थिराः श्रुतज्ञानस्य लाभ ब्रुवते प्रतिपादयन्ति । किं तत् ?, इत्याह- 'तंति' तदेवागमशास्त्रग्रहणं । यत् किम् ?, इत्याह- यबुद्धिगुणैर्वक्ष्यमाणखरूपैरष्टभिर्दिष्ट शास्त्रे, इत्यक्षरयोजना । अयमर्थः- शिष्यते शिक्ष्यते बोध्यतेऽनेनेति शास्त्रं तच्चाविशेषितं सामान्येन सर्वमपि मत्यादिज्ञानमुच्यते, सर्वेणापि ज्ञानेन जन्तूनां बोधनात् । अतो विशेष स्थापयि 1 यथा नवधा मतिज्ञानं सत्पदप्ररूपणादिना गमितम् । तथा ज्ञेयं श्रुतज्ञानं यत् तेन समानस्वामित्वम् ॥ 556 ॥ 2 ख.प.छ.'था संवन्धयनाह' / 3 सर्वातिशयनिधानं तत् प्रायेण यतः पराधनिम् । तेन विनेयहितार्थ ग्रहणोपायोऽयं तस्य ॥ 557 ॥ x दृष्ट-1 * आगमशास्त्रग्रहणं यद् बुद्धिगुणैरष्टनिर्दिष्टम् । युवते श्रुतज्ञानलाभं तत् पूर्वविशारदा धीराः ॥ 558 ॥ For Private and Personal Use Only
Page #159
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 152 विशेषा 0 तुमाह- आगमरूपं शाखमागमशास्त्रं श्रुतज्ञानमित्यर्थः, तस्य ग्रहण गुरुसकाशादादानं तदेव श्रुतलाभं सुनते, यद् बुद्धिगुणैरष्टाभिः शाखे दिष्टं, नाम्यदिति - वक्ष्यमाणशुश्रूषादिगुणाष्टकक्रमणैव श्रुतज्ञानं प्रार्थ, नान्यथेति तात्पर्यम् ॥ इति नियुक्तिगाथार्थः ॥ 558 ॥ Acharya Shri Kailassagarsuri Gyanmandir atra भाष्यम् - - सासिज्जइ जेण तयं सत्यं तं चाऽविसेसियं नाणं । आगम एव य सत्थं आगमसत्थं तु सुयनाणं ॥ 559 ॥ तस्सायाणं गहणं दिडं जं मैगुणेहिं सत्थम्मि । बेति तयं सुयलाभं गुणा य सुस्तूसणाईया ॥ 560 ॥ गतार्थे एव ॥ 559 ॥ 560 ॥ . ते चामी अष्टौ बुद्धिगुणाः सुस्सूसइ पडिपुच्छर सुणेइ गिण्हइ य ईहए चावि । ततो अपोहए वा घारेद्द करेइ वा सम्मं ॥ 561 / / - विनययुक्तो गुरुमुखात् श्रोतुमिच्छति शुश्रूषते, पुनः पृच्छति प्रतिपृच्छति तदधीतं श्रुतं निःशङ्कितं करोतीत्यर्थः । तच्चाधीतं श्रुतमर्थतः शृणोति श्रुत्वाऽवग्रहेण गृह्णाति, गृहीत्वा चेहयेहते पर्यालोचयति- किमिदमित्यं, उतान्यथा । इति । चशब्दः समुच्चयार्थः । अपिशब्दात् पर्यालोचयन् किश्चित् स्वबुद्ध्याऽप्युत्प्रेक्षते । ततस्तदनन्तरमपोहते च - एवमेतद् यदादिष्टं गुरुभिरेवं निश्चिनोति । चायें सदैव चेतसि धारयति, करोति च सम्यक् तदुक्तानुष्ठानम्, श्रुताज्ञानुष्ठानस्यापि तदावरणक्षयोपशम-गुरु चित्ताऽऽवर्जनादिहेतुत्वेन श्रुतप्राप्त्युपायत्वादिति । अथवा, यद् यदाज्ञापयति कार्यजातं गुरुः, तत्तत् सम्यगनुग्रहं मन्यमानः श्रोतुमिच्छति शुश्रूषते । पूर्वनिरूपितश्च कार्यकरणकाले पुनः पृच्छति प्रतिपृच्छति । इत्थं चाराधितस्य गुरोरन्तिके सूत्रं, तदर्थे वा सम्यक् शृणोति । श्रुतं चावग्रहेण गृह्णाति, इत्यादि पूर्ववत् । अन्ये तु व्याचक्षते - प्रतिपृष्टेन गुरुणा पुनरादिष्टश्चं संस्तद्वचः सम्यक् शृणोति श्रुतं चावग्रहेण सम्यग् गृह्णातीत्यादि तथैव यावत् करोति च गुरुभणितं सम्यगिति । एवं गुर्वाराधनविषयत्वेनाऽष्टावपि गुणा व्याख्यायन्ते श्रुतावाप्तौ मूलोपायत्वाद् गुर्वाराधनायाः । इति निर्युक्तिगाथार्थः ॥ 561 ॥ x दृष्टं - 1 1 शिष्यते येन तत् शास्त्र तथाऽविशेषितं ज्ञानम् । आगम एव च शास्त्रमागमशास्त्रं तु श्रुतज्ञानम् ॥ 559 ॥ तस्यादानं ग्रहणं दिष्टं यद् मतिगुणैः शास्त्रे मुषते तत् श्रुतलाभं गुणाश्च शुश्रूषादिकाः ॥ 560 ॥ शुश्रूषते प्रतिपृच्छति शृणोति गृहूणाति चेहते चापि । ततोऽपोहते वा धारयति करोति वा सम्यक् ॥ 561 ॥ अथ भाष्यम् - 'सुस्सूसइ उ सौं सुयमिच्छइ सविणओ गुरुमुहाओ । पडिपुच्छइ तं गहियं पुणो वि नीसंकियं कुणै ॥ 562| सुणै तदत्थमहीउं गहणे हा 'वाय धारणा तस्स । सम्मं कुणै सुयाणं अन्नं पि तओ सुयं लहै ॥ 563 ॥ द्वितीयं व्याख्यानमाह - सुस्सूसइ वा जं जं गुरवो जंपंति पुव्वभणिओ य । कुणै पडिपु छऊणं सुणेइ सुत्तं तदत्थं वा ॥ 564 ॥ तिस्रोऽपि व्याख्यातार्थी एव । नवरं द्वितीयगाथायां शृणोति तदर्थं श्रुतार्थम् एवं च सूत्रतोऽर्थतच 'अहीर्ड ति' अधीत्य श्रुतं, ततस्तस्य श्रुतस्य ग्रहणेहा - स्पाय- धारणाः सम्यक 'करोति' इत्यत्र संबध्यते । तथा, 'सुयाणं तिं' श्रुताज्ञां श्रुतोक्तानुष्ठानं 'सम्यक् करोति' इत्यावृत्त्याऽत्रापि संबध्यते । एवं च कुर्वाणोऽन्यदपि श्रुतं लभत इति । तृतीयगाथायां 'सुस्सुसर पडिपुच्छर सुणेइ' इत्येतावान् निर्युक्तिगाथावयवो व्याख्यातः । गृह्णातीत्यादेस्त्वर्थः प्राक् कथितः स्वयमेव द्रष्टव्य इति ॥ 564 ॥ 'शुश्रूषते' इत्युक्तम्, अतः श्रवणविधिमाह भूयं हुंकारं वा बाढक्कार- पडिपुच्छ-वीमंसा । तत्तो पसंगपारायणं च परिणिट्ठ सत्तम ॥ 565 ॥ मूकमिति मूकं शृणुयात् । इदमुक्तं भवति प्रथमवारा श्रवणे संयतगात्रः संस्तूष्णीमाश्रितः सर्वमवधारयेत् । द्वितीयवारायां तु हुङ्कारं दद्याद् वदनं कुर्यादित्यर्थः । तृतीये श्रवणे वाढङ्कारं कुर्यात् एवमेतद् नाऽन्यथेति ब्रूयादित्यर्थः । चतुर्थे तु गृहीत पूर्वापरसूत्रा भिमायो मनाक् प्रतिपृच्छां कुर्यात् - 'कथमेतत् 1 ' इति । पञ्चमे तु मीमांसां विदध्यात्, तत्र मातुमिच्छा मीमांसा, प्रमाणजिज्ञासेति यावत् । ततः षष्ठे तदुत्तरोत्तरगुणप्रसङ्गः, पारगमनं चाऽस्य भवति । सप्तमे श्रवणे परिनिष्ठा भवति । एतदुक्तं भवति- गुरुवदनुभाषत एव सप्तमवारायामिति । तदेवं शिष्यगतः श्रवणविधिरुक्तः ॥ 565 ॥ _शुश्रूषते तु श्रोतुं श्रुतमिच्छति सविनयो गुरुमुखात् । प्रतिपृच्छति तद् गृहीतं पुनरपि निःशङ्कितं करोति ॥ 562 ॥ शृणोति तदर्थमधीत्य ग्रहणे हा उपाय - धारणास्तस्य । सम्यक् करोति श्रुताशामन्यदपि ततः श्रुतं लभते ॥ 563 ॥ 2 शुश्रूषते वा यद् यद् गुरवः कथयन्ति पूर्वभणितश्च । करोति प्रतिपृच्छयं शृणोति सूत्रं तदर्थे वा ॥ 564 ॥ -3 मूकं हुङ्कारं वा वाढद्वार- प्रतिपृच्छा-मीमांसाः । ततः प्रसङ्गपारायणं च परिनिष्ठा saptamake ॥ 565 // For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 153 Acharya Shri Kailassagarsuri Gyanmandir विशेषा 0 अथ गुरुगतं व्याख्यानविधिमाह तत्थ खलु पढम बीओ निज्जुत्तिमीसओ भणिओ । तईओ य निरवसेसो एस विही होइ अणुओगे ॥ 566 ॥ सूत्रस्यास्र्थो यत्रासौ सूत्रार्थः । खलुरवधारणे । ततश्च सूत्रार्थ एव सूत्रार्थमात्रप्रतिपादनपर एव प्रथमः प्रथमवारायामनुयोगो गुरुणा कर्तव्यः । द्वितीयस्तु द्वितीयबारायां सूत्रस्पर्शक नियुक्तिमिश्रकः कर्तव्यतया भणितस्तीर्थकर - गणधरैः । तृतीयस्तु तृतीयबारायां प्रसक्तानुप्रसक्तमप्युच्यते यस्मिन् स एवंलक्षणो निरवशेषो भणितः । एष उक्तलक्षणो विधानं विधिर्भवति । क 1, इत्याह- सूत्रस्य निजेनाभिधेयेन सार्धमनुकूलो योगोऽनुयोगः सूत्रस्यार्थान्वाख्यानमित्यर्थः, तस्मिन्ननुयोगेऽनुयोगविषये ॥ इति निर्युक्तिगाथाद्वयार्थः ॥ 566 ॥ ॥ तदेवं श्रुतज्ञानस्य ग्रहण- श्रवणव्याख्यानविधिः प्रतिपादितः । तत्प्रतिपादिते च श्रुतज्ञानं समाप्तमिति । / अथ पूर्वोदितसंबन्धायातमवधिज्ञानमभिधित्सुः प्रस्तावनामाह ॥ अवधिज्ञानम् ॥ भणियं परोक्खमहुणा पच्चक्खं तं च तिविहमोहाई । पुव्वोइयसंबंधं तत्थावहिमाइओ वोच्छं ॥ 567 ॥ मति-श्रुतलक्षणं परोक्षज्ञानं तावद् भणितं प्रतिपादितम् । इदानीं प्रत्यक्षमभिधानीयम्, तच्चाऽवधि- मनःपर्याय -केवलभेदात् त्रिविधम् । तत्रादितः प्रथमं पूर्वोदितसंबन्धमवधिज्ञानं वक्ष्येऽभिधास्य इति । / 567 ॥ तत्रावधिभेदास्तावत् संख्यातीता भवन्तीति दर्शयति खाईयाओ खलु ओहीनाणस्स सव्वपयडीओ । काई भवपच्चैया खओवसमियाओ काओ वि ॥ 568 ॥ संख्यानं संख्या तामतीता अतिक्रान्ताः संख्यातीता असंख्येया इत्यर्थः, प्रकृतयो भेदा अंशाः, सर्वाश्च ताः प्रकृतयश्च सर्वप्रकृतयः । ततश्च पूर्वोक्तशब्दार्थस्याऽवधिज्ञानस्य क्षेत्रकालौ विषयभूतावाश्रित्य सर्वा अन्यसंख्येयाः प्रकृतयो भेदा भवन्ति, तथाहि - अवधेर्जघन्यतोजुला संख्येयभागादारभ्य प्रदेशोत्तरया वृद्ध्योत्कृष्टतोऽलोकेऽपि लोकप्रमाणान्यसंख्येयखण्डानि क्षेत्रविषय इति वक्ष्यते । कालोऽपि जघ 1 सूत्रार्थः खलु प्रथमो द्वितीयो नियुक्तिमिश्रको भणितः । तृतीयश्च निरवशेष एष विधिर्भवत्यनुयोगे ॥ 566 ॥ 2 क.ख.ग. 'मीसिओ' / 3 भणितं परोक्षमधुना प्रत्यक्षं तच्च त्रिविधमवध्यादि । पूर्वोदितसंबन्धं तत्रावधिमादितो वक्ष्ये ॥ 567 ॥ 4 संख्यातीताः खल्ववधिज्ञानस्य सर्वप्रकृतयः । काश्चिद् भवप्रत्ययिताः क्षायोपशमिक्यः का अपि ॥ 568 ॥ 5 क.ग. 'तयोंशा भेदाः स ' | 39 " न्यत आवलिका संख्येयभागादारभ्य समयोत्तरया वृद्ध्यात्कृष्टतोऽसंख्येयोत्सर्पिण्यवसर्पिणीलक्षणो विषय इत्यभिधास्यते । एवं च 'viSaya'bhedAd विषयिणोऽपि भेदः' इति न्यायात् क्षेत्र काललक्षणविषयस्याऽसंख्ये यभेदत्वादव धेरप्यसंख्येया भेदा भवन्ति । खलुशब्दश्रेह विशेषणार्थः । किं विशिनष्टि 1, इति चेत् । उच्यते- क्षेत्र - कालावेवाऽङ्गीकृत्यावधेरसंख्येयाः प्रकृतयो भवन्ति । द्रव्य भावौ स्वाश्रित्याऽनन्ता अपि तास्तस्य प्राप्यन्तेः तथाहि-- " तेया-भासादव्वाणमंतरा एत्थ लभै पट्ठवओ " इत्यादिवचनात् तैजस-भाषाद्रव्यापान्तलवर्त्यनन्तमदेशिका द्रव्यादारभ्य विचित्रवृद्ध्या सर्वमूर्तद्रव्याण्युत्कृष्टविषयपरिमाणमवधैर्वक्ष्यते । प्रतिवस्तुगताऽसंख्येयपर्यायरूपं ca treat विषयमानमभिधास्यते । अतः सर्वमपि पुद्गलास्तिकायं, अवधिग्राह्यांच तत्पर्यायानाश्रित्यानन्तोऽवधिविषयः सिद्धो भवति, ज्ञेयभेदाच्च ज्ञानभेदः, इति द्रव्य- भावलक्षणविषयापेक्षयाऽवधेरनन्ता अपि प्रकृतयो भवन्ति । तर्हि 'संखाईयाओ खलु' इति विरुध्यते, इति चेत् । नैवम्, अनन्तस्यापि संख्यातीतत्वाऽव्यभिचारात् । अतः संख्यातीतशब्देनाऽसंख्याता अनन्ताथ प्रकृतयो गृह्यन्त इत्यविरोधः । एतासु च प्रकृतिषु मध्ये काश्चनाऽन्यतमा भवप्रत्ययाः - भवो नारकादिजन्म स पक्षिणां गगनोत्पतनलब्धिरिवोत्पत्तौ प्रत्ययः 'कारण यासां ता भवप्रत्ययाः, ताश्च नारका-मराणामेव । काश्चन पुनरन्यतमाः क्षयोपशमेन निर्वृत्ताः क्षायोपशमिक्यः, तपःप्रभृतिगुणपरिणामाविर्भूतक्षयोपशमप्रत्यया इत्यर्थः एताथ तिर्यङ् - मनुष्याणामिति । आह- क्षायोपशमिकभावेऽवधिज्ञानं पठ्यते, नारकादिभावस्तर्कः, स कथं तत्प्रकृतीनां प्रत्ययः स्यादिति । अत्रोच्यते - मुख्यतस्ता अपि क्षयोपशमनिबन्धना एव, केवलं सोऽपि क्षयोपशमस्तस्मिन् नारका-स्मरभवे सत्यवश्यं भवति, इति कृत्वा भवप्रत्ययास्ता उक्ता इति । / 568 ॥ अथ सामान्यरूपतयोद्दिष्टानां संख्यातीतानामवधिप्रकृतीनां वाचः क्रमवर्तित्वात्, आयुषश्चाल्पत्वाद् यथावद्भेदेन प्रतिपादन - सामर्थ्य मात्मनोऽपश्यन्नाह - ''" तो मे वसती ओहिस्स सव्वपयडीओ ? / चउद्दसविहनिक्खेवं इड्ढीपत्ते य वोच्छामि ॥ 969 ॥ वर्णयितुं शक्तः सर्वप्रकृतीः, आयुषः परिमितत्वात् वाचः क्रमवर्तित्वाच्च ?, तथापि विनेयगणानुग्रहार्थं चतुर्दशविश्वास निक्षेपश्च चतुर्दशविधनिक्षेपस्तमवध्यादिकं चतुर्दशविधनिक्षेपं वक्ष्यामि; आमर्षौषध्यादिका ऋद्धिः प्राप्ता यैस्ते प्राप्त-यस्तांश्च वक्ष्यामि । इह गाथाभङ्गभयाद् व्यत्ययः, अन्यथा निष्ठान्तस्य बहुव्रीहौ पूर्वनिपात एव भवति । / इति नियुक्तिगाथाद्वयार्थः ॥ 569 ॥ 1 गाथा 626 / 2. कुतो मे वर्णयितुं शक्तिरवधेः सर्वप्रकृतीः ? / चतुर्दशविधनिक्षेपमृद्धिप्राप्तांश्च वक्ष्यामि ॥ 569 ॥ For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org 154 विशेषा0 अथ प्रथमगाथापूर्वार्धव्याख्यानार्थ भाष्यम् तस्स जमुक्कोसयखेत्त-कालसमयप्पएसपरिमाणं । तण्णेय परिच्छिन्नं तं चिय से पयडिपरिमाणं ॥ 57 0 ॥ / संखाईयमणंतं च तेणमणंतपयडिपरिमाणं । पेच्छइ पोग्गलकायं जमणंतपएस-पज्जायं ॥ 571 ॥ तस्याऽवधैरसंख्येयाः प्रकृतयः । कुतः 1, इत्याह- यतः 'तं चिय से पयडिपरिमाणं ति' 'से' तस्यानधेस्तदेव प्रकृतीनां भेदानां परिमाणम् । यत् किम् ?, इत्याह-यदुत्कृष्ट क्षेत्रप्रदेशपरिमाणं, यच्चोत्कृष्ट कालसमयपरिमाणं, इत्येवं यथासंभवं संबन्धः, क्षेत्रस्यैव . प्रदेशानां युज्यमानत्वात् । गाथाभगभयाच समयनिर्देशादनन्तरं prdeshnirdeshH। आह-ननत्कृष्ट क्षेत्रप्रदेश-कालसमयपरिमाणमनन्तमपि भवति । न, इत्याह- 'तण्णेयपरिच्छिन्नं' भावप्रधानोऽयं निर्देशः, ततश्च तस्यावधेयं तद्भावस्तज्ज्ञेयत्वं तेन परिच्छिन्नं नैयत्ये व्यवस्थापितम्, तच्च वक्ष्यमाणप्रकारेणाऽङ्गलासंख्येयभागादारभ्य यावदसंख्येयलोकाकाशप्रदेशान् , तथाऽऽवालिकाऽसंख्येयभागादारभ्य यावदसंख्येयोत्सर्पिण्यवसर्पिणीसमयानिति । एतच्च क्षेत्रमदेश-कालसमयानामसंख्येयपरिमाणम्, अतः क्षेत्र-काललक्षण यापेक्षयाऽवधेरसंख्येयाः प्रकृतय इति । अथ खलुशब्देन विशेषणार्थेन सूचितास्तस्याऽनन्ताः प्रकृतीदर्शयति- 'संखाईत्यादि' संख्यातीतं न केवलमसंख्येयमुच्यते, किं तर्हि 1, अनन्तं च, तस्यापि संख्यातीतत्वाऽव्यभिचारात् । तेन तदवधिज्ञानमनन्तप्रकृतिपरिमाणमपि भवति, यद् यस्मात् तत् प्रेक्षते पश्यति समस्तमपि पुद्गलास्तिकायम् । कथंभूतम् ?, इत्याह- अनन्तप्रदेशम् , अनन्तपर्याय च । एवं च सत्यनन्तद्रव्य-पर्यायलक्षणज्ञेयापेक्षयाऽवधेरनन्ताः प्रकृतय इति ॥ 570 ॥ 571 ॥ अथ प्रथमनियुक्तिगाथाया उत्तरार्ध व्याचिख्यासुराह भैवपच्चैया नारय-सुराण पक्खीण वा नभोगमणं । गुणपरिणामनिमित्ता सेसाण खोव्स्मियाओ॥572॥ गतार्थंव, नवरं ' पक्खीण वा ' इति वाशब्द इवार्थे, नभोगमनमिव, इत्यत्र संबध्यते ॥ 572 ॥ / तस्य यदुस्कृष्टक्षेत्र-कालसमय-प्रदेशपरिमाणम् । तज्ज्ञेय(स्व)परिच्छिन्नं तदेव तस्य प्रकृतिपरिमाणम् ॥ 570 ॥ - संख्यातीतमनन्तं च तेनाऽनन्तप्रकृतिपरिमाणम् । प्रेक्षते पुद्गलकार्य यदनन्तप्रदेश-पर्यायम् ॥ 571 ॥ 2 भवप्रत्ययिता मारक-सुराणां पक्षिणां वा नभोगमनम् । गुणपरिणामनिमित्ताः शेषाणां क्षायोपशमिक्यः ॥ 572 ॥ T'kSepa-परिहारावाहओही खओवसमिए भावे भणिओ भवो थोदीए। तो किह भवपञ्चइओ वोत्तुं जुत्तोऽवही दोण्हं ? ॥ 573 ॥ सो वि हु खओवसमओ किंतु स एव खोव्स्म्लाभो। तम्मि सइ हो अवस्सं भण्णइ भवपच्चओ तो सो॥574॥ व्याख्यातार्थे एव । नवरम् ' दोण्डं ति' सुर-नारकाणां सोऽपि सुर-नारकाणामवधिः । 'खओवसमौ ति 'क्षयोपशमादेव । सच तस्मिन् सुर-नारकभवे सत्यवश्यं भवति, अतोऽसौ सुर-नारकावधिर्भवप्रत्ययो भण्यते ॥ 573 ॥ 574 ॥ ननु कर्मणः क्षयोपशमादयः किं भवादिनिमित्ता भवन्ति ?, इत्याइ- उदय-खय-खओवसमो-वसमा जं च कम्मुणो भणिया । दव्वं खित्तं कालं भवं च भावं ca sNppp॥575॥ पतः सक्-चन्दना-'हि-विषादिद्रव्यादीनि प्राप्य प्राणिनां सुख-दुःखोदयादयस्तीर्थकर-गणधरैरागमे भणिताः, प्रत्यक्षतो.दृश्यन्ते च । अतः सुर-नारकाणां तद्भवमपेक्ष्याऽवधिःक्षायोपशमिकोऽप्यवश्यं भवतीति । / 575 ॥ अथ द्वितीयनियुक्तिगाथाव्याख्यानभाष्यम् ईय सव्वपयडिमाण कह कमवसवण्णवत्तिणी वाया|वोच्छि ति सव्वं सव्वाउणा विसंखिज्जकालेणं ॥ 576 ॥ गताथैव ॥ इति गाथासप्तकार्थः ॥ 576 ॥ अथ यदुक्तम्- 'चतुर्दशविधनिक्षेपं वक्ष्यामि' इति । तदाह ओही खेत्तपरिमाणे संठाणे आणुगामिए । अवाहिए चले तिव्व-मंदपडिवाउप्पयाई य ॥ 577 ॥ नाण-दसणविन्भंगे देसे खित्ते गई इय । इड्ढीपत्ताणुओगे य एमेया पडिवत्तीओ ॥ 578 ॥ अवधिः क्षायोपशमिके भावे भणितो भवस्तथौदायिके । ततः कथं भवप्रत्ययितोः वक्तुं युक्तोऽवधियोः ॥ 573 ॥ . सोऽपि खलु क्षयोपशमतः किन्तु स एव क्षयोपशमलाभः । तस्मिन् सति भवत्यवश्य भण्यते भवप्रस्थयस्ततः स्ः॥ 54 ॥ "... उदय-क्षय-क्षयोपशमो-पशमा ये च कर्मणो भणिताः व्यं क्षेत्रं कालं भवं च भावं च संप्राप्य ॥ 575॥+avdhikssyopshmo इति सर्वप्रकृतिमानं कथं क्रमवशवर्णवर्सिनी वाचा । पक्ष्यतीति सर्व सर्वायुषाऽपि संख्येयकालेन । 5.5 ॥ भवधिः क्षेत्रपरिमाणं संस्थानमानुगामिकः । अवस्थितश्चल-स्तीव-मन्द-प्रतिपातोपादादिश्च ॥ 577 ॥ ज्ञान-दर्शन-विभा देशः क्षेत्रं गतिरिति । ऋद्धिप्राप्तानुयोगश्चैवमेता प्रतिपत्तयः ॥ 578 ॥ For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 155 Acharya Shri Kailassagarsuri Gyanmandir विशेषा 0 इहावध्यांदीनि गतिपर्यन्तानि चतुर्दश द्वाराणि, ऋद्धिस्तु चशब्दसमुचितत्वात् पश्चदशी चर्तुदशविधनिक्षेपस्योपरिष्टात् पश्चाद् वक्ष्यते । तत्रावधिर्नाम स्थापनाभेदभिन्नो वक्तव्यः । तथा ' अर्थवशाद् विभक्तिपरिणाम:' इत्यवधेर्जघन्य- मध्यमोत्कृष्टभेदभिनं क्षेत्रपेरिमार्ण वक्तव्यम् । तथा, अवधेः संस्थानं वाच्यम् । तथा, अनुगमनशील आनुगामिकोऽवधिः समतिपक्षो वाच्यः । तथा, द्रव्यादिषु कियन्तं कालमप्रतिपतितः सन्नुपयोगतो लब्धितथाऽऽस्ते 1, इत्येव्म्व्स्थितोऽव्धिर्व्क्त्व्य्ः। तथा, वर्धमानसया हीयमानतया च चलो:नवस्थितोऽवधिर्वक्तव्यः । तथा, तीव्रो मन्दो मध्यमश्वावधिर्वक्तव्यः । तत्र तीव्रो विशुद्धो, मन्दोऽविशुद्धः, इतरस्तूभयप्रकृतिः । तथा, द्रव्याद्यपेक्षयैककाले प्रतिपातो-त्पादाववधैर्वक्तव्यौ । तथा, ज्ञान-दर्शन-विभङ्गा वाच्याः- किमत्र ज्ञानं, किं वा दर्शनं 1, को वा विभङ्गः परस्परतश्चामीषामल्प - बहुत्वं चिन्तनीयम्, ततथ ज्ञान- दर्शन - विभङ्गैर्द्वारत्रयम् । तथा 'देसे त्ति' कस्य देशविषयः सर्वविषयो वावधिभवतीति निरूपणीयम् । तथा, संबद्धा 'संबद्ध-संख्येयाऽसंख्येयाऽपान्तराल क्षेत्रद्वारेण क्षेत्रविषयोऽवधिर्वक्तव्यः । गतिरिति च । तत्र इतिशब्द आद्यर्थः । ततश्च 'गैर-इंदिए काये' इत्यादिद्वारकलापोऽवधिर्वक्तव्यः । तथा प्राप्तर्द्धानुयोगच व्याख्यानरूपः कार्यः । एवमनेन प्रकारेणैता अनन्तरोक्ताः प्रतिपत्तयः प्रतिपादनानि परिच्छित्तय इत्यर्थः । ततश्वावधिमकृतय एव प्रतिपत्तिहेतुत्वात् प्रतिपत्तय उच्यन्ते ॥ इति निर्युक्तिरूपकद्वयपिण्डार्थः ॥ 577 ॥ 578 / / कथं पुनरस्यायं निक्षेपश्चतुर्दशविधः 1, इत्याह भाष्यकार: इस्पजंता चोदस रिद्धी चसमुच्चिय त्ति पंचदसी । ओहिपयं पि व मोत्तुं सेयरमणुगामियं काउं ॥ 579 ॥ केई चोदसभेयं भणति ओहि त्ति न पयडी ज्म्हा। पयडी न य निक्खेवो जं भणिओ चोद्दसविहो ति ॥ 580 ॥ अवध्याद्या गतिपर्यन्ताश्चतुर्दश निक्षेपाः । ऋद्धिस्तु चतुर्दशविधनिक्षेपमध्ये न भवति । किं तर्हि 1, 'इढीपत्ते य वोच्छामि' इत्यत्र च समुचितत्वात् पृथग्भूता पञ्चदशी । अथवा 'ओही खेत्त परिमाणे' इत्यत्राद्यमवधिपदं मुक्त्वाऽनुगमनशीलमनुगामुकं सेतरं समतिपक्षं कृत्वा - अनुगामुकमननुगामुकसहितपर्थतो गमयित्वेत्यर्थः, केचनाप्याचार्याश्चतुर्दशविधनिक्षेपं पूरयन्ति । किमिति त एवं व्याख्यानयन्ति 1, इत्याह- 'ओहीत्यादि ' अवधिर्यस्माद् न प्रकृतिः, किन्त्ववधेरेवेह प्रकृतयो विचारयितुं प्रक्रान्ताः । कुतः 1, इत्याह-- यतः 1 गाथा 409 / 2 गतिपर्यन्ताश्चतुर्दश पर द्विश्वसमुचितेति पञ्चदशी । अवधिपदमपि वा मोक्तुं सेतरमनुगामुकं कृत्वा ॥ 579 ॥ केचिच्चतुर्वशभेदं भजन्ति अबधिरिति न प्रकृतिर्यस्मात् । प्रकृतिनं च निक्षेपो यद् भणितञ्चतुर्दशविध इति ॥ 580 ॥ 3. गाथा 569 / 4 गाथा 577 / प्रकृतीनामेव चतुर्दशविधो निक्षेप उक्तः । अविरुद्धं चैतदपि व्याख्यानम् । अत्र च पक्षेऽवधिशब्दः सर्वत्र विशेषणतयैव योजनीयःअवधेः क्षेत्रपरिमाणम्, अवधेः संस्थानमित्यादि ॥ इति गाथाद्वयार्थः ॥ 579 / / 580 // अथ प्रथमव्याख्याभिमताऽऽद्यद्वारव्याचिख्यासयी माह- मंठवणा दविए खेत्ते काले भवे य भावे य । एसो खलु ओहिस्सा निक्खेवो होइ सत्तविहो ॥ 581 ॥ नाम-स्थापना- द्रव्य-क्षेत्र - काल-भव - भावभेदादेष खल्ववधिनिक्षेपः सप्तविधो भवति ॥ इति निर्युक्तिगाथासंक्षेपार्थः ॥ 581 ॥ Sarfara faresrbhASyakAraH प्राह अवहिति जस्स नामं जह मज्जायाऽवहि त्ति लोयम्मि । ठवणावहिनिक्खेबो होइ जह क्खाइविन्नासो ॥ 582 ॥ यस्य जीवादिपदार्थस्याऽवधिरिति नाम क्रियते, असौ नाम्ना नाममात्रेणावधिर्नामावाधिरुच्यते, यथा लोके मर्यादाऽवधिरभिधीयते । स्थापनया स्थापनमात्रेणावधिः स्थापनावधिर्भवति । कोऽयम् 1, इत्याह- निक्षेपो विन्यासोऽवधेरेव ' वस्त्वन्तरे' इति गम्यते । क यथा 1, इत्याह- यथाऽक्षादौ विन्यासो निक्षेपोऽवधिरक्षादिविन्यास इति । / 582 ॥ प्रकारान्तरेण नाम-स्थापनावधी माह हवा नामं तस्सेव जमभिहाणं सपज्जओ तस्स । ठवणागारविसेसो तदव्व-खेत- सामीणं ॥ 583 ॥ अथवा 'नामं ति' नामावधिरुच्यते । यत् किम् 1, इत्याह- तस्यैव प्रकृतस्यावधिज्ञानस्य यत् ' अवधि:' इतिवर्णावलीमात्ररूपमभिधानं संज्ञेति, नामैवावधिर्नामावधिरिति कृत्वा । तच्चावधिरित्यभिधानं तस्याऽवधिज्ञानस्य वचनरूपः स्वपर्याय इति मन्तव्यम् । स्थापनावधिस्त्वाकारविशेषो भण्यते । केषाम् 1, इत्याह- तस्यावधिज्ञानस्य यद् द्रव्यं विषयभूतं भू-भूधरादि, क्षेत्रं तु भरतादि, खामी स्वाधारभूतसाध्वादिः, एतेषामाकारविशेषः स्थापनाऽवधिः, विषय-विषयिभावादिसंबन्धित्वेनैतेषामाकारेऽवधिः स्थाप्यत इति भावः । 1. छ. 'याद' / 2 नाम स्थापना द्रव्यं क्षेत्रं कालो भवश्च भावश्च । एष खल्वयधेर्निक्षेपो भवति सप्तविधः ॥ 581 ॥ 3 अवधिरिति यस्य नाम यथा मर्यादाऽवधिरिति लोके । स्थापनावधिनिक्षेपो भवति यथाऽक्षादिविन्यासः ॥ 582 ॥ अथवा नाम तस्यैव यदभिधानं स्वपर्ययस्तस्य । स्थापनाकारविशेषस्तद्द्रव्य-क्षेत्र स्वामिनाम् ॥ 583 ॥ For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 156 विशेषा0 पूर्व मर्यादा-'क्षादाववधिज्ञानासंबद्ध अपि नाम-स्थापने प्रोक्त, अत्र त्वभिधान-द्रव्याथाकारयोरवधिज्ञानसंबद्धयोस्ते अभिहिते इति विशेष इति ॥ 583 ॥ ____ अथ द्रव्यावधिरुच्यते, स च द्विविध:- आगमता, नोआगमतश्च । तत्रागमतोऽअधिपदार्थकस्तत्र चानुपयुक्तः " अनुपयोगो द्रव्यम्" इतिवचनाद् द्रव्यावधिः । नोआगमतो मशरीरद्रव्यावधिआ, भव्यशरीरद्रव्यावधिय । शरीर-भव्यशरीरव्यतिरिक्त तु अव्यावर्षि भाष्यकारः खयमेवाह दव्वोही उप्पज्जइ जत्थ तओ जं च पासए तेणं । जं वोवगारि वन्वं देहाइ तदुष्भवे होइ ॥ 584 ॥ . तद् द्रव्यं द्रव्यावधिर्भण्यते । यत्र किम् 1, इत्याह-'उप्पज्जाइ जत्थ तो ति पत्र विपुलाचलशिलादौ कायोत्सर्गादिस्थितस्य साध्यादेस्तकोऽसौ अवधिरुत्पयते । यद्धा भूपरादि रूपि द्रव्यं तेनाऽवधिना साध्यादिः पश्यति तद् द्रव्यावधिरुच्यते । यत् पा तस्याऽअधेरुद्भय उत्पत्ती सहकारित्वेनोपकारक देहादिद्रव्यं तत् सर्व द्रव्यावधिरभिधीयते । एवमुक्त भवति-इहापारभूतशिलादिद्रव्याण्युत्पथमानस्यावधेः सहकारिकारणानि भवन्ति । कारणं च .. " भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तत्त्वज्ञैः सचेतना-'चेतन गदितम् ॥ 1 ॥ " इति वचनाद् द्रव्यमुच्यते । अतोऽन्यान्यपि तपा-सइयमादीन्यवध्युत्पत्तिकारणानि व्यावधित्वेनाऽवसेयानीति । / 584 ॥ ..' अथ क्षेत्र-कालावधी पाह खेत्ते जत्थुप्पज्जइ कहिजए पेच्छए व दव्याई । एवंचेव य काले न उ पेच्छह खित्त-काले सो ॥ 585 ॥ / यत्र नगरोद्यानादिक्षेत्रे स्थितस्यावधिरुत्पद्यते स क्षेत्रेऽधिकरणभूतेऽवधिः क्षेत्रावधिरुच्यते. क्षेत्रस्याधारस्वेन प्राधान्यविवक्षया क्षेत्रेण व्यपदेश इति भाव्ः। यत्र वा क्षेत्रेऽवधिः कथ्यते प्रज्ञापन स्वरूपतः मरूप्यते, यत्र वा क्षेत्रे व्यवस्थितानि द्रव्याण्यवधिज्ञानी प्रेक्षते तत्प्राधान्यविवक्षया तेन व्यपदेशात क्षेत्रावधिरभिधीयते । एवं यत्र प्रथमपोशष्यादौ कालेऽवधिरुत्पद्यते, यत्र वा प्रज्ञापकेन प्रहप्यते यत्कालविशिष्टानि वा द्रव्याण्यवधिज्ञामी पश्यनि, तत्वाधान्य विवक्षया सेन व्यपदेशात् स कालावधिरुच्यते । ननु किमिति 'क्षेत्र ब्यावधिरुत्पद्यते यत्र सका याच पश्यति तेन । परोपकारि वन्य देहादि सतुनवे भवति ॥ 54 ॥ क्षेत्रे यत्रोत्पद्यते कथ्यते प्रेक्षते वा च्याणि । एवमेव च कालेन मेक्षते क्षेत्र कालो स्ः॥ 55 ॥ .. कालावस्थितानि द्रव्याणि पश्यत्यसौ, इत्युच्यते ?, कि क्षेत्र-कालावेव साक्षादेव न पश्यति, इत्याशङ्कयाह- न तु पश्यति क्षेत्र-कालावसौ, तयोरमूर्तत्वात् । अवधेश्च मूर्तविषयत्वात् । वर्तनारूप तु काल पश्येत् , द्रव्यपर्यायत्वात् तस्येति ॥ 585 ॥ अथ भव-भावावधी निरूपयितुमाह 'जम्मि भवे उप्पज्जइ वट्टै पेच्छइ व जं भवोही सो । एमेव य भावोही वट्टै य तओ खओवसमे ॥ 586 ॥ यस्मिन् नारकादिभवेऽवधिरवश्यमुत्पद्यते, यत्र वा भव उत्पन्नोऽसावधिर्वर्तते नारकादिभव एव, यं वा स्वकीय परकीयं वाऽतीतमनागतं वा, एकादिकमसंख्याततमान्तं भवं पश्यति स भवावधिः, भवे आधारभूते विषयभूते वाऽवधिभयावधिरिति कृत्वा। एवमेव भावावधिरपि वक्तव्य:- यस्मिन् क्षायोपशमिके भावेऽवधिरुत्पद्यते, यत्र.वा क्षायोपशामिक एव भावे उत्पन्नोऽसौ वर्तते, यं वौदयिकादिभावपञ्चकान्यतरभावं, सर्वान् वा तान् पश्यति स भावावधिरित्यर्थः, भावेऽवधिर्भावावधिरिति कृत्वा। सत्ववाधिक भावे वर्तते ? इति कथ्यताम् , इत्याह-वर्तते च तकोऽसौ अवधिः क्षायोपशमिके भाव इति । तदेवं प्रथमव्याख्याने द्वारतया समायातस्यानधेर्नामादिनिक्षेपोऽयमुक्तः, द्वितीयव्याख्याने तु विशेपणतया समायातस्याऽस्यैषोऽभिहित इति ॥ 586 ॥ अथाऽवधेः क्षेत्रपरिमाणमभिधित्सुर्भाष्यकार एवं प्रस्तावनामाह ओहिस्स खेत्तमाणं जहण्णमुक्कोस्स-मज्झिमं तत्थ । पाएण तदाईए जं तेण जहन्नयं वोच्छं ॥ 587 ॥ अवधेर्य विषयभूत क्षेत्रं तस्य मानं प्रमाणं जघन्यम् , उत्कृष्टं मध्यमं च भवति । तत्र पायो यद् यस्मादादौ प्रथमतस्तज्जघन्य क्षेत्रं भवति, जघन्यक्षेत्रविषयोऽवधिः प्रायेणाऽऽदौ समुत्पद्यते, तेन कारणेन जघन्यमेव क्षेत्रममाणमादौ वक्ष्ये ॥ इति गाथापदकार्थः ॥ 587 ॥ यथामतिज्ञातमेवाह जावैया तिसमयाहारगस्स सुहुमस्स पणगजीवस्स । ओगाहणा जहण्णा ओहीखेत्तं जहण्णं तु ॥ 588 ॥ xsa-1 यस्मिन् भव उत्पयते वर्तते प्रेक्षते वा यद् भवावधिः स्ः। एवमेव च भावावधिर्वर्तते च सकः क्षयोपशमे ॥ 586 ॥ 2 घ. छ.' नन्वव' / 3 क. ग. 'बधिक्षेत्रप्रमा' / 4 अवधेः क्षेत्रमानं जघन्यमुत्कृष्टं मध्यमं तत्र । प्रायेण तदादौ यत् तेन जघन्यकं वक्ष्ये ॥ 587 ॥ 5 यावती ग्रिसमयाहारकस्य सूक्ष्मस्य पनकजीवस्य । अवगाहना जघन्या अवधिक्षेत्र जघन्यं tu ॥ 588 ॥ For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 157 विशेषा0 यावती यावत्प्रमाणाधीन समयानाहारयतौति त्रिसमयाहारकस्तस्य, सूक्ष्मनामकर्मोदयात् सूक्ष्मस्तस्य, पनकश्चासौ जीवश्व पनकजीवो वनस्पतिविशेषस्तस्य, अवगाहन्ते यस्यां प्राणिनः साऽवगाहना तनुरित्यर्थः, जघन्या सर्वस्तोका, अवधेः क्षेत्रमवधिक्षेत्रं. जघन्य सर्वस्तोकम् । तुशब्दोऽवधारणे । तस्य चैवं प्रयोगः- अवधेविषयभूतं क्षेत्रं जघन्यमेतावदेव ॥ इति नियुक्तिगाथास्ण्क्स्सेपार्थ्ः॥588। अय सांप्रदायिकार्यव्याख्यानपर bhASyam'jo जोयणसाहस्सो मच्छो नियए सरीरदेसम्मि । उववजतो पढमे समए संखिवै आयामं ॥ 589 ॥ पयरमसंखिजंगुलभागतणुं मच्छदेहविच्छिण्णं । बीए, तईए सूई संखिविउ होइ तो पणओ ॥ 590 ॥ उववायाओ तईए समए जं देहमाणमेयस्स |'त्न्न्न्नेय्द्ब्व्भाय्न्न्मोहिक्खित्त्ण् जहन्नं तं ॥ 591 ॥ यो मत्स्यो योजनसहस्रो योजनसहस्रायामः स्वदेहस्यैव वाबदेश उत्पधमानः प्रथमे समये आयाम संक्षिपति तं च संक्षिपन् मतरं करोति' इति शेषः । कथंभूतम् , इत्याह- ' असंखेजंगुलभागतणु ति' बोहल्येनाकुलासंख्येयभागसूक्ष्ममित्यर्थः । पुनरपि' तत् कथंभूतम् 1, इत्याह- मत्स्यदेहविस्तीर्ण शरीरान्तःसंबद्धत्वाधिस्तिर्यक् च यावान् मत्स्यदेहविस्तरस्तावांस्तजीवप्रदेशमतरस्थापीत्यर्थ एवं चायामतो विष्कम्भतश्च मत्स्यशरीरपृथुत्वतुल्योऽङ्गुलासंख्येयभागबाहल्यश्चायं प्रतरो भवतीति प्रथमसमयव्यापारः । ननु च प्रथमे समये आयाम संक्षिपति, इत्येतदेवोक्तं, यथोक्तमतरकरणं तु कुतो लभ्यते, इति चेत । उच्यते- अनन्तरं द्वितीयसमये तत्संक्षेपस्य भणनात , तस्य च करणपूर्वकत्वादिति । 'बीए' इति 'संखिवि' इत्यत्रापि संबध्यते । ततो द्वितीयसमये तं-पतरमभयतः संक्षिप्याऽङ्गुलासंख्येयभागबाहल्यां मत्स्यशरीरपृथुत्वायामां मूचिं करोति' इत्यध्याहारः । अत्राप्यनन्तरतृतीयसमये सूचिसंक्षेपाभिधानात् तस्य च तत्करणपूर्वकत्वात् सूचिकरणमध्याहियते । 'तईए त्ति' ततस्तृतीयसमय एतामपि सूचिं संक्षिप्याकुलासंख्येयभागमात्रावगाहनो भूत्वा निर्जीर्णमत्स्यभवायुरुदीर्णपरभवायुश्चाविग्रहगत्या मत्स्यशरीरस्यैवैकदेशे पनका सूक्ष्मवनस्पतिजीवनिशेपो यो योजनसहस्रो मत्स्यो निजके शरीरदेशे । उपपद्यमानः प्रथमे समये संक्षिपत्यायामम् ॥ 589 ॥ प्रतरमसंख्येयागुलभागतर्नु मत्स्यदेहविस्तीर्णम् । द्वितीये, तृतीये सूचि संक्षिप्य भवति ततः पनकः ॥ 59 ॥ उपपादात् तृतीये समये यद् देहमानमेतस्य । तज्ज्ञेयद्रव्यभाजनमवधिक्षेत्रं जघन्यं तत् ॥ 591 ॥ 2 घ.छ. 'बाहुल्ये'| 3 घ.छ. 'पिक्'| 4 क.ख.ग. 'ये ता . भवति । अस्मादुत्पादसमयात् तृतीयसमये यद् देहमानमेतस्य पनकस्य । तत् किम् ?, इत्याह- 'ओहिक्खित्तं जहन्नं तं ति' तज्जधन्यमवधेर्विषयभूतं क्षेत्रम् । किंखरूपम् ?, तज्ज्ञेयद्रव्यभाजनं तस्यावधेईयानि प्राथाणि यानि द्रव्याणि तेषां भाजनमाधारभूतम् । एतेन तज्ज्ञेयद्रव्याधारत्वेनैव क्षेत्रमवधेविषय उच्यते, न तु साक्षात् , तस्याऽमूर्तत्वात् , अवधेस्तु मूर्तविषयत्वादिति । एतगाथात्रयव्याख्यातार्थसंवादि चोक्तं वृद्धैः " योजनसहस्रमानो मत्स्यो मृत्वा खकायदेशे यः । उत्पद्यते हि सूक्ष्मः पनकत्वेनेह स प्रायः ॥ 1 ॥ संहृत्य चाद्यसमये स ह्यायामं करोति च प्रतरम् । संख्यातीताख्याङ्गुलविभागबाहल्यमानं तु ॥ 2 ॥ स्वकतनुपृथक्त्वमानं दीर्घत्वेनापि जीवसामर्थ्यात् । तमपि द्वितीयसमये संहृत्य करोत्यसौ सूचिम् ॥ 3 ॥ संख्यातीताख्याङ्गुलविभागविष्कम्भमाननिर्दिष्टाम् । निजतनुपृथक्त्वदै। तृतीयसमये तु संहृत्य ॥ 4 ॥ उत्पद्यते च पनकः स्वदेहदेशे स सूक्ष्मपरिणामः । समयत्रयेण तस्यावगाहना यावती भवति ॥ 5 ॥ तावजघन्यमवधेरालम्बनवस्तुभाजनं क्षेत्रम् । इदमित्थमेव मुनिगणसुसंप्रदायात् समवसेयम् ॥ 6 ॥ " अत्र परः pRcchati'kiM मच्छो अतिमहल्लो किं तिसमयओ व कीस वा सुहुमो । गहिओ कीस व पणओ किंव जहण्णावगाहणओ ? ॥ 592 / / किमिति मत्स्योऽतिमहान् गृह्यते ?, किंवा त्रिसमयाहारकः- तृतीये समये निजशरीरदेशोत्पत्तिमान् वा एखते ?, किंवा सूक्ष्मः 1, किमिति वा पनको, जघन्यावगाहनको वा गृहीतः ? इति ॥ 592 ॥ . . अत्रोत्तरमाह मच्छो महल्लकाओ संखित्तो जो य तीहि समयेहिं । सो किर पयत्तविसेसेण सहमोगाहणं कुणै ॥ 5931 सण्हयरा सण्हयरो सुहुमो पणओ जहण्णदेहों य । सुबहुविसेसविसिट्ठो सहयरो सव्वदेहेसु ॥ 594 ॥ 599 किं मत्स्योऽसिमहान् किं भिसमयको वा कस्मात् वा सूक्ष्मः । गृहीतः कस्माद् वा पनका किंवा जघन्यावगाहनक: 2 मत्स्यो महाकायः संश्रितो यश्च त्रिभिः समयः । स किल प्रयत्नविशेषेण सूक्ष्मामवगाहना कुरुते ॥ 593 ॥ लक्ष्णतरातू सक्ष्णतरः सूक्ष्मः पनको जघन्यदेहश्च । सुबहुविशेषविशिष्टः सूक्ष्मतरः सर्वदेहेषु ॥ 59 ॥ For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 158 Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 यो हि योजनसहस्रायामो महाकायो मत्स्यः, त्रिभिश्च समयैरात्मानं संक्षिपति, स किल प्रयत्नविशेषादतिसूक्ष्मामवगाहनां कुरुते, नान्यः । अनेन 'किमिति मत्स्योऽतिमहान् गृह्यते, तृतीयसमयसंक्षिप्तत्र ?" इत्येतस्योत्तरमदायि । दूरे च गत्वाऽन्यत्र यद्युत्पद्यते, विग्रहेण च गच्छति, तदा जीवप्रदेशाः किश्विद्विस्तरं यान्तीत्यवगाहना स्थूलतरा स्यात् इत्यविग्रहगत्या स्वशरीरदेश एवोत्पादित इत्येतत् स्वयमेव द्रष्टव्यमिति । 'कीस वा सुहमो' इत्यादेरुत्तरमाह- 'सहयरा इत्यादि' श्लक्ष्णादपि श्लक्ष्णतरस्तावद् भवति । कः ?, पनकः । कथंभूतः 1, सूक्ष्मः, जघन्यदेहश्व जघन्यावगाहश्चेत्यर्थः । वस्तुतोऽर्थतात्पर्यमाह- 'सुबहु इत्यादि' 'जो जोयणसाहस्सो' इत्याद्युक्तमकारेण सुविशेषणविशिष्टो गृह्यमाणः पनकजीवः सूक्ष्मतरः सूक्ष्मतमश्च सर्वदेहेभ्यो भवतीति । / 593 / / 594 / / ओर् 'ff त्रिसमाहारः 1" इत्यस्योत्तरमाह ढम- बिईए अतिस हो जमैत्थूलो वउत्थयाईसु । तईयसमयम्मि जोग्गो गहिओ तो तिसमयाहारो ॥ 595 ॥ यस्मात् प्रथम-द्वितीययोः समययोरतिसूक्ष्मो भवति, चतुर्थादिषु चातिस्थूलः संपद्यते, तृतीयसमये तु योग्यः अतस्त्रिसमयाहारग्रहणमिति । / 595 ॥ अत्र केषांचिन्मतमुद्भावयन्नाह - "केई दो इससमया तईओ पणगत्तणोववायम्मि । अह तिसमओ आहारओ य सुहुमो य पणओ य ॥ 596 ॥ उबवाए चेत्र तओ जओ जहण्णो न सेससमयेसु । तो किर तद्देहसमाणमोहिखित्तं जहणं तु ॥ 597 ॥ त्रिसमयाहारकत्वविषये केचनाऽप्याचार्या व्याचक्षते यदुत - द्वौ तावज्झषस्य मत्स्यस्य संबन्धिनावाद्यसमयौ गृह्येते - आयामसंहारमतरकरणलक्षणः प्रथमः, सूचि तु यत्र करोति स द्वितीयः तृतीयसमयस्तु तां संक्षिप्य पनकत्वेनोत्पादे भवति । ततश्च त्रयः समया यस्यासौ त्रिसमयः, अविग्रहेणोत्पत्तेराहारकश्च । एवं च सति प्रत्युताऽतिसूक्ष्मश्च पनकश्चायं सिद्धो भवति । तथा च सति "ति 1 क.ख.ग. 'त्स्यो म' / 2 गाथा 592 / 3 गाथा 589 / 4 प्रथम द्वितीययोरतिसूक्ष्मो यदीतस्थूलश्चतुर्थका दिपु । तृतीयसमये योग्यो गृहीतस्ततखिसमयाहारः ॥ 595 ॥ 5 केचिद् द्रो झपसमयौ तृतीयः पनकत्वोपपाते । अथ त्रिसमय आहारका सूक्ष्मश्च पनकश्च ॥ 596 ॥ उपपाद एव सको तो जघन्यो न शेषसमयेषु । ततः किल तद्देहसमानमवधिक्षेत्रं जघन्यं तु ॥ 597 ॥ 6 क. ग. 'एवं च' / 7 गाथा 588 / समयाहारगस्स हुस्स पणगजीवस्स' इति नियुक्तिकारवचनमाराधितं भवति । किञ्च, इह यथा सूक्ष्मः सूक्ष्मतरोऽसौ भवति तथा कर्तव्यम्, एतच्चास्मिन् व्याख्यानेऽतिसविशेषं सिध्यतीति दर्शयति- 'उबवाए चेत्रेत्यादि' उत्पादसमय एव यतो यस्मात् तकोस्सौ पनकजीवो 'जघन्यः' इति जघन्यावगाहनो भवति, न शेषेषु समयेषु, द्वितीयादिष्वीन्महत्त्वात् जघन्यावगाहनश्च निर्युक्तौ प्रोक्तः । नतोऽतिसूक्ष्मत्वसिद्धेस्तस्यानन्तरोक्तस्वरूपस्य पनकस्य देहस्तद्देहस्तत्समानमेव किलावधिविषयभूतं जघन्यं क्षेत्रं भवतीति । अत्र भाष्यगाथामन्तरेणापि पूर्वटीकाकार लिखितं प्रतिविधानमुच्यते, तञ्चैवम् न युक्तमिदं केषांचिद् व्याख्यानम्, त्रिसमयाहारकत्वस्य पनकविशेषणत्वेनोक्तत्वात्, मत्स्यसमयद्वयस्य च पनकसमयत्वायोगात् । योऽपीत्थमतिजघन्यावगाहनालाभलक्षणो गुण उद्भाव्यते, सोऽपि न युक्तः, यस्माद् नेहाऽतिमुक्ष्मणाऽतिमहता वा किञ्चित् प्रयोजनम् । किं तर्हि ?, योग्येन, योग्यच स एव तद्वसृभिर्दृष्टः यः प्रथमं जघन्यावगाहनः संस्तस्मिन्नेव भवे समयत्रयमाहारं गृह्णाति, इत्यलमतिविस्तरेण । इति गाथानवकार्थः । तदेवमवधिविषयभूतस्य जघन्यक्षेत्रस्य परिमाणमुक्तम् । / 596 / / 597 / / अथोत्कृष्टस्य तस्य तदाह सइव्वबहुअगणिजीवा निरंतरं जत्तियं भरिज्जंसु । खेत्तं सव्वदिसागं परमोही खेत्तनिद्दिट्ठो ॥ 598 ॥ सर्वेभ्यो विवक्षितकालावस्थायिभ्योऽनलजीवेभ्य एव बहवः सर्ववहवः, न तु भूत-भाविभ्यः, नापि च शेपजीवेभ्यः कुतः ?, असंभवादेवेति अग्नयश्च ते जीवाश्वाग्निजीवाः, सर्वत्रहवञ्च तेऽग्निजीवाश्च सर्ववदभिजीवाः, निरन्तरं संततं नैरन्तर्येणेत्यर्थः, यावदिति यत्प्रमाणं क्षेत्रमाकाशं वक्ष्यमाणविशिष्टसूचीरचनया रचिताः सन्तो भृतवन्तो व्याप्तवन्तः भूतकालनिर्देशश्च ' अजितस्वामिकाल एव वक्ष्यमाणयुक्त्या प्रायः सर्ववहवोऽनलजीवा भवन्त्यस्यामवसर्पिण्याम्' इत्यस्यार्थस्य ख्यापनार्थः । इदं चानन्तरोक्तविशेषणं क्षेत्र मेदिकमपि भवति, अत आह- ' सव्वदिसागं ति ' सर्वा दिशो यत्र तत् सर्वदिकम् । अनेन वक्ष्यमाणन्यायेन सर्वतः सूची भ्रमणप्रमितं तदाह । परमश्चासाववधिश्व परमावधिः, क्षेत्रमनन्तरव्यावर्णितं प्रभूतानलजीवममितमङ्गीकृत्य निर्दिष्टः प्रतिपादितो महामुनिभिः । ततश्वावधेः पर्यायेणैतावत् क्षेत्रमुत्कृष्टतो विषय इत्युक्तं भवति । / इति नियुक्तिगाथाक्षरार्थः ॥ 598 ॥ भावार्थं तु सांप्रदायिकार्थप्रतिपादकभाष्यमुखेन भाष्यकार एवाह 1. क. ख. ग. 'स्य दें' / 2 क. ग. 'तद्धेतुभि' / 3 सर्ववहतिजीवा निरन्तरं यावदभार्षुः । क्षेत्रं सर्वदिकं परमावधिः क्षेत्रनिर्दिष्टः ॥ 598 ॥ For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 159 विशेषा0 अव्याघाए सव्वासु कम्मभूमीसु जं तदारंभा । सव्वबहवो मणुस्सा होतजियजिणिदकालम्मि ॥ 599 ॥ अव्याघाते- अनलजीवोत्पतेर्महादृष्टयादिव्याघाताभावे, सर्वासु समस्तभरतै-रावत-विदेहलक्षणासु पञ्चदशसु कर्मभूमिपु सर्वबहवो 'बादरामिजीवा भवन्ति' इति प्रक्रमालभ्यते । किमाविशेषेण सर्वदैवतात्रेते भवन्ति , न, इस्याह- आजितजिनेन्द्रकाले, अजितजिनेन्द्रस्योपलक्षणत्वादवसर्पिण्या द्वितीयतीर्थकरकाल इलः । किमिति तत्रैव बहवो भवन्ति । , इत्याह- 'अमित्यादि' यद . यस्मात् तदारम्भास्तेषां पादरामिजीवानां संधुक्षण-पालमापारम्भपराः सर्ववहका सर्वेभ्योऽन्यतीता-नागतेभ्यो बहवः प्रचुरा गर्भजमनुष्पा भवन्ति खभावादेवेति । / 599 ॥ ... भार- किमेतरेप पादराग्निजीवैः सर्ववाग्मिजीवपरिमाण पूर्वते, माहोखिन यक्ष्माग्निभिः सह । यदि त सा, सदा तेऽबिशिक्षा अपि एमन्ते, आहोसित् काचिदेव विशिष्टाः 1, इत्याह उक्कोसया प सुहुमा जया तया सव्वबहुगमगणीणं । परिमाणं संभवओ त छडा पूरणं कुणै ॥ 10 ॥ उत्कृष्टशष सूक्ष्माग्निजीपा खभावत एव कथमपि यदा संभवन्ति, स्दैवैतेर्स्साद्राग्निजीये। सह सर्पवाग्निजीवानां परिमाण . भवति । इदमत्र हृदयम्- अनन्तानन्ताखवसर्पिणीषु मध्ये स एव कचिद् द्वितीयतीर्षकरकालो रखते, पत्र सूक्ष्माग्निजीचा उस्कृष्टपैदिनः माप्यन्ते । ततध तैर्षादरैः सूक्ष्मैवाग्निजीबैकस्कृष्टपदिमिर्मीलितैः सर्ववहग्निजीवानां परिमाणं भवति । तच संभवतः संभवमात्रमाश्रित्य पुदपा पोडा पदमकारया रचनया व्यवस्थाप्यते । ततथ बहुतरक्षेत्रपूरणं करोति । तत्र पश्चाउनादेशार, पस्तु श्रुतादेश इति ॥ 6.0 ॥ एतदेवाहाइकेकागासपएसजीवरयणाए सावगाहे य । चौरंसघणं पयरं सेढी छटो सुयाएसो ॥ 1.1 ॥ अग्याथाते सर्वासु कर्मभूमिषु यत् तदारम्भाः । सर्वबहवो मनुष्या भवन्त्यजितजिमेन्द्रका ॥ 599 ॥ प्देना। . उत्कृष्टाव सूक्ष्मा पदा तदा सर्वबहुकमनानाम् । परिमाणं संभवतस्तत् पोदा पूरणं करोति ॥ 6..... / एकैकाकाधामदेवाजीवरचममा स्वावगाहे च । चतुरनयनं प्रतरं श्रेणिः पष्ठः श्रुतादेशः ॥ 5 ॥ सैः सर्वैरप्यमिजीवैः समचतुरस्रो घनो यतो विभेदा स्थाप्यते । कथम् , इत्याह-एकैकाकाशप्रदेश एफैकामिनीवरचनया स्थापगाहे थे देशासंख्पेयाकाशप्रदेशलक्षण एकैकामिजीवरचनयेति । अत्र स्थापना 01000 एतेषां नपानाममिजीवानां प्रत्येकमेकैकाफाशभदेशैर्व्यवस्थापितानामधस्तादुपरिष्टाचाऽन्येऽपि नव नत्र जीवा इत्यमेव स्थाप्यन्ते । एष कल्पना सतविंशत्या, सदावतस्त्वसंख्येपैरमिजीवैरेकैकाकाशमदेशव्यवस्थापितैर्घनो मन्तव्यः । द्वितीयोऽपि पन इत्थमेष द्रष्टव्यः, केवलमिहासंख्येयाकाशमदेशेष्वेकैकजीवो व्यवस्थाप्यते । एवमेकैकाकाशमदेशे एकैकजीवस्थापनयाऽसंख्येयमदेशात्मकखावगाहस्थापनया च प्रतरोऽपि विभेदः । सूचिरपि दिभेदा। तत्र घन-पतरपक्षश्चतुर्भेद, पञ्चमश्चैकैकाकाशप्रदेशस्थापितैकैकजीवलक्षणसूचिपक्षोऽपि न ग्राहा, दोषयानुपङ्गात् , तथाहि-पञ्चविषयाऽप्यनया स्थापनया स्थापिता अमिजीवाः षदखपि दिक्ष्ववधिज्ञानिनोऽसत्कल्पनया भ्रम्यमाणाः स्तोकमेव क्षेत्र स्पृशन्तीत्येको दोषा, एकैकाकाशप्रदेशे एकैकजीवस्थापनायामागमविरोधश्च द्वितीयदोषः, असंख्येयाकाशमदेशानन्तरेणाऽऽगमे जीवावगाहनिषेधात् । असत्कल्पनया प्रदेशावगाहोऽप्यस्त्विति चेत् । नैवम् , कल्पनाऽपि सति संभषेऽविरोधिन्येव कर्तव्या, कि विरोधेन !, इत्यालोच्याह- 'हो सुयाएसो ति' असंख्येयाकाशमदेशलक्षणे स्वावगाहे पल्वत्या एकैकजीवस्थापनेन या सूचिलक्षणः षष्ठपक्षा, अयं श्रुते आदिष्टत्वाद् प्रायः शेषास्तु पश्चाऽनादेशाः संभवोपदर्शनमात्रेणोक्तस्वात् परिहार्याः । इयं हि यथोक्ता सूचिरेकैकजीवस्यासंख्येयाकाशमदेशावगाहे व्यवस्थापितस्वाद बहुतर क्षेत्र स्पृशति, इत्येको गुणा अवगाहविरोधाभावस्तु द्वितीयः । ततश्चैषामिजीवसूचिरषधिज्ञानिनः पद्वपि दिवसकल्पनया भ्रमिता सती अलोके लोकप्रमाणान्यसंख्येयखण्डानि स्पृशति । अत एतापदुत्कष्टक्षेत्रमवधेविषय इत्युक्तं भवति इत्यादि खपमेव पक्ष्यतीति ॥ 601 ॥ अत्र कबिदाहघेण-पयरसेढिगणियं नणु तु; चिय, विगप्पणा कीस । छडा कीरै, भण्णइ पुरिसपरिक्खेवओ भेओ ॥ 602 ॥ प.. 'चास' / / धन-मतरमेणिगणित मा मुख्यमेव, विकल्पमा यस्माए । पोडा किषते, मण्यते पुरुषपरिक्षेपतो भेदः ॥ 1 ॥ For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra vizeSA0 www.kobatirth.org 160 Acharya Shri Kailassagarsuri Gyanmandir नन्वेकैकाकाशमदेशावगाढजीवधन प्रतर श्रेण्याक्रान्ता काशप्रदेशानां संख्यारूपं गणितं तुल्यमेव । तथा, असंख्येयाकाशप्रदेशावगाढजीवधन-प्रतर-श्रेण्याक्रान्ताकाशदेशानामपि गणितं स्वस्थाने परस्परं तुल्यमेव तथाहि यावत एकैकाकाशप्रदेशावगाहिनां जीवानां धन आकाशप्रदेशानाक्रामति, प्रतरोऽपि तेषां तावत एव तानाक्रामति, सूचिरपि तेषां तावत एव तान् स्पृशति, संवृतप्रसारितनेत्रपट्टाक्रान्ताकाशप्रदेशवदिति । एवमसंख्येयाकाशप्रदेशावगाढजीवधन - प्रतर श्रेण्याक्रान्ताकाशप्रदेशानामपि स्वस्थाने गणिततुल्यता भावनीयेति । अतोऽवगाहभेदद्वयभिन्नो घन एवाऽस्तु, प्रतरो वा, सूचिर्वेति षोढा तु विकल्पना षड्भेदानां कल्पनं किमिति क्रियते ? न युक्तेयमित्यभिप्रायः । अत्र सूरिराह - भण्यत उत्तरम् । किम् 1, इत्याह- 'पुरिसपरिवखेत्रओ भेड ति' अस्त्यस्याः षड्विधकल्पनाया भेदः । कथम् ?, इत्याह- पुरुषपरिक्षेपतः । इदमुक्तं भवति- नेह धनाद्याक्रान्ताकाशमदेशानां संख्या समत्व - विषयत्वे चिन्त्येते । किं तर्हि ?, घनादीनां मध्याद्यः कचिद् रचनाविशेषोऽवधिज्ञानिनः सर्वासु दिक्षु भ्रम्यमाणो बहुतरं क्षेत्रं स्पृशति, स एवेदं ग्राह्यः । एवं सत्यस्त्यमीषां भेदः, तथाहि - एकैकपदेशावगाढजीवधनो भ्रम्यमाणो यावत् क्षेत्रं स्पृशति, तस्मादसंख्येयमदेशावगाढजीवधनोऽसंख्येयगुणं स्पृशति, ततोऽप्येकैकमदेशा व गाढजीवमतरोऽसंख्येयगुणं, तस्मादप्य संख्ये य प्रदेशावगाढजन्तुमतरोऽसंख्येय गुणम्, ततोऽप्येकैकप्रदेशावगाढजीवसूचिरसंख्येयगुणं, tsmaadpysNkhyeyaakaashprdeshaavg| ढैकैकाग्निजीवसू चिरवधिज्ञानिनः सर्वासु दिक्षु भ्रम्यमाणाऽसंख्येयगुणं क्षेत्रं स्पृशति, तचाऽलोके लोकप्रमाणान्यसंख्येयाकाशखण्डानि अत एतावदेवाऽवधेरुत्कृष्टं क्षेत्रं विषय इति । / 602 ॥ से * P उक्तमेवार्थ भाष्यकारः स्वयमेवाह निययावगाहणागणिजीवसरीरावली समंतेणं । भामिज्जइ ओहिन्नाणिदेहपजंतओ सा य ॥ 603 ॥ ऐगंतूण अलोगं लोगागासप्पमाणमेत्ताई । ठाइ असंखेज्जाई इदमोहिखेत्तमुक्कासं ॥ 604 ॥ निजका आत्मीया एकैकस्याऽसंख्येयप्रदेशात्मिकाऽवगाहना येषां तानि तथा, तानि च तानि अग्निजीवशरीराणि च तेषामावली पङ्गिः सूचिरवधिज्ञानिनो देहपर्यन्तात् समन्तात् सर्वासु दिक्षु बुद्ध्या भ्राम्यते । सा चाऽलोके 'लोकप्रमाणमात्राण्यसंख्येया 1 क. स. ग. र आह' / 2 निजकावगाहनामिजीवशरीरावली समन्तात् । भ्राम्यतेऽवधिज्ञानिर्देहपर्यन्ततः सा च ॥ 603 ॥ रसोइ लोकाकाशप्रमाणमात्राणि । तिछत्य संख्येयानि इदमवधिक्षेत्रमुत्कृष्टम् ॥ 604 ॥ न्याकाशखण्डानि' इति गम्यते, अतीत्य गत्वा स्पृष्ट्रा वेति तिष्ठत्युपरमते । इदमवधेरुत्कृष्टं क्षेत्र विषय इति । / 603 / / 604 // आह- ननु ' रूपिद्रव्याण्येवावधिः पश्यति' इति गीयते, क्षेत्रं त्वमूर्तत्वात् कथं तद्विषय: 1, इत्याशङ्क्याहसामत्थमेत्तमेयं जै दट्ठव्वं हवेज्ज, पेच्छेजा । न य तं तत्थत्थि जओ सो रूविनिबंधणो भणिओ ॥605 ॥ धेरैतावत् क्षेत्रं विषय उच्यते, तदेतत् तस्य सामर्थ्य मात्रमेव कीर्त्यते । कोऽर्थः । इत्याह-र ह- यद्येतावत्क्षेत्रे द्रष्टव्यं किमपि भ्वेत्। तदा पश्येदवधिज्ञानी । न च तद् द्रष्टव्यं तत्राऽलोके समस्ति यतोऽयमवधिस्तीर्थकर - गणधरै रूपिद्रव्यनिबन्धनो भणितः, तच्च रूपद्रव्यमलोके नास्त्येवेति ॥ 605 / / आह- यद्येवम्, लोकप्रमाणोऽवधिर्भूत्वा यस्य पुरतो विशुद्धिवशतो लोकाद् वहिरप्यसौ वर्धते तस्य तद्वृद्धेः किं फलं, लोकादु वहिर्द्रष्टव्याभावात् 1, इत्याश इन्क्याह 12 P SPIR वड्ढतो उण बाहिं लोयत्थं चैव पासइ दव्वं । सुहुमयरं सुहुमयरं परमोही जात्र परमाणु ॥ 606 ॥ लोकाद्वहिष्पुनर्विशुद्धिवशाद् वर्धमानोऽवधिलोकस्थमेवाऽधिकमधिकतरं च द्रव्यं पश्यति । कथंभूतम् ?, (सूक्ष्मं, ) सूक्ष्मतरं, सूक्ष्मत्यं यावत् परमावधिः सर्वसूक्ष्मं परमाणुमपि पश्यति, इति तद्वृद्धेस्तात्त्विकं फलमिति । अलोके तु लोकप्रमाणासंख्येयखण्डेषु द्रव्यदर्शसामर्थ्यमेव तस्येति । अन्यकर्तृकेयं प्रक्षेपगाथा, सोपयोगेति च व्याख्यातेति । / 606 / / तदेवं जघन्यमुत्कृष्टं चाभिहितमवधेर्विषयभूतं क्षेत्रम् । एतस्माच्चान्यत् सर्व विमध्यममिति सामर्थ्याद् गम्यत एव केवलं यद् यत्र निमध्यमे क्षेत्रविशेषे कालमानं भवति, यावति च काले यद् विमध्यमं क्षेत्र भवति, इत्यभिधित्सुः प्रस्तावनामाह भइणियं जहणमुक्कोसयं च खेत्तं विमज्झिमं सेसं । एयस्स कालमाणं वोच्छं जं जम्मि खेत्तम्मि ॥ 6 गतार्थैव, नवरमुपलक्षणत्वादिह यावति काले यद्विमध्यमं क्षेत्रं भवति, इत्यप्यभिधास्यत इति द्रष्टव्यम् । इति गाथान्व्कार्थ्ः॥ 607 / / यथाप्रतिज्ञातमेवाह 1. सामर्थ्यंमाश्रमेतद् यदि दृष्टव्यं भवेत्, प्रेक्षेत । न च तत् तत्रास्ति यतः स रूपिनिबन्धनो भणितः ॥ 305 ॥ + ठाई इति । 2 वर्धमानः पुनहिलओण्कस्थमेव पश्यति द्रव्यम् । सूक्ष्मतरं सूक्ष्मतरं परमावधियवत् परमाणुम् ॥ 606 ॥ 3 भणितं जघन्यमुत्कृष्टं च क्षेत्रं विमध्यमं शेषम् । एतस्य कालमानं वक्ष्ये यद् यस्मिन् क्षेत्रे ॥ 607 ॥ For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 161 विशेषा0 अंगुलमावलियाणं भागमसइखिज दोसु संखिजा । अंगुलमावलियतो आवलिया अंगुलपृहुत्तं ॥ 608 ॥ हत्थम्मि मुहुर्ततो दिवसंतो गाउयम्मि बोधव्यो । जोयण divasa'huttaM पक्खतो पण्णवीसाओ ॥ 609 ॥ भरहम्मि अधमासो जंबुद्दीवम्मि साहिओ मासो । वासं च मणुयलोए वास हुत्तं च रुयगम्मि ॥ 610 ॥ अङ्गुल क्षेत्राधिकारात् प्रमाणाङ्गुलं गृह्यते । 'अवध्यधिकारानुच्छ्याङ्गुलं' इति च केचिदिति । असंख्येयसमयसंघातात्मक कालविशेष आपलिका । अङ्गुलं चावलिका चाङ्गुला-'ऽवलिके, तयोरगुला-'ऽवलिकयोर्भागमसंख्येय पश्यत्यवधिज्ञानी । एतदुक्तं भवतिक्षेत्रमालासंख्येयभागमात्रं पश्यन् कालत आवलिकाया असंख्येयमेव भागं पश्यति, अतीतमनागतं चेति । क्षेत्रकालदर्शन चोप्चारेन्नोच्य्ते। अन्यथा हि क्षेत्रव्यवस्थितानि दर्शनयोग्यानि द्रव्याण, तत्पयार्याश्च विवक्षितकालान्तर्वर्तिनः पश्यत्यवधिः, नतु क्षेत्र-काली, मूर्तद्रव्यालम्बनस्वात् तस्येति । एवमुत्तरत्रापि सर्वत्र द्रष्टव्यम् । क्रिया चेह गाथात्रयेऽप्यध्याहारा श्येति । 'दोसु संखिज्ज सि पोरस्शुला-'ऽवलिकयो संख्येयौ भागी पश्यति- अङ्गुल संख्येयभागमात्र क्षेत्रं पश्यनावलिकायाः संख्पेयमेष भागं पश्यतीत्यर्थः । 'अंगुलमापलियतो ति' अगुलं पश्यन् क्षेत्रतः, कालत आवलिकान्त:- भिन्नामावलिको पश्यतीत्यर्थः । 'आवलिया अंगुल हुतं ति' कालत आवलिका वीक्षमाणः क्षेत्रतोजुलपृथक्त्वं पश्यति । पृथक्त्वं च समयपरिभाषया द्विप्रभृत्यानवभ्यः सर्वत्र द्रष्टव्यमिति । 'हत्थम्मि मुहत्तंतो क्षेत्रतो हस्तप्रमाणक्षेत्रविषयोऽवधिः कालतो मुहूर्तान्त:-भि मुहूर्त pshytiityrthH। 'दिवसंतो इत्यादि कालतो दिवसान्त:-भिन्नं दिवस वीक्षमाणः क्षेत्रतो गव्यूतविषयो बोद्धव्यः । 'जोयण दिवसपुतं ति' योजनक्षेत्रविषयोधधिः कालतो दिवसपृथक्त्वं पश्यति । 'पक्खतो इत्यादि' कालतः पक्षान्त:-भिन्न पक्षं पश्यन् क्षेत्रतः पञ्चविंशतियोजनानि पश्यति । 'भरहम्मीत्यादि' भरतक्षेत्रविपयेऽवधौ कालतोऽर्धमासस्तद्विषयत्वेन बोद्धव्यः । जम्बूद्वीपविषये तु साधिको मास्ः। अर्धतृतीयद्वीपसमुद्रलक्षणे मनुष्यलोके तु वर्ष संवत्सरः । रुचकाख्यवाह्यद्वीपविषयेऽवधौ वर्षपृथक्त्वं तद्विषयत्वेनाऽवगन्तव्यम् । 'वर्षसहस्रं' इत्यन्ये । / इति नियुक्तिगाथात्रयार्थः । / 608 ॥ 609 // 610 // , अङ्गुला-'ऽवलिकयोर्भागमसंख्येयं द्वयोः संख्येयौ । अङ्गुलमावलिकान्तरावलिकाऽङ्गुलपृथक्त्वम् ॥ 608 ॥ हस्ते मुहूर्तान्तर्दिवसान्तर्गव्यूते बोलुभ्यः । योजने दिवसपृथक्त्वं पक्षान्तः पञ्चविंशतिम् ॥ 1.9 ॥ भरतेऽर्धमासो जम्बूद्वीपे साधिको मासः । वर्षे च मनुजलोके वर्षपृथक्त्वं च रुचके ॥ 610 ॥ 2 प.छ. संखेज' / 3 घ.छ. पुहत्त' / 4 प.छ.ति का'| अय भाष्यम् खेत्तमसंखेजंगुलभागं पासंतमेव कालेणं । आवलियाए भागं भूयमणौगयं च जाणाइ ॥ 611 ॥ तत्थेव यजे दव्वा तेसिं चिय.जे हवंति प्ज्जाया। इय खेत्ते कालम्मि य जोएजा दन्व-पज्जाए ॥ 612 ॥ संखेजंगुलभाए आवलियाए वि मुणै तैभागं । अंगुलमिह पेच्छंतो आवलियंतो मुणै कालं ॥ 613 ॥ आवलियं मुणमाणो संपुण्णं खेत्तमंगुल हुत्तं । एवं खेत्ते कालं काले खेत्तं च जोएज्जा ॥ 614 ॥ गतार्था एव, नवरं 'अणौगयं च' इत्यनागतम् । नन्वमूतौ क्षेत्र-कालौ कथमवधिः पश्यति, मूर्तालम्बनत्वात् तस्य ?, ityAha'tattheva येत्यादि इदमत्र हृदयम्- अङ्गुलासंख्येयभागादिकं क्षेत्रं पश्यतीति कोऽर्थः, तत्रैवैतावति क्षेत्रे यानि प्रस्तुतावधिदर्शनयोग्यानि पुद्गलद्रव्याणि तान्येवासौ पश्यति । आवलिकासंख्येयभागादिकं कालं पश्यतीत्यत्रापि कोऽर्थः 1, तेषामेव पुद्गलद्रव्याणां ये प्रस्तुताव: धेर्दर्शनयोग्याः पर्यायास्तान् भूतेऽनागते चैतावति कालेऽसौ वीक्षत इति । एवं सर्वत्र क्षेत्रे काले चावधेविषयत्वेनोक्ते यथासंख्यं क्षेत्रगतानि योग्यरूपिद्रव्याणि, कालगतांस्तयोग्यांस्तत्पर्यायानायोजयेत् । क्षेत्र-कालौ तु 'मश्चाः क्रोशन्ति' इत्यादिन्यायेनोपचारत एवोच्यते इति. भावः ॥ इति भाव्यगाथाचतुष्टयार्थः ॥ 611 ॥ 612 ॥ 613 // 614 // सेंखिजम्मि उ काले दीव-समुद्दा वि होंति स्ण्खिज्जा। कालम्मि असंखिज्जे दीव-समुदाय भइअव्वा ॥ 615 ॥ संख्यायत इति संख्येयः, स च संवत्सर-मासादिरूपोऽपि भवति । अतस्तुशब्दो विशेषणार्थः कृतः । किं विशिनष्टि , संख्येयोत्र वर्षसहस्रात् परतो गृह्यते । अत एव पूर्वगाथायां 'वाससहस्सं च रुयगम्मि' इति पाठान्तरम् । तस्मिन् वर्षसहस्रात् परतो वर्तिनि संख्येये कालेऽवधिविषये मासे सति क्षेत्रतस्तस्यैवावधेविषयतया द्वीप-समुद्रास्तेऽपि भवन्ति संख्येयाः, अपिशब्दाद् महानेकोऽपि क्षेत्रमसंख्येयाङ्गुलभागं पश्यञ्चेव कालेन । आवलिकाया भागं भूतमनागतं च जानाति ॥ 11 ॥ . तत्रैव च यानि द्रव्याणि तेषामेव वे भवन्ति पर्यायाः । इति क्षेत्रे काले च योजयेद् द्रव्य-पर्यायान् ॥ 12 ॥ संख्येयाङ्गुलभागे आवलिकाया अपि जानाति तावदागम् । अङ्गुलमिह प्रेक्षमाण आवलिकान्तर्जानाति कालम् ॥ 13 ॥ भावलिका- जानन् संपूर्ण क्षेत्रमङ्गुलपृथक्त्वम् । एवं क्षेत्रे कालं काले क्षेत्रं च योजयेत् ॥ 65 ॥ 2 घ.छ.'गाय' / 3 घ.छ. 'पुहत्त' / 4 प.छ.'जोइज्जा' 5 संख्येये तु काले द्वीप-समुद्रा अपि भवन्ति स्ण्ख्येयाः। कालेसंख्येये द्वीप-समुद्राश्च भ्क्त्व्याः॥15॥ R. 'bhynnijjaa'| For Private and Personal Use Only
Page #169
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 162 विशेषा0 तदेकदेशोऽपीति । तथा, कालेऽसंख्येये पस्योपमादिलक्षणेऽवधिविषये सति तस्यैवासंख्येयकालपरिच्छेदकस्यावधेः क्षेत्रतः परिच्छेदतया द्वीप-समुद्राश्च भक्तव्या विकल्पयितव्या-कदाचिदसंख्येया:- यदिह कस्यचिद् म्नुस्स्य्स्यास्ण्ख्येय्द्वीप्-स्मुद्र्विस्स्योऽव्धिरुत्प्द्य्ते॥ कदाचिद् महान्तः संख्येयाः, कदाचित्चतिमहानेका, कदाचित्तु तदेकदेशोऽपि स्वयंभूरमणतिरश्चोऽवधिविज्ञेया, स्वयंभूरमणविषयमनुप्यबाह्यावधिर्वा; योजनापेक्षया तु सर्वपक्षेष्वसंख्येयमेव क्षेत्रं द्रव्यम् ॥ इति नियुक्तिगाथार्थः ॥ 615 ॥ अथ भाष्यम्_ काले असंखए दीव-सागरा खुड्डया अस्ण्खेजा। भयणिज्जा. य महल्ला खेत्तं पुण तं असंखेज्जं ॥ 616 ॥ गताथैव । एवं तावत् परिस्थिरन्यायमङ्गीकृत्य क्षेत्रबद्धौ कालवृद्धिरनियता, कालवृद्धौ तु क्षेत्रवृद्धिर्भवत्येवेति प्रतिपादितम् ॥ 616 ॥ सांप्रतं द्रव्य-क्षेत्र-काल-भावापेक्षया यद्धौ यस्य वृद्धिर्भवति, यस्य वा न भवति, अमुमर्थ प्रतिपादयनाह- . ___ काले चउण्ह वुड्ढी कालो भइयव्वो खेत्तवुड्ढीए । वुड्ढीए दव्व-पज्जव भइयव्वा खित्त-कालाओ ॥ 17 ॥ कालेऽवधिगोचरे वर्धमाने सतीति गम्यते, 'चउण्ह वुड्ढि त्ति' नियमात् क्षेत्रादीनां चतुर्णामपि वृद्धिर्भवति । कालात् सूक्ष्म-सूक्ष्मतर-सूक्ष्मतमत्वात् क्षेत्र-द्रव्य-पर्यायाणां, तथाहि- कालस्य समयेऽपि वर्धमाने क्षेत्रस्य प्रभूतप्रदेशा वर्धन्ते, तद्वृद्धौ चावश्य शप्रदेश द्र्व्य्प्राचुयो। द्रव्यदृद्धौ च पयायवृद्धिभेवत्येव, प्रतिद्रव्यं पयोयबाहुल्यादिति । यद्येवम्, 'काले वर्धमाने शेषस्य क्षेत्रादित्रयस्य वृद्धिर्भवति' इत्येवमेव वक्तुमुचितम् , कथं 'चतुर्णाम्' इत्युक्तम् ? / सत्यम् , किन्तु सामान्यवचनमेतत् , तथाहि- यथा देवदत्ते भुञ्जाने सर्वमपि कुटुम्ब भुड्क्त इत्यादि । अन्यथा ह्यत्रापि 'देवदत्ताच्छेषमपि कुटुम्ब भुङ्क्ते' इति वक्तव्य स्यात् , इत्यदोषः । 'कालो भइयव्वो खेतवुढीए त्ति क्षेत्रस्यावधिगोचरस्य वृद्धावाधिक्ये सति कालो भक्तव्यो विकल्पनीयो- वर्धते वा नवा, प्रभूते क्षेत्रे वृद्धि गते वर्धते कालः, न खल्पे इति भावः, अन्यथा हि यदि क्षेत्रस्य प्रदेशादिवृद्धौ कालस्य नियमेन समयादिवृद्धिः स्यात्, तदाऽङ्गुलमात्रादिकेऽपि वर्धिते क्षेत्रे कालस्याऽसंख्येया उत्सर्पण्यवसर्पिण्यो वधैरन् , तथाच वक्ष्यति- 'अंगुलसेढीमिते ओसप्पिणीओ असंखेजा' इति । ततश्च 'आवलिया अंगुलपुहुत्त' इत्यादि सर्व विरुध्येत । तस्मात् क्षेत्रवृद्धौ कालवृद्धिर्भजनीयैव, , कालेऽसंख्ये द्वीप-सागराः क्षुद्रका असंख्येयाः । भजनीयाश्च महान्तः क्षेत्रं पुनरतदसंख्येयम् ॥ 616॥+Jhtt। 2 काले चनुणी वृद्धिः कालो भक्तव्यः क्षेत्रवृद्धी । वृद्धौ द्रव्य-पर्याययोभक्तव्यो क्षेत्र-कालौ ॥ 617 ॥ 3 गाथा 621 / 4 गाथा 6.8 / द्रव्य-पर्यायास्तु तवृद्धौ नियमाद् वर्धन्त एवेति स्वयमेव दृश्यमिति । 'वुड्डीए दव्य-पज्जवेत्यादि' द्रव्यपर्याययोद्धौ सत्यां क्षेत्र-कालौ भक्तव्यौ विकल्पनीयौ वर्धते वा नवा; तथाहि- अवस्थितयोरपि क्षेत्र-कालयोस्तथाविधशुभाध्ववसायतः क्षयोपशमवृद्धौ द्रव्यं वर्धत एव; तवृद्धौ च पर्यायवृद्धिरवश्यंभाविन्येव, प्रतिद्रव्यं पर्यायानन्त्यात् , जघन्यतोऽपि चैकैकद्रव्यादप्यवधेः पर्यायचतुष्टयलाभादिति, पर्यायवृद्धौ च द्रव्यवृद्धिर्भाज्या- भवति वा नवेति स्वयमेव द्रष्टव्यम् । अवस्थितेऽपि हि द्रव्ये तथाविधक्षयोपशमद्धौ पर्याया वर्धन्त एव । / इति नियुक्तिगाथार्थः ॥ 617 ॥ . अथ bhASyam'kAle पवड्ढमाणे सव्वे दव्वादओ पवढंति । खेत्ते कालो भइओ वड्ढंति उ दव्व-पज्जाया ॥ 618 ॥ भयणाए खेत्त-काला परिवड्ढंतेसु दव्व-भावेसु । दवे वड्ढइ भावो भावे दव्वं तु भयणिज्जं ॥ 619 ॥ द्वे अपि व्याख्यातार्थे ॥ 618 ॥ 619 ॥ अथोत्तरगाथासंवन्धनार्थ विनेयमुखेन प्रश्नं कारयति अण्णोण्णनिबद्धाणं जहण्णयाईण खित्त-कालाणं । समय-प्पएसमाणं किं तुल्लं होज्ज हीणहियं ॥ 620 ॥ अन्योन्यनिवद्धयोर्जघन्यादिरूपयोः क्षेत्र-कालयोः समय-प्रदेशमान किं तुल्यं भवेत् , हीनम् , अधिकं वेति । इदमुक्तं bhavati'aMgulamAvaliyANaM भागमसंखिज्ज' इत्यादिना ग्रन्थेन परस्परसंबद्धत्वेनाऽवधिविषयतया प्रोक्तयोर्जधन्ययोः, मध्यमयोः, उत्कृष्टयोश्च क्षेत्र-कालयोः संवन्धिनां प्रदेशानां समयानां च संख्यामाश्रित्य यद् मानं तत् परस्परं किं तुल्यं, हीनम् , अधिकं वा.भवेद, इति प्रश्नः ॥ 20 ॥ अत्रोच्यते- सर्वत्र प्रतियोगिनः खल्वावलिकासंख्येयभागादेः कालादसंख्येयगुणमेव क्षेत्रमा यतः प्राह , काले प्रवर्धमाने सर्वे द्रव्यादयः प्रवर्धन्ते । क्षेत्रे कालो भाज्यो वर्धते तु द्रव्य-पर्यायौ ॥ 18 ॥ ____भजनया क्षेत्रकालौ परिवर्धमानयोर्द्रव्य-भावयोः । द्रव्ये वर्धते भावो भावे द्रव्यं तु भजनीयम् ॥ 19 ॥ 1 अन्योन्य्निस्स्द्ध्योर्ज्घ्न्यायो। क्स्सेत्र्-काल्यो। / समय-प्रदेशमानं किं तुल्य भवेद् दीनमधिकम् । ॥ 20 ॥ 3 गाथा 6.8 / For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 163 विशेषा - सुहुमो य होइ कालो तत्तो सुहुमयरं हवै खेतं । अंगुलसेढीमित्ते ओसप्पिणीओ असंखेज्जा ॥ 621 ॥ सूक्ष्मस्तावत्कालो भवति, यस्मादुत्पलपत्रशतभेदे प्रतिपत्रभेदमसंख्येयाः समया लगन्तीत्यागमे प्रतिपाद्यते । न चातिमूक्ष्मत्वेन ते पृथग विभाव्यन्ते ; तथापि ततः कालात् सूक्ष्मतरं भवति क्षेत्रं, यस्मादङ्गुलश्रेणिमात्रे क्षेत्रे प्रतिप्रदेश समयगणनयों प्रदेशपरिमा मवसर्पिण्योऽसंख्येयास्तीर्थकृद्भिरुक्ताः । इदमुक्तं भवति- अङ्गुलश्रेणिमात्रे क्षेत्रे यः प्रदेशराशिः स प्रतिसमयं प्रदेशापहारेणापहियमाणोऽसंख्येयावसर्पिणीभिरपहियते ॥ इति नियुक्तिगाथार्थः ॥ 621 ॥ . __ अथ भाष्यम् "खेत्तं बहुयरमंगुलसेढीमित्ते पएसपरिमाणं । जमसंखेज्जोसप्पिणिसमयसमं थोवओ कालो ॥ 622 ॥ गतार्थव ॥ 22 ॥ आह- ननु 'कालात् क्षेत्र सूक्ष्म' इत्यवगतम् , क्षेत्रात् तु द्रव्य-भावी कथंभूती , इति कथ्यताम् , इत्याशाप कालान क्षेत्र-व्यभावानां यथोत्तरं सूक्ष्मयोपदर्शनार्थमाह कालो खितं दव्वं भावो य जहुत्तरं सुझुणभेया । थोवा-सखा-णता-संखा य जमोहिबिसयम्मि ॥ 12 ॥ कालादयो यथोत्तरं सूक्ष्मभेदाः समनुमीयन्ते । हता?, यतः सर्वत्रावधिविषये स्वमतियोगिक्षेत्रायपेक्षया स्तोका कालो भणिता, तता क्षेत्रमसंख्येयगुणं, ततोऽपि द्रव्यमनन्तगुणम् , पर्यायास्त "देव्याड भसंखेने संखेने याषि पञ्जवे कार" इतिवचनात् द्रष्यादसंख्येयगुणाः, संख्येयगुणा वेति ॥ 623 / / एतदेव व्यक्तीकृत्य भावयति , सूक्ष्मश्च भवति कालस्ततः सूक्ष्मतरं भवति क्षेत्रम् । भङ्गुलश्रेणिमात्रेवसर्पिण्योऽसंख्येयाः ॥ 12॥1k.s.g. 'या प्र्तिप्र्'| 3 क्षेत्रं बहुतरमङ्गुलश्रेणीमात्रे प्रदेशपरिमाणम् । यदसंख्येयावसर्पिणीसमयसम तोककः कालः ॥ 11 ॥ 4 कालः क्षेत्रं वयं भावश्च पयोत्तरं सूक्ष्मभेदाः । सोका-संख्या-'नम्ता-उसंख्याच यदवधिविपये ॥ 25 ॥ 5 च्यावसंख्येयान् , संख्येयांश्चापि पर्यवान् लभते । 6 क.ख.ग. 'उ संखेजे अस्ण्'| सन्वमसंखेज्जगुणं कालाओ खेत्त्मोहिविस्य्म्मि। अवरोप्परसंबद्धं समय-प्पएसप्पमाणेणं ॥ 624 ॥ खेत्तपएसहिंतो दव्यमणंतगुणियं पएसेहिं । दवेहिंतो भावो संखगुणो असंखगुणिओ वा ॥ 625 ॥ गाथाद्वयमपि गतार्थम् , नवरं यस्मात् सर्वमप्यकुलासंख्येयभागादिकं क्षेत्रं स्वप्रदेशैरावलिकाऽसंख्येयभागादेः कालादेतत्समयानाश्रित्याऽसंख्येयगुणमवधिविषये मोक्त्म्। क्षेत्रमदेशेभ्यस्तद् द्रव्यं प्रदेशैरनन्तगुणमित्यादि, तस्मात् कालादयः स्तोकादितयाऽनुमेया इति ॥ 624 ॥ 625 ॥ अथ पूर्वोक्तस्य निगमनार्थम् , उत्तरस्य च प्रस्तावनार्थमाह__ भणियं खेत्तपमाणं तम्माणमियं भणामि दवमओ । तं केरिसमारंभे परिणिट्ठाणे विमझे वा ॥ 626 ॥ भणितं जघन्यादिभेदं त्रिविधमपि क्षेत्रमाणम् । सांप्रतं तस्य जघन्यादिभेदस्य क्षेत्रस्य यदकुलासंख्येयभागादिकं मानं तेन मितं परिच्छिन्नं द्रव्यमत ऊर्ध्व भणामि, द्रव्यावस्थानापेक्षमेव क्षेत्रस्य भणनात , अन्यथा हि मूर्तविषयेऽवधौ पक्रान्ते किममूर्तक्षेत्रमणनेन ? इति भावः । तच्च द्रव्यमारम्भे प्रस्तावने कीदृशमवधेविषयो भवति परिनिष्ठानेऽवसाने, विमध्ये वा कीदृशम् ? इत्येवं भणामि ॥ . इति गाथाप्न्य्च्कार्थ्ः॥ 626 ॥ स्वप्रतिज्ञातमेवाह "तेया-भासादव्वाण अंतरा एत्थ लभै पट्टवओ । गुरुलहु अगुरुयलहुयं तं पि य तेणेव नित्त्त्थाइ॥627॥ तैजसं च भाषा च तैजस-भाषे तयोर्द्रव्याणि तेषां तैजस-भाषाद्रव्याणामन्तरादपान्तराले 'एत्य त्ति' अत्रान्यदेव तदयोग्यं द्रव्यं लभते पश्यति प्रस्थापकोऽवधिज्ञानप्रारम्भकः, अवधिप्रतिपत्तेति यावत् । किंविशिष्टं तत् , इत्याह-गुरुलघु, अगुरुलघु चेतिगुरुलघुपर्यायोपेतं गुरुलघु, अगुरुलघुपर्यायोपेत त्वगुरुलध्विति । तत्र तैजसद्रव्यासन्नं गुरुलघु, भाषाद्रव्यासन्नं स्वगुरुलध्विति । तदपि 1 सर्वमसंख्येयगुणं कालात् क्षेत्रमवधिविषये । परस्परसंबद्धं समय-प्रदेशप्रमाणेन । 24 ॥ +भ्यस्त क्षेत्रप्रदेशेभ्यो द्रव्यमनन्तगुणितं प्रदेशः । द्रव्येभ्यो भावः संख्यगुणोऽसंख्यगुणितो ता ॥ 625 ॥ 2 भणितं क्षेत्रप्रमाणं तन्मानमितं भणामि द्रव्यमतः । तत् कीरशमारम्भे परिनिष्ठाने विमध्ये या ॥ 26 ॥ 3 तेस-भाषावल्याणामन्तराऽत्र लभते प्रस्थापकः । गुरुलध्वगुरुकलधुकं तदपि च सेनैव नितिष्ठति ॥ 627 ॥ 4 gha.cha. 'petmgu| For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेगा. 164 चावधिज्ञानं तदावरणोदयात् प्रतिपतत् तेनैवोक्तस्वरूपद्रव्येणोपलब्धेन सता निष्ठां याति प्रतिपततीत्यर्थः । अपिशब्देन चैतमापयतिपतिपातिन्यवधिज्ञानेऽयं न्यागः, न चैतदवश्यं प्रतिपतत्येव । / इति नियुक्तिगाथार्थः ॥ 627 ॥ अथ भाष्यम्पैठवओ नामावहिनाणस्सारंभओ तयाईए । उभयाजोग्गं पेच्छइ तेयाभासंतरे दव्वं ॥ 628 ॥ .... गुरुलहु तेयासन्नं भासासन्नमगुरुं च पासेज्जा । आरंभे जं दिळं दळूणं पडै तं चेव ॥ 629 ॥ गाथाद्वयमपि गतार्थम् , नवरं 'नाम' इति शिष्यामन्त्रणे, तेजसद्रव्यासन्नं गुरुलघु, भाषाद्रव्यासन त्वगुरुलघु pshyediti।628॥629 तैजस-भाषाद्रव्याणामन्तरे तदयोग्यं द्रव्यं पश्यतीत्युक्तम्, अतो विनेयः पृच्छति तेया-भासाजोग्गं किमजोग्गं वा तयंतराले जं । ओरालियाइतणुवग्गणाकमेणं तयं सझं ॥ 630 ॥ यत् तैजसशरीर-भाषयोर्योग्यमुचितं द्रव्य, अयोग्यं वा तदन्तराले यदुक्तं तत् किं-कतमस्वरूपं, कियत्मदेश वा ? इति कथ्यताम् । अत्रोच्यते- हन्त ! परमाण-घणुक-त्र्यणुकादिस्कन्धोपचयादौदारिकादिशरीरवर्गणापरूपणक्रमेणैव तत् साध्यं प्ररूपयितुं शक्यं, नान्यथेत्यर्थः । / 630 ॥ __अत उच्यते ओराल-बिउब्बा-हार-तैय-भासा-णपाण-मण-कम्मे । अह दव्ववग्गणाणं कमो विवज्जासओ खेत्ते ॥ 631 ॥ एता नियुक्तिगाथां भाष्यकारः 'कुविकर्णगोप-' इत्युदाहरणपूर्वकं विस्तरतः स्वयमेव व्याख्यास्थतीति ॥ 631 / / तथा च भाष्यम्1 घ. छ. 'क्द्र्व्य्ख्रूपेन्नो'| 2 प्रस्थापको नानावधिज्ञानस्यारम्भकस्तदादौ । उभयायोग्य प्रेक्षते तैजप-भाषान्तरे द्रव्यम् । / 628 ॥ .. गुरुलघु तेजसासनं भाषासनमगुरु च पश्येत् । आरम्भे यद् दिष्टं दृष्ट्वा पतति तदेव ॥ 629 ॥ 3 तैजस-भाषायोग्यं किमयोग्यं वा तदन्तराले यत् । औदारिकादित्तनुवर्गणाक्रमेण तत् साध्यम् ॥ 30 ॥ 4 औदारिक-वक्रिया-'ऽहार-तजस-भापा-नपान-मनः कर्मसु । भय व्यवर्गणानां क्रमो विपर्यासतः क्षेत्रे ॥ 1 ॥ कुइयण्णगोविसेसोवलक्षणोदम्मओ विणेयाणं । दव्वादवगणाहिं पोग्गलकायं पेयंसति ॥ 632 / / आह- किमर्थं पुनरेता वर्गणाः प्ररूप्यन्ते 1 / उच्यते- कुविकर्णस्य गोमण्डलाधिपतेर्गावस्तासां परस्परं विशेषस्य यदुपलक्षणं परिज्ञानं तदौपम्यात् तदृष्टान्ताद् विनेयानामसंमोहार्थ द्रव्यादिवर्गणाभिः, आदिशब्दात् क्षेत्रवर्गणाभिः, कालवर्गणाभिः, भाववर्गणाभिश्च समस्तमपि पुद्गलास्तिकार्य विभज्य तीर्थकर-गणधराः प्रदर्शयन्ति ॥ इति गायाक्स्स्रार्थ्ः॥ अथ भावार्थ उच्यते- इह भरतक्षेत्रे मगधजनपदे प्रभूतगोमण्डलस्वामी कुविकों नाम गृहपतिरासीत् । स च तासां गवामतिवहुत्वात् सहस्रादिसंख्यापरिमितानां पृथक् पृथगनुपालनार्थ प्रभूतान् गोपालांधके । ते च नासु परस्परं मीलिनासु गोष्वात्मीया आत्मीयाः सम्यगजानन्तः सन्तो नित्यं कलहमकार्युः । तांश्च तथाऽन्योन्य विवदमानानुपलभ्याऽसौ नेपामव्यामोहाथ कलहव्यवच्छित्तये शुक्ल-कृष्ण-रक्त-कर्बुरादिभेदभिन्नानां गवां प्रतिगोपालं सजातीयगोसमुदायरूपा भिन्ना वर्गणा व्यवस्थापितवानिति । एष दृस्स्त्तान्त्ः। अथोपनय उच्यते- इह गोमण्डलमभुकल्पस्तीर्थकरो गोपतुल्येभ्यः स्वशिष्येभ्यो गोसमूहमानं पुद्गलास्तिकायं तदसंमोहार्थ परमावादिवर्गणादिविभागेन निरूपितवानिति ॥ 632 ॥ एता एव वर्गणाः 'ओराल-विउव्व-' इत्यादिगाथा vyAcikhyAsurnirUpayitumAha"egA परमाणूणं एगुत्तरवाड्ढिया तओ कमसो । संखेजपएसाणं संज्ज्जा वग्गणा होंति ॥ 633 ॥ तत्तो संखाईआ-संखाइयप्पएसमाणाणं । तत्तो पुणो अणंताणंतपएसाण गंतूणं ॥ 634 ॥ ओरालियस्स गहणप्पाओग्गा वग्गणा अणंताओ । अग्गणप्पाओग्गा तस्सेव तओ अणंताओ ॥ 635 ॥ इह सजातीयवस्तुसमुदायो वर्गणा, समूहो, वर्गः, राशिः, इति पर्यायाः । ततथ समस्तलोकाकाशप्रदेशवर्तिनामेकैकपरमाणना समुदाय एका वर्गणा । ततः समस्तलोकवर्तिनां द्विपदेशिकस्कन्धानां द्वितीया व्र्ग्न्ना। ततः समस्तानामपि त्रिप्रदेशिकस्कन्धानां तृतीया, कुविकर्णगोविशेपोपलक्षणौपम्यतो विनेयानाम् । द्रव्यादिवर्गणाभिः पुद्गलकार्य प्रदर्शयन्ति । / 632 ॥ 2 घ. छ. 'पयासंति' झ. 'पयंसति । 3 गाथा 631 / 1 एका परमाणूनामेकोनरवर्धिताम्ततः श्रमशः । संख्येयप्रदेशानां संख्येया वर्गणा भवन्ति ॥ 633 ॥+मेकाकिस्ख्यातीता संख्यातीतप्र. ततः संख्येयां-'संख्येयप्रदेशमानानाम् । ततः पुनरनन्तामन्त प्रदेशानां गत्वा ॥ 33 ॥ नन्ता अनन्त-1 औदारिका ग्रहणप्रायोग्या वर्गणा अनन्ताः । अग्रहणप्रायोग्यास्तस्यैव ततोऽनन्ताः ॥ 535 / / For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 165 विशेषा0 चतुष्पदेशिकस्कन्धानां चतुर्थी, पञ्चमदेशिकस्कन्धानां पञ्चमी, पदनदेशिकस्कन्धानां षष्ठी, एवमेकैकोत्तरवस्याऽनन्ता वर्गणा औदारिकशारीरस्याऽग्रहणयोग्या विलयात्रान्तरे तथाविधविशिष्टपरिणामपरिणतानन्तभदेशिकस्कन्धानामेकोत्तरख्यौवारिकशरीरग्रहणमायोग्या अनन्ता वर्गणा भवन्ति- औदारिकशरीरनिर्वर्तनयोग्या इत्यर्थः । तता प्रदेशच्या वर्धमाना औदारिकस्यैवाऽग्रहणयोग्या अनन्ता वर्गणा भवन्ति । एताश्च प्रभूतद्रव्यनिष्पन्नत्वात् सूक्ष्मपरिणामोपेतत्वाचउदारिकस्याऽग्रहणयोग्या म्न्त्व्या। इह च खल्पपरमाणुनिप्पमत्वाद् बादरपरिणामयुक्तत्वाच्च वैक्रियस्याऽप्यग्रहणयोग्या एवैताः, केवलमौदारिकवर्गणानामासमत्वेन सदाभासत्वात् तदग्रहण योग्या उज्यन्त इति । / 633 ॥ 634 // 635 // अथ फार्मणपर्यन्तानां shessvrgnnaanaamtideshmaah| एवमजोग्गा जोग्गा पुणो अजोग्गा य वग्गणाणता । वेउब्वियाइयाणं नेयं तिविगप्पमिकेक ॥ 636 ॥ एवमुक्तानुसारेणाऽयोग्याः, ततो योग्या, पुनरयोग्याः प्रत्येकमनन्ता वर्गणा इति । एवं वैक्रिया-हारक-तैजस-भाषा-'ऽनपान-मना-कर्मणामेकै त्रिविकल्पं त्रिभेद शेयम् । इति गाथाऽक्षरार्थः । भावार्थस्तूच्यते- पुनरौदारिकाग्रहणमायोग्यवर्गणानामुपसूकोत्तरख्या वर्धमानाः स्वल्पद्रव्यनिष्पन्नत्वात् चादरपरिणामयुक्तसाच्च वैक्रियशरीरस्याग्रहणयोग्या अनन्ता वर्गणा भवन्ति । एताश्च प्रचुरद्रव्यनि:सत्यात् सूक्ष्मपरिणामत्वाच्चउदारिकस्याऽप्यग्रहगमायोग्या एष, केवलं वैक्रियवर्गणासन्नत्वेन सदाभासत्वात् तदग्रहणयोग्यवर्गणाः मोच्यन्त इति । एवमुत्तरत्रापि सर्वत्र भावनीयम् । ततश्चैकोत्तरष्ठख्या वर्धमानाः प्रचुरद्रव्यनिर्वृत्तत्वात्तथाविधसूक्ष्मपरिणामत्वाच्च वैक्रियशरीरस्य ग्रहणयोग्या अनन्ता वर्गणा भवन्ति । ततश्चैकोत्तरवृद्ध्या वर्धमानाः प्रचुरद्रव्यत्वात् सूक्ष्मतरपरिणामत्याच वैक्रियस्याऽग्रहणयोग्या अनन्ता वर्गणा भवन्ति । ततो वैक्रियाग्रहणयोग्यवर्गणानामनन्तरमेकोत्तरद्धया वर्धमानाः स्वल्पद्रव्यनिष्पन्नत्वाद् बादरपरिणामत्वाच्चाऽऽहारकशरीरस्याग्रहणयोग्या अनन्ता वर्गणा भवन्ति । ततश्चैकोत्तरद्ध्या वर्धमानाः प्रचुरद्रष्यनिष्पन्नत्वात् तथाविधसूक्ष्मतरपरिणामत्वाच्चाऽऽहारकशरीरस्य ग्रहणयोग्या अनन्ता वर्गणा भवन्ति । ततोऽप्येकोत्तरदृद्धया वर्धमाना बहुतमद्रव्यनित्तत्वादतिसूक्ष्मपरिणामत्वाच्चाऽऽहारकशरीरस्याग्रहणयोग्या अनन्ता वर्गणा भवन्ति । एवं तेजसा, भाषायाः, आना-पानयोः, मनसः, कर्मणश्च यथोत्तरमेकोत्तरप्रदेशद्ध्युपेताना प्रत्येकमनन्तानामयोग्यानां योग्यानां पुनरयोग्यानां वर्गणानां पृथक पृथक् त्रयमायोजनीयमिति ॥ 636 ॥ एवमयांग्या योग्याः पुनरयोग्याश्च वर्गणा अनन्ताः । वैक्रियादिकानां ज्ञेयं त्रिविकल्पमेकैकम् ॥ 636 ॥ .. आह- कथं पुनरेकैकस्यौदारिकादेः पृथक् त्रयं त्रयमिदं लभ्यते । , इत्याह एक्केकस्साईए पजंतम्मि य हवंति-जोग्गाई । उभयाजोग्गाई जओ तेया-भासंतरे पढइ ॥ 637 ॥ एकैफस्यौदारिक-बैक्रियादरादौ पर्यन्ते चाऽयोग्यानि द्रव्याणि भवन्तीति लभ्यत एव । कुतः । उच्यते-तेया-भासादव्याण अंतरा' इत्यादिवचनाद यतस्तैजस-भाषयोरन्तरे उभयायोग्यानि द्रव्याणि पठति । इदमुक्तं भवति- यतस्तैजसस्यान्तेऽयोग्यव्याणि पठति, अरा सर्वस्याऽप्यौदारिकादेरन्ते तानि ल्भ्य्न्ते। यतश्च भाषाया आदौ तदयोग्यान्यधीते, अतः सर्वस्याऽप्यौदारिकादेरादौ तानि गम्यन्ते, उभया न्तरालवर्तिनां च सर्वेपामुभयायोग्यस्वे तुल्येऽपि यथास तत्तदाभासत्वेन तत्तदयोग्यव्यपदेश इत्युक्तमेव ॥ इति गाथाषदार्थः ॥ 6371, अथ कर्माग्रहणवर्गणानामुपर्यन्या वर्गणाः सन्ति, नवा, इत्याह कैम्मोवार धुवेयर-सुण्णेयरवग्गणा अणंताओ । चौधुवणंतरतणुबग्गणा य मीसो तहाऽचित्तो ॥ 638 ॥ इयं नियुक्तिगाथा, एता च भाष्यकारः स्वयमेव विस्तरतो ध्याख्यास्यतीति ॥ 638 ॥ तथा च भाष्यम्*नि होति धुवाओ इयरा लोए न होति वि कयाई । एकोत्तरवुड्ढीए कयाइ सुण्णंतराओ बि ॥ 639 ॥ जाओ हवंति ताओ सुण्णंतरवग्गण ति भण्णंति । निययं निरंतराओ होंति असुण्णंतरा उ ति ॥ 14 ॥ कर्मणोऽग्रहणमायोग्यवर्गणानामुपर्यधिकैकपरमाणूपचितातिसूक्ष्मपरिणामानन्तस्कन्धामिकाः प्रथमा ध्रुषवर्गणा भवन्ति । तन कोत्तरवृद्धचा वर्धमानः प्रत्येकमनन्तैः स्कन्धैर्निष्पन्ना एता अपि ध्रुवर्गणा अनन्ता भवन्ति । ध्रुवा नित्या लोकव्यापितया सर्वकाला वस्थायिन्य इति भावः अन्तदीपकं चेदम् । ततश्चैतास ध्रुवत्वमणनेन प्रागुक्ता अपि कर्मवर्गणान्ताः सर्वा एवं वर्गणा ध्रुवा इत्यवग न्तव्यम् , तासामपि सर्वत्र लोके सदैवाऽध्यवच्छेदात् । अन्यश्च, एतीश्च ध्रुववर्गणा पक्ष्यमाणाथाऽध्रुवाचा सर्वा अप्यग्रहणवर्गणाः, अति , एककल्याची पर्यन्ते च भवम्ति योग्यानि । उभयायोग्यामि यतस्तैजस-भाषान्तरे पठति ॥ 10 ॥ गाथा 697 / कमोपरि भुवेतर-शून्येतरवर्गणा अनन्ताः । चतुर्बुवानन्तरतनुवर्गणा व मिभस्तथाऽचित्ता ॥ 5 ॥ . नित्यं भवन्ति भूवा इतरा लोफेन भवन्त्यपि कदाचिन् । एकोत्तरवृद्धाचा कदाचिछून्यान्तरा अपि ॥ 15 ॥ या भवन्ति तापून्येतरवर्गणा इति भण्यन्ते । नियतं निरन्तरास्तु भवन्स्यशून्याम्सरास्विति ॥ 10 ॥ 5 प.छ. 'ताच, For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra 166 .. .. . विशेषा0 बहुद्रव्योपचितत्वेन; अतिसूक्ष्मपरिणामत्वेन च सर्वजीवैरौदारिकादिभावेन कदाचिदप्यग्रहणादिति । इतश्चोर्ध्व मित्थमेवैकोत्तरवृद्धिक्रमेण वर्धमाना ध्रुववर्गणाभ्य इतरा अध्रुववर्गणा अनन्ता भवन्ति । एताच तथाविधपुद्गलपरिणामवैचित्र्यात् कदाचिल्लोके न भवन्त्यपि । अत एवाध्रुवा एता उच्यन्ते । ततश्च शून्याः, इतराश्चाऽशून्या वर्गणा भवन्ति । इह च सूचकत्वात सूत्रस्याह- 'एकोत्तरेत्यादि' एकोत्त रवृद्धथा कदाचिच्छून्यानि व्यवहितान्यन्तराणि यासां ताः शून्यान्तरा अपि भवन्ति यास्ताः शून्यान्तरवर्गणा भण्यन्ते । एता ओकोत्तरवृद्धथा निरन्तरमनन्ताः सदैव प्राप्यन्ते, परं कदाचिदेकोत्तरवृद्धिरेतास्वन्तराऽन्तरा त्रुव्यति-न नैरन्तर्येण प्राप्यन्त इति भावः । एकोत्तरवृद्धया सर्वदैवाऽशून्यान्यव्यवहितान्यन्तराणि यासांता अशून्यान्तराः । एता ह्यशून्यान्तरवर्गणा एकोत्तरवृद्धया निरन्तरमेव लोके सदैव प्राप्यन्ते, न पुनरेकोत्तरवृद्धिरेतास्वन्तराले कदापि त्रुव्यतीति भावः ॥ 639 ॥ 640 ॥ . 'चौधुवणंतर' इत्यादि व्याचिख्यासुराह धुवणंतराइं चत्तारि जं धुवाई अणंतराई च । भेयपरिणामओ जा सरीरजोग्गत्तणाभिमुहा ॥ 641 ॥ खंधदुगदेहजोग्गत्तणेण वा देहवग्गणाउ ति । सुहुमो दरगयबायरपरिणामो मीसयक्खंधो ॥ 642 ॥ ततोऽशून्यान्तरवर्गणानामुपरि ध्रुवानन्तराणि चत्वारि वर्गणाद्रव्याणि भवन्ति, यद् यस्मात् तानि ध्रुवाणि सर्वकालभावीनि, अनन्तराणि च निरन्तरैकोत्तरवृद्धिभाञ्जीति । इदमुक्तं भवति- आद्या धुवानन्तरवर्गणा अनन्ता भवन्ति, एवमेतावत्यो द्वितीयाः, तृतीयाः, चतुर्थाश्च वाच्याः। ध्रुववर्गणाः प्रागप्युक्ताः, परं ताभ्य एता भिन्ना एव, न पुनस्ताखन्तर्भवन्ति, अतिसूक्ष्मपरिणामत्वाद् बहद्रव्योपचितत्वाच्चेति पृथ्गुक्ताः। आह- ननु भवत्वेवम् , केवलं यद्येता निरन्तरमेकोत्तरवृद्धिभाजः, तर्हि चातुर्विध्ये किं कारणम् । सत्यम् , किन्तु चतसृणामपि वर्गणानां मध्येष्वेव नैरन्तर्येणैकोत्तरवृद्धिःप्राप्यते, अन्तरालेषु पुनस्तस्यास्त्रुटिसंभवे सत्येव भिन्नवर्गणारम्भः, अन्यत् वा किश्चिद्वर्णादिपरिणामवैचित्र्यं तद्भेदारम्भे कारणम्, इति बहुश्रुता विदन्तीति । एवं वक्ष्यमाणतनुवर्गणास्वपि वाच्यमिति । एतासां चतसृणां ध्रुवानन्तरवर्गणानासुपरि प्रत्येकमेकोत्तरवृद्धियुक्तानन्तवर्गणात्मिकाश्चतस्र एव तनुवर्गणा भवन्ति । एताश्च नूनामौदारिकादिशरीराणां भेदा-'भेदपरिणामाभ्यां योग्यत्वाभिमुखा इति तनुवर्गणा देहवर्गणा उच्यन्ते । अथवा, वक्ष्यमाणमिश्रस्क 1 गाथा 638 / 2 ध्रुवानन्तराणि चत्वारि यद् ध्रुवाण्यनन्तराणि वा । भेदपरिणामतो याः शरीरयोग्यत्वाभिमुखाः ॥ 6 ॥ स्कन्धद्विकदेहयोग्यत्वेन वा देहवर्गणा इति । सूक्ष्मो दरगतबादरपरिणामो मिश्रकस्कन्धः ॥ 642 ॥ न्याऽचित्तस्कन्धद्वयस्य तनुर्देहः शरीरं, मूर्तिरिति यावत् , तद्योग्यत्वाभिमुखा वर्गणाः । अथ मिश्रस्कन्धस्वरूपं विवरीषुराह- 'सुहुमो इत्यादि'1'दरगय त्ति दरगत ईषत्माप्तस्तद्योग्यत्वाभिमुख्येन बादरः परिणामो येनाऽसौ दरगतबादरपरिणामोऽनन्तानन्तपरमाणुपचितः सूक्ष्मपरिणाम एवेपदादरपरिणामाभिमुखः स्कन्धो मिश्र इत्यर्थः ॥ 641 ॥ 642 ॥ अचित्तस्कन्धव्याख्यानार्थमाह जइणसमुग्धायगईए चौहि समयेहिं पूरणं कुणै । लोगस्स तेहिं चेव य संहरणं तस्स पडिलोमं ॥ 643 ॥ इह नियुक्तिगाथायां 'तेहाऽचित्तो' इति न केवलं मिश्रः, तथैकदेशेन समुदायस्य गम्यमानत्वादचित्तमहास्कन्धश्च भवतीति गम्यते । स चाऽस्यां प्रस्तुतगाथायां योज्यते । कथम् ?, इति चेत् । उच्यते- अचित्तमहास्कन्धः स भवति, यः किम् ? इत्याह- जैनसमुद्धातगत्या "दण्डं प्रथम समये कपाटमथ चोत्तरे" इत्यादिकेवलिसमुद्धातन्यायेन विस्रसापरिणामवशाद् यश्चतुर्भिः समयैलोकस्य पूरणं करोति । संहरणमपि प्रतिलोमं पश्चान्मुखं तस्याचित्तमहास्कन्धस्य तैरेव चतुर्भिःसमयद्रष्टव्यम् । एवं च सत्यष्टौ समयान कालमानेनाऽसौ भवतीति ॥ 643 / / . आह- ननु पुद्गला इह विचारयितुमुपक्रान्ताः, ततश्च पुद्गलमहास्कन्धोऽचेतन एव भवति, किं तस्याऽचित्तत्वविशेषणेन, व्यवच्छेद्याभावात् , इत्याशङ्कयाह जइणसमुग्घायसचित्तकम्मपोग्गलमयं महाखंधं । पइ तस्समाणुभावो होइ अचित्तो महाखंधो ॥ 644 ॥ जैनसमुद्धाते यः सचेतनजीयाधिष्ठितत्वात् सचित्तः कर्मपुद्गलमयो महास्कन्धस्तं प्रति समाश्रित्य तद्व्यवच्छेदायेत्यर्थः । किम् ?, इत्याह- प्रस्तुतः पुद्गलमहास्कन्धोऽचित्तमहास्कन्ध इति व्यपदेश्यो भवति-अचित्तविशेषणेन विशेष्यो भ्व्तीत्य्र्थ्ः। कुतः, इत्याह-यतस्तत्समानुभावः, उपलक्षणत्वात् तत्समक्षेत्र-काला-'नुभावः-तेन केवलिसमुद्धातवर्तिना कर्मपुद्गलमयमहास्कन्धेन समास्तुल्याः क्षेत्र-कामा-'नुभावा यस्याऽसौ त्त्स्म्क्स्सेत्र्-काला-'नुभाव्ः। तत्र क्षेत्रं सर्वलोकलक्षणं, कालोऽष्टसमयमानः, अनुभावो व्र्न्न्-ग्न्धादिग्न्न्ः॥ अयमत्र भावार्थ:- अनन्तानन्तपरमाणुपुद्गलोपचितस्कन्धे वक्तुं प्रस्तुते यदि 'महास्कन्धः, इत्येतावन्मात्रमेवोच्येत, तदा केवलिसमुद्धातगतोऽनन्तानन्तकर्मपुद्गलमयस्कन्धोऽपि लभ्येत, प्रस्तुतमहास्कन्धस्य केवलिसमुद्वातगतकर्मपुद्गलमयमहास्कन्धस्य च समानक्षेत्रकाला- सुभावत्वात् । तथाहि- चतुर्थे समये द्रावपि लोकक्षेत्र व्याप्नुतः, अष्टसामयिकं च कालं द्वावपि तिष्ठतः, वर्णपश्चक-गन्धद्वय-रस , जैनसमुद्रातगत्या चतुर्भिः समयैः पूरणं करोति । लोकस्य तैरेव च संहरणं तस्य प्रतिलोमम् ॥ 653 ॥ 1 गाथा 638 / 3 जनसमुदाससचित्तकर्म पुद्गलमयं महास्कन्धम् । प्रति तत्समानुभाषो भवत्यचित्तो महास्कन्धः ॥ 644 ॥ For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 167 विशेषा0 पञ्चक-स्पर्शचतुष्टयलक्षणगुणयुक्तौ च द्वावपि भ्व्त्ः। तदेवं 'महास्कन्धः' इत्युक्तेऽनन्तानन्तकर्मपुद्गलमयमहास्कन्धः केवलिसमुद्धातगतोऽपि लभ्येत, तस्यापि प्रस्तुतमहास्कन्धसमानक्षेत्र-काला-'नुभावत्वात् । न च तेनेह प्रयोजनम् । अतोऽचित्तविशेषणेन तद्व्यवच्छेदः क्रियते, जीवाधिष्ठितत्वेन किल तस्य सचेतनत्वादिति ॥ 644 ॥ अथाऽत्र केषांचिद् मतमुपदर्य निराकुर्वनाहसेबुक्कोसपएसो एसो केई, न चायमेगंतो । उक्कोसपएसो जमवगाहढीओ चउट्ठाणो ॥ 645 ॥ अट्ठप्फासो य जओ भणिओ, एसो यजं चउप्फासो । अण्णे वि तओ पोग्गलभेया संतित्ति सद्धेयं ॥ 646 ॥ ___ एष प्रस्तुतोऽचित्तमहास्कन्धः सर्वोत्कृष्टप्रदेशनिर्वृत्तो, नान्यः । अयं ह्यौदारिकादिवर्गणाः सर्वा अप्यभिधाय पर्यन्ते प्रोक्तः अतो ज्ञायते- अयमेव सर्वोत्कृष्टपरमाणुसंख्यापचितो, न स्कन्धान्तराणिः निवर्तते यत सर्वापि पुद्गलाविशेषा । इत्येवं केचिद् व्याचक्षते । न चाऽयमेकान्तो नैतद् व्याख्यान संगमित्यर्थः, यद् यस्मादुत्कृष्टप्रदेशः स्कन्धः प्रतियोग्युत्कृष्टपदेशस्कन्धा स्तरापेक्षया प्रज्ञापनायामवगाहना-स्थितिभ्यां चतुःस्थानपतित उक्त्ः। तथाच तत्सूत्रम् "उक्कोसपएसियाणं भंते ! खंधाणं केवैया पज्जवा पण्णता ? / गोयमा ! अणंता । से केणठेण भंते ! एवं वुच्चै ! | गोयमा ! उक्को। सपएसिए खंधे उक्कोसपएसियस्स खंधस्स दवठियाए तुल्ले (एकैकद्रव्यत्वात्), पएसठियाए तुल्ले (उत्कृष्टप्रदेशिकस्यैव प्रस्तुतत्वात्), ओगाहणट्ठियाग. चउट्ठाणवडिए, तं जहा- असंखेजभागहीणे वा, संखेजभागहीणे वा; संखेजगुणहीणे वा, असंखेज्जगुणहीणे वा; असंखेजभागब्भहिए वा, संखेजभागब्भाहए वा, संखज्जगुणभहिए वा, असंखेजगुणब्भहिए वा । एवं ठिईए वि चउट्ठाणबडिए, वण्ण-गंध-रस0 / अहिं फासेहिं छट्ठाण व्द्दिए"| . सर्वोत्कृष्टप्रदेश एप केचित् , न चायमेकान्तः । उत्कृष्टप्रदेशो यदवगाह-स्थितितश्चतुःस्थानः ॥ 15 ॥ अष्टस्पर्शश्च रातो भणितः, एप च यच्चतु:स्पर्शः । अन्येऽपि ततः पुद्गलभेदाः सन्तीति श्रद्धेयम् ॥ 646 ॥ 2 उत्कृष्ट प्रदेशिकानां भगवन् ! स्कन्धाना कतिपये पर्यवाः प्रज्ञप्ताः । गौतम! अनन्ताः । केनार्थेन भगवन् ! एवमुच्यते । गौतम ! उत्कृष्टप्रदेशियः स्कन्ध उत्कृष्टप्रदेशिकस्य स्कन्धस्य द्रव्यार्थतया सुल्यः, प्रदेशाधतया तुल्या, अवगाहनाधतया चतु:स्थानपतितः, तद्यथा- असंख्येयभागहीनो वा, संख्येयभागहीनो वा। संख्येयगुणहीनी वा, असंख्येयगुणहीनो या, असंख्येयभागाभ्यधिको वा, संख्येयभागाभ्यधिको वा संख्येयगुणाभ्यधिको वा, असंख्येयगुणाभ्यधिको वा । एवं स्थित्या चतुःस्थानपतितः, वर्ण-गन्ध-रस । अष्ट्राभिः सः प्म्मान्प्तित्ः। . अयं पुनरचित्तमहास्कन्धोऽचित्तमहास्कन्धान्तरेण सहाऽवगाहना-स्थितिभ्यां तुल्य एव । अतो ज्ञायते- एतस्मादपर एव केचित ते प्रज्ञापनोक्ता उत्कृष्टप्रदेशिकाः स्कन्धा इति । किञ्च, 'अठ्ठप्फासो य जओ भणिओ त्ति' 'उक्कोसपएसो' इत्यनन्तरगाथाग संवध्यते । ततश्चाष्टस्पर्शस्य यतः प्रज्ञापनायां भणित उत्कृष्टप्रदेशिका स्कन्धः । एप पुनरचित्तमहास्कन्धो यस्माचतुःस्पर्श इष्यते । तस्मा दनयैवोत्कृष्टपदेशिकस्कन्धानां भेदसिद्धया पूर्वोक्तवर्गणामिश्राचित्तमहास्कन्धेभ्योऽन्येऽपि केचिदसंगृहीताः पुद्गलविशेषा अद्यापि सन्तीनि: श्रद्धेयम्, न पुनरेतावता सर्वोऽपि पुद्गलास्तिकायः संगृहीत इति भावः । तदेवमुक्ता द्रव्यवगणाः, 'अह दव्ववग्गणाण कमा' एतता र्यन्ता च व्याख्याता नियुक्तिगाथा । / 645 ॥ 646 // अथ "विवज्जासओ खेत्ते' एतयाचिख्यासुः क्षेत्रादिवर्गणास्वरूपमाह ऐगपएसोगाढाण वग्गणेगा पएसवुड्ढीए । संखेजोगाढाणं संखेज्जा वग्गणा तत्तो ॥ 647 ॥ तत्तो संखाईया संखाइयप्पएसमाणाणं । गंतुमसंखेज्जाओ जोग्गाओ कम्मुणो भणिया ॥ 648 ॥ तत्तो संखाईया तस्सेव पुणो हवंति जोग्गाओ । माणसदव्वाईण वि एवं तिविगप्पमेक्केकं ॥ 649 ॥ _ विपर्यासतो विपर्यासेन पश्चान्मुखः क्षेत्रविपयो वर्गणाक्रमो वेदितव्यः, न तु द्रव्यवर्गणावदिति भावः । इदमुक्तं भवति- परमः शूनां द्यणुकाधनन्ताणुकपर्यन्तस्कन्धानां चैकाकाशप्रदेशावगाहिनां सर्वेषामप्येका वर्गणा, घणुकाधनन्ताणुकपर्यन्तस्कन्धानामेव द्विषः शावगाहिनां द्वितीया वर्गणा, व्यणुकाधनन्ताणुकपर्यन्तस्कन्धानामेव त्रिप्रदेशावगाहिनां तृतीया वर्गणाएवमेकैकप्रदेशवृद्ध्या संख्येयप्रदे शावगाहिनां स्कन्धानां संख्येया वर्गणाः, ततोऽसंख्येयप्रदेशावगाहिनामपि स्कन्धानां प्रदेशवृद्ध्या असंख्या वर्गणा गत्वाऽतिलध्य' संख्यप्रदेशावगा ईस्कन्धानामेकैकाकाशमदेशव्या वर्धमानाः कर्मणो ग्रहणयोग्या असंख्येया व्र्ग्न्नास्तीर्थ्क्रैभ्न्निताः। ततोऽनन्तर मल्पपरमाणुनि नित्वाद् बादरपरिणामत्वेन बहाकाशप्रदेशावगाहित्वाच्च तस्यैव कर्मणोऽग्रहणयोग्या एकैकाशप्रदेशवृद्ध्या वर्धमान । असंख्येया वर्गणा भवन्ति । ततश्चैवमेकैकाकाशप्रदेशावगाहवृद्ध्या वर्धमाना मनसोऽप्यसंख्येया अग्रहणवर्गणाः, पुनरेतावत्य e। 1 गाथा 639 / / एकप्रदेशावगाढानां वर्गणका प्रवेशवृद्ध्या । संख्येयावगाढाना संख्येया वर्गणास्ततः ॥ 647 ॥ स्ण्ख्यातीत्ः। ततः संख्यातीता-संख्येयप्रदेशमानानाम् । गत्वाऽसंख्येया योग्याः कर्मणो भणिताः ॥ 648 ॥ ततः संख्यातीतास्तस्यैव पुनर्भवन्ति योग्याः । मानसद्व्यादीनामप्येवं nivikalpamekaikam // 19 // For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 168 विशेषा 0 तस्यैव ग्रहणवर्गणाः, पुनरेतावत्प्रमाणा एव तस्यैवाग्रहणवर्गणा वाच्याः । एवमाना-पानयोः, भाषायाः, तैजसस्य, आहारकस्य, वैक्रियस्य, औदारिकस्य चाऽयोग्य योग्या योग्यवर्गणानां क्षेत्रतोऽपि प्रतिलोमं त्रयं श्रयं प्रत्येकमायोजनीयमिति । Acharya Shri Kailassagarsuri Gyanmandir ध्रुवादिवर्गणास्कन्धा अपि प्रत्येकमङ्गुला संख्येयभागमदेशावगाहिनोऽवगन्तव्याः परं तच्चिन्तेह न कृता, जीवैः शरीरादौ कचिदः प्यनुपयुज्यमानत्वेन ध्रुवादिवर्गणानामग्रहणात् । अथवा, कर्मणोऽग्रहणवर्गणानां मध्ये तासामप्यन्तर्भावो द्रष्टव्यः । द्रव्यवर्गणाधिकारे तु पृथगेतत्स्वरूपमात्रज्ञापनार्थं विस्तरेण कृता तचिन्तेति मन्तव्यमिति । काल-भाववर्गणास्तु समयाऽसमयादिस्थितिमात्रं वर्णादिमात्रं चात्रीकृत्य सामान्येन वक्ष्यन्ते । अतस्ताभिः सर्वोऽपि पुनलास्तिकायः संगृह्यत इति भावनीयमिति । तदेवमभिहिताः क्षेत्रवर्गणाः । / 647-649 / अथ कालवर्गणाः प्राह - ऐगा समयहणं संखेज्जा संखसमयडीयाणं । होंति असंखेज्जाओ तओ असंखेज्जसमयाणं ॥ 650 ॥ विवक्षित परिणामेन य एकैकसमयमात्रस्थितयस्तेषां सर्वेषामप्येका वर्गणा, ते पुनरविशेषेण परमाणवः स्कन्धाश्च मन्तव्याः । एवमेकैकसमयवृद्ध्या संख्येयसमयस्थितीनां परमाण्वादीनां संख्येया वर्गणाः, असंख्येय समयस्थितीनां त्वसंख्येया वर्गणा भवन्ति । एवमेवाभिः सर्वोऽपि पुद्गलास्तिकायः संगृह्यते, एकसमयाद्यसंख्येय समयान्तायाः स्थितेर्बहिः पुद्गलानां स्थितेरेवाभावादिति । / 650 / / अथ भाववर्गणाः प्राह - 1 ऐगा एगगुणाणं एगुत्तरवुढिया तओ कमसो । संखेज्जगुणाण तओ संखेज्जा वग्गणा होति ॥ 651 ॥ संखाईयगुणाणं संखाईया य वग्गणा तत्तो । होंति अनंतगुणाणं दव्वाणं वग्गणाऽता ॥ 652 ॥ वण्ण-रस-गंध-फासाण होति वीसं समासभेएणं । गुरुलहु-अगुरुलहूणं बायर - सुहुमाण दो वग्गा ॥ 653 ॥ एकगुणानामेकगुणकृष्णानामित्यर्थः, परमाणूनां स्कन्धानां च सर्वेषामध्येका वर्गणा, कृष्णवर्णगुणद्वययुक्तानां तु परमाण्वादीनां 1 एका समयस्थितीनां संख्येया संख्यसमयस्थितिकानाम् । भवन्त्यसंख्येयास्ततोऽसंख्ये श्रसमयानाम् ॥ 650 ॥ 2 एकैकगुणानामेकोत्तरवर्धितास्ततः क्रमशः । संख्येयगुणानां ततः संख्येया वर्गणा भवन्ति ॥ 651 / / संयततिगुणानां संख्यातीताश्च वर्गणास्ततः । भवन्त्यनन्तगुणानां द्रव्याणां वर्गणा अनन्ताः । 652 ॥ वर्ण-रस-गन्ध स्पर्शानां भवन्ति विंशतिः समासभेदेन । गुरुलध्ध-गुरुलधूनां बादर-सूक्ष्माणां द्वो वर्गों । / 653 ॥ द्वितीया वर्गणा, कृष्णवर्णगुणत्रययुक्तानां तु तेषां तृतीया वर्गणा । एवमेकैकगुणवृद्ध्या संख्येयकृष्णवर्णगुणानां संख्येया वर्गणाः, असंख्येयकृष्णवर्णगुणानामसंख्येया वर्गणाः, अनन्तकृष्णवर्णगुणानामनन्ता वर्गणा भवन्ति । एवमेकगुणनीलानां संख्येयगुणनीलानाम्, असंख्येयगुणनीलानां, अनन्तगुणनीलानामपि वाच्यम् । एवं कृष्ण-नील-लोहित-हारिद्र शुक्ललक्षणाः पञ्च वर्णाः, सुरभी-तरौ आत्, तिक्तकटुकषाया- 'ऽम्ल-मधुराः पश्च रसाः, कर्कश-मृदु-गुरु-लघु-शीतोष्ण-स्निग्ध-रूक्षास्त्वष्ठौ स्पर्शाः । एवमेतेषु वर्ण- गन्धादिगतविंशतिभेदेषु प्रत्येकं सर्वत्रैकगुणानामेका, संख्येयगुणानां संख्येयाः, असंख्येयगुणानामसंख्येयाः, अनन्तगुणानामनन्तवर्गणा aroor । नवरं यो यत्र वर्ण - गन्धादिभेदस्तत्र तदभिलाषः कार्य इति । तथा, गुरुलघुपर्यायाणां बादरपरिणामान्वितवस्तूनामेका वर्गणा, अगुरुलघुपर्यायाणां तु सूक्ष्मपरिणामपरिणतवस्तूनामेका वर्गणा, एवमेतौ द्वावेव वर्गों भवतः । तदेवमेताभिर्भाववगणाभिः सर्वोस्पि पुद्गलास्तिकायः संगृह्यते, यथोक्तवर्णादिभावेभ्योऽन्यत्र पुद्गलानामभावादिति ॥ 651 / / 652 / / 653 // तदेवं द्रव्य क्षेत्र-काल- भाववर्गणाः प्रतिपाद्य प्रकृतं स्मरयन्नुपसंहरन्नाह णि या भासाविमज्झदव्वावगाहपरिमाणं । ओहिन्नाणारंभो परिणिद्वाणं च तं जेसु ॥ 654 ॥ तदेवं भणितं प्रतिपादितम् । किम् 1, इत्याह- तैजस- भाषयोर्विमध्येऽन्तराले यानि तदयोग्यद्रव्याणि तेषामत्रगाहपरिमाणं, उपलक्षणत्वादनन्तपरमाणुमचितस्कन्धात्मकत्वादिकं तत्स्वरूपं चोक्तम् । येषु द्रव्येषु किम् 1, इत्याह--येष्ववधिज्ञानस्यारम्भः प्रथमोत्पतिलक्षणः, परिनिष्ठानं च प्रतिपतनं तत् समयप्रसिद्धं येषु । इदमुक्तं भवति- "तेया-भासादव्वाण अंतरा एत्थ लभै पट्टत्रओ' इत्युपजीव्यविनेयेन पृष्टम् - तैजस-भाषान्तराले यदयोग्यं द्रव्यं तत् कतमस्वरूपं, कतिप्रदेशावगाढं च 1 इति । अस्य च शिष्यप्रश्नस्य गुगीदारिकवर्गणाः प्ररूपयता दत्तमुत्तरमिति ॥ / 654 ॥ इह च गुरुलघु, अगुरुलघु च द्रव्यमवधिः प्रथमं पश्यतीति पूर्वमुक्तम्, तत्र गुरुलघुद्रव्यारन्धस्य, अगुरुलघुद्रव्यारन्धस्य चावधेर्यत् स्वरूपं भवति, तद्दर्शयन्नाह - गुरुवार गुरुदुव्वाइं पिच्छिउं पच्छा । इयराई कोइ पेच्छइ विसुज्झमाणो कमेणेव ॥ 655 ॥ 1 भणितं तेजस भाषाविमध्यद्रव्यावगाहपरिमाणम् । अवधिज्ञानारम्भः परिनिष्ठानं व तद् येषु ॥ 654 ॥ 2 गाथा 627 ॥ 3 गुरुलघुद्रव्यारब्धो गुरुलघुद्रव्याणि प्रेक्ष्य पश्चात् । इतराणि कश्चित् प्रेक्षते विशुध्यमानः क्रमेणैव ॥ 655 ॥ For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra THIS vizeSA0 www.kobatirth.org 169 Acharya Shri Kailassagarsuri Gyanmandir गुरुसमा उड् बड्ढद्द कमेण सो नाहो । वड्ढतो चिय कोई पेच्छइ इयराई सय राहं ॥ 656 | गुरुलघुद्रव्यारब्धोऽवधिस्तै जसमत्यास भद्रभ्यारब्ध इत्यर्थः । किमिति 1 / अशोच्यते- वर्धमानोऽधस्तात् तान्येव गुरु लघून्पौदारिकादिद्रव्याणि हवा कश्चित् पश्चात् विशुध्यमानः क्रमेणैवाऽगुरुलघूनि भाषाविद्रव्याणि पश्यति यस्तु न विशुद्धिमासा यति स तेध्ये गुरुलघुद्रयेषु कियन्तैमपि काल स्थित्वा ततः प्रतिपतति । यस्त्वगुरुलघुद्रग्यसमारम्भोऽवधिर्भापास अद्रव्यारम्भ इत्यर्थ स ऊर्ध्वमेव क्रमेण वर्धते, नापस्तात्, उपरिवर्तन्येवाऽगुतलघूनि भाषा इव्याणि पश्यति कवि तथाविधविशुद्धिमान् वर्धमान ए 'सवराई' युगपदितराण्यपि गुतलघून्यौदारिकादीनि पश्यति । / 655 / / 656 / / चुर्रेन्तेर्तेर्धनार्थ परमुखेन प्रकारयति - गुरुलहुमगुरुलहुं वा तेया-भासंतरे ति निषिद्धं । भोरालाईयाणं किं गुरुलहुमगुरुलहुयं वा 1 ॥ 657 ॥ गुरुलह अगुरुबलहुर्य तं पि य तेणेव निहाई' इति वचनात् तैजस- भाषयोरन्तरे गुरुलघु, अगुरुलघु च द्रव्यमस्तीति भवि निर्दिष्टम्, औदारिकादिद्रव्याणां तु मध्ये ऽकि गुरुलघु, किं चागुरुलघु ?' इति न ज्ञायते तत्र तत्स्वरूपस्याऽनिर्दिष्टत्वात्, तदेतर कध्यतामिति प्रश्नः ॥ इत्येकोनविंशतिगाथार्थः ॥ 657 ॥ , सूरिरुत्तरमाह - लय-वि-आहारग-तेय गुरुलहू दब्वा । कम्मग-मण-भासाई एयाई अगुरुलहुयाई ॥658 ॥ औदारिक- वैक्रिया - sshAraka- तैजसद्रव्याणि, अपराणि च तदाभासानि सद्रव्याण्यपि बादरद्रव्याणि, गुरुलघूनि गुरुलघुस्वभा * वानि कार्मण-मनो-भाषादिद्रव्याणि तु, आदिशब्दादाना-पानद्रव्याणि, अपराण्यपि च परमाणु-द्वयणुकादीनि, व्योमादीनि चाऽगुरुल धूनि । एतच्च वक्ष्यमाणनीत्या निश्चयनयमतमित्यवगन्तव्यम् । / इति निर्युक्तिगाथार्थः । / 658 / / अथ व्यवहार- निश्चयनयविचारणया विस्तरार्थ भाष्यकारः माह 1 अगुरुलघुसमारब्ध ऊर्ध्व वर्धते क्रमेण स नाऽधः । वर्धमान एव कश्चित् प्रेक्षत इतराणि युगपत् ॥ 656 ॥ 2क.ख.ग. 'ई पिच्छ' / 3 क.ख.ग. 'न्तं का'| 4 गुरुलघ्वगुरुलघु वा तैजस-भाषान्तरे इति निर्दिष्टम् । औदारिकादिकानां किं गुरुलध्वगुरुलघुकं वा ? / / 657 ॥ 5 गाथा 627 / 6 औदारिक- वैक्रिया 'ऽहारक-तैजसानि गुरुलघूनि द्रव्याणि । कार्मण-मनो-भाषादीनि एतान्यगुरुलघुकानि ॥ 658 ॥ गुरु लहुयं उभयं नोभयमिति वावहारियनयस्स । दव्वं, लेट्टुं दीवो वाऊ वोमं जहासंखं ॥ 659 ॥ निच्छयओ सव्वगुरुं सव्वलहुं वा न विज्जए दव्वं । बायरमिह गुरुलहुयं अगुरुलहुं सेसयं सव्वं ॥ 660 ॥ इह सद् तिर्यग्वा प्रक्षिप्तमपि पुनर्निसर्गादधो निपतति तद् गुरु द्रव्यम्, यथा लेष्यादि । यत्तु निसर्गत एवोर्ध्वगतिस्वभाव द्रव्यं तलघु, यथा दीपकलिकादि । यत्तु नोर्ध्वगतिस्वभावं नाप्यधोगतिस्वभावं किं तर्हि ?, स्वभावेनैव तिर्यग्गतिधर्मकं तद् द्रव्यं गुरु लघु, यथा वाय्वादि । यत्पुनरूर्ध्वा 'ध-स्तिर्यग्गतिस्वभावानामेकतरस्वभावमपि न भवति, सर्वत्र वा गच्छति तद् गुरुलघु, यथा व्योम परमाण्वादि । इति व्यावहारिकनयमतम् । निश्चयतस्तु - निश्चयनयमतेन, सर्वगुरु- एकान्तेन गुरुस्वभावं किमपि वस्तु नास्ति, गुरोरपि लेष्वादेः परप्रयोगादूर्ध्वादिगमन दर्शनात् । एकान्तेन लघ्वपि नास्ति, अतिलघोरपि वाष्पादेः करताडनादिनाऽधोगमनादिदर्शनात् । तस्माद् नैकान्तेनं गुरु लघु व 'किमपि वस्त्वस्ति । अतो निश्चयनयस्येयं परिभाषा - यत् किमप्यत्र लोके औदारिकवर्गणादिकं भू-भूधरादिकं वा बादरं वस्तु तत् सर्व गुरुलघु, शेषं तु भाषा स्स्ना-पान- मनोवर्गणादिकं परमाणु-द्वयणुक-व्योमादिकं च सर्व वस्त्वगुरुलध्विति । / 659 ॥ 660 // अत्र परः प्राह 'जै गुरुयं लहुयं वा न सव्वहा दव्वमत्थि तो कीस । उड्ढमहो वि य गमणं जीवाणं पोग्गलाणं च ? ॥ 661 उड्ढं लहुकम्माणं भणियं गुरुकम्मणामहोगमणं । जीवा य पोग्गला वि य उड्ढा होगामिणो पायं ॥ 662 ॥ यदि भो निश्चयनयमतवादिन ! एकान्तगुरु एकान्तलघु वा सर्वथा द्रव्यं नास्ति, तर्हि किमित्यूर्ध्वम्, अधोऽपि च जीवानां पुद्गलान च गमनं भवति 1 / पर एव स्वपक्षं भावयति- यत ऊर्ध्व सौधर्मदेवलोकादौ लघुकर्मणां जीवानां गमनं भणितमागमे, गुरुकर्मणां त्वध पृथिव्यादौ गमनमभिहितम् । अथवा, किमित्थमभिहितेन 1, सर्वेषामपि समयवेदिनां प्रसिद्धमेवेदं यदुत - जीवाश्च पुद्गला ऐ 1 गुरुकं लघुकमुभयं नोभयमिति व्यावहारिकनयस्य । द्रव्यं, लेष्टु दीपो वायुव्योंम यथासंख्यम् ॥ 659 ॥ X (तदगु-) निश्रयतः सर्वगुरु सर्वलघु वा न विद्यते द्रव्यम् । बादर मिह गुरुलघुकमगुरुलघु शेषकं सर्वम् ॥ 660 ॥ 2 . छ. 'दव्वं' / 3 यदि गुरुकं लघुकं वा न सर्वथा द्रव्यमस्ति ततः कस्मात् । ऊर्ध्वमधोऽपि च गमनं जीवानां पुतलानां च 1 ॥ 661 ॥ लघुकर्मणां भणितं गुरुकर्मणामधोगमनम् । जीवाश्च पुद्गला अपि च ऊर्ध्वा-धोगामिनः प्रायः ॥ 662 ॥ For Private and Personal Use Only
Page #177
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 170 विशेषा0 चोर्धा-'धोगामिनः-- माय ऊर्ध्वलोकान्तादधोलोकान्तं गच्छन्ति, अधोलोकान्तात् तूर्ध्वलोकान्तम् । प्रायोग्रहणादनुश्रेणि तिर्यग् गच्छन्ति । तस्माद् गुरुताऽभावे कथं तेऽधोऽभिव्रजन्ति, लघुताभावे च कथमूर्ध्वमनुधावन्तीति । इह प्रेरकस्याऽयमभिप्राय:- गुरुतानिबन्धनमधोगमनमयोगोलकादीनामिव । लघुतामत्ययं चोर्ध्वगमन, दीपकलिकादीनामिव । गुरुलघुत्वसाध्यं च तिर्यग्गमनं, वाय्वादीनामिव अगुरुलघुताकारणं चावस्थानं, यथा व्योमादीनाम् , आकाशमतिष्ठिताऽऽनतदेवलोकविमानादीनां च । ततो व्यवहारवत् त्वयाऽपि गुर्वादिचतुर्विधवस्त्वभ्युपगमः कार्य इति ॥ 661 ॥ 662 ॥ अथ निश्चयनयवादी मत्युत्तरयति- ' 'अन्न चिय गुरुलहुया अन्नो दव्वाण वीरियपरिणामो । अन्नो गैपरिणामो नावस्सं गुरुल्हुनिमित्तो॥66॥ इहाऽन्यैव काचिद् द्रव्याणां गुरुतो लघुता च, अन्यश्च वीर्यपरिणामः, अन्य एव च तेषां गतिपरिणामः, नावश्यं गुरुत्वलघुत्वनिमित्त इति ॥ 663 ॥ कुतः, इत्याहपरमलहूणमणूणं जं गमणमहो वि तत्थ को हेऊ ? / उड्ढं धूमाईणं थूलयराणं पि किं कजं ? ॥ 66 ॥ किं व विमाणाईणं नाहोगमणं महागुरूणं पि । तणुयरदेहो देवो हक्खुवै व किं महासेलं ? ॥ 665 ॥ यत् यस्मात् परमलघूनामप्यशूनां गमनमधोऽपि भवति, तत्र इन्त ! अधोगतिपरिणामोत्कटतां विहाय कोऽन्यो हेतुः 1-न कोऽपीत्यर्थः । तथा, स्थूलतराणामपि बादराणामपि, बादरत्वेन गुरूणामपीति तात्पर्यम् , धूमादीनां yaz2a गमनं भवति, तत्राप्य गतिपरिणामोत्कटत्वं परित्यज्य किं कार्य किमन्यत्प्रयोजनम् ?- न किञ्चिदित्यर्थः । तदेवमुत्कटेनाधोगतिपरिणामेन ललिता परमाणुगता लघुता, ऊर्ध्वगतिपरिणामेनापि प्रबलेनाप्रतिक्रान्ता धृमादिगता गुरुता, इत्यस्यां गाथायां दर्शितम् । तदर्शने च 'अबो गैपरिणामो नावस्सं गुरुलहुनिमित्तो' इत्येतत् समर्थितम् । गतिपरिणामेन च गुरुलघुतयोरतिक्रमणमुपलक्षणम् , अतः स्थितिपरिणामेनाप्यु- अन्यैव गुरुलधुताऽन्यो द्रष्याणां वीर्यपरिणामः । अन्यो गतिपरिणामो नावश्यं गुरुलघुनिमित्तः ॥ 33 ॥ 2 क.ख. ग. 'ता च्ल्'| परमलघूनामणूनां यद् गमनमधोऽपि तत्र को हेतुः। अवै भूमादीनां स्थूलतराणामपि किं कार्यम् ॥ ॥ किंवा विमानादीनां माधोगमनं महागुरूणामपि । / तनुतरदेहो देव उरिक्षपति वा किं महाबौक्षम् ॥ 5 ॥ 4 गाथा 665 / स्कटेन गुरुताऽतिक्रमं दर्शयति- 'किव विमाणेत्यादि' यदि गुरुताऽधोगतिनिवन्धनमिष्यते, तहिं हन्त ! किमित्यानतदेवलो. कविमानादीनाम् ; आदिशब्दादीपत्माग्भारापृथिव्यादीनां महागुरूणामप्यधोगमनं न भवति । तस्मात् तत्राप्युत्कटा स्थितिपरिणाम एव गुरुतामतिक्रम्य तेषामवस्थितिं करोतीति । अथ यदुक्तम्- 'अन्नो दवाण वीरियपरिणामो' इति, एतत्समर्थनार्थमाह- 'सणुयरदेहो इत्यादि' तनुतरशरीरो महादीर्यो देवो वा किमिति महाशैलं कमप्युत्क्षिपति, उत्क्षिप्य चोय प्रक्षिपति । इदमुक्तं भवति- यदि गुरुतादयोऽधोगत्यादिकारणं भवेयुस्तदाऽसौ महाशैलो निजगुरुतया महावीर्यवन्तं देवमाक्रम्याधस्तादेव यायादिति ॥ 664 ॥ 665 ॥ अत्र पराभिमायमाशङ्कयोत्तरमाह__ अह तस्स वीरियं तं तो नाहो गमणकारणं गुरुया। उड्ढगैकारणं वा लहुया एगंतओ जुत्ता ॥ 666 ॥ अथ मन्यसे- देवस्य संबन्धि तद् महावीर्य येन गुरुरपि पर्वत ऊर्ध्वमुक्षिप्यते । हन्त ! ततस्तर्खेकान्ततो नाऽधोगतिकारणं गुरुतैव, नाप्येकान्तेनोर्ध्वगतिकारणं लघुतैव युक्ता । किं तर्हि 1, देवादिगतं वीर्यमपि, इत्यायातम् ॥ 666 ॥ ततश्च 'विरियं गुरु-लहुयाणं जहाहियं गइविवज्जयं कुणै । तह गइ-ठीपरिणामो गुरु-लहुयाओ विल्ण्घेइ॥667॥ यथोक्तन्यायेन देवादिगतं वीर्यमधिकं सद् वस्तूनां गुरु-लघूनां गतिविपर्यय करोति, तथा गति-स्थितिपरिणामोऽप्यधिक मागुक्तन्यायेन वस्तूनां गुरु-लघुते विलक्यत्येव- गतिविपर्ययं करोत्येवेत्यर्थः । यथा गुरौ पर्वते देववीर्याद् गतिविपर्ययो दर्शितः, एवं लघावपि बाष्पादौ करताडिते देवदत्तादिवीर्याद गतिविपर्ययो दृश्यः । तस्माद् नैकान्तेनाऽधोगत्यादिकारणं गुरुताद्य्ः। किं तर्हि 1, देवादिगतं वीर्यमपि, महीध्र-बाष्पादिषु तथादर्शनात् । तथोत्कटो गति-स्थितिपरिणामोऽपि तत्कारणम् , परमाणु-धूम-विमानादिषु tthaadrshittvaat| अतः किमधोगत्यादिसिद्धये गुर्वा दिवस्तुचतुष्टयाभ्युपगमेन' / तत इयमेव परिभाषा युक्तिमती-बादरं गुरुलघु, शेषं तु सूक्ष्म, अमृतं च सर्व वस्त्वगुरुलघु । इति निश्चयनयः ॥ 667 ॥ अयोत्तरनियुक्तिगाथासंबन्धनार्थमाह1 गाथा 663 / 2 भथ तस्य वीर्य तत् ततो नाधोगमनकारणं गुरुता । अर्ध्वगतिकारणं वा लघुतकान्ततो एका । " 3 षीर्य गुरु-लघुकानां यथाऽधिक गतिविपर्यय करोति । तथा गति-स्थितिपरिणामो गुरुलघुते विलायति ॥ 15 ॥ For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 171 विशेषा0 भणिओ खित्त-हाणं सुद्धाणं चिय परोप्परनिबंधौ । इह ताणं चिय भण्णइ दव्वेण समं निब्ण्धोऽय्॥668 इह 'अंगुलमावलियाण भागमसंखिज' इत्यादिना भणितः पूर्व क्षेत्र-काळयो शुद्धयोरेव द्रव्यरहितयोः परस्परनिवन्धः । अथ तयोरेव द्रव्येण सहाऽसौ मोच्यते ॥ इति गाथादशकायः ॥ 668 ॥ स्वप्रतिज्ञांतार्थमेवाह संखेज मणोदव्वे भागो लोग-पलियस्स बोधव्यो । संखिज्ज कम्मदवे लोए थोऊणय पलियं ॥ 169 ॥ - मनोर्गणागतं मनःपरिणामयोग्य द्रव्य मनोद्रव्य तस्मिन् मनोद्रव्ये मनोद्रव्याविषयेऽवधौ 'संखेजति संख्येयतमो भागो लोक-पल्योपमयोविषयत्वेन बोद्धव्या । इदमुक्तं भवति- अनोवर्गणाद्रव्यं पश्यमवधिः क्षेत्रतो लोकस्य संख्याततम भाग, कालतस्तु परयोपमस्य संख्येयतम भाग पश्यतीति । 'सखिम कम्मदव्वे ति कर्मवर्गणागतं कर्मणो योग्यं द्रव्यं तद्विषयेऽषधौ संख्येया लोकपत्योपमभागास्तादिषयतयाऽवगन्तव्याः । इदमुक्त भवति-कर्मवर्गणाद्रव्यं पश्यावधि क्षेत्रतो लोकस्य संख्येयान् भागान् पश्यति. कालतस्तु पल्योपमस्य संख्येयान् भागानवलोकयति । 'लोए थोऊणय पलियं ति' चतुर्दशरज्ज्चात्मकलोकविषयेऽवधौ कालतः स्तोकोन पल्योपमं विषयतया बोद्धव्यम् । इदमत्र हृदयम्-क्षेत्रतः समस्तलोकं पश्यावधि: कालतः स्तोकोनं पल्पोपमं पश्यति । द्रव्येण प्रस्तुते केवलयोरुपनिवन्धप्ररूपणं विस्मरणशीलतासूचकमिति चेत् । नैवम्, साक्षादिह द्रव्योपनिवन्धो नोक्तः, सामर्थ्यात् स्वसौ प्रोक्त एच, तथाहि- पूर्व 'काले चउण्ड वुड्ढी' इत्युक्तमेव । कालवृद्धिवानन्तरोक्तकर्मद्रव्यदर्शकापेक्षयाऽत्रोक्तव । सतधास्य समस्तलोकस्तोकोनपल्योपमदर्शिनः सामर्थ्यात् कर्मद्रव्योपर्येव किमपि द्रव्यं विषयत्वेन द्रष्टव्यम् , अत एव च तदुपर्यपि ध्रुववर्गणादिद्रव्यं पश्यतः क्षेत्र-कालवृद्धिक्रमेण परमावधिसंभवोऽप्यनुमीयते ॥ इति नियुक्तिगाथ अथ भाष्यम् लोगपलियाण भाग संखैमं मुणै जो मणोदव्वं । संखेजे पुण भाए पासइ जो कम्मुणो जोगं ॥ 670 ॥ . भणितः क्षेत्रा-द्धयोः शुद्धयोरेव परस्परनिबन्धः । इह तयोरेव भग्यते द्रव्येण समं निबन्धोऽयम् ॥ 198 ॥ 2 गाथा 6.83 क. ख. ग. 'ज्ञ्यात्मे|" संख्येयो मनोबध्ये भागो खोक-पक्ष्ययोबोदव्यः । संख्येयाः कर्मद्रव्ये लोके स्तोकोनकं पक्ष्यम् ॥19॥55.ch. 'संखेब' गाथा 617 ॥ .. घ. छ. 'चमैय ई'| लोक-पल्यबोर्भाग संख्येवं जानाति यो मनोद्रव्यम् । संख्येयान् पुनर्भागान् पश्यति यः कर्मणो योग्यम् ॥ 17 ॥ सयलं लोयं पासं पासइ पल्लोवमं स देसूणं । सुद्धाण किमत्थाणे गहणमिहं खेत्त-कालाणं ॥ 671 ॥ ( कम्मदव्वमइओ पेच्छइ दुगमित्तियं तिजं भणियं । उवरि पि तओ कमसो साहिज्जा त्य्न्नुमान्नेन्न्॥672॥ यो मनोद्रव्यं मुणति स लोक-पल्योपमयोः प्रत्येकं संख्येयतमं भाग 'मुणति' इत्यत्रापि संबध्यते । यः पुनः कर्मणो योग्य द्रव्यं पश्यति स लोक-पल्योपमयोः प्रत्येक संख्येयान् भागान् 'पश्यति' इत्यत्रापि योज्यते । सकलं लोकं पश्यन् स प्रस्तुतोऽवधिःशोनं पल्योपमं पश्यति । परः माह- द्रव्येण सहोपनिबन्धे प्रस्तुते किमितीहाऽस्थाने शुद्धयोरेव द्रव्यरहितयोः क्षेत्र-कालयोर्ग्रहणम् । अत्राऽऽचार्यः सामर्थ्याद् द्रव्यं प्राप्यत इति दर्शयति- 'कम्मदव्येत्यादि' कर्मद्रव्यमतीतोऽतिक्रान्तस्तदुपर्यन्यदपि किश्चिद् द्रव्यं पश्यन्नेबैतावत्पमाणं लोकं देशोनपल्योपममानं क्षेत्र-काललक्षणं द्वयमवधिः पश्यति, नान्यथेति । इदमुक्तं भवति- 'काले चउण्ड वुड्ढी' इति वचनादयमत्र सामर्थ्यमापितोऽर्थो लभ्यत इत्यर्थः । ततः सामर्थ्यादेव तदुपर्यपि ध्रुववर्गणादिद्रव्यं पश्यतस्तदनुमानेन क्रमशः परमावांध यावत् साधयत् ॥ इति गाथात्र्यार्थ्ः॥ 670 ॥ 671 ॥ 672 // अथापरमपि द्रव्य-क्षेत्र-कालोपनिबन्धमाह तेया-कम्मसरीरे तेयादब्वे य भासदव्वे य । बोधन्वमसंखेज्जा दीव-समुद्दा य कालो य ॥ 673 ॥ शरीरशब्दः प्रत्येकमभिसंबध्यते । तैजसशरीरे कार्मणशरीरे चैतद्विषयेऽवधावित्यर्थः, तथा, तैजसवर्गणाद्रव्यविषयेऽवधौ, भाषावर्गणाद्रव्यगोचरे चावधौ क्षेत्रतः प्रत्येकमसंख्येया द्वीप-समुद्राः, कालश्चासंख्येयः पल्योपमासंख्येयभागरूपो विषयत्वेन बोद्धव्यः । इह चाविशेषोक्तावपि तैजसशरीरात् कार्मणशरीरस्य सूक्ष्मत्वात् तदर्शिन इदमेव द्वीप-समुद्र-कालासंख्येयकं बृहद् द्रष्टव्यम् । कार्मणशरीरादप्यबद्धानां तैजसवर्गणाव्याणां सूक्ष्मत्वात् तद् बृहत्तरं, तेभ्योऽपि भाषाद्रव्याणां सूक्ष्मत्वात् तद् बृहत्तमं द्रष्टव्यम् । आह-ननु पूर्व कर्मद्रव्यदर्शिनः प्रत्येकं लोक-पल्योपमभागाः संख्येया विषयत्वेनोक्ताः, अत्र तु कार्मणशरीरदर्शिनः किमिति स्तोको क्षेत्र कालो विषयत्वेनोक्तौ । अत्रोच्यते-पूर्व कर्मद्रव्याणि कर्मवर्गणागतानि जीवेन शरीरतयाऽबद्धान्युक्तानि, अत्र तु तद्रूपतया बदानि गृही .. सकलं लोकं पश्यन् पश्यति पल्योपमं स देशोनम् । शुद्धयोः किमस्थाने ग्रहणमिह क्षेत्र-कालयोः ॥ 6 ॥ . कर्मद्रव्यमयः प्रेक्षते द्विकमानमिति यद् भणितम् । उपर्यपि ततः क्रमशः साधयेत् तदनुमानेन ॥ 6.2 ॥ 3 गाथा 114 / / तैजस-कर्मशरीरे तैजसद्व्ये च भाषाद्रव्ये च । बोळ्या असंख्येया द्वीप-समुद्राश्च कालश्च ॥ 6 ॥ For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org Shri Mahavir Jain Aradhana Kendra 172 विशेषा0 तानि, अबद्धेभ्यश्च पद्धानि बादराणि भवन्ति, अच्युततन्तुभ्यश्च्युततन्तुषु तथादर्शनात् । अतोऽत्र कार्मणशरीरदर्शिनः स्तोको क्षेत्रकालौ विषयत्वेनोक्ताविति । / 673 / / अत्र भाष्यम् 'एयाइं जओ कम्मयदव्वेहितोऽतिथूलयरयाई । तेयाइयाई तम्हा थोवयरा खेत्त-काल त्थ ॥ 674 ॥ - एतानि यतस्तैजसादीनि तैजसशरीर-कार्मणशरीर-तैजसवर्गणाद्रव्य-भाषावर्गणाद्रव्याणीत्यर्थः, कार्मणशरीरयोग्यवर्गणाद्रव्येभ्योऽतिस्थूलतराणि चादराणि, तस्मात् स्तोकतरौ क्षेत्र-कालापत्र प्रोक्तौ, इति मागेव भावितम् ॥ इति स्भास्स्य्नियुक्तिगाथार्थ्ः॥ 674 ॥ आह-ननु यथा जघन्य-मध्यमावधी निर्दिष्टन्यायेनाऽसर्वरूपिद्रव्यविषयायुक्तौ, तथोत्कृष्टावधिरपि, आहोखित् सर्वमपि रूपिद्रव्यमसौ पश्यति !, इत्याशङ्कयाह 'एगपएसोगाढं परमोंही लहै कम्मगसरीरं । लहै य अगुरुयलहुयं तेयसरीरे भवएण्हुत्तं ॥ 675 ॥ एकस्मिन्नाकाशप्रदेशेऽवगाढं स्थितमेकप्रदेशावगाढं परमाणु-यणुकाधनन्ताणुकस्कन्धपर्यन्तं सर्वमपि द्रव्यं, परमश्वासाववधिश्च परमावधिरुत्कृष्टावधिरित्यर्थः, लभते पश्यति, तथा कार्मणशरीरं च लभते । आह- 'एकप्रदेशावगाढं' इति सामान्योक्तौ कथं परमाणु-घणुकादिकं द्रव्यं गम्यते, यावता 'एकमदेशावगाढं कार्मणशरीरं' इत्युपात्तमेव कस्माद् न योज्यते । नैवम् , कार्मणशरीरस्याडसंख्येयप्रदेशावगाहित्वेनैकप्रदेशावाढत्वासंभवादिति । अगुरुलघु च द्रव्यं सर्वमपि परमावधिः पश्यति । जात्यपेक्षं चैकवचनम् , अन्यथा ह्येकप्रदेशावगाढानि कार्मणशरीराण्यगुरुलघूनि, गुरुलघूनि च सर्वाण्यपि द्रव्याण्यसौ पश्यतीत्यवगन्तव्यमिति । तथा, तैजसशरीरविषयेऽवधौ कालतो भवपृथक्त्वं परिच्छेद्यतयाऽवगन्तव्यम् । एतदुक्तं भवति- यस्तैजसशरीरं पश्यति स कालतो भवपृथक्त्वमपि pshyti। पृथक्त्वं च द्वाभ्यामारभ्या'' नवभ्यः सर्वत्र द्रष्टव्यम् । इह च य एव हि भाक् तैजसं पश्यतः पल्योपमासंख्येयभागरूपोऽसंख्येयकालोऽभिहितः, स एवानेन भवपृथक्त्वेन विशेष्यते, इदमपि च भवपृथक्त्वं तेनासंख्येयकालेन विशेष्यते- भवपृथक्त्वमध्य एव स । पल्योपमासंख्येयभागः कालो नाधिकः, एतन्मध्य एव च भवपृथक्त्वं न बहिस्तादिति । आह- नन्वेकप्रदेशावगाढस्य परमावादेरति , एतानि यतः कार्मणद्रव्येभ्योऽतिस्थूलतरकाणि । तैजसादिकानि तस्मात् स्तोकतरौ क्षेत्र-कालावत्र ॥ 17 ॥ 1 एकप्रदेशावगाढं परमावधिर्लभते कार्मणशरीरम् । लभते चागुरुकलघुकं तैजसकारीरे भवपृथक्त्वम् ॥ 175 ॥ 3 घ.छ. 'पुहत्त' / 4 क.ग. 'गाहित्वा' / मूक्ष्मत्वात् तदुपलम्भे वादराणां कार्मणशरीरादीनामुपलम्भो गम्यत एव, इति व्यर्थस्तेषां पृथगुपन्यासः, अथवा 'ekprdeshaavgaa'| इत्यपि न वक्तव्यम्, 'रूपगतं लभते सर्वम्' इत्यस्य वक्ष्यमाणत्वात् । अत्रोच्यते- यः सूक्ष्म परमाण्वादि पश्यति तेन बादरं कामणशरीराद्यवश्यमेव द्रष्टव्यम् , यो वा बादरं पश्यति तेन सूक्ष्ममवश्यं ज्ञातव्यमित्ययं न कोऽपि नियमः, यस्मात् 'तेयाभासादवाण अंतरा' इत्यादिवचनादुत्पत्तावगुरुलघु द्रव्यं पश्यन्नप्यवधिर्न गुरुलघूपलभते, अन्यद्वाऽतिस्थूरमपि घटादिकं च मनःपर्यायज्ञानी मनोद्रव्याणि मूक्ष्माण्यपि पश्यति, निन्तनीयं तु घटादि स्थूरमपि न पश्यति एवं विज्ञानविषयवैचित्र्यसंभवे सति संशयव्यवच्छेदार्थमेकप्रदेशावगाढ. ग्रहणे सत्यपि शेषविशेषोपादानमदोपायैवेति । अथवैकप्रदेशावगाढग्रहणेन परमाण्वादि द्रव्यं गृहीतं, शेपं तु कर्मवर्गणापर्यन्तं कार्मणशरीरग्रहणेनोपलक्षितम् , कर्मवर्गणोपरितनद्रव्यं तु सर्वमप्यगुरुलघुग्रहणेन संगृहीतम् ; चशब्दसूचितगुरुलघुग्रहणेन तु घट-पट-भू-भूधरादिक गृहीतम् , इत्येवं समस्तपुद्गलास्तिकायविपयत्वं परमावधेराविष्कृतं भवति । एवं च सति 'रूपगतं लभते सर्वम्' इत्येतद् वक्ष्यमाणमस्यैव नियमार्थ द्रष्टव्यमेव- इत्येतदेव हि रूपगतं नान्यत् । इत्यलं प्रपञ्चेन ॥ इति नियुक्तिगाथार्थः ॥ 675 ॥ अथ भाष्यम् एगपएसोगाढं पेच्छइ, पेच्छइ य कम्मयतणुं पि । अगुरुलहुव्वाणि य चसद्दओ गुरुलहूई ति ॥ 676 ॥ तेयसरीरं पासं पासइ सो भवपुहुत्तमेगभवे । णेगेसुं बहुतरए सरिज न उ पासए सव्वे ॥ 677 ॥ गतार्थे एव, नवरं 'एगभवे त्ति' एकस्मिन् विवक्षितभवे समुत्पन्नेऽवधावतीतमनागतं च पृथग्भवपृथक्त्वं पश्यति । 'णेगेसुमित्यादि' यदि पुनस्तस्याऽप्यतीतभवपृथक्त्वस्य मध्येऽनेकेषु भवेष्ववधिज्ञानमुत्पन्नं स्यात् तदा तेन पूर्वावधिना दृष्टाद् भवपृथक्त्वादपि बहुतरानतीता-'नागतभवान् स्मरेत्- स्मृतिज्ञानेन जानीयात् । न तु पृथक्त्वान्तर्वर्तिन इव तान् सर्वान् साक्षादवधिज्ञानेन पश्यति, भवपृथक्त्वमात्रमेव साक्षात् पश्यतीति भावः ॥ 676 ॥ 677 ॥ अत्र प्रेरका माह, गाथा 627 / 2 एकप्रदेशावगाट प्रेक्षते, प्रेक्षते च कार्मणतनुमपि । अगुरुलघुद्रव्याणि च चशब्दतो गुरुलघूनीति ॥ 17 ॥ तैजसशरीरं पश्यन् पश्यति स भवपृथक्त्वमेकभवे । भनेकेषु बहुतरान् स्मरेद् न तु पश्यति सर्वान् ॥ 677 ॥ For Private and Personal Use Only
Page #180
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 173 . विशेषा0 "एगपएसोगाढे भणिए किं कम्मयं पुणो भणियं । एगपएसोगाढे दिहे का कम्मए चिंता 1 ॥ 678 ॥ ... अगुरुलहुगेहणं पि य एगपएसावगाहओ सिद्धं । सव्वं वा सिद्धमिओ स्वगयं लहै सज्वं ति ॥ 679 ॥ गतार्थे, मवरमेकमदेशावगाठे भणिसे किमिति फार्मणशरीर पुनरप्यवधिविषयत्वेन भणितम् । / इतः कारणात् पुनर्न भणनीयम् , इत्याह- 'एगपएसोगावे दि?' इत्यादि । शेषमनिगूढार्थमेवेति ॥ 678 ॥ 679 ॥ अत्र गुरुराहाइगोगाढे भणिए वि संसओ सेसए जहारंभे । सहयरं पिच्छंतो थूलयरं न मुणै घडाई ॥ 18 ॥ जह वा मणोविउ नत्थि दसणं सेसएऽतिथूले वि । एगोगाढे गहिए तह सेसे संसओ होजा ॥ 681 ॥ उपसंहरमाह- ईय नाणविसयवैचित्तसंभवे संसयावणोयत्थं । भणिए वेगोगाढे केइ विसेसे पयंसंति ॥ 682 ॥ कांश्चित् कार्मणशरीरा-गुरुलघ्वादीन् विशेषान् प्रदर्शयन्ति भद्रबाहुखामिन इति ॥ 682 ॥ प्रकारान्तरेण समाधानमाहाइगोगादग्गहणेऽणुगादओ कम्मयं ति जा सव्वं । तदुवरि अगुरुलहूई चसइओ गुरुलहूई पि ॥ 683 ॥ एवं वा सव्वाइं गहियाई तेसिमेव नियमत्थं । सव्वं स्वगयं ति य एवं चिय नावरमओ थि ॥ 684 ॥ एकप्रदेशाषगाते भणिते कि कार्मणं पुनर्भणितम् । एकप्रदेशावगाडे विष्टे का कामणे चिन्ता ॥ 7 ॥ भगुरुलघुग्रहणमपि चैकप्रदेशावगाइतः सिद्धम् । सर्व वा सिद्धमितो रूपगतं लभते सर्वमिति ॥ 79 ॥ 15.छ. 'ग्त्त्न्न्ण्'| एकावगाढे भणितेऽपि संशयः शेषके यथाऽऽरम्भे । सूक्ष्मतरं प्रेक्षमाणः स्थूलतरं न जानाति घटादिम् ॥ 18 ॥ यथा वा मनोविदो नास्ति दर्शनं शेषकेऽतिस्थूलेऽपि । एकाधगाढे गृहीते तथा शेषे संशयो भवेत् ॥ 18 ॥ ॥ इति ज्ञानविषयवैचित्र्यसंभवे संशयापनोदार्थम् । भणिते वैकाबगाटे कांश्चिद् विशेषान् प्रदर्शयन्ति ॥ 18 ॥ 5 एकावगाढमहणेऽणुकादयः कार्मणमिति यावत् सर्वम् । तदुपर्यगुरुलघूनि चशब्दतो गुरुलघून्यपि ॥ 683 ॥ एवं वा सर्वाणि गृहीतानि तेषामेव नियमार्थम् । सर्वं रूपगतमिति चैवमेव भापरमतोऽस्ति ॥ 684 ॥ नियममेव दर्शयति- 'एवं चियेत्यादि' एतदेव परमाण्वादिकं रूपगतं, नातः परं किमपि रूपगतमस्ति ॥ इति गाथान कार्थः ॥ 683 / / 684 // तदेवं परमावधेव्यतो विषय उक्तः, अथ क्षेत्र-कालौ तद्विषयभूतौ माह परमोहि असंखेज्जा लोगंमित्ता समा असंखिज्जा । रूवगयं लहै सव्वं खेत्तोवमियं अगणिजीवा ॥ 385 ॥ परमश्चासाववधिश्च परमावधिः क्षेत्रतोऽसंख्येयानि लोकमात्राणि 'खण्डानि' इति गम्यते, 'लभते' इति संबन्धः कालतर समा उत्सर्पिण्य-वसर्पिणीरसंख्येया एव लभते द्रव्यतस्तु रूपगतं मूर्तद्रव्यजातं सर्वे परमाण्वादिभेदभिन्नं पुद्गलास्तिकायमित्यर्थः, ला पश्यति । भावतस्त्वसंख्येयास्तत्पर्यायानिति । यदुक्तम्- असंख्येयानि लोकमात्राणि खण्डानि परमावधिः पश्यतीति, तदसंख्येय न्यूनमधिकं च संभवेत् , अतो नियमार्थमाह- उपमानमुपमितं, भावे निष्ठाप्रत्ययः, क्षेत्रस्योपमितं क्षेत्रोपमितं प्रागभिहिता एवाग्निजीवा इदमुक्तं भवति-उत्कृष्टावधेर्विषयत्वेन क्षेत्रतो येऽसंख्येया लोकाः प्रोक्तास्ते मागभिहितस्वावगाहनाध्यवस्थापितोत्कृष्टसंख्येयसूक्ष बादराग्निजीवसूच्या परमावधिमतो जीवस्य सर्वतो भ्रम्यमाणया यत्प्रमाणं क्षेत्रं व्याप्यते तत्पमाणाः समवसेया इति । आह- ननु 'रूपगतं लभते सर्व' इत्येतदनन्तरगाथायामर्थतोऽभिहितमेव, इति किमर्थं पुनरत्राऽभिहितम् । अत्रोच्या विस्मरणशीलस्य प्रेयमिदं, प्रतिविहितत्वात । अथवा, अत्र 'रूपगत' इत्येतत् प्रस्तुतक्षेत्र-कालयविशेषणतया व्याख्यायते, तद्यथ लोकमात्राऽसंख्येयखण्डा-'संख्यातोत्सर्पिण्य-'वसर्पिणीलक्षणं प्रस्तुतक्षेत्र कालद्वयं रूपगतं रूपिद्रव्यानुगतमेव लभते, न तु केवलं, क्षे कालयोरमूर्तत्वात् , अवधेस्तु रूपिद्रव्यविषयत्वात् ॥ इति नियुक्तिगाथार्थः ॥ 685 ॥ अथ भाष्यम्-- . *खित्तमसंखेज्वाइं लोगसमाई समाउ कालं च । दव्वं सव्वं रूवं पासइ तेसिं च पज्जाए ॥ 686 ॥ क्षेत्रमवधिः पश्यति । कियत् 1, इत्याह- असंख्येयानि लोकसमानि लोकतुल्यानि 'खण्डानि' इति गम्यते । कालं चा . . परमावधिरसंख्येयानि लोकमात्राणि समा असंख्येयाः । रूपगतं लभते सर्व क्षेत्रोपमितमग्निजीवाः ॥ 685 ॥ 2 क्षेत्रमसंख्येयानि लोकसमानि समाः कालं च । द्रव्यं सर्वं रूपं पश्यति तेषां च पर्यायान् ॥ 686 ॥ For Private and Personal Use Only
Page #181
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 174 , विशेषा. पश्यति । कियन्तम् ?, इत्याह- समा उत्सर्पिण्य-वसर्पिणी: 'असंख्येया' इति लिङ्गव्यत्ययेनाऽत्रापि संबध्यते । द्रव्यं तु सर्व रूपं पश्यति । भावं तु तेषामेव रूपिद्रव्याणां पर्यायान् वक्ष्यमाणसंख्यान जानाति ॥ 686 ॥ ___ अथ प्रेरका माह खेत्तोवमाणमुत्तं जमगणिजीवेहिं किं पुणो भणियं । तं चिय संखाइयाई लोगमित्ताइं निहिं ॥ 387 ॥ आह- ननु यदग्निजीवैः क्षेत्रोपमान क्षेत्रोपमित तत् नियुक्तिकृता 'सव्यबहुअगणिजीवा निरंतर जत्तिय भरिजसु' इत्यादि गाथायां मागेवोक्तं प्रतिपादितम् , किमर्थं पुनरप्यत्र "खेत्तोवमियं अगणिजीवा' इत्यनेन गाथावयवेन भणितम् । अत्रोत्तरमाह- 'त चियेत्यादि' तदेव मागुक्तमग्निजीवैः क्षेत्रोपमानं क्षेत्रोपमितमिह 'परमोहि असंखेज्जा' इत्यादिवचनादलोके लोकमात्राणि संख्यातीतानि खण्टानि भवन्ति, इति नियतमानतया निर्दिष्टं, न पुनरपूर्वतयेति भावः । इह 'सूत्रगय लहै सव्वं' इत्येतद् भाष्यकृता 'देव्यं सय रूब पासई' इति वचनादवधेव्यतो विषयपतिपादनपरं व्याख्यातम् ॥ 687 ॥ .. अथ 'एंगपएसोगाढ' इत्यादिनैव द्रव्यतोऽवधिविषयस्योक्तत्वात् क्षेत्र-कालयोरेव विशेषणत्वलक्षणेन प्रकारान्तरेण व्याख्यातुमाह अहवा दव्वं भणियं इह रूवगयं ति खेत्त-कालदुगं । रूवाणुगयं पेच्छइ न य तं चिय तं जओऽमुत्तं ॥ 688 ॥ अथवा 'एंगपएसोगाढं परमोही लहै कम्मगसरीर' इत्यादिनैवाऽवधिविषयभूतं द्रव्यं भणितम् , अतो ऽरूपगतं लभते सर्वे इत्येतदवधेव्यतो विषयाभिधायकतया न व्याख्यायते । तर्हि कथमिदं नीयते ? इत्याह- 'इहेत्यादि' इह यदसंख्येयलोकखण्डासंख्यातोत्सर्पिण्य-'वसर्पिणीलक्षणं क्षेत्र-कालद्वयमवधिविपयत्वेनोक्तम् , तद् 'रूपगतं' इति रूपगतं लभते सर्वम् । कोऽर्थः 1, इत्याह- रूपानुगतं तत्स्थरूपिद्रव्याणां दर्शनाद् रूपिद्रव्यसंबद्धमेव प्रेक्षते, न पुनस्तदेव क्षेत्र-कालद्वयं केवलं पश्यति, यतस्तदमूर्तम् , मूर्तविषयश्चावधिरिति ॥ 688 ॥ अथ विनेयानुग्रहार्थं प्रासङ्गिक किश्चिदभिधित्सुर्वक्ष्यमाणं च संबन्धयितुमाह1 क. ग. 'स्ण्ख्येया'| 2 क्षेत्रोपमानमुक्तं यदग्निजीवैः किं पुनर्भणितम् । तदेव संख्यातीतानि लोकमात्राणि निर्दिष्टम् ॥ 687 ॥ 3 गाथा 598 / / 4 गाथा 685 / 5 गाथा 686 / 6 गाथा 675 / 7 अथवा द्रव्यं भणितमिह रूपगतमिति क्षेत्र-कालद्विकम् । रूपानुगत प्रेक्षते न च तदेव तद् यतोऽमूर्तम् ॥ 688) .. 'परमोहिन्नाणविओ केवलमंतोमुहुत्तमित्तेण । मणुयक्खओवसमिओ भणिओ, तिरियाण वोच्छामि॥689॥ परमावधिज्ञानेन वेत्तीति परमावधिज्ञानवित् तस्य परमावधिज्ञानविदः परमावधौ समुत्पन्ने सति किलान्तर्मुहूर्तेनावश्यमेव केवलज्ञानमुत्पद्यते । केवल ज्ञानसूर्यस्य [दयपदवीमासादयतः प्रथमप्रभास्फोटकल्पं परमावधिज्ञानम् , अतस्तदनन्तरमवश्यं भवत्येव केवलज्ञानभास्करोदय इति । तदेवं भणितो मनुष्यसंवन्धी क्षायोपशमिकोऽवधिः । इदानी तिरवाममुं वक्ष्यामि ॥ इति गाथाचतु ध्यार्थः ॥ 689 ॥ यथाप्रतिज्ञातमेवाह आहार-तेयलंभो उक्कोसेणं तिरिक्खजोणीसु । गाउय जहण्णमोही नरएसु य जोयणुक्कोसो ॥ 690 ॥ आहारक-तैजसयोरुपलक्षणत्वाद् यान्यौदारिक-वैक्रिया-'ऽहारक-तैजसद्व्याणि, यानि च तदन्तरालेषु तदयोग्यानि द्रन्याणि तेषां लाभः परिच्छेद उत्कृष्टतस्तिर्यग्योनिषु मत्स्यादिषु भवति । एतद्र्व्यानुसारेण क्षेत्र-काल-भावाः स्वयमभ्यूह्या इति । तदेवं yaduktam'kAI भवपच्चैया खओवसमियाओ काओ वि' तत्र kssaayopshmikkRtyo'bhihitaaH| अथ भवप्रत्ययास्ताः प्रतिपाद्याः, ताश्च सुर-नार काणां भवन्ति, तत्राल्पवक्तव्यत्वात् प्रथमं नारकाणामाह- 'गाउएत्यादि' नरकेषु पुनर्नारकाणामुत्कृष्टोऽवधिः क्षेत्रतो योजन पश्यति, जघन्यस्तु गव्यूतम् । तत्र योजनप्रमाणो रत्नप्रभायां, गव्यूतमानस्तु सप्तमपृथिव्यां द्रष्टव्यः ॥ इति नियुक्तिगाथार्पः ॥ 690 ॥ अत्र भाष्यम् ओरालिय-बेउविय-आहारग-तेयगाइं तिरिएसु । उक्कोसेणं पेच्छइ जाइं च तदंतरालेसु ॥ 691 ॥ भणिओ खओवसमिओ भवपच्चइओस चरिमपुढवीए । गाउयमुक्कोसेणं पढमाए जोयणं होइ ॥ 692 ॥ , परमावधिज्ञानविदा केवलमन्तर्मुहूर्तमानेण । मनुजक्षायोपशमिको भणितः, तिरश्वो वक्ष्यामि ॥ 689 ॥ 2 आहार-सजसालम्भ उत्कर्षेण तिर्यग्योनिपु । गम्यतं जघन्यमवधिर्नरकेषु च योजनमुस्कृष्टम् ॥ 690 ॥ 3 गाथा 568 / 4 औदारिक-वैक्रिया-हारक-सैजसानि तिर्यक्षु । उत्कर्षेण प्रेक्षते यानि च तदन्तरालेषु ॥ 19 ॥ भणितः क्षायोपशमिको भवप्रत्ययितःस चरमपृथिव्याम् । गन्यूतमुत्कर्षेण प्रथमायां योजनं bhavati ॥ 692 // For Private and Personal Use Only
Page #182
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 175 विशेषा0 'गतार्थे एव, नवरं भणितः क्षायोपशमिकोऽवधिः । अथ भवप्रत्ययो भण्यते । 'स चरिमपुढबीए त्ति' स चरमायां सप्तमपृधिव्या पुस्कृष्टतो गव्यूतं, प्रथमायां तु योजनं भवतीति । / 691 ॥ 692 // तदेवं सामान्येन नारकजातिमधिकृत्याभिहितमुत्कृष्टमवधिक्षेत्रप्रमाणम् । अथ तदेव रत्नप्रभादिपृथिवीविभागेनाह 'चत्तारि गाउयाई, अडुढाई, तिगाउयं चेव । अड्ढाइजा, दोणि य, विवड्ढमेगं च नरएसु ॥ 693 ॥ इह रत्नप्रभायां नरकेषु नरकावासेषु नारकाणां चत्वारि गव्यूतान्युत्कृष्टमवधिक्षेत्रप्रमाणं भवति । शर्करामभायां त्वधं चतुर्थस्य ये तान्यर्धचतुर्थानि गव्यूतानि । वालुकाप्रभायां गव्यूतत्रयम् । पङ्कप्रभायाम तृतीयस्य येषु तान्यर्धतृतीयानि गव्यूतानि । धूमप्रभायां गव्यूते । तमायां द्वितीयस्यार्धं यत्र तद् व्यर्थं गन्यूतम् । सप्तमपृथिव्यां पुनर्नरफेषु नारकाणामेकं गव्यूतमुत्कृष्टमवधिक्षेत्रप्रमाणं भवति ॥ इति नियुक्तिगाथार्थः ॥ 693 ॥ सप्तस्वपि पृथिवीषु प्रत्येकमुत्कष्टादधिक्षेत्रमाणादर्धगव्यूतेऽपनीते जघन्यमवधिक्षेत्रममाणं भवति । तच्च नियुक्तिकता नोक्तम् अतो भाष्यकारः माह अडुडगाइयाइं जहण्णय अद्धगाउयंताई । जं गाउयं ति भणियं तं पइ उक्कोसयजहण्णं ॥ 694 ॥ . अध्युष्टानि सार्धानि त्रीणि गव्यूतानि रत्नप्रभायां जघन्यमवधिक्षेत्रममाणम् । शर्करामभायां त्रीणि गव्यूतानि । वालुकाममा यामतृतीयानि । पङ्कप्रभायां द्वे । धूमप्रभायां सार्धम् । तमायां गव्यूतम् । सप्तमपृथिव्यामधंगव्यूतं जघन्यमवधिक्षेत्रप्रमाणम् । न च- "यणप्पभापुढवीनेरइया ण भंते ! केवैयं खेत्तं ओहिणा जानति, पासति । गोयमा ! जहणेणं अछुट्टाई गाउयाई, उक्कोसे चत्तारि । एवं जाव महातमपुढवीनेरइयाणे पुच्छा । गोयमा ! जहन्नेणं अद्धगाउयं, उक्कोसेणं गाउयं ति । " - आह- यद्येवम् , अर्धगव्यूतं जघन्यमवधिक्षेत्रम् , तर्हि 'गाउय जहण्णमोही नरएसु य इत्येतद् व्याहन्यते, इत्याह- "ज गाउर चत्वारि गव्यूतानि, साधत्रीणि, निगव्यूतं चैव । अर्धतृतीयानि, द्वे च, साधैकमेकं च नरकेषु ॥ 693 ॥ . 2 सार्धन्यादिकानि जघन्यमर्धगव्यूतान्तानि । यद् गब्यूतमिति भणितं तत् प्रत्युत्कृष्टजघन्यम् ॥ 694 ॥ 3 रखप्रभापृथिवीनैरयिका भगवन् ! कियस क्षेत्रमवभिना जानन्ति, पश्यन्ति ! / गौतम ! जघन्येन साधंत्रीणि गव्यूतानि, उत्कण चत्वारि । एवं यार महातमापृथिवीनैरयिकाणां पृच्छा । गौतम ! जघन्येनार्धगम्यूतम्, उत्कर्पण गव्यूतमिति । 4 गाथा 690 / मित्यादि' यद् गव्यूतं जघन्यमुक्तं तदुत्कृष्टमध्ये यजघन्यं तत्पति तदाश्रित्योक्तमित्यदोषः । इदगुक्तं भवति- सप्तस्वपि पृथिवीषु र गव्यूतचतुष्टयादिकमुत्कृष्टमवधिक्षेत्रं, तन्मध्ये सप्तमपृथिवीनारकाणां गव्यूतलक्षणमवधिक्षेत्रं स्वस्थान उत्कृष्टमपि शेषपृथिव्युत्कृष्टापेक्षर सर्वस्तोकत्वाजघन्यमुक्तम् ॥ इति गाथार्थ्ः॥ 694 ॥ . अथ देवानां भवप्रत्ययावधिमाह सक्की-साणा पढम, दोच्चं च सणंकुमार-माहिंदा । तच्चं च बंभ-लंतग सुक्क-सहस्सार य चउत्थि ॥ 695 ॥ आणय-पाणयकप्पे देवा पासंति पंचमि पुढविं । तं चेव आरण-च्चुय ओहिण्णाणेण पासंति ॥ 696 ॥ छट्ठिं हेठिम-मज्झिमगेविजा सत्तमि च उवरिल्ला । संभिण्णलोगनालिं पासंति अणुत्तरा देवा ॥ 697 तत्र शश्वेशानश्च शक्रे-शानौ सौधर्मे-शानकल्पदेवेन्द्रौ, तदुपलक्षिताचेह सौधर्मे-शानकल्पनिवासिनः सामानिकादयो देवा अपि गृह्यन ते ह्यवधिना प्रथमा रत्नप्रभाभिधानां पृथिवीं 'पश्यन्ति' इति क्रियां द्वितीयगाथायां व्क्स्स्य्ति। तथा, द्वितीयां च 'पृथिवीम्' इत्यग्रतः सं ध्यते, सनत्कुमार-माहेन्द्रावपि तृतीय-चतुर्थकल्पदेवाधिपौ, अत्रापि च तदुपलक्षितास्तत्कल्पनिवासिनः सामानिकादयो देवाः परिगृह्यन ते हि द्वितीयां पृथिवीमवधिना पश्यन्ति । तथा, तृतीयां च पृथिवीं ब्रह्मलोक-लान्तकदेवेन्द्रोपलक्षितास्तत्कल्पनिवासिनो देवाः स मानिकादयः पश्यन्ति । तथा, शुक्र-सहस्रारसुरेन्द्रोपलक्षितास्तत्कल्पवासिनोऽन्येऽपि सामानिकादयो देवाचतुर्थी पृथिवीं पश्यन्तीति तथा, आनत-प्राणतयोः संवन्धिनो देवाः पश्यन्ति पञ्चमी पृथिवीम् , तामेव चाऽऽरणा-'च्युतदेवलोकयोः संबन्धिनो देवा विशुद्धतरांव पर्यायां चावधिज्ञानेन पश्यन्ति स्वरूपकथनमेवेदं न तु व्यवच्छेदकम् , अवधिज्ञानस्यैवेह विचारयितुं प्रस्तुतत्वाद् व्यवच्छेद्याभार दिति । लोकपुरुषग्रीवास्थाने भवानि विमानानि अवेयकाणिः तत्राऽधस्त्य-मध्यमवेयकविमानवासिनो देवा अधस्त्य-मध्यमवेय उच्यन्ते ते तमामभाभिधानां षष्ठीं पृथिवीं पश्यन्ति । तथा, सप्तमी च पृथिवीमुपरितनग्रेवेयका देवाः पश्यन्ति । तथा, संभि चतसृष्वपि दिक्षु स्वज्ञानेन व्याप्तां कन्याचोलकसंस्थानां लोकनाडीमवधिना पश्यन्त्यनुत्तरविमानवासिनो देवाः । एष क्षेत्रतो ना काणां देवानां च भवप्रत्ययावधेविषय उक्तः । एतदनुसारतो द्रव्यादयोऽप्यवसेयाः ॥ 695 ॥ 696 ॥ 697 // , शक्र-शानी प्रथमा, द्वितीयां च सनरकुमार-माहेन्द्रौ । तृतीयां च ब्रह्म-लान्तको शुक्र-सहस्रारौ च चतुर्थीम् ॥ 195 ॥ बानत-माणसकल्पे देवाः पश्यन्ति पञ्चमी पृथिवीम् । सामेवाऽऽरणा-उरयुताषयधिज्ञानेन pshytH॥19॥ पडीमधस्त्य-मध्यमवेयकाः, सप्तमी चोपरितनाः । संभिजल्लोकमाढी पश्यन्त्यनुत्तरा देवाः ॥ 697 ॥ 2 . 'पिच्छंति' / / For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 176 Acharya Shri Kailassagarsuri Gyanmandir विशेषा 0 तदेवमधो वैमानिकावधेः क्षेत्रप्रमाणं प्रतिपाद्य तिर्यगूर्ध्व च तत्प्रतिपादयन्नाह- ऐएसिमसंखिज्जा तिरियं दीवा य सागरा चैव । बहुययरं उवरिमगा उड्ढं च सकप्पथभाई ॥ 698 ॥ एतेषां शक्रादीनामसंख्येयास्तिर्यग् द्वीपाश्च जम्बूद्वीपादयः, समुद्राव लवणसागरादयः 'क्षेत्रतोऽवधिपरिच्छेद्यतयाऽवसेयाः' इति वाक्यशेषः । तदेव द्वीप - समुद्रासंख्येयकं बहुतरकं पश्यन्ति, उपरिमा एवोपरिमका उपर्युपरिवर्तिदेवलोकनिवासिनो देवा इत्यर्थः । तथा, ऊर्ध्वं स्वकल्पस्तूपादेव यावत् क्षेत्रं ते पश्यन्ति, न परतः आदिशब्दाद् ध्वजादिपरिग्रह इति ॥ 698 ॥ तदेवं वैमानिकानामवधिक्षेत्रमानमभिधायेदानीं सामान्यतस्तद्वदेवानां प्रतिपादयन्नाह सेखेज्जजोयणा खलु देवाणं अद्धसागरे ऊणे । तेण परमसंखेज्जा जहण्णयं पण्णवीसं तु ॥ 699 ॥ देवानामसागरोपमे न्यूने आयुषि सति संख्येयानि योजनान्यवधिपरिच्छेद्यं क्षेत्रमवसेयम् । ततः परं संपूर्णार्धसागरोपमादिके आयुषि सति पुनरसंख्येयानि योजनान्यवधिक्षेत्रमवगन्तव्यम् । उक्तमुत्कृष्टमवधिक्षेत्रम् । अथ जघन्यमाह - 'जहण्णमित्यादि' दशवर्षसहस्रस्थितीनां भवनपति व्यन्तराणां जघन्यमवधिक्षेत्रं पञ्चविंशतियोजनानि, ज्योतिष्क- वैमानिकानां तु जघन्यं भाष्यकार एव वक्ष्यति ॥ इति नियुक्तिगाथापञ्चकार्थः ॥ 699 ॥ अथानन्तरगाथाभाष्यम् 'वैमाणियवज्जाणं सामण्णमिण तहावि उ विसेसो । उड्ढमहे तिरियम्मि य संठाणवसेण विष्णेओ ॥ 700 ॥ इदं च "संखेज्जजोयणा खलु' इत्यादिकमवधिक्षेत्रप्रमाणं वैमानिकवर्णानां भवनपत्यादिदेवानां सामान्यमविशेषेण द्रष्टव्यम् ; तथापि तूर्ध्वम् अधः, तिर्यक् च तेषां देवानां कयाचिद् दिशा हीना 'धिकावर्धिलक्षणो यो विशेषः स इहैव 'तेपागारे पल्लग - पडहग-' इत्यादिवक्ष्यमाणावधिक्षेत्रसंस्थानवशेन विज्ञेय इति । / 700 ॥ अथ यदुक्तम्- 'हणयं पण्णवीसं तु' तद् विवृण्वन् अनुक्तं च ज्योतिष्क- वैमानिकानां जघन्यमवधिक्षेत्रमभिधित्सुराह 1 एतेषामसंख्येयास्तिर्यग् द्वीपांश्च सागराश्चैव । बहुकतरमुपरिमका ऊर्ध्वं च वकल्पस्तूपादीन् ॥ 698 ॥ + क्षेत्रल0 - 2 संख्येययोजनानि खलु देवानामर्धसागर जने । तेन परमसंख्येयानि जघन्यकं पञ्चविंशतिस्तु ॥ 699 ॥ 3 वैमानिकवर्णानां सामान्यमिदं तथापि तु विशेषः । ऊर्ध्वमधस्तिर्यक् च संस्थानवशेन विशेयः ॥ 700 ॥ 4 गाथा 699 / 5 गाथा 706 / 'पणवीसजोयणाई दसवाससहस्सिया ठिई जेर्सि । दुविहो वि जोइसाणं संखेज्ज ठिईविसेसेणं ॥ 701 ॥ माणियाणमंगलभागमसंखं जहण्णओ होइ । उववाए परभविओ तब्भवजो होइ तो पच्छा ॥ 702 ॥ पञ्चविंशतिर्योजनानि यज्जघन्यमवधिक्षेत्रमुक्तं तद् येषां देवानां दशवर्षसहस्रप्रमाणा स्थितिस्तेषामेत्र विज्ञेयम् । ते च भवनपतिव्यन्तरविशेषा एव । ज्योतिष्काणां पुनर्जघन्य उत्कृष्टश्च द्विविधोऽप्यवधिः स्थितिविशेषेण क्षेत्रतः संख्येयान्येव योजनानि विज्ञेयः । इदमुक्तं भवति - ज्योतिष्काणां जघन्यतोऽपि पल्योपमाष्टभागस्थितिर्न तु दश वर्षसहस्राणि उत्कृष्टतस्तु वर्षलक्षाधिकं पल्योपमम् ; अतो बहायुकत्वेन महर्द्धिकत्वादुत्कृष्टवज्जघन्योऽप्यवधिस्तेषां संख्येयान्येव योजनानि भवति, केवलं जघन्यक्षेत्रादुत्कृष्टं बृहत्प्रमाणं द्रष्टव्यम् । संखेज्जजोयणा खलु देवाणं' इत्यादिनैवाऽमीषामुत्कृष्टमवधिक्षेत्र मुक्तम्, केवलं जघन्यंभणनप्रस्तावात् पुनरपि तदुक्तमित्यदोषः । वैमानिकानां तु जघन्योऽवधिः क्षेत्रतोऽङ्गुलासंख्येयमानो भवति, अयं चोत्पादाद्यसमय एव पारभविको विज्ञेयः, ततः पश्चात् ताद्भविकः ॥ इति गाथात्रयार्थः ॥ 701 / / 702 // अथाऽयमेवावधिर्येषामुत्कृष्टादिभेदभिन्नो भवति, तानुपदर्शयन्नाह - उकोसो मणुए मणुस्स - तेरिच्छिएसु य जहण्णो । उक्कोस लोगमेत्तो पडिवाइ परं अपडिवाई ॥ 703 ॥ इह द्रव्यतः, क्षेत्रतः, कालतो भावतोत्कृष्टोऽवधिर्मनुष्येष्वेव न देवादिषु । तथा मनुष्याश्च तिर्यश्चश्च तेष्वेव जघन्यः, न तु सुर-नारकेषु । तत्र चोत्कृष्टोऽवधिर्द्विविधः - लोकगतः, अलोकगतश्च । तत्र योऽसौ समस्तलोकमात्रदर्शी उत्कृष्टः, मात्रशब्दोऽलोकब्यवच्छेदार्थः, स प्रतिपतनशीलः प्रतिपाती, अप्रतिपाती च भवति । ततः परं येनैकोऽप्याकाशप्रदेशो दृष्टः सोऽमतिपात्येव भवति । क्षेत्र परिणामद्वारेऽपि प्रस्तुते प्रसङ्गतो विनेयानुग्रहार्थं प्रतिपात्य प्रतिपातिस्वरूपाभिधानमित्यदोषः । / इति नियुक्तिगाथार्थः ॥ 703 ॥ ॥ उक्तं क्षेत्रपरिमाणद्वारम् ॥ x भागमानो न 1 पञ्चविंशतिर्योजनानि दशवर्षसहस्रिका स्थितिर्येषाम् । द्विविधोऽपि ज्योतिष्काणां संख्येयानि स्थितिविशेषेण ॥ 701 ॥ वैमानिकानामङ्गुलभागमसंख्यं जघन्यतो भवति । उपपाते पारभविकस्तद्भवजो भवति ततः पश्चात् ॥ 702 ॥ 3 उत्कृष्टो मनुजेषु मनुष्य-तियक्षु च जघन्यः । उत्कृष्टो लोकमात्रः प्रतिपाती परमप्रतिपाती ॥ 701 ॥ येनालोकस्येको -1 2 गाथा 699 * For Private and Personal Use Only
Page #184
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ___177विशेषा0 / अथ संस्थानद्वारमभिषित्सुराह-- 'थिबुगागार जहन्नो वट्टो, उकोसमायओ किंचि । अजहण्णमणुकोसो य खेत्तओ अणेगसंठाणो ॥ 704 ॥ स्तियुको बिन्दुरुच्यते, तदाकारी अपन्यावधिर्भवति । एतदेवाह- 'वट्टो त्ति' सर्वतो वृत्त इत्यर्थः, 'जावैया तिसमयाहारगस्स' इत्यादिना प्रतिपादितस्य पनकावगाहनाक्षेत्रस्यैतदाकारत्वादिति । उत्कृष्टावधिस्तु परमावधिः किश्चिदायतः किमपि मदीर्घः, न तु सर्वथा वृत्त इत्यर्थः, आमिजीवसूचेरवधिमच्छरीरस्याऽऽपाद-मस्तकान्तं भ्रम्यमाणाया एतदाकारभावादिति । अजघन्योत्कृष्टो-न जघन्यो नाप्युत्कृष्टो मध्यम इत्यर्थः । अयं पुनः क्षेत्रतोऽनेकानि संस्थानानि यस्येत्यनेकसंस्थानो भवति ॥ इति नियुक्तिगावार्थः ॥ 704 ॥ . अथ भाष्यम्-... 'पणओ थिबुयागारो तेण जहन्नावही तयागारो । इयरो सेढिपरिक्खेवओ सदेहाणुवत्तीए ॥ 705 ॥ इतर उत्कृष्टः, अवधिमल्खदेहानुस्याऽमिजीवश्रेणिपरिक्षेपात् 'किश्चिदायत' इति शेषः । शेष सुगमम् । / 705 ॥ अथ मध्यमावधेर्यदनेकसंस्थानत्वमुक्तम् ,तद्विशेषतो दर्शयबाह "तप्पागारे पल्लग-पडहग-झल्लरि-मुइंग-पुप्फ-जवे । तिरिय-मणुएसु ओही नाणाविहसंठिओ भणिओ ॥ 706 ॥ तम उड्डफस्तस्येवाऽऽकारो यस्याऽसौ तमाकारोऽवधि रकाणां मन्तव्यः, तपश्च किलाऽऽयतत्र्यस्रो भवति । पलको धान्याधारभूतोऽत्रैव प्रतीता, स चोर्वायता, उपरि च किश्चित्संक्षिप्तः, तदाकारोऽवधिर्भवनपतीनाम् । पटहक आतोयविशेषः प्रतीत एव, सच नात्यायतोऽध उपरि च समः, tadAkAro'vadhiya'ntarANAm / उभयतो विस्तीर्णचौधनद्धमुखों मध्ये संकीर्णो दक्कालक्षणाऽऽतोद्यविशेषो शल्लरी, तदाकारोऽवधियोतिष्काणाम् । मृदङ्गोऽप्यातोद्यमेव, स चोर्ध्वायतोऽधोविस्तीर्ण उपरि च तनुकस्तदाकारोऽवधिः सौधर्माद्यग्युतान्तकल्पनिवासिदेवानाम् । 'पुप्फेति' सूचनात् सूत्रमिति कृत्वा समशिखा पुष्पभृता चङ्गेरी पुष्पचक्रेरी परिगृह्यते, तदाकारोऽवधिवेयकविमानवासिदेवानाम् । 'जवे ति यवो यवनालका, सच कन्याचोलकोऽवगन्तव्यः । अयं च मरुमण्डलादिप्रसिद्धश्चरणकरूपेण . स्तिबुकाकारो जघन्यो वृत्तः, उत्कृष्ट आयतः किश्चित् । भजघन्या-'नुस्कृष्टश्च क्षेत्रतोऽनेकसंस्थानः ॥ 704 ॥ 2 गाथा 588 / पनका स्तिडकाकारस्तेन जघन्यावधिस्सदाकारः । इतरः श्रेणिपरिक्षेपतः स्वदेहानुवया ॥ 705 ॥ प्राकारः पश्चक-पटहक-मरी-मवा-पुष्प-यवः । तिबंगू-मनुजेष्ववधिनानाविषसंस्थितो भ्न्नित्ः....॥ 55.छ. 'री'| - - कन्यापरिधानेन सह सीवितो भवति, येन परिधान न खसतिः कन्यानां च मस्तकसत्कपक्षेणाऽयं प्रक्षिप्यते । अयं चोर्ध्वः 'सरकञ्चुक' इति vypdishyte। एतदाकारोऽवधिरनुत्तरसुराणां भवति । तिर्यग-मनुष्येषु पुनरवधिर्नानाविधसंस्थानो भ्न्नित्ः। यथा हि खयम्भूरमणसमुद्रमत्स्याः सर्वैरप्याकारैः समये भणिताः, तथा तिर्यग-मनुष्येष्ववधिरपि । किञ्च, स्वयम्भूरमणमत्स्यानां वलयाकारता निषिद्धा, तिर्यग्-मनुष्याणां पुनरवधिस्तदाकारोऽपि भवति । / इति नियुक्तिगाथार्थः ॥ 706 / / / भाष्यम्- : 'नेरइय-भवण-वणयर-जोइस-कप्पालयाणमोहिस्स । गेविजणुत्तराण य होंतागिईओ जहासंखं ॥ 707 ॥ पतास्तपादिसमानाकृतयो नारकाघवधैर्यथासंख्यं द्र्स्स्त्त्व्याः। तच्च यथासंख्यं दर्शितमेवेति ॥ 707 ॥ अथ तपादिस्वरूपं व्याचिख्यासुराहतेप्पेण समागारो तप्पागारो स चाययत्तंसो । उड्ढायओ य पल्लो उवरिं च स किंचि संखित्तो ॥ 708 ॥ नच्चायओ समो विय पडहो हिट्ठोवरिं पईओ सो । चम्मावणडविच्छिण्णवलयरूवा य झल्लरिया ॥ 709 ॥ " उड्ढायओ मुइंगो हेट्ठारंदो तहोवरि तणुओ । पुप्फसिहावलिरइया चंगेरी पुप्फचंगेरी ॥ 710 ॥ जवनालौ त्ति भणिओ उब्भो सरकंचुओ कुमारीए । अह सव्वकालनियओ कायाइक्को वि सेसाणं ॥ 711 ॥ गतार्था एव, नवरं 'अह सव्वकालत्यादि' अथ नारक-भवनपत्यादीना, तिर्यग-मनुष्याणां चावधिसंस्थाने विशेष उच्यते । का पुनरसौ 1, इत्याह- सर्वकालनियतोऽवधिसंस्थानमाश्रित्याऽमीषां नारक-भवनपत्यादिदेवानाम् ; शेषाणां तिर्यग्-मनुष्याणां कादाचित्कोपि भवति । इदमुक्तं भवति- तपाद्याकारसमानतया यद् नारक-भवनपत्यादीनामवधेः संस्थानमुक्तम् , तदङ्गीकृत्य तेषा(लया) , नैरयिक-भवन-ध्यन्तर-ज्योतिः-कल्पा-नतानामवधेः । प्रइयेयका-अनुत्तराणां च भवन्त्याकृतयो यथासंख्यम् ॥ 707 ॥ 2 तप्रेण समाकारस्तप्राकारः स चाऽऽयतत्र्यस्त्रः । ऊचायतश्च पल्लक अपरि च स किंचित संक्षिप्तः ॥ 704 ॥ नाऽस्यायतः समोऽपि च पटहोऽधस्तादुपरि प्रतीतः सः । चउवनद्धविस्तीर्णवलयरूपामातरिका । / ..9 ॥ अर्ध्वायतो मृदङ्गोऽधस्ताद् विस्तीर्णस्तथोपरि तनुकः । पुष्पशिखावलिरचिता.चङ्गरी पुष्पचङ्गेरी ॥ 10 ॥ यवनालक इति भणित ऊर्ध्वः सरकञ्चकः कुमार्याः । अथ सर्वकालनियतः कादाचिरकोऽपि शेषाणाम् ॥ 11 ॥ For Private and Personal Use Only
Page #185
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 178 विशेषा0 मवषिः सर्वकालं नियतोऽवस्थित एव भवति, न स्वन्याकारतया परिणमति । तिर्यग्-मनुष्याणां तु येनाकारेण प्रथममुत्पमोऽवधिः केषांचित् तेनैवाकारेण सर्वकालं भवति, केषाचित् त्वन्याकारेण परिणमतीति ॥ 708 ॥ 709 ॥ 10 // 711 // अथ यदुक्तम्- "तिरिय-मणुएस ओही' इत्यादि, तद् व्याचिख्यासुराहनाणागारो तिरिय-मणुएसु मच्छा सयंभूरमणे व्व । तत्थ वलयं निसिद्धं तस्सिह पुण तं पि होजाहि ॥ 712 ॥ तत्र स्वयंभूरमणे तस्य मत्स्यस्याऽऽकारविषये वलयं निषिद्धम् , इह पुनस्तिर्यम्-मनुष्येषु, त्स्याव्धे। इत्येतदप्यावृत्त्या योज्यते, तदपि वलयाकारमाश्रित्य भवेत् । शेषं सुगममिति । / 712 ॥ तदेवं संस्थाने मोक्तेऽपि 'कयापि दिशा बहुरवधिः, कयापि तु स्तोकः' इति न ज्ञायते । अत एतद् भवनपत्यादीनां दर्शयमाह भवणवै-वंतराणं उड्ढे बहुगो अहो य सेसाणं । नारग-जोइसियाणं तिरियं ओरालिओ चित्तो ॥ 713 ॥ नारक-ज्योतिष्काणामवधिस्तिर्यग् बहुः, तिर्यग्-मनुष्याणां तु संबन्धी अवधिरौदारिकावधिरुच्यते । अयं पुनश्चित्रो नानापप्रकार:- केषांचिदूर्वं बहुः, अन्येषां वधा, अपरेषां तिर्यक् । केषांचित् स्वल्प इति भावः । शेषं सुगमम् । इति गाथास्प्त्कार्थ्ः॥713॥ ॥ इत्यवसितं संस्थानद्वारमिति ॥ __ अथ सप्रतिपक्षमानुगामुकद्वारमाह "अणुगामिओ य ओही नेरइयाणं तहेव देवाणं । अणुगामी अणणुगामी मीसो य म्न्नुस्स्-तेरिच्छे॥714॥ अनुगमनशील आनुगामुका, यः समुत्पन्नोऽवधिः स्वस्वामिनं देशान्तरमभिवजन्तमनुगच्छति, लोचनवत् , असावानुगामुक इत्य्र्थ्ः। ईदृश एवावधिर्भवति, केषाम् , इत्याह-नारकाणां तथा देवानां चेति । तथा, आनुगामुक उक्तस्वरूपः, अनानुगामुकस्त्ववस्थितभालादिनियन्त्रितमदीपवद् विप्रीत्ः। यस्य तूत्पन्नस्यावधेर्देशो ब्रजति स्वामिना सहाऽन्यत्र, देशस्तु प्रदेशान्तरचलितपुरुषस्योपहतैकलोचनवदन्यत्र न ब्रजति, असौ मिश्र उच्यते । एष त्रिविधोऽप्यवधिर्मनुष्येषु तिर्यक्षु च भवति ॥ इति नियुक्तिगाथार्थः ॥ 714 ॥ 1 गाथा 706 / 2 नानाकारस्तिर्यग्-मनुजेषु मत्स्याः स्वयंभूरमण इव । तत्र वलयं निषिद्धं तस्येह पुनस्तदपि भवेत् ॥ 12॥+स्व्तिस्स्य्ति- - 3 भवनपति-व्यन्तराणामूर्व बहुकोऽधश्च शेषाणाम् । वारक-ज्योतिष्काणां tirygaudaarikshcitrH||73||xtly: 4 अनुगामुकश्चावधिनैरयिकाणां तथैव देवानाम् । अनुगामी, अननुगामी मिश्रश्च मनुष्य-तिर्यक्षु ॥ 4 ॥ मोऽणणाथ माष्यम् अणुगामिओ अणुगच्छइ गच्छंतं, लोयणं जहा पुरिसं । इयरो य नाणुगच्छइ ठियपईवो व्व गच्छंतं ॥ 715 ॥ 37 / उभयसहावो मीसो देसो जस्साणुजाइ नो अन्नो । कासइ गयस्स गच्छइ एगं उवहयम्मि जहच्छि ॥ 716 ॥ गतार्थे एव ॥ 715 ॥ 716 ॥ // उक्तमानुगामुकद्वारम् ॥ अथावस्थितद्वारमुच्यते- अवस्थितं चावधेराधारभूतक्षेत्रतः, उपयोगतो लब्धितच चिन्तनीयम् । तत्र क्षेत्रत उपयोगतबाह खित्तस्स अवट्ठाणं तेत्तीसं सागरा उ कालेणं । दव्वे भिन्नमुहुत्तो पज्जवलंभे य सत्तह ॥ 717 ॥ अवधेराधारपर्यायेण क्षेत्रस्यावस्थानं त्रयस्त्रिंशदेव सागरोपमाणि कालेन कालमाश्रित्य भवति । इदमुक्तं भवति-अनुत्तरसुरा यत्र क्षेत्रे जन्मसमयेऽवगाढास्तत्रैवाऽऽभवक्षयमवतिष्ठन्ते, अतस्तत्संबन्धिनोऽवधेरेका क्षेत्रे त्रयविंशत्सागरोपमल ते। उपयोगतस्त्ववधेः सुर-नारक-पुद्गलादिके द्रव्ये द्रव्यविषयमुपयोगमाश्रित्य तत्राऽन्यत्र वा क्षेत्रे भिन्नमुहूर्तोऽन्तर्मुहूर्तमेवाऽवस्थानं, न परता, सामर्थ्याभावादिति । तत्रैव द्रव्ये ये पर्यवाः पर्याया धर्मास्तल्लाभे पर्यायान् पर्यायान्तरं च संचरतोऽवधेस्तदुपयोगे सप्ताअष्टौ वा samayAna'vasthAnaM, न प्र्त्ः। अन्ये तु व्याचक्षते- पर्यवा द्विविधा:- गुणाः, पर्यायान । तत्र सहवर्तिनो गुणाः शुक्लादया, क्रमवर्तिनस्तु पर्याया नव-पुराणादयः । तत्र गुणेष्वष्टौ समयानवध्युपयोगावस्थानं, पर्यायेषु सप्त समयानिति, स्थूलं हि द्रव्यं, तेन तत्रान्तर्मुहूर्त तदुपयोगस्थितिः, गुणास्तु ततः सूक्ष्मास्तेनैतेष्वष्टौ समयान् । गुणेभ्योऽपि पर्यायाः सूक्ष्मा इति तेषु सप्त समयांनिति भावः ॥ 717 ॥ अथ लब्धितोऽवध्यवस्थानमाहाडाए अवट्ठाणं छावहि सागरा उ कालेणं । उक्कोसगं तु एवं एक्को समओ जहन्नेणं ॥ 718 ॥ / अनुगामुकोऽनुगच्छति गच्छन्तं, कोचनं यथा पुरुषम् । इतरश्च नानुगच्छति स्थितप्रदीप इव गान्तम् ॥ 15 ॥ . उभयस्वभावो मिश्रो देशो यस्याऽनुयाति मो अन्यः । कस्यचिद् गतस्य गच्छति एकमुपहते यथाशक्षि ॥ 16 ॥ 2 क्षेत्रस्यावस्थानं त्रयस्त्रिंशत् सागरास्तु कालेन । द्रव्ये भिन्नमुहूर्तः पर्यवलाभे च ससाऽष्ट ॥ 17 ॥ अखायामवस्थान द्वाषष्टिः सागरास्तु कालेन । उत्कृष्टकं स्वेतदेका samayo jaghanya // 10 // For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 179 विशेषा. इहाऽद्धाशब्देनाऽवधिज्ञानावरणक्षयोपशमलाभरूपा लन्धिरभिता । सा च तत्राऽन्यत्र वा क्षेत्रे तेष्वन्येषु वा द्रव्यादिघूपयुर अनुपयुक्तस्य वा भवति । अत एतस्या अवधिज्ञानावरणक्षयोपशमलाभरूपाया लब्धेर्निरन्तरमेवस्थानं वक्ष्यमाणभाष्ययुक्तया पद सागरोपमाणि कालेन कालमाश्रित्य भवति । तुशब्दस्य विशेषणार्थत्वात् नरभवसंबन्धिना कालेनैतान्यधिकानि द्रष्टव्यानि । पावधेव्यादिषूपयोगस्य लब्धेश्वान्तर्मुहूर्तादिकमवस्थानमुत्कृष्ट द्रष्टव्यम् , जघन्यतस्त्वेक एवं समयो म्न्त्व्य्ः। तत्र नर-तिरश्वास दूर्ध्वमवधेः प्रतिपातादनुयोगाद् वाऽसौ विज्ञेयः, देव-नारकाणां तु येषां भवस्य चरमसमये सम्यक्त्वलाभाद् विभङ्गज्ञानमवधिरू परिणमति, ततः परं च मृतानां तदवधिज्ञानं प्रच्यवते, तेषामेष द्रष्टव्यः ॥ इति नियुक्तिगाथाद्वयार्थः ॥ 718 ॥ .. अथ भाष्यम् आहारे उवओगे लडीए वा हेविज अवत्थाणं । आहारो से खित्तं तेत्तीस सागरा तत्थ ॥ 719 ॥ विजयाईसूववाए जत्थोगाढो भवक्खओ जाव । 'खेत्तेऽवतिहै तहिं वव्येसु य वेहसयणेसु ॥ 720 ॥ . आधारो-पयोग-सम्धिविषयमवधेरवस्थान भवेत् । तत्राधार: 'से' तस्याऽधे क्षेत्र मन्तव्यम् । 'तत्य सि तत्राधारभूते प्रयस्त्रिंशत् सागरोपमाण्यवधेः 'अवस्थानम्' इति shessH। क पुनः क्षेत्रे एतावन्त कालमवधिरवतिष्ठते ?, इत्याह-विजयादिष्वनुत्तरवि धूपपातादू भवक्षयं यावत् । यत्र क्वापि 'खेत्ते ति' शयनीयाक्रान्तक्षेत्रे देवोऽवगाढोऽवतिष्ठते, 'तहिं ति तत्र क्षेत्रेऽस्यावधेखा सागरोपमाण्यवस्थानं द्रष्टव्यम् । क्षेत्रस्योपलक्षणत्वाद् द्रव्येषु च देहशयनीयेष्ववधेरैतावन्तं कालमवस्थानमवसेयमिति ॥ 719 ॥ 70 अथोपयोगतो द्रव्य-गुण-पर्यायेष्ववधेरवस्थानमाह- . देब्वे भिन्नमुहुत्तं तत्थण्णत्थ व हविज्ज खेत्तम्मि । उवओगो न उ परओ सामत्थाभावओ तस्स ॥ 725 दव्वे तत्थेव गुणा संचरओ सत्त वट्ठ वा स्म्या। अण्णे पुण अट्ठ गुणे भणंति तप्पज्जवे सत्त ॥ 7 आहार उपयोगे लब्धौ वा भवेदवस्थानम् । आहारस्तस्य क्षेत्रं त्रयस्त्रिंशत् सागरास्तत्र ॥ 19 ॥ 2 घ. छ. 'हवेव' / 3 क.ख.ग. 'सि . विजयादिपूपपाते यत्रावगाढो भवक्षयो यावत् । क्षेत्रेऽवतियते तत्र द्रव्येषु च देहशयनेषु ॥ 720 ॥ द्रव्ये भिसमुहूर्त सत्राऽन्यत्र वा भवेत् क्षेत्रे । उपयोगो न तु परतः सामर्थ्याभावतस्तस्य ॥ 21 ॥ ध्ये तत्रैव गुणाः संचरतः सप्ताऽष्ट या स्म्या॥ अन्ये पुनरष्ठ गुणा भणन्ति तत्पर्यवान् सप्त ॥ 722 ॥ गतार्थे एव, नवरं तत्र विवक्षितक्षेत्रे, अन्यत्र वा गतस्यावधिमतो द्रव्यविषयेऽन्तर्मुहूर्तमेवोपयोगो भवति । 'दव्वेत्यादि । विवक्षिते द्रव्ये 'गुणे ति' गुणेष्वपरापरेपु संचरतः सप्ताऽष्टौ वा समयानवधेरुपयोगो भवति । अन्ये वाहुः- गुणेष्वष्टौ, पर्यायेषु समयानिति ॥ 721 ॥ 722 ॥ किमित्येवम् ?, आह जह जह सुहुमं वत्थु तह तह थोवोवओगया होइ । दव्व-गुण-पज्जवेसुं तह पत्तेयं पि नायव्यं ॥ 72 गतार्थव । / 723 ॥ अथ लब्धितोऽवस्थानमाहतत्थण्णत्थ य खित्ते दव्वे गुण-पज्जवो-वओगे य । चिट्ठइ लही सा पुण नान्नाध्र्न्न्क्ख्वोव्स्मो॥72 सा सागरोवमाइं छावठिं होज साइरेगाई । विजयाईसु दो वारे गयस्स नरजम्मणा समयं ॥ 725 गतार्थे ॥ 724 ॥ 725 ॥ अथोपलब्धिविषयं जघन्यमवस्थानमाह " सेवजहण्णो समओ दव्वाईसु होइ सव्वजीवाणं । अत्र नर-तिरश्चां समयादूर्ध्वमवधेः प्रतिपातादनुयोगाद् योपयोग-लब्ध्योः समयमवस्थानं परोऽत्रगच्छत्येव; अतः सुर-ना विषयमेतत् पृच्छन् गार्थार्धमाह स पुण सुर-नारगाणं हविज्ज किह खेत्त-कालेसु ? ॥ 726 ॥ स पुनः सुर-नारकाणां द्रव्यादिष्ववधिलब्ध्यु-पयोगयोर्जघन्यतः कथं समयोऽवस्थानम् ?- क तिष्ठता सुर-नारकाणार , यथा यथा शूक्ष्म वस्तु तथा तथा स्तोकोपयोगता भवति । द्रव्य-गुण-पर्यवेपु तथा प्रत्येकमपि ज्ञातव्यम् ॥ 723 ॥ .. 2 तत्राऽन्यत्र च क्षेत्रे द्रव्ये गुण-पर्यवो-पयोगेपु च । तिष्ठति लब्धिः सा पुनर्ज्ञानावरणक्षयोपशमः ॥ 724 ॥ सा सागरोपमाणि द्वापष्टिर्भवति सातिरेकाणि । विजयादिसु द्वौ वारौ गतस्य नरजन्मना समकम् ॥ 725 ॥ - सर्वजघन्यः. समयो द्रव्यादिपु भवति सर्वजीवानाम् । स पुनः सुर-नारकाणां भवेत् कथं क्षेत्र-कालयोः ॥ 26 ॥ For Private and Personal Use Only
Page #187
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 180 विशेषा इत्याह- 'खेत्त-कालेसु त्ति' तयोरेव निजक्षेत्र-कालयोस्तिष्ठताम् । इदमुक्तं भवति- अन्यत्र नर-तिर्यसंपन्धिन्याधारभूते क्षेत्रे स्वायु करूपे च काले गतानाममीषामपि भवति द्र्व्यादिव्स्स्धे। समयोऽवस्थान, केवलं ते तत्र गताः सुरनारका न भवन्त्येव, किन्तु नरतिर्यश्च एवेति। अत उक्तम्- तसिभेव स्वाधारभूते क्षेत्रे खायुष्कलक्षणे च काले तिष्ठतामिति । तत्र हि तिष्ठता सुर-नारकाणामवधेः प्रतिपाताभावात् समयमात्रावस्थानासंभव एवेति भावः ॥ 726 ॥ अन सरिराह 'चरिमसमयम्मि सम्म पडिवजंतस्स जं चिय विभंगं । तं होइ ओहिनाणं गयस्स बीयम्मि तं प्द्दि॥727॥ व्याख्याताथैव ॥ इति गाथानवकार्यः ॥ 727 ॥ ॥ उक्तमवस्थितद्वारम् ॥ अय चलद्वारमभिधित्सुराह 'वुड्ढी वा हाणी वा चउन्विहा होइ खेत्त-कालाणं । वव्वेसु होइ दुविहा छव्विह पुण पजवे होइ ॥ 728 ॥ चलद्वारमिदमुच्यते । चलचावधिद्रव्यादिविषयमशीकृत्य वर्धमानको हीयमानको वा भवति । दृद्धि-हानी च प्रत्येक षड्डिधे सामान्येन आगमे मोक्ते, तद्यथा- अनन्तभागवृद्धिआ, असंख्यातभागवृद्धि, संख्यातभागवृद्धिआ, संख्यातगुणवृद्धिः, असंख्यातगुणवृद्धिआ, अनन्तगुणवृद्धि, अनन्तभागहानिः, असंख्यातभागहानिः, संख्यातभागहानिआ, संख्यातगुणहानिः, असंख्यातगुणहानिः, अन्न्त्गुन्न्हानिः। एतयोश्च पद्धिवृद्धि-हान्योर्मध्यावधिविषयभूतक्षेत्र-कालयोराधन्तभेदद्वयवर्जिता चतुर्विधा वृद्धिओनि भवति । अनन्तभागवृद्धिआ, अनन्तगुणवृद्धिआ , तथाऽनन्तभागहानिः, अनन्तगुणहानियों क्षेत्र-कालयोने संभवति, अवधिविषयभूतक्षेत्रस्याऽऽनन्त्याभावात, कालस्याऽप्यवधिविषयभूतस्याऽनन्तत्वापतिपादनात् । तदिदमत्र हृदयम्- यावत् क्षेत्र प्रथममवधिज्ञानिना इष्टम् , ततः प्रतिसमयमसंख्यातभागवृद्धं कश्चित् पश्यति, कोऽपि संख्यातभागवृद्धम् , अन्यस्तु संख्यातगुणवृद्धम्, अपरस्त्वसंख्यातगुणवृद्धं क्षेत्रं पश्यति । एवं हीयमानमपि वाच्यम् । एवं क्षेत्रे वृद्धिओनिर्वा चतुर्षा भवति । एवं कालेऽपि वृद्धि-हान्योश्चातुर्वैध्य भावनीयमिति । द्रव्येषु पुनरवधिविषयभूतेषु द्विविधा वृद्धिआनिर्वा भवति । इदमुक्तं भवति- अवधिज्ञानिना यावन्ति द्रव्याण्युपलब्धानि प्रथम, चरमसमये सम्यक् (वं ) प्रतिपद्यमानस्य तदेव विभङ्गम् । सद् भवत्यवाधिज्ञानं गतस्य द्वितीये तत् पतति ॥ 27 ॥ 2 घ.छ. 'म्मि से पा वृद्धिआ हानिर्वा चतुर्विधा भवति क्स्सेत्र्-काल्यो। द्रव्येषु भवति द्विविधा पविधा पुनः पर्यवे भवति ॥ 728॥+न्त्प्द्-1 ततः परं तेभ्योऽनन्तभागाधिकानि कश्चित् पश्यति, अपरस्तु तेभ्योऽनन्तगुणवृद्धान्येव तानि pshyti। न स्वसंख्यातभागाधिक्यादिना वृद्धानि, वस्तुस्वाभाच्यात् । अपरस्ततः परं पूर्वोपलब्धेभ्योऽनन्तभागहीनानि द्रव्याणि पश्यति, अन्यस्त्वनन्तगुणहीनान्येव तानि तेभ्यः पश्यति, न त्वसंख्यातभागहीनत्वादिना हीनानि पश्यति, तथाखाभाव्यादिति । पर्यायेषु पुनः पूर्वोक्ता पविधाऽपि वृद्धि निर्वा भवति ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ 728 ॥ अथ विस्तरार्थ भाष्येणाह वुड्ढी वा झणी वाऽणंता-सइखिज्ज-संखभागाणं । संखिज्जा-सेंखिज्जा-णतगुणा चेति छन्भेया ॥ 729 ॥ अनन्तश्चाऽसंख्येयश्च संख्येयश्च ते तथा, ते च ते भागाच, तेषां वृद्धि निर्वेति । एवं त्रिविध प्रत्येकं वृद्धि-हानी भ्व्स्ः। अपरमप्यनयोः प्रत्येकं त्रैविध्यमाह- 'संखेजेत्यादि' गुणशब्दः प्रत्येकमभिसंबध्यते । ततश्च संख्यातगुणा, असंख्यातगुणा, अनन्तगुणा चेत्येवं त्रिविधा प्रत्येक वृद्धिओनिश्चेति । इत्थं वृद्धि-हान्योः प्रत्येक पूर्वदर्शितं षड्विधत्वं भावनीयमिति ॥ 729 ॥ तदेवं वृद्धि हान्योः प्रत्येकं षड्विवत्वं सामान्येनोपदश्येदानी क्षेत्र-कालयोईद्धि-हानिचातुर्विध्यस्य भावार्थ दर्शयत्राह- -. - पइइसमयमसइखिज्जइभागहियं कोइ संखभागहियं । अन्नो संखेजगुणं खित्तमसइखिजगुणमण्णो ॥ 730 ॥ पेच्छइ विवड्ढमाणं हायंत वा, तहेव कालं पि । नाणंतवुढि-हाणी पेच्छइ जं दो वि नाणंते ॥ 731 ॥ ____गतार्थे एव, नवरं क्षेत्र-कालयो ऽनन्ते वृद्धि हानी । कुतः 1, इत्याह- 'पेच्छईत्यादि' यद् यस्माद् द्वावपि क्षेत्र-कालो नाऽनताववधिज्ञानी पश्यति, पूर्वोक्तयुक्तरिति ॥ 730 ॥ 731 ॥ अथ द्रव्यविषये मत्येकं द्विविधे वृद्धि-हानी, पर्यायविषयों तु वृद्धि हानि च प्रत्येकं षड्विधामाहदेवमणंतसहियं अनंतगुणवढियं च पेच्छेज्जा । हायंतं व, भावम्मि छन्विहा वुड्ढि-हाणीओ ॥ 732 ॥ वृद्धिआ हानिर्वाऽनन्ता-'संख्येय-संख्यभागामाम् । संख्येया-स्संख्येवा-'नन्तगुणा चेति पभेदा ॥ 29 ॥ 25.छ. 'स्ण्खेज्ज्'| प्रतिसमयमसंख्येयभागाधिक कश्चित् संख्यभागाधिकम् । अन्यः संख्येयगुणं kssetrmsNkhyeygunnmnyH||30|| . प्रेक्षते विवर्धमान हीयमानं वा तयैव कालमपि । मानन्तवृद्धि-हानी, प्रेक्षते यद् द्वे अपि नाऽनन्से ॥1॥4gh.ch. 'खेत्त्'| - 5व्यमनन्तांशाधिकमनन्तगुणवर्धितं च प्रेक्षेत । हीयमानं वा, भावे पदविधे वृद्धि-हानी ॥ 12 ॥ For Private and Personal Use Only
Page #188
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 181 विशेषा0 गताथैव, नवरं 'अणतंसहियं ति अनन्ततमोशी भागोऽनन्तांशस्तेनाधिक द्रव्य कश्चित् पश्यतीति ॥ 732 ॥ एतेषां च द्रव्य-क्षेत्र-काल-भावानां परस्परसंयोगे चिन्त्यमाने एकस्य वृद्धावेवाऽपरस्य वृद्धि, न कस्य हामावन्यस्य वृद्धिः एकस्प हानावेवाऽपरस्य हानिः, न त्वेकस्य वृद्धावपरस्य हानिर्भवति । अपरं च, एकस्य द्रव्यादर्भागेन वृद्धौ हानौ वा जायमानायाम परस्यापि भागेनैव वृदि-हानी प्रायः, न तु गुणकारेण गुणकारेणाप्येकस्य वृद्धि-हान्योः प्रवर्तमानयोरपरस्यापि पायस्तेनैव ते मवर्तेते. इति दर्शयन्नाह बुड्ढीए चिय वुड्ढी हाणी हाणीए न उ विवज्जासो । भागे भागो गुणणे गुणो य दवाइसंजोए ॥ 733 ॥ इह वृद्धि-हानी समाश्रित्य द्रव्य-क्षेत्र-काल-भावाना परस्पर संयोगे चिन्त्यमाने एकस्य द्रव्यादेद्धावेव तदपरस्य वृद्धिर्जायते एकस्य हानावेव च तदन्यस्य हानिः मवर्तते । 'न उ विवज्जासो ति' न तूक्तस्य विपर्यासो विपर्ययो मन्तव्या- एकस्य द्रव्यादेहानावपरस्य वृद्धिः, तथा, एकस्य द्रव्यादेखंदावन्यस्य हानिरित्येवलक्षणो विपर्ययः कदाचिदपि न भवतीत्यर्थः । / ___ अथवा गाथामिदमन्यथा व्याख्यायते, एवकारस्य भिन्नक्रमेण योजनात्, तद्यथा- एकस्य द्रव्यादेदौ तदपरस्य वृदिरेव, न तु हानिलक्षणो विपर्यासो भवति 'काले चउण्ड बुड्ढी' इति प्च्नात्। एकस्मिन् वर्षमानेऽपरस्यावस्थान तु स्यादपि 'कालो भइयव्यो खेत्तवुड्ढीए' इति वचनात् । तथा, एकस्य द्रव्यादेहींनी तदपरस्य हानिरेव, न तु वृद्धिलक्षणो विपर्यासः, अवस्थान । स्यादपीति । 'भागे भागो ति' एकस्य क्षेत्रादेरसंख्याततमादिके भागे वर्धमाने तदपरस्यापि भाग एष वर्धते, अवस्थान वा भवति, ना गुणकारेण वृद्धि तथा, गुणकारेणाप्येकस्य बुद्धौ जायमानायामपरस्यापि तेनैवाऽसौ भवति, अवस्थान पा जायते.नत वृद्धिः। प्रायेण चैतद् द्रष्टव्यम् , क्षेत्रादेर्भागेन वृद्धावपि द्रव्यादेर्गुणकारेण वृद्धिसंभवादिति ॥ 733 ॥ अथ पर मेरयतिकह खेत्तासंखभागाइसंभवे संभवो न दव्वे वि । किह वा दव्वाणत्ते पज्जवसंखिज्जभागाई 1 ॥ 734 / 15. छ. 'गुणाका' / 2 वृद्धावेव वृद्धिहानिहानौ न तु विपर्यासः । भागे भागो गुणने गुणच द्रव्यादिसंयोगे ॥ 5 ॥ घ. छ. 'ना t। 4 गाथा 617 / 5 घ. छ. 'स्य हा' / 6. छ. 'हानाव्प्'| * कर्थ क्षेत्रासंख्यभागाविसंभवे संभवो न बज्येऽपि । कथं वा प्रख्यामन्ये पर्यवासस्ययेभागादि प .छ. 'स्ण्खेन्। ननु कथं क्षेत्रस्याऽसंख्येयभागादिवृद्धौ सत्यां तदाधेयद्रव्याणामप्यसंख्येयभागादिवृद्धेर्न संभवः?, कथं वा द्रव्यानन्त्ये द्रव्यस्याऽनन्तभागद्धौ जायमानायां पर्यायाणामसंख्येयभागादिवृद्धिआ, द्रव्यानन्तगुणवृद्धौ वा पर्यायाणामसंख्यातगुणादिवृद्धि प्रतिपाद्यते । इदमुक्तं भवति- क्षेत्राधाराणि हि द्रव्याणि, द्रव्याधाराच पर्यायाः, ततो यादृश्याधारस्य वृदिर्हानिर्वा, तादृश्येवाऽऽधेयस्यापि युक्ता, तत्कथमिह वैचित्र्यम्- क्षेत्रस्य चतुर्विधे वृद्धि-हानी, द्रव्यस्य द्विविधे, पर्यायाणां तु पविधे इति ॥ 734 ॥ अत्र सूरिराह खेत्ताणुवत्तिणो पोग्गला गुणा पोग्गलाणुवत्ती य । सामण्णा विण्णेया ने उ ओहिन्नाणविसयम्मि ॥ 735 क्षेत्रानुवर्तिनः पुद्गलाः परमाणु-स्कन्धादयः, गुणांस्तु पर्यायाः पुद्गलानुवर्तिनः, इत्येवमेते सामान्याः सामान्येन विज्ञेयाः फस्य किल हन्त ! नैतदभिमतम् । अनभिमतप्रतिषेधं त्वाह- न त्ववधिज्ञानविषयत्वेनैवमेतेऽभिप्रेताः । इदमत्र हृदयम्- अस्त्येवैतत् सामा न्येन, कोवैन मन्यते यदत- सामान्यतः समस्तलोकाकाशस्याऽसंख्येयतमादिके भागे समस्तपदलास्तिकायस्थ भागः स्वरूपेण वर्तते, समग्रपुद्गलास्तिकायस्यानन्ततमादिक भागे समस्ततत्पर्यायराशिरप्यनन्ततमादिभागो व्र्त्ते। अतः क्षेत्रस्याऽसंख्ये यादिभागवृद्धि-हान्योव्यस्यापि तदनुसत्या तथैव वृद्धि-हानी स्याताम् , द्रव्यस्यानन्ततमभागादिवृद्धि-हान्योस्तत्पर्यायाणामपि त्द्नुवृत्य्। तथैव वृद्धि-हानी भवेताम्, परं किन्त्वत्रावधिज्ञानविषयभूतस्य क्षेत्रादेईद्धि-हानी चिन्तयितुमभिमेते, न तु सामान्येन खरूपस्थस्य । एवं च विशेषिते ये वृद्धि-हानी ते अवधिज्ञानावरणक्षयोपशमाधीनत्वात् विचित्रे । अतो यथोक्तमकारेणैव ते अत्र युक्त, नान्य थेति । / 735 ॥ एतद्राथोक्तमेवार्थ प्रपश्चयन्नाह-- दवाइं सखेत्ताओऽणतगुणा पजवा सदवाओ । निययाहाराहीणा तेसिं वुड्ढी य हाणी y॥ 736 ॥ न उ निययाहारवसां अवहिनिबंधो जओ परित्तो सो। चित्तो तहण्णहा वि य आणागब्भो य पाएण ॥ 735 1क. ख. ग. 'दृश्येवाधा' / क्षेत्रानुवर्तिनः पुनला गुणाः पुद्रलानुवर्तिनश्च । सामान्या विज्ञया मत्ववधिज्ञानविषये ॥ 35 ॥ 3 क. 'न ओघ. छ. 'न य o'| 4 क. 'हिविना' / 5 क. ग. 'न्नास्त्त्प्। घ. छ. 'म्स्त्पु'| घ. छ. 'दिभागैः s'| * द्रव्याणि स्वक्षेत्रादनन्तगुणाः पर्यवाः स्वव्यात् । निजकाधाराधीना तेषां वृद्धि हानिश्च ॥ 1 न तु निजकाधारवशावधिनिबन्धो यतः परीतः सः । चित्रस्तथाऽन्यथापि चाज्ञागर्भश्च प्रायेण ॥ 37 ॥ 98 For Private and Personal Use Only
Page #189
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 182 Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 इह स्वरूपण तावत् समस्त पुद्गलास्तिकायलक्षणानि द्रव्याण्याधारभूतात् स्वक्षेत्रात् 'अनन्तगुणानि' वर्तन्त इति लिङ्गव्यत्ययेनापि योज्यते, एकैकाकाशप्रदेशेऽनन्तस्य परमाणु अणुकादिद्रव्यस्यावगाहनात् । पर्यवाः पर्यायाः पुनः स्वाश्रयभूताद् द्रव्यादनन्तगुणाः, एकै कस्य परमाण्वादेरनन्तपर्यायत्वादिति । एवंभूतं क्षेत्रादीनां स्वरूपं वर्तत इति स्वरूपकथनमात्रं तावत् कृत्म्। प्रकृतोपयोग्याह- 'निययाहारेत्यादि' द्रव्यस्य निजकाधारः क्षेत्रम्, पर्यायाणां तु निजकाधारी द्रव्याणि तदधीना च तेषां द्रव्य-पर्यायाणां सामान्येन दृद्धि:, हानि भवति । क्षेत्रस्य चतुर्विधायां वृद्धौ हानौ वा द्रव्यस्यापि तथैव से प्राप्नुतः, द्रव्यस्य द्विविधायां वृद्धौ हानौ वा पर्यायाणामपि तथैव से युज्येते, इत्येवं यथा पर प्रतिपादयति, तथा वयमपि स्वरूपस्थितिसामान्यचिन्तायां मन्यामहे नात्र विवाद इति भावः । परं किन्तु 'न उ निययेत्यादि' न तु निजकाधारवशादवधिनिवन्धोऽवधिविषयो वर्धते हीयते वा, यतः परीतः प्रतिनियतोऽसौ यथोक्तस्वरूपेण क्षयोपशमनियमितोऽसौ चित्रक्षयोपशमत्वाश्चित्रोऽनेकरूपी यथा युक्त्या घटते तथैवाऽयं प्रवर्तते तामुल्लङ्घयाऽन्यथापि च प्रवर्तत इति नास्त्रैकान्तः । आशाग्राह्यश्च प्रायेणाऽयम्, इत्याज्ञैवात्र प्रमाणं, किं स्वेच्छामहत्तशुष्कतर्कयुक्त्युपन्यासेन ? / प्रायोग्रहणात् यथासंभव युक्तिरपि वाच्या ॥ इति गाथानवकार्थः ॥ 736 ॥ 737 ॥ // गतं चलद्वारम् ॥ अथ तीव्र-मन्दद्वारमभिधित्सुराह 1 फेड्डा य असंखेज्जा संखेज्जे यावि एगजीवस्स । एगप्फड्डुवओगे नियमा सव्वत्थ उवउत्तो ॥ 738 ॥ फड्डा य आणुगामी अणाणुगामी य मीसया चेत्र । पडिवाई अपडिवाई मीसा य मणुस्स- तेरिच्छे ॥ 739 ॥ 'अपवरकादिजालकान्तरस्थप्रदीपत्र मानिर्गमस्थानानीवाऽवधिज्ञानावरणक्षयोपशमजन्यान्यवधिज्ञान निर्गमस्थानानीह फडकान्युच्यन्ते । ताने चैकजीवस्य संख्येयानि, असंख्येयान्यपि च भवन्ति । तत्र चैकफडकोपयोगे जन्तुर्नियमात् सर्वत्र सर्वैः फडकैरुपयुक्तो भवति, एकोपयोगत्वाज्जीवस्य, एकलोचनोपयोगे द्वितीयलोचनोपयुक्तवदिति । एतानि च फडकानि त्रिधा भवन्ति, तथथा - अनुगमनशीलान्यानुगामुकानि - यत्र देशे तिष्ठतोऽवधिमतो जीवस्योत्पन्नानि ततोऽन्यत्रापि व्रजतस्तस्यानुयायीनीत्यर्थः, एतद्विपरीतानि नानुगामुकानि, आनुगामुका-नानुगामुकोभयस्वरूपाणि तु मिश्राणि - कानिचिद् देशान्तरानुयायीनि कानिचिद् नेत्यर्थः । एतानि 1 फकान्यसंख्येयानि संख्येयानि चाप्येकजीवस्य । एकफकोपयोगे नियमात् सर्वत्रोपयुक्तः ॥ 738 ॥ फडुकानि चानुगामीन्यननुगामीनि मिश्राणि चैत्र । प्रतिपातीन्यप्रतिपातीनि मिश्राणि च मनुष्य तिर्यक्षु ॥ 739 ॥ प्रत्येकं पुनस्त्रिधा भवन्ति, तद्यथा प्रतिपतनशीलानि प्रतिपातीनि कियन्तं कालं स्थित्वा ततो ध्वंसनस्वभावानीत्यर्थः तद्विपरीतानि त्वप्रतिपातीनि - आमरणान्तभावीनीत्यर्थः, प्रतिपात्य प्रतिपात्युभयरूपाणि तु मिश्राणि कानिचित् प्रतिपातीनि कानिचिद् नेत्यर्थः । एतानि च मनुष्य- तिर्यक्षु योस्वधिस्तस्मिन्नेव भवन्ति, न देव- नारकावधाविति । आह- ननु तीव्र-मन्दद्वारे प्रस्तुते फडकावधिस्वरूपं प्रतिपादयतः प्रक्रमविरोध इति । अत्रोच्यते- प्रायोऽनुगानुका- प्रतिपातीन फडकानि तीव्रविशुद्धियुक्तत्वात् तीव्राणि भण्यन्ते, अननुगामि-प्रतिपातीनि त्वविशुद्धत्वाद् मन्दान्युच्यन्ते, मिश्राणि तु मध्यमानि, इत्यर्थतस्तीत्र-मन्दद्वारम् इत्यदोषः । अपरस्त्वाह- अनुगामुका प्रतिपातिफडकानां कः परस्परं विशेषः 1, अनानुगामुक-प्रतिपातिफडकानां चान्योन्यं को भेदः 1 इति । अत्राभिधीयते - अप्रतिपाति फडकमनुगाम्येव भवति, अनुगामुकं त्वप्रतिपाति प्रतिपाति न भवतीति विशेषः । तथा, प्रतिपाति पतत्येव, पतितमपि च देशान्तरगतस्य कदाचिज्जायतेः न चेत्थमनानुगामुकम् । इति नियुक्ति गाथाद्वयसंक्षेपार्थः ॥ 738 / / 739 / / विस्तरार्थं तु भाष्यकार एवाह जालंतरत्थदी पहोमो फड्डगावही होइ । तिव्वो विमलो मंदो मलीमसो मीसरूवो य ॥ 740 ॥ अपवरकजालकान्तरस्थप्रदीपप्रभोपमः फडकावधिर्भवति । तत्र च विशुद्धक्षयोपशमजन्यफड्डुकप्रभवोऽवधिर्विमलः, स च तीव्र उच्यते, अविशुद्धक्षयोपशमप्रवर्तितच मलीमसः, स च मन्दोऽभिधीयते । मध्यमक्षयोपशमाविष्कृतफडकसमुत्थस्तु मिश्ररूपस्तीत्र-मन्दस्वरूप इत्यर्थः । अत एव तीव्र - मन्दद्वारमिदमुच्यते ॥ 740 ॥ 'ऐगफड्डुवओगे' इत्युत्तरार्ध व्याचिख्यासुराह आइ एगेण विदितो सो फड्डिएहिं सव्वेहिं । उवौज्जै जुगवं चिय जह समयं दोहिं नयणेहिं ॥ 741 ॥ गतार्था ॥ 741 ॥ अथ प्रेर्यमुत्थाप्य परिहरन्नाह 1] जालान्तरस्थदीपप्रभोपमः फडकावधिर्भवति । तीव्रो विमलो मन्दो मलीमसो मिश्ररूपश्च ॥ 740 ॥ 2 गाथा 738 / 3 उपयोगमै केनापि ददत् स फडकैः सर्वैः । उपयुज्यते युगपदेव यथा समकं द्वाभ्यां नयनाभ्याम् ॥ 741 ॥ x tastu- / For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 183 विशेषा0 -- 'किह नोवओगबहुया, भण्णइ न विसेसओ स सामण्णो । तग्गयविसेसविमुहो खंधावारोवओगो व्व ॥ 7 ॥ नन्वेवं सत्यवधिमतः कथं नोपयोगबहुता, अनेकैः फडकैरुपयुज्यमानत्वात् । / अत्रोक्तमेवोत्तरम्- एकस्मिन् समये जीवर एवोपयोगो भवति, तत्स्वाभाव्यात्, नयनद्वयोपयोगवत् । तस्मादनेकफडकैरुपयुज्यमार पि न तस्योपयोगबहुता । अथवा, भण - अनेकवस्तुविशेषोपयोगे ह्येतत् स्यात्, यथा- एते हस्तिनः, दक्षिणतस्त्वमी वाजिना, वामतस्तु रथा, पुरतः पदा इत्यादि । न चेहानेकवस्तविशेषोपयोगोऽस्ति । किंतर्हि , सामान्योपयोग एव, प्राद्यवस्तुगतविशेषवैमुख्यात्, नयनद्वयेन स्कन्धा रोपयोगवत् , अयं चैक एवोपयोगः, इति न तबहुतेति ॥ 742 ॥ 'फैड्डा य आणुगामी' इत्यादि विवृण्वन्नाह *अणुगामि-नियय-सुद्धाइं सेयराइं च मीसयाइं च । एक्कसो विभिन्नाई फड्डयाई विचित्ताई ॥ 743 ॥ इह तावत् फड्डकानि त्रिधा भवन्ति, तद्यथा- अनुगामीनि, नियतानि- अप्रतिपातीन्यर्थः, शुद्धानि-तीव्राणीत्यर्थः । सेय चत्ति सेतराणि चैतानि भवन्ति, तद्यथा- अनुगामिभ्य इतराण्यननुगामीनि, अप्रतिपातिभ्य इतराणि प्रतिपातीनि, तीवेभ्य इतर मन्दानि । 'मीसयाई च त्ति' मिश्राणि चैतानि अनुगाम्यादीनि भवन्ति, तद्यथा-अनुगाम्यननुगामीनि, प्रतिपात्यप्रतिपातीनि, तीव्रम नीति । 'एकेक्कसो विभिन्नाई ति' एतानि चानुगाम्यादीन्येकैको विभिन्नानि भवन्ति, तद्यथा- अनुगामीनि प्रतिपात्य-प्रतिपाति श्रभेदात विधा, एवमननुगामीन्यपि त्रिधा, अनुगाम्यननुगामीन्यप्येवं विधा। एवं पुनरप्यनुगाम्यादीनि फडकानि तीव्र-मन्द-मध्यमे प्रत्येकं त्रिधा वक्तव्यानि, तद्यथा- अनुगामीनि तीव्र-मन्द-मध्यमानि, एवमननुगामीन्यपि, एवमंनुगाम्यननुगामीन्यपीति । 'विचि ति' एतानि च जघन्य-मध्यमादिभेदाद विचित्राणि नानाप्रकाराणीति ॥ 743 ॥ अत्र प्रेरकः prAha"niyayANugAmiyANaM को भेओ को व तविवक्खाणं । नियओऽणुजाइ नियमा नियओऽनियओव अन्नुगामी। कथं नोपयोगबहुप्ता, भण्यते न विशेषतः स सामान्यः । सद्गतविशेषविमुखः स्कन्धाचारोपयोग इव ॥ 42 ॥ 2 क.ग. 'विषयोप' / 3 गाथा . 4 अनुगामि-मियत-शुद्धानि सेतराणि च मिश्रकाणि च । एकैकशो विभिन्नानि फडकामि विचित्राणि ॥ 3 ॥ 5 नियतानुगामिकयोः को भेदः को वा तद्विपक्षयोः । नियतोऽनुवाति नियमाद् नियतोऽनियतोवाऽनुगामी ॥ 744 ॥ चयै चिय पडिवाई अणाणुगामी चुओ पुणो होइ । नर-तिरिग्गहणं पाओ जं तेसु विसोहिसंकेसा ॥ 745 ॥ नियतानुगामिनोरप्रतिपात्यनुगामिनोः फडकयोरित्यर्थः, को भेदः?- न कश्चिदिति पराभिप्रायः । को वाऽनुगाम्य-प्रतिप विपक्षयोः-अननुगामि-प्रतिपातिनोर्भेदः । अत्रोत्तरमाह-यो नियतोऽअतिपातीस चलदीपिकेव नियमादन्यत्र गच्छन्तमवधिमन्तमनुया अनुगच्छत्येव, यस्त्वनुगामी स नियतो वा स्यादनियतो वा- अप्रतिहतलोचनवदप्रतिपाती स्यात् , उपहतलोचनवत् प्रतिपाती वा दित्यर्थः । प्रतिपक्षभेदमाह-'चयै चियेत्यादि' च्यवत एव प्रतिपतत्येवप्रतिपाती, च्युतोऽपि च कदाचिद्देशान्तरे जायत इत्यत्रापि संवर अनानुगामुकस्तु नैवस्वरूपः, यतोऽसौ यत्र देशे तिष्ठतः समुत्पन्नस्तत्रैव तिष्ठतश्च्यवते, नवा; च्युतोऽपि च देशान्तरे पुनरप्युत्पत्ति समायातस्य भवति, इति प्रतिपात्य-'जनुगामुकयोर्भेदः । 'नरेत्यादि' इह तीव्र-मन्दद्वारमिदम् , तीव्र-मन्दता च फडकानां विशुद्धि शवशाजायते, विशुद्धिसंक्लेशाश्च तथाविधाः मायस्तिर्यग-मनुष्येषु, इतीह 'फेड्डा य आणुगामी' इत्यादिगाथायाः पर्यन्ते ऽमणुस्स-तेरि इति नर-तिर्यग्ग्रहणं कृतमिति ॥ 744 ॥ 745 ॥ __ अथ प्रेर्यान्तरमुत्थाप्य परिहरनाह गैहणमणुगामियाईण किं कयं तिब्व-मंदचिंताए । पायमणुगामिनियया तिव्वा मंदा य जं इयरे ॥ 746 / . ननु चास्य तीव्र-मन्दद्वारत्वात् तीव्र-मन्दचिन्तायां प्रस्तुतायां किमित्यनुगामुकादिफड्डकग्रहणं कृतम् - अप्रस्तुतैव फडकमा भावः । प्रतिविधानमाह- 'पायमित्यादि अनुगामीनि, अप्रतिपातीनि च फडकानि यस्मात् प्रायस्तीत्राणि भवन्ति, इतराणि त्वन मीनि, प्रतिपातीनि च पायो मन्दानि, मिश्राणि तूमयस्वभावानि; अतः फडकमरूपणार्यामियं तीव्र-मन्दद्वारता गम्यत एवेति ॥ 7 ॥ अथ मतान्तरमुपदर्य तस्याप्यविरुद्धतामाहाण्णे पडिवायु-प्पायदार एवाणुगामियाईणि । नर-तिरियग्गहणेणं अहवा दोसु पि न विरुद्धं ॥ 747 ॥ -1 च्यवत एव प्रतिपाती अननुगामी च्युतः पुनर्भवति । नर-तिर्यग्ग्रहणं प्रायो यत् तेषु विशुद्धिसंक्लेशात् ॥ 745 ॥ 2 गाथा 739 / 3 ग्रहणमनुगामिकादीनां किं कृतं तीव-मन्दचिन्तायाम् । प्रायोऽनुगामिनियतानि तीवाणि मन्दानि च यदितराणि ॥ 746 ॥ 4 प.छ.'यार्मा 5 अन्ये प्रतिपातो-स्पादद्वार एवाऽनुगामिकादीनि । नर-तिर्यग्रहणेनाऽथवा दूयोरपि na viruddham ॥ 77 // For Private and Personal Use Only
Page #191
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 184 विशेष अन्ये त्वाचार्याः 'फडा य असंखेजा' इत्यादिगाथया तीव्र-मन्दद्वारमभिधायानन्तरमेव वक्ष्यमाणे प्रतिपातो-त्पादद्वार एवं 'फेडा य आणुगामी' इत्यादिगाथोक्तानुगामुकादीन् भेदानाचक्षते । केन कारणेन त एवमाचक्षते ?, इत्याह- 'नरतिरियग्गहणेण ति' / इदमुक्तं भवति- प्रतिपातो-त्पादयोस्तिय-मनुष्यावधेरेव घटनात् तद्विषयमेव प्रतिपातो-त्पादद्वारम् । अतो न्र्-तिर्य्ग्र्ह्न्नादेते'| प्यानुगामिकादयो भेदाः प्रतिपातो-त्पादद्वारान्तर्भाविन एव, इत्यन्याचार्याभिमायः । अथवा द्वयोरपि तीव्र्म्न्द्-प्र्तिपातोत्पाद्द्वार्यो। रिदमानुगामुकादिभेदकथनमर्थतो न किञ्चिद् विरुद्धम्, तीव्र-मन्दखरूपे, प्रतिपातो-त्पादवति चावधावनुगामुकादिभेदानां घटनात् ॥ इति गाथाष्टकार्थः ॥ 747 ॥ ॥ गत तीव्र-मन्दद्वारम् ॥ अथ प्रतिपातो-त्पादद्वारमाहबाहिरलंभे भज्जो दल्वे खेत्ते य काल-भावे य । उप्पाय-पडिवाओ वि य तदुभयं चेगसमयेणं ॥ 748 ॥ अवधिमतो बहिर्वायो योऽवधिस्तस्य लाभः प्राप्तिरुत्पत्तिस्तस्मिन् वाह्यावधिलाभे भाज्यो भजनीयः । कोऽसौ ?, इत्याहौत्पादः, प्रतिपातः, तदुभयं चैकसमयेन । क विषये य उत्पादादयः 1, इत्याह- द्रव्य-क्षेत्र-काल-भावेषु । / इति नियुक्तिगाथासंक्षे. पार्थः ॥ 748 ॥ अथ भाष्यम्बाहिरओ एगदिसो फड्डोही वाहवा असंबद्धो । दव्वाईसु भयणिज्जा तत्थुप्पायादओ स्म्ये॥749 ॥ इह बाह्यावधिरुच्यते । कः ?, इत्याह- योऽवधिमत एकस्यां दिशि भवति । अथवाऽनेकास्यपि दिक्षु यः फडकावघेरन्योऽयं, विच्छिन्नः सान्तरो भवति, सोऽपि वाह्यावधिः, तद्यथा-अथवा, सर्वतः परिमण्डलाकारोऽप्यवधिर्योऽवधिमतो जीवस्याङ्गलमानादिना क्षेत्रव्यवधानेन सर्वतोऽसंबद्धः सोऽपि बाह्यावधिस्तद्यथा- इति तावद् भाष्यकार-चिरन्तनटीकाकृतामभिप्रायः । आवश्यकर्णिकार." -1 गाथा 738 / 2 गाथा 739 3 बाह्यलाभे भाज्यो द्रव्ये क्षेत्रे च काल-भावयोश्च । उत्पाद-प्रतिपातावपि च तदुभयं चैकसमयेन ॥ 18 ॥ 4 बामत एकदिकः फडकावधिर्वाऽथवाऽसंबद्धो । द्रव्यादिषु भजनीयास्तत्रोत्पादादयः समये ॥ ॥ 9 ॥ स्त्वाह- "बाहिरलंभो नाम जत्थ से ठियस्स ओहिण्णाणं समुप्पण्ण, तम्मि ठाणे सो ओहिनाणं न किंचि पासइ, तं पुण ठाणं जाहे। अन्तरिय होइ, तं जहा- अङ्गलेण वा, अङ्गुलपुहत्तेण वा, विहत्थीए वा, विहस्थिपुहत्तेण वा, एवं जाव संखिज्जेहिं वा, असंखिजेहिं वा जोयणेहिं ताहे पास एस बाहिरलंभो भण्णइ" अनेन भाष्योक्तस्तृतीयः पक्ष एवं लिखितः, आद्यपक्षद्वयं तु किमुपलक्षणव्याख्यानाच्चूर्णी द्रष्टव्यम्, आहोस्विदन्यत् किश्चित् कारणम् ? इति केवलिनो विदन्तीति । तत्र चैवंविधे बाह्यावधावेकस्मिन् समये द्रव्य-क्षेत्र-काल-भावेषु विषये उत्पादादयो भजनीया इति ॥ 749 ॥ कथं भजनीयाः 1, इत्याह उप्पाओ पडिवाओ उभयं वा होज्ज एगसमएणं । कहमुभयमेगसमये विभागओ तं न सव्वस्स ॥ 750 ॥ . . इह कदाचिदेकस्मिन् समये उत्पादो भवति- पूर्व स्वल्पद्व्यादिविषयो बाह्यावधिरुत्पन्नः सन् वर्धत इत्यर्थः- अधिकान् द्रव्यक्षेत्र-काल-भावान् पश्यतीति भावः । कदाचित् त्वेकस्मिन् समये हीयतेऽसौ- पूर्वदृष्टेभ्यो द्रव्यादिभ्यो हीनांस्तान् पश्यतीत्यर्थः । कदाचित् तूत्पाद-प्रतिपातलक्षणमुभयमप्येकस्मिन् समये भवेत्, यतो बाह्यावधिर्देशावधिरयम्, ततश्च यदैवैदिके बाह्यावधौ तिरश्चीनं संकोचलक्षण प्रतिपातस्तदैवाग्रतो वृद्धिरूप उत्पादो भवति यदा चाग्रतः संकोचस्तदैव तिरश्चीनं विस्त्र्ः। एवं सान्तरानेकदिक्केऽपि बाह्यावधौ यदैवैकस्यां दिश्यधिकस्यैवोत्पादस्तदैवाऽन्यस्यां प्रतिपातः । एवं च वलयाकारे सर्वतोदिकेऽपि बाह्यावधौ यत्रैव समये एकस्मिन् देशे वलयस्य विस्तराधिक्यलक्षण उत्पादस्तत्रैव समयेऽन्यस्यां दिशि वलयस्य संकोचलक्षणः प्रतिपातः इत्यादिप्रकारेणोत्पादादयोऽत्रैकसमये भ्ज्ञीयाः। अत्र परः माह- 'कहमुभयमित्यादि' कथमुत्पात-प्रतिपातविरुद्धधर्मद्वयलक्षणेमुभयमेकस्यैकस्मिन् समये युक्तम् - न घटत एवैतदिति परस्याभिप्रायः । अत्रोत्तरमाइ- 'विभागओ तं न सबस्स त्ति' / इदमुक्तं भवति- यदि हि सर्वस्याऽप्यवधेर्युगपदेवोत्पादप्रतिपातावभ्युपगम्येयाताम्, तर्हि स्याद् विरोधः, एतच्च नास्ति, विभागतो देशतस्तदभ्युपगमात् । / 750 ॥ बाह्यलाभो नाम. यत्र तस्य स्थितस्यावधिज्ञानं समुत्पन्न, तस्मिन् स्थाने तस्यावधिज्ञानं न किञ्चित् पश्यति तत्पुनः स्थानं यावदन्तरितं भवति, सद्यथाअआलेन वा, भगुलपृथक्त्वेन वा, वितस्स्या वा, वितस्तिपृथक्त्वेन वा, एवं यावत् संख्येयैर्वा, असंख्येयैर्वा योजनस्तावत् पश्यति, एष वायलाभो भ्न्न्य्ते। 2 क. 'व लक्षितः' / 3 उत्पादः प्रतिपात उभयं वा भवेदेकसमयेन । कथमुभयमेकसमये विभागतस्तद् न सर्वस्य ॥ 50 ॥ 4 प.छ. 'कतो दि'| 5..छ. 'न्न्मे। वस्थितस्यावधिज्ञानं समुत्पन्न, तस्मिन् त्याने मल्या , असंख्येयैर्वा योजनस्तावत् पश्यति, eEPT5.pa.cha. 'game / For Private and Personal Use Only
Page #192
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 185 . विशेषा0 कथम् , इत्याह दावानलो ब्व कत्थइ लग्गइ विज्झाई समयमन्नतो । तह कोइ ओहिदेसो से जायै, नासए बीइओ॥751 यथा हि दावानलो यकता शकश-स्तम्बादी लगति दीप्यते. तदैवाऽन्यतो काटिमियानि निर्वाति तथाऽस्यापि बाह्यावधेः सदेशत्वात् कोऽपि देशो जायते-पृद्धिमासादयति, मन्यस्तु कोऽपि देशस्तस्मिन्नेव समये नश्यति हीयते । इति महोत्पाद-प्रतिपातौ युगपद् विरुध्यते ॥ इति गाथात्रयार्थः ॥ 751 ॥ अर्थतावेवोत्पाद-प्रतिपातावभ्यन्तरावधौ निरूपयितुमाह अभितरलडीए तदुभयं नस्थि एगसमयेणं । उप्पा पडिवाओ वि एगयरो एगसमयेणं ॥ 752 ॥ यस्य नैरन्तर्येण सर्वतोभाविनोऽवधेस्तद्वान् जीवोऽभ्यन्तरे वर्तते, असावभ्यन्तरावधिरता, तल्लन्धौ तस्माप्तौ पुनस्तदुभयं प्रतिपातो-त्पादद्वयं युगपदेकसमयेन नास्ति । अयं वभ्यन्तरावधिः प्रदीपप्रभापटलवदधिमता जीवेन सह सर्वतो नैरन्तर्येण संवद्धोऽखण्डो देशरहित एकस्वरूपः, अत एवाऽयं संबद्धावधिर्देशावधिश्रोच्यते, तथा चोक्तं चूर्णी- " तत्थ अभिंतरलद्धी नाम जत्थ से ठियस्स ओहिनाणं समुप्पण्णं, ततो ठाणाओ आरब्भ सो ओहिनाणी निरंतरसंबद्धं संखेज वा असंखेज वा खिचओ ओहिणा जाणइ पासइ, एस अम्भितरलद्धी" इति । अस्मिंश्चैवंविधे एकस्मिन्नखण्डेऽभ्यन्तरावधावेकस्मिन् समये प्रतिपातो-त्पादयोरेकतर एव भवति, न तु युगपदेवोभयं, सदेशत्वप्रसङ्गात्, एफस्यैवैकदा विरुद्धधर्माऽयोगाच; तथाहि-निरावरणे सर्वतः प्रसते मदीपप्रभापटले एकस्मिन् समये संकोच-विस्तारयोरेकतर एव भवति, न त्वेकस्यां दिशि संकोच:, अन्यस्यां तु विस्तरः, इत्येवं युगपदेकसमये संकोच-विस्तरौ भवता. एवमत्रापीति भावः । एतदेवाह- 'उप्पा पडिवाओ वि य इत्यादि ॥ इति नियुक्तिगाथार्थः ॥ 752 / / अथ भाष्यम्.. दावानल इव कुत्रचिल्लगति विध्यायति समकमन्यतः । तथा कश्चिदवधिदेशस्तस्य जायते, नश्यति द्वितीयः ॥ 75 ॥ 2 घ. छ. 'बीओ'| अभ्यन्तरलब्धी तदुभयं नास्त्येकसमयेन । उत्पादः प्रतिपातोऽप्येकतर एकसमयेन ॥ 752 ॥ तनाऽभ्यन्सरलब्धि म यत्र तस्य स्थितस्यावधिज्ञानं समुत्पन्नम् , ततः स्थानादारभ्य सोऽवधिज्ञानी निरन्तरसंबद्धं संख्येय वासंख्येयं वा क्षेत्र तोऽवधिना जानाति पश्यत्ति, एषाऽभ्यन्तरलब्धिः । अभितरलद्धी सा जत्थ पईवप्पभ व्व सव्वत्तो । संबद्धमोहिनाणं अभंतरओऽवहीनाणी ॥ 753 ॥ गतार्थेव, नवरं 'संवद्धमित्यादि' अवधिज्ञानं जीवे संबद्धं सर्वतो भवति, अवधिज्ञानी त्ववधिज्ञानस्याऽभ्यन्तरतो भ्व्तीति॥756 अथात्रोत्पाद-प्रतिपातविधिमाह- . उप्पाओ विगमो वा दीवस्स व तस्स नोभयं समयं । न भवण-नासा समयं वत्थुस्स जमेगधम्मेणं ॥ 754 अभिहितार्थेव, नवरं यस्मात् वस्तुनो द्रव्यस्यैकेन धर्मेण खभावेन समकं युगपद् न नैव भवन-नाशौ उत्पाद-व्ययौ कदाचनादि भवतः । न ह्यङ्गुलिद्रव्यं येनैवर्जुत्वधर्मेण ऋजु प्राञ्जलं भवति, तेनैव व्येतीति युज्यते, विरुद्धत्वात् । धर्मान्तरेण त्वेकस्यैककालमपि युज्येते उत्पाद-व्ययौ; यथा तदेवाऽङ्गुलिद्रव्यं यस्मिन्नेव समये ऋजुतयोत्पद्यते, तस्मिन्नेव समये वक्रतया विनश्यति, द्रव्यतया त्ववस्थितमेवा 'ऽस्त इति । / 754 ॥ ____एतदेवाह उप्पाय-व्वय-धुवया समयं धम्मतरेण न विरुद्धा । जह रिउ-वक्कंगुलिता सुर-नर-जीवत्तणाई वा ॥ 755 ॥ उप्पज्जइ रिउयाए नासइ वक्त्तणेण तस्समयं । न उ तम्मि चेव रिउयानासो वक्कत्तभवणं च ॥ 756 ॥ गतार्थे एव, नवरं तल्पत्ययः प्रत्येकमभिसंबध्यते, यथा ऋजुता, वक्रता, अङ्गुलिता चेति; एतत्रितयमपि युगपद् धर्मान्तरेण न विरुद्धम् । यदि वा यथा कोऽपि मृतः साधुर्यस्मिन्नेव समये देवत्वेनोत्पद्यते तस्मिन्नेव नरत्वेन विनश्यति, जीवत्वेन पुनरवतिष्ठते । एवमिः हाऽपि युगपद् धर्मान्तरेणोत्पादादयो न विरुध्यन्ते । न त्वेकेनैव धर्मेण युगपत् ते युज्यन्ते, तदेवाह- 'न उ तम्मीत्यादि' न पुनरेतद् युज्यते । किम् ?, इत्याह- 'रिउयेत्यादि' यस्मिन्नेव समयेऽङ्गुल्या ऋजुता जायते, तस्मिन्नेव समये तस्या ऋजुताया नाशो भवति, भाविवक्रत्वस्य भवनं चेति । एवं हि 'ऋजुता ऋजुत्वधर्मेणोत्पद्यते, तेनैव धर्मेण तस्मिन्नेवोत्पत्तिसमये सा विनश्यति' इत्यभ्युपगतं भवति, दूरविरुद्धं चैतत् । / 755 ॥ 756 // , अभ्यन्तरलब्धिः सा यन्त्र प्रदीपप्रभेव सर्वतः । संबद्धमवधिज्ञानमभ्यन्तरतोऽवधिज्ञानी ॥ 753 ॥ 2 उत्पादो विगमो वा दीपस्येव तस्य नोभयं समकम् । न भवन-नाशी समकं वस्तुनो यदेकधर्मेण ॥ 754 ॥ ... 3 उत्पाद-व्यय-ध्रुवता समकं धर्मान्तरेण न विरुद्धा । यथा ऋजु-वक्रा-'ङ्गुलिता सुर-नर-जीवत्वानि वा ॥ 55 ॥ सत्पद्यते ऋजुतया नश्यति वक्रत्वेन तत् समकम् । न तु तस्मिन्नेवर्जुतानाशो वक्रत्वभवनं ca ॥ 5 ॥ 4 ka.kha. ga. 'u va tammi ri'| For Private and Personal Use Only
Page #193
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 186 विशेषा. कथम् 1, इत्याहलत्तलाभनासो जुज्जइ लाभो य तस्स समएणं । जै तम्मि चेव नासो निच्चविणडे कुओ भवणं 1 ॥ 757 ॥ सव्वुप्पायाभावा तदभावे य विगमो भवे कस्स ? / उप्पाय-व्वयाभावे काऽवहिई सन्वहा सुण्णं ॥ 758 ॥ लब्ध आत्मनो लाभः सत्ता येन तल्लब्धात्मलाभ प्राप्तस्वसत्ताक, तस्यैवेत्थंभूतस्य वस्तुनो नाशो युज्यते । न घनासादितसत्ताकस्य खरविषाणस्य विनाश इति वक्तुं युज्यते । आत्मलाभश्च तस्य वस्तुनः समयेन भवति । यदि च यस्मिन्नेव समये ऋजुत्वधर्मेण ऋजुता समुत्पद्यते, तस्मिन्नेव समये तेनैव धर्मेण सा विनश्यतीत्यभ्युपगम्यते, तरूवं सर्वदैवोत्पत्यभाषाद् नित्यविनष्टे कदाचिदप्यनवाप्तास्मलाभे वस्तनि कुतो भवनं सत्तारूपम् - न कुतश्चिदित्यर्थः । ततः किम् 1, इत्याह- 'सव्वुप्पायेत्यादि' तत इत्थं सर्वदेव विनाशा तत्वाद नित्यमेव च वस्तूनामुत्पादाभावः प्रसजति, तथाच सति कस्य विगमो विनाशो भवेत; यदि हि किश्चिदत्पर्य स्यात तदा तस्य कदाचिदपि विनाशो युज्येत, इतरथा तु कस्य विनाशः' इति भावः । उत्पाद-व्ययाभावे च 'कावटीति' काऽवस्थितिः तथाहि- यदत्पाद-व्ययशून्यं तस्याऽवस्थितिरपि नास्ति, यथा खरविषाणस्य, तच्छ्न्यं च वस्तूक्तयुक्तर्भवतः समापतति, इति कुतस्तस्याऽवस्थितिः 1 / एवं च सति सर्वथा शून्यं जगत्त्रयमिदं पामोति; तथाहि- उत्पाद-व्यय-धौव्यरहितं वस्तु नास्त्येव, सत्त्वाचयोगात् , खरविषाणवदिति ॥ 757 / / 758 // अथाऽग्रेतननियुक्तिगाथासंबन्धं भाष्यकारः स्वत एव कुर्वनाह देव्वाईणं तिण्हं पुव्वं भणिओ परोप्परनिबंधो । इह दव्वस्स गुणेणं भण्णइ व्वासिओ जं सो ॥ 759 / / अत्रैव पूर्व 'संखेज मणोदव्वे भागो लोगपलियस्स बोधव्वो' इत्यादिना द्रव्य-क्षेत्र-काललक्षणत्रयस्य परस्परनिबन्धोभिहितः । इह तूत्पाद-प्रतिपातद्वार एवं प्रसङ्गतो द्रव्यस्यैव गुणेन सहाऽयमुच्यते, न तु क्षेत्र-कालयोः, यतो द्रव्याश्रितोऽसौ, न तु, क्षेत्र-कालाश्रितः ॥ इति गाथास्प्त्कार्थ्ः॥ 759 / / 1 लब्धारमलाभनाशो युज्यते लाभश्च तस्य समयेन । यदि तस्मिन्नेव नाशो नित्यविनष्टे कुतो भवनम् ॥ 57 ॥ सर्वोत्पादाभावात् तदभावे च विगमो भवेत् कस्य । उत्पाद-व्ययाभावे काऽवस्थितिः सर्वथा शून्यम् ॥ 758 ॥ 2 क. ग. 'युज्यते । द्रव्यादीनां त्रयाणां पूर्व भणितः परस्परनिबन्धः । इह व्यस्य गुणेन भण्यते द्रव्याश्रितो यत् स्ः॥ 759 ॥ 4 गाथा 669 / तदेवाह देवाओ असंखेजे संखेज्जे यावि पजवे लहै । दो पञ्जवे दुगुणिए लहै य एगाओ दवाओ ॥760 ॥ इदं परमाण्वादि द्रव्यमकं पश्यन्नवधिज्ञानी तत्पर्यायानेकगुणकालकादीन् उत्कृष्टतोऽसंख्येयान् , विमध्यमतः संख्येयोलभते पामोति, पश्यतीति तात्पर्यम् । जघन्यतस्तु द्वौ पर्यायौ द्विगुणितावेकस्माद् द्रव्यालभते- सामान्यतो वर्ण-गन्ध-रस-स्पर्शलक्षणांश्चतुर पर्यायान् जघन्यत एकस्मिन् द्रव्ये पश्यति, न त्वेकगुणकालकादीन् बहूनित्यर्थः । एकद्रव्यगतानुत्कृष्टतोऽप्यनन्तपर्यायान् न पश्यति, किन्त्वसंख्येयानेव; अनन्तेषु द्रव्येषु समुदितेष्वनन्तांस्तान् पश्यत्येव ॥ इति नियुक्तिगाथार्थः ॥ 760 ॥ . अथ भाष्यम् एगं दत्वं पेच्छं खंधमणुं वा स पजवे त्स्स्.| उकोसम खिज्जे संखिजे पेच्छए कोइ ॥ 761 ॥ दो पज्जवे दुगुणिए सव्वजहण्णेण पेच्छए ते. य । वण्णाई य चौरो नाणते पेच्छइ कयाइ ॥ 762 ॥ गतार्थे एव ॥ 761 ॥ 762 ॥ // अवसितमुत्पाद-प्रतिपातद्वारम् ॥ अथ ज्ञान-दर्शन-विभङ्गलक्षणद्वारत्रयं युगपदभिधित्सुराह सागारमणागारा ओहि-विभंगा जहण्णया तुल्ला । उवरिमगेवेजेसु परेण ओही असंखेजो ॥ 763 ॥ इहाऽवधिविचारे प्रस्तुत एतच्चिन्त्यते यदुत- किमिह ज्ञानम् ?, किंवा दर्शनम् ?, को वा विभङ्गः 1; किं वा परस्परतस्तुल्यम्, अधिकं च ? इति । तत्र यो वस्तुनो विशेषरूपग्राहकः स साकारः, स च ज्ञानमिष्टं सम्यग्दृष्टेः; मिथ्यादृष्टस्तु स एव विभङ्गज्ञानम् । यस्तु सामान्यरूपब्राहकः, अयमनाकारः, विशिष्टाकाराग्रहणातः स च दर्शनम् । तदिहगाथायां साकारग्रहणेनाऽवधिज्ञानं गृहीतम् , अनाकारग्रहणेन च्यावसंख्येवान् संख्येयांश्चापि पर्यवओण्ल्लभते । द्वौ पर्यायौ द्विगुणितौ लभते चैकस्माद् द्रव्यात् ॥ 760 ॥ . 2 एकं द्रव्यं प्रेक्षमाणः स्कन्धमणुं वा स पर्यवांस्तस्य । उत्कृष्टतोऽसंख्येयान् संख्येयाम् प्रेक्षते कश्चित् ॥ 6 ॥ द्वौ पर्यवौ द्विगुणितौ सर्वजघन्येन प्रेक्षते तांश्च । वर्णादींश्च चतुरो नाऽनन्तान् प्रेक्षते कदाचित् ॥ 762 ॥ 3 घ. छ. 'स्ण्खेने'| . साकारा-'नाकाराववधि-विभङ्गो जघन्यको तुल्यौ । उपरिमनैवेयकेषु परेणाऽवधिरसंख्येयः ॥ 765 ॥ . For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 187 . विशेषा0 त्वषधिदर्शनम् , विभङ्गग्रहणेन तु विभज्ञानम् । अत एव ज्ञान-दर्शन-विभङ्गलक्षणं द्वारत्रयमिदं भवति । तत्र चावधिज्ञान-दर्शने, तर विभाज्ञान, तस्य च संबन्धि यत् केपाश्चिन्मतेनाऽवधिदर्शनम् । ते च पृथक् स्वस्थाने, परस्परापेक्षया परस्थाने चाऽवधि-विभनय नि-दर्शने भवनपतिदेवेभ्य आरभ्य यावदुपरितननैवेयकविमानानि तावत् , जघन्याभ्यामारभ्य यावदुपरिमप्रैधेयकविमानोचिसावधिभनोत्कृष्टतामाप्तिः, तावत् क्षेत्रादिलक्षणं विषयमाश्रित्य तुल्ये भवतः । इदमुक्तं भवति- भवनपतिदेवेभ्य आरभ्य यावदुपरितनौवेयर मानवासिनी देवास्तावद ये ये जपन्यतुल्पस्थितयो देवास्तत्तसंवन्धिनी जघन्ये अवधिविभङ्गमान-दर्शने क्षेत्रादिरूपं विषयमाश्रित्य प स्परतस्तुल्ये भवतः मध्यमतुल्यस्थितीनां च मध्यमे ते तथैव तुल्ये भवतः उत्कृष्टतुल्यस्थितीनो सूत्कष्टे ते तथैव तुल्ये ग्य्राः॥ परेण ओही असंखेज्जो सि' प्रैवेयकषिमानेभ्यस्तु परतोऽनुत्तरविमानेष्ववधिदर्शनरूपोऽवधिरेव भवति, न तु विभङ्गज्ञानम् मिथ्याष्टेरेव तत्सद्भावात् , अनुत्तरसुरेषु च मिथ्यादृष्टेरभावात् । स चाऽनुत्तरसुरावधिः क्षेत्रतः कालतश्चाऽसंख्येयोऽसंख्यातविपर भवति, द्रव्यभावस्त्वनन्तविषय इति । इह च तिर्यग्-मनुष्याणां तुल्यस्थितीनामपि क्षयोपशमतीव्र-मन्दतादिकारणवैचित्र्यात् क्षेत्र-कार विषयेऽप्यवधिविभङ्गशान-दर्शनयोविचित्रता, न पुनस्तुल्यतैव, इतीह देवेष्वेव तयोरियं प्रतिपादितेति विभावनीगम् ॥ इति नियुत्ति गाथार्थः ॥ 763 ॥ अथ भाष्यम्सविसेसं सागारं तं नाणं, निव्विसेसमणगारं । तं दंसणं ति ताई ओहि-विभंगाण तुल्लाइं ॥ 764 ॥ आरब्भ जहण्णाओ उवरिमगेवेजगावसाणाणं । परओऽवहिनाणं चिय न विभंगमसंखयं तं च ॥ 765 ॥ गतार्थे एव ॥ 764 ॥ 765 ॥ // गतं ज्ञान-दर्शन-विभङ्गद्वारत्रयम् ॥ अथ देशद्वाराभिधानायाह- .. नेरइय-देव-तित्थंकरा य ओहिस्सबाहिरा होति । पासंति सब्बओ खलु सेसा देसेण पासंति ॥ 766 ॥ 1 ka.ga. 'ye ja' / 3 ka.ga. 'sttsN'| सविशेष साकारं सज्ज्ञानं, निर्विशेषममाकारम् । तद् दर्शनमिति से अवधि-विभङ्गयोस्तुल्ये ॥ 764 ॥ भारभ्य जघन्यातुपरिमनवेयकापसानानाम् । परतोऽवधिज्ञानमेव न विभङ्गोऽसंख्यकं तव ॥ 15 ॥ भैरविक-देव-तीर्थकरावावधेरवाया भवन्ति । पश्यन्ति सर्वतः खलु शेषा देशेन पश्यन्ति ॥ 15 ॥ तीर्थङ्कराचावधिज्ञानस्याऽबाह्या भवन्ति, अवध्युपलभ्यस्य क्षेत्रस्यान्तर्वर्तन्ते, अभ्यन्तरवर्तिन एव भनन्तीत्यर्थ अत एवाबाह्यावधय एवैते प्रतिपाद्यन्ते, अवधिमकाशितक्षेत्रस्य प्रदीपा इव निजानिजप्रभापटलस्य नैते बहिर्भवन्तीत्यर्थः । नथावधि पश्यन्त्यवलोकयन्ति, खलुशब्दस्याऽवधारणार्थत्वात् सर्वत एव सर्वास्खेव दिक्षु विदिक्षु च, न तु देशत इत्य्र्थ्ः। शेषास्तिर्यग्-मनुष् देशेनेत्येकदेशेन पश्यन्ति । तत्र वाक्यावधारणविधेरिष्टतः प्रवृत्तेः शेषा एव देशतः पश्यन्ति, न तु शेषा देशत एवेति द्रष्टव्यम् , शेषासि र्यग्-मनुष्याः सर्वतो देशतश्च पश्यन्तीति भावः । अथवा पूर्वार्धमन्यथा व्याख्यायते-- नारक-देव-तीर्थङ्करा अवधेरबाह्या भवन्ती कोऽर्थः - अवधिज्ञानवन्त एवाऽमी भवन्ति, अवधिज्ञानं नियमेन तेषां भवतीत्यर्थः । तत्र किममी तेनावधिना सर्वतः पश्यनि देशतो वा ?, इति संशये सत्याह- 'पासंति' इत्याद्युत्तरार्धम् । अस्य व्याख्या तथैव ॥ इति नियुक्तिगाथार्थः ॥ 766 ॥ अथ प्रथमं व्याख्यानं तावद् भाष्यकारोऽप्याह ओहिणाणक्खेत्तेब्भंतरगा होंति नारयाईया । सव्वदिसोऽवहिविसओ तेसिं दीवप्पभोवम्मो ॥ 767 ॥ उक्तार्थैव ॥ 767 ॥ चालना-प्रत्यवस्थाने पाह- .. अभिंतर त्ति भणिए भण्णइ पासंति सव्वओ कीस ? / ओयै जमसंतयदिसो अंतो वि ठिओ न सम्बत्तो ॥ 76 नववधेरबाह्या भवन्ति, इत्यवध्युपलब्धक्षेत्रस्याभ्यन्तरे नारकादयो वर्तन्त इति प्रथमपले व्याख्यातम् । एवं चोक्ते सां 'एश्यन्ति सर्वतः' इति किमर्थ भण्यते ?; ये ह्यवधिप्रकाशितक्षेत्रस्य मध्ये वर्तन्ते, ते सर्वतः पश्यन्त्येव, इति गतार्थत्वादतिरिच्यत e. दमिति पराभिप्रायः । अत्र मूरिराह- 'ओयईत्यादि संतता निरन्तरालाः सर्वा दिग्-विदिग्लक्षणा दिशः प्रकाशविषयभूता यस्य 'वधेरसौ संततदिकोऽवधिरबाह्यावधिरित्यर्थः, न विद्यते संततदिकोऽवधिर्यस्याऽसावसंततदिक्कोऽवधिमान् वाह्यावधियुक्तःसाध्वादि त्यर्थः । अयं यस्माद् 'न ओयै त्ति' न पश्यति, कथम् ?, सर्वतः । कथंभूतः सन् 1, इत्याह- अवधिद्योतितक्षेत्रस्याऽन्तमध्ये स्थितः, तस्मात् कर्तव्यं 'पासंति सबओ खलु' इति । इदमुक्तं भवति- 'फंड्डोही वाऽहवाऽसंबद्धो' इत्यनेन ग्रन्थेन यः प्राक् प्रतिपादि 1 अपधिज्ञानक्षेत्राभ्यन्तरका भवन्ति नारकादिकाः । सर्वदिक्कोऽवधिविषयस्तेषां दीपप्रभौपम्यः ॥ 767 ॥ 2 क.ग. 'त्त्भित्'| 3 अभ्यन्तर इति भणिते भण्यते पश्यन्ति सर्वतः कस्मात् । पश्यति यदसंततदिकोऽन्तरपि sthito na srvtH||760|| 4 ka.ga. "kiNbhuu'| 5 gAthA 766 / 6 gAthA 76 For Private and Personal Use Only
Page #195
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 188 विशेषा0 द्विविधो पायावधिः फडकावधिः, असंबद्धवलयाकारक्षेत्रप्रकाशकावधिश्वेत्यर्थः, तद्वान् साध्वादिरवध्युपलब्धक्षेत्रस्यान्तःस्थितोऽपि में सर्वतः पश्यति, अन्तरालाऽदर्शनात् । अतस्तद्वयवच्छेदार्थ कर्तव्य 'पश्यन्ति सर्वतः' इति । आह- नन्वयमसंततदिकावधिरवाधावाधिरेषन भवति, पाह्यावधित्वेनैव प्राक् प्रतिपादितत्वात् , तत् किमेतव्यवच्छेदपरेण 'पासति' इत्याग्रुपादानेन । सत्यम् , समयपरिभाषितषाचारधित्वमत्र नास्ति, लोकरूढं त्वधिप्रकाशितक्षेत्रमध्यवर्तित्वमात्रमत्रापि विद्यते, इत्येतव्यवच्छेदार्थ 'पासंति' इत्यादि स्थितम् । इत्यसइ विस्तरेणेति ॥ 768 ॥ अथ द्वितीयव्याख्यान, तत्र प्रर्य चाह 'निययावहिणो अभितर त्ति वा संसयावणोयत्थं । तो सव्वओऽभिहाणं हौ किमभितरग्गहणं 1 ॥ 769) 'वा' इत्यथवार्थः, स च व्याख्यानान्तरसूचकः । तत्र. नारकादयोऽवधेरवाडा अभ्यन्तरा भवन्तीति कोऽर्थः ?, इत्याह-नियतावधयो नियमेनैषामवधिर्भवत्येवेति । तर्हि 'पासंति' इत्यादि किमर्थम् , इत्याह- 'संसयावणोयत्यं ति 'किमेते देशतः पश्यन्ति, आहो. स्वित् सर्वतः' इत्येवंभूतसंशयापनोदार्थ 'पश्यन्ति सर्वतः खलु' इति vaakyshessH। यद्येवम् , ततः संशयापनोदाथ सर्वतोऽभिधानमेवाऽस्तु, किमभ्यन्तरग्रहणेन ' इति ॥ 769 ॥ अत्रोत्तरमाह अभिंतर त्ति तेणं निययावहिणोऽवसेसया भिया। भवपञ्चायाइवयसा सिद्धे कालस्स नियमोऽयं ॥ 770 ॥ यदि सर्वतोग्रहणेन नारकादीनां देशदर्शनं निराकृत्य संशयो निरस्त इति ब्रूषे, तेन तर्हि भोः प्रेरक ! 'अभ्यन्तरा अबाबा' इत्यनेन नियतावधयो नियमेनाऽवधिमन्तो नारफ-देव-तीर्थकराः, अवशेषास्तु तिर्यग-मनुष्या भजनीयाः- अवधियुक्तास्तद्रहिता वा भवन्तीति प्रतिपादितं द्रष्टव्यम् । सर्वग्रहणेन हि सर्वदेशदर्शनविषय एव संदेहो निवर्त्यते, नियतावधित्वं पुनरमीषां न लभ्यते । असस्तत्मतिपादनार्थम् , अवधेरबाह्या भवन्ति' इत्येतद् वचनमिति भावः । तत्रैतत् स्यात् "भवप्रत्ययो नारक देवानाम्" इत्यादिवचनात् , यथा तीहिं नाणेहिं समग्गा तित्थयरा जाव होति गिहवासे" इत्यादिवचनाच्च सिद्धमेव नारक-देव-तीर्थकराणां नियतावधित्वम् । तत्कि नियतावधयोऽभ्यन्तरा इति वा संशयापनोदार्थम् । ततः सर्वतोऽभिधानं भवतु किमभ्यन्तरग्रहणम् । ॥ 769 ॥ 2 अभ्यन्तरा इति तेन नियतावधयोऽवशेषका भाज्याः । भवनस्पयादिवचसा सिद्धे कालस्य नियमोऽयम् ॥ 770 ॥ 3 तत्त्वार्थसूत्रे 1,22 / 7. श्रीभिर्जानैः समप्रास्तीर्थकरा यावद् भवन्ति गृह्वासे। मनेन ?, इत्याशङ्कयाह- भवप्रत्ययादिवचसा सिद्धेऽमीषा नियतावधित्वे 'ओहिस्सबाहिरा होति' इति कालस्य नियमोऽयं विधीयते । इदमुक्तं भवति- भवप्रत्ययादिवचनात् सिध्यति नियमेन नारकादीनामवधिमस्वम्, परं न ज्ञायते- 'किमाभवक्षयममीषामवधिर्भवति, आहोस्वित् कियन्तमपि कालं भूत्वाऽसौ प्रतिपततीति । ततश्च 'ओहिस्स बाहिरा होति' इत्यनेन कालनियमः क्रियते- सर्वदा सर्वकालसमीषामवाधिर्भवति, न त्वन्तरालेऽपि मतिपततीति । आह-ययेवम् , तीर्थकृतां सर्वकालावस्थायित्वमवधेविरुध्यते, केवलोत्पत्ती तदभावात् । न, तेषां केवलोत्पत्तावपि वस्तुतस्तत्परिच्छेदस्याऽप्यनष्टत्वात् , सुतरां केवलज्ञानेन संपूर्णानन्तधर्मात्मकवस्तुपरिच्छिते, छद्मस्थकालस्य वा विवक्षितत्वाददोषः । इत्यलं विस्तरेणेति ॥ 770 ॥ "सेसा देसेण पासंति' इत्येतद् व्याचिख्यासुराह सेस चिय देसेणं न उ देसेणेव सेसया किंतु । देसेण सव्वओ वि य पेच्छति नरा तिरिक्खा य ॥ 771 ॥ गतार्थैव । / इति गाथापश्चकार्थः ॥ 771 ॥ ॥ गतं देशद्वारम् ॥ अथ क्षेत्रद्वारमभिधित्सुराह संखेजमसंखेजो पुरिसमबाहाए खेत्ततो ओही। संबद्धमसंबद्धो लोगमलोगे य संबद्धो ॥ 772 ॥ 'खेत्तओ ओही संबद्धमसंबद्धो त्ति' इह क्षेत्रतोऽवधिरवधिमति जीवे प्रदीपे प्रभापटलमिव संबद्धो लग्नो भवति- जीवावष्टब्धक्षेत्रादारभ्य निरन्तरं द्रष्टव्यं वस्तु प्रकाशयतीत्यर्थः । कश्चित् पुनरतिप्रकृष्टतमोव्याकुलान्तरालवर्तिप्रदेशमुल्लङ्घ्य दूरस्थितभित्त्यादिप्रतिफलितप्रदीपप्रमेव जीवेऽसंबद्धो भवति । कया हेतुभूतोऽसंबद्धः, इत्याह- मकारस्याऽलाक्षणिकत्वात् 'पुरुषाबाधया' इतिपूर्णः सुख-दुःखानामिति पुरुषः, पुरि शरीरे शयनान् वा पुरुषो जीवः, अबाधनमवाधान्तरालमित्यर्थः, पुरुषादबाधा पुरुषाबाधा तया हेतुभूतयासंबद्ध इति हेत्वर्थे तृतीया । . स च संबद्धोऽसंबद्धश्चाऽवधिः क्षेत्रतः कियान् भवति ?, इत्याह- संख्ययोऽसंख्येयश्च- योजनापेक्षया संख्येयानि, असंख्ये1 गाथा 766 / 2 शेषा एव देशेन न तु देशेनैव शेषकाः किन्तु । देशेन सर्वतोऽपि च प्रेक्षन्ते नरास्तिर्यञ्चश्च ॥ 771 (यास.) 3 संख्येयोऽसंख्येयः पुरुषाऽबाधया क्षेत्रतोऽवधिः । संबद्धा-संबद्धो लोकेऽलोके च संबद्धः ॥ 772 ॥ For Private and Personal Use Only
Page #196
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 189 विशेषा0 यानि वा योजनानि प्रत्येकं भवतीत्यर्थः । कया सह 1, इत्याह- 'पुरुषावाधया' इत्येवं सहायंतृतीयया पुरुषाबाधापदमत्रापि योज्यते न केवलमवधिः संख्येयानि, असंख्येयानि वा योजनानि भवति, किं तर्हि 1, पुरुषायन्तरालरूपा बाधा साऽप्येतावन्माना भवतीत्यर्थः । इदं चान्तरमसंबद्ध एवाऽवधौ भवति, न तु संबढे, तत्र संबद्धत्वेनैव तदसंभवात् । इह चासंबद्धेऽवधावन्तरे च चतुर्भलिकाऽसंख्येयमन्तरं संख्येयोऽवधिः, संख्येयमन्तरमसंख्येयोऽवधिः, 'असंख्येयमन्तरं संख्येयोऽवधिः, 'असंख्येयमन्तरमसंख्येयोऽवधि, इत्येवं चत्वारोऽपि भङ्गकाः संभवन्ति । संबद्धे त्ववधौ विकल्पाभावः, तदुत्थानहेतोरन्तरलक्षणस्य द्वितीयपदस्य तत्राभावादिति । * अयं चावधिओकेऽलोके च संबद्धोऽपि भवति, इत्याह- 'लोगमलोगे य संबद्धो त्ति' इह लोकशब्देन लोकान्तो पृथते । अत्रापि च मङ्गचतुष्टयम्-तत्र यो लोकममाणावधिः स पुरुषे संबद्धो भवति, लोकान्ते च यस्तु लोकदेशवर्ती अभ्यन्तरावधिः स पुरुष संबद्धो न लोकान्ते लोकान्तेऽसंबद्धो न पुरुष इति शून्योऽयं भगः, यो हि लोकान्ते संबद्धः स पुरुषे नियमात् संबद्ध एव भवति, न स्वसंबद्ध इत्येतद्भङ्गकासंभवः न लोकान्ते नापि पुरुष संबद्धो बायाव्धिः। यस्त्वलोके संबद्धः स पुरुष संबद्ध एव भवतीति तत्र परकाभावः ॥ इति नियुक्तिगाथार्थः । / 772 ॥ अथ भाष्यम्. . 'ओही पुरिसे कोई संबद्धो जह पभा व दीवम्मि । दूरंधयारदीवयदरिसणमिव कोइ विच्छिण्णो ॥ 773 ॥ 'संखिज्जमसेंखिजं देहाओ खित्तमंतरं काउं । संखेज्जा-'संखेजं पेच्छइ तदंतरमबाहा ॥ 774 ॥ संबद्धा-संबद्धो नर-लोयंतेसु होइ चउभंगो । संबद्धो उ अलोए नियमा पुरिसे वि संबद्धो ॥ 775 ॥ तिस्रोऽपि गतार्थाः, नवरं दूरान्धकारे भित्यादिमतिफलितदीपकस्य दर्शनं तदिव विच्छिन्नः । तदंतरमबाह त्ति' तयोर्देहा-'वधिप्रकाश्यक्षेत्रयोरन्तरं तदबाघोच्यत इति । / 773 / / 774 // 775 // // अवसित क्षेत्रद्वारम् ॥ क.ग.'वधेः sN। 1 ka.ga.'vanti kiN'|| अवधिः पुरुषे कश्चित् संबद्धो यथा प्रभेव दीपे । दूराग्यकारदीपकदर्शनमिव कश्चिद विच्छिनः ॥ 7 ॥ संख्येयमसंख्येयं देहात क्षेत्रमन्तरं कृत्वा । संख्येया-5संख्येय प्रेक्षते सदन्तरमबाधा ॥ 4 ॥ संबद्धाऽसंबद्धो नर-लोकान्तयोर्भवति च्तुर्भ्ः। संबद्धस्वलोके नियमात् पुरुषेऽपि संवद्धः 1775 ॥ 4 प.छ. 'सोज्। गतिद्वारं विभणिषुराह गैइ-नेरइयाईया हेट्ठा जह वणिया तहेव इहं । इड्ढी एसा वणिज्जइ त्ति तो सेसियाओ वि ॥ 776 ॥ गतिर्नरकगत्यादिका, आदिशब्दादपरोऽपीन्द्रियादिद्वारकलापः प्राक्क्षतिपादितस्वरूपोऽत्र परिगृह्यते । ततश्च नारकादिगत्यादिद्वाराणि यथाऽधस्तात पूर्व मतिज्ञानप्ररूपणाप्रस्तावे ऽगंइ-इंदिए य काए जोए वेए कसाय-लेसासु, सम्पत्त-नाण-' इत्यादिना, तया 'संतपयपरूवणण दवपमाणं च' इत्यादिना च प्रतिपादितानि तथेहाप्यवधिषरूपणायां वक्तव्यानि, यस्तु विशेषस्तं भाष्यकारः स्वयमेव वक्ष्यति । SA चावधिज्ञानलक्षणा ऋद्धिः सिद्धान्ते vaya'te, इत्यतोऽनेन संबन्धेन शेषा अप्यामोषध्यादिका ऋद्धयोऽत्र वर्ण्यन्ते ॥ इति नियुक्तिगाथार्थः ॥ 776 / / अथ गत्यादिद्वारेषु चिन्त्यमानस्याऽवधिज्ञानस्य मतिज्ञानाद् यो विशेषस्तं भाष्यकारः माह.. जे पडिवज्जंति मई तेऽवहिनाणं पि समहिआ अण्णे । वेय-कसायाईया मणपजवनाणिणो चेव ॥ 777 ॥ सम्मा सुर-नेरइयाऽणाहारा जे य होंतिपज्जत्ता । ते च्चिय पुव्वपवण्णा वियलाऽसण्णी य मोत्तूणं ॥ 778 ॥ ये मतिज्ञानस्य प्रतिपत्तारः प्रागुक्ताः, इहावधिज्ञानस्याऽपि प्रतिपत्तारस्त एव द्रष्टव्याः, केवलमत्राधिका अन्येऽपि फेचिद तेऽवगन्तव्याः तद्यथा- 'वेय-कसायाईय तिं वेदातीताः कषायातीताश्च-अवेदका अकषायिणश्चेत्यर्थः, इत्येते मतिज्ञानस्य पूर्वप्रतिपन्ना एवोक्ताः, इह त्ववधेरमी प्रतिपत्तारोऽपि भवन्ति; यतः श्रेणिद्वये वर्तमानानामवेदकानामकपायाणां च केषांचिदवधिज्ञानमुत्पद्यते, येषां चानुत्पन्नावधिज्ञानानां मति-श्रुतचारित्रवतां प्रथममेव मनःपर्यायज्ञानमुत्पद्यते, ते मनःपर्यायज्ञानिनोऽपि केचित् पश्चादवधिज्ञानस्य प्रतिपत्तारो भवन्ति । अपरं च, अनाहारका अपर्याप्तकाश्च मतिज्ञानस्य पूर्वप्रतिपन्ना एवोक्ता न तु प्रतिपद्यमानकाः, इह तु येऽपतिपतितसम्यक्त्वास्तिर्य-मनुष्येभ्यो देव-नारका जायन्ते तेऽवधिज्ञानस्य प्रतिपद्यमानका अपि पाप्यन्त इत्याह-सम्मा सुर-नेरइयाऽणाहारा जे य होंतिपज्जत ति' / ननूक्तः प्रतिपद्यमानकेषु विशेषः, पूर्वप्रतिपनेषु तु का वार्ता ?, गति-नैरयिकादिका अधस्ताद् यथा वर्णितास्तपैवेह । ऋद्धिरेषा वर्ण्यत इति ततः शेषिका अपि ॥ 776 ॥ 2 गाथा 409 / 3 गाथा 406 / 4 ये प्रतिपद्यन्ते मतिं तेऽवधिज्ञानमपि समधिका अन्ये । वेद-कपायातीता मनःपर्यवज्ञानिनव ॥ 777/ ॥ .. सम्यक्त्विनः सुर-नैरयिका अनाहारा ये च भवन्त्यपर्याप्ताः । त एवं पूर्वप्रपचा विकला-संज्ञिनच मुक्त्वा ॥ 774 ॥ For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 190 विशेषा0 इत्याह- 'तेञ्चिय पुन्चपवण्णेत्यादि' य एव मतिज्ञानस्य पूर्वप्रतिपन्ना उक्ता अवधिज्ञानस्याऽपि त एव द्र्स्स्त्त्व्याः। किं सर्वथा ?, न, ityAI'viyaletyAdi' विकलेन्द्रियान् असंक्षिपश्चेन्द्रियांश्च मुक्त्वेत्यर्थः । एते हि सास्वादनसम्यग्दृष्टयो मतिज्ञानस्य पूर्वप्रतिपमा उक्ताः, अवधेस्तु न प्रतिपयमानका नापि पूर्वप्रतिपन्ना भवन्तीति भावः ॥ इति गायाद्वयार्थः ॥ 777 ॥ 778 ॥ // अवसितं गत्यादिद्वारम् ॥ अथ शेषवर्णयितुमाह आमोसहि विप्पोसहि खेलोसहि जेल्लमोसहि चेव । संभिन्नसोय उजुमै सव्वोसहि चेव बोधन्वो ॥ 779 ॥ चारण आसीविसा केवली य मणनाणिणो य पुव्वधरा । अरहंत-चक्कवट्टी बलदेवा वासुदेवा य ॥ 780 ॥ - ताऽऽमर्षणमामर्षः संस्पर्शनमित्यर्थः, स एवौषधिर्यस्याऽसावामडैषधिः, करादिसंस्पर्शमात्रादेव व्याध्यपनयनसमर्थो लब्धिलब्धिमतोरभेदोपचारात् साधुरेवाऽऽमर्पोषधिरित्यर्थः । 'विप्पोसहि त्ति' मूत्र-पुरीषयोरवयवो विमुडुच्यते । अन्ये त्वाहुः- विड् उच्चारः, प्रेति प्रत्रवणम । खेलः श्लेष्मा, जल्लो मलः, औषधिशब्देन समासकरणादिकं तथैव, सुगन्धाश्चैते विडादयस्तल्लब्धिमतां द्रष्टव्याः । चात्मानं परं वा रोगापनयनबुड्या विडादिभिः स्पृशतः साधोस्तद्रोगापगमो द्रष्टव्यः, प्रागुक्ताऽऽमर्षलब्धिरपि शरीरैकदेशे सर्वस्मिन् वा शरीरे समुत्पद्यते, तेन चात्मानं परं वा व्याध्यपगमबुद्ध्या परामशतस्तदपगमो द्र्स्स्त्त्व्य्ः। 'संभिन्नसोयत्ति यः सर्वतः सर्वैरपि शरीरटेज शृणोति स sNbhinnshrotaaH| अथवा, श्रोतांसीन्द्रियाणि संमिन्नान्येकैकशः सर्वविषयैर्यस्य स तथा, एकतरेणापीन्द्रियेण समस्तापरेन्द्रियगम्यान् विषयान् यो मुणत्यवगच्छति स संभिन्न श्रोता इत्यर्थः । अथवा, श्रोतांसीन्द्रियाणि सभिन्नानि परस्परत एकरूपतामापन्नानि यस्य स तथा, श्रोत्रं चक्षुःकार्यकारित्वाच्चक्षुरूपतामापन्नम् , चक्षुरपि श्रोत्रकार्यकारित्वात् तत्तद्रूपतामापन्नम् , इत्येवं संभिन्नानि श्रोतांसि सर्वाण्यपि परस्परणेन्द्रियाणि यस्यासौ संभिन्नश्रोता इति भावः, इत्यत्रापि स एवार्थः । अथवा, द्वादशयोजनस्य चक्रवर्तिकटकस्य. युगपद् वाणस्य, तत्तूर्यसंघातस्य वा युगपदास्फाल्यमानस्य संभिन्नओण्ल्लक्षणतो विधानतश्च परस्परतो विभिन्नान् जननिवहसमुत्थान श-भेरी-माणक-ढक्कादितूर्यसमुत्थान् वा युगपदेव सुबहून् शब्दान् यः शृणोति स संभिन्नश्रोताः । एवं च संभिन्नश्रोतृत्वलब्धिरपि , भामयौंषधिर्विमुडौषधिः श्लेष्मौषधिर्मलौषधिश्चैव । संभिन्नश्रोता ऋजुमतिः सर्वोषधिश्चैव बोखड्यः ॥ 779 ॥ 2 चारणा माशीविषा केवलिनश्च मनोज्ञानिनश्च पूर्वधराः । अहं-चक्रवर्तिनो बलवेवा वासुदेवाय ॥ ... ॥ ऋदिरेवेति । 'उजुमै त्ति' ऋज्वी पायो घटादिसामान्यमात्रग्राहिणी मतिः ऋजुमतिः, विपुलमत्यपेक्षया किश्चिदविशुद्धतरं मनापर्यायज्ञानमेव । 'सव्वोसहि त्ति' सर्व एव विड्-मूत्र-केश-नखादयोऽवयवाः सुरभयो व्याध्यपनयनसमर्थत्वादौषधयो यस्य स सर्वोपषिः, अथवा, सर्वा आमर्पोषध्यादिका औषधयो यस्यैकस्यापि साधोः स तथा । एवमेते ऋद्धिविशेषा बोद्ध्व्याः। तथा 'चारण त्ति' अतिशयवद्गमना-'ऽगमनरूपाचारणाच्चारणाः सातिशयगमना-'ऽगमनलब्धिसंपन्नाः साधुविशेषा एव । तेच द्विविधा:- विद्याचारणाः, जङ्घाचारणाश्च । तत्र विद्या विवक्षितः कोऽप्यागमस्तत्मधानश्चारणो विद्याचारणः । अस्य च यथाविधि सातिशयषष्ठलक्षणेन तपसा सर्वदैव तपस्यतो विद्याचरणलब्धिरुत्पद्यते, तया चासावित एकेनोत्पातेन मानुषोत्तरपर्वतं गच्छति, चैत्यानि च तत्र वन्दते । ततो द्वितीयेनोत्पातेन नन्दीश्वरनामानमष्टमद्वीपं गत्वा चैत्यानि वन्दते । तत एकेनोत्पातेन प्रतिनिवृत्त्य यतः स्थानाद् गतः पुनस्तत्रागच्छतीति । एष तावत् तस्य तियेण्ग्ग्तिविस्स्य्ः। ऊर्ध्व स्वित एकेनोत्पातेन नन्दनवनं गत्वा तत्र चैत्यानि वन्दते, ततो द्वितीयेनोत्पातेन मेरुशिखरस्थं पण्डकवनं गत्वा चैत्यानि वन्दते । ततश्चैकेनोत्पातेन प्रतिनिवृत्य यतः स्थानाद गतः पुनस्तत्राऽऽगच्छतीति । लूतातन्तुनिवर्तितपुटकतन्तून् रविकरान् वा निश्रां कृत्वा जङ्घाभ्यामाकाशेन चरतीति जङ्घाचारणः । अस्य च यथाविधि सातिशयाऽष्टमलक्षणेन विकृष्टतपसा सर्वदैव तपस्यतो जङ्घाचारणलब्धिरुत्पद्यते । तया चासावित एकनोत्पातेन त्रयोदशं रुचकवरद्वीप गत्वा तत्र चैत्यानि वन्दते । ततो निवर्तमानो द्वितीयेनोत्पातेन नन्दीश्वरमागत्य तत्र चैत्यानि वन्दते । ततस्तृतीयेनोत्पातेन यतः स्थानाद् गतस्तत्रागच्छतीति । एषोऽस्य तिर्यग्गतिविषयः । ऊर्ध्व वित एकेनोत्पातेन पण्डकवनं गत्वा चैत्यानि वन्दते । ततो निवर्तमानो द्वितीयेनोत्पातेन नन्दनवने चैत्यानि वन्दित्वा तृतीयोत्पातेन यतः स्थानाद गतस्तत्राऽऽगच्छतीति । 'आसीविस त्ति' आश्यो दंष्ट्रास्तासु विषं येषां ते आशीविषाः, ते च द्विविधा:-जातितः, krmtshc। तत्र जातितो दृश्चिक-मण्डूकसर्प-मनुष्यजातयः, क्रमेण बहु-बहुतर-बहुतमविषाः- वृश्चिकविषं धुत्कृष्टतोऽर्धभरतक्षेत्रमाणं शरीरं व्यामोतीति, मण्डूकविषं तु भतरक्षेत्र प्रमाणम् , भुजङ्गमविषं तु जम्बूद्वीपप्रमाणम् , मनुष्यविषं तु समयक्षेत्रमाणं वपुर्व्यामोति । कर्मतस्तु पञ्चेन्द्रियतिर्यश्चः,मनुष्याः, देवाचा'' सहस्रारादिति । एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणत आशीविषवृश्चिक-भुजङ्गादिसाध्यकर्मक्रियां कुर्वन्ति-शापादिना परं व्यापादगन्तीत्यर्थः । देवाश्चाऽपर्याप्तावस्थायां तच्छक्तिमन्तो द्रष्टव्याः; ते हि पूर्व मनुष्यभवे समुपार्जिताशीविषलब्धयः सहस्रारान्तदेवेष्वभिनवोत्पन्ना आपर्याप्तावस्थायां प्राग्भविकाऽऽशीविषलब्धिमन्तो मन्तव्याः, ततः परं त्ल्ल्ब्धिनिवृत्तेः। पर्याप्ता अपि देवाः शापादिना परं विनाशयन्ति, किन्तु लब्धिव्यपदेशस्तदान pravartata iti । For Private and Personal Use Only
Page #198
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 191 विशेषा0 _ 'कवलीत्यादि' केवलिनश्च प्रसिद्धाः । मनःपर्यायज्ञानिग्रहणेन चेह विपुलपतिरूपं मनःपर्यायज्ञानं गृह्यते; ऋजुमतिरूपस्य तस्य प्रागपि गृहीतत्वात् । तत्र विपुलं बहुविशेषसंख्योपेतं वस्तु मन्यते गृह्णातीति विपुलमतिः, पर्यायशतोपेतं चिन्तनीयघटादिवस्तु-विशेषग्राहिणी म्तिर्विपुल्म्तिरित्य्र्थ्ः। आह- ननु सामान्येनैव मनःपर्यायशानमेकमेव किं न गृहीतम् , तेनैकेनापि गृहीतेन तदन्तर्गतर्जुमतिविपुलमतिविशेषट्यसंग्रहसिद्धेः । अथ विशेषद्वयमिदं पृथग् गृहीतं तथापि व्यस्तं किमित्युपात्तम् , एकस्मिन्नेव स्थाने एतदुपादानस्य युज्यमानत्वात् 1 / सत्यम् , किन्तु कुतश्चिदतिशयज्ञानिदृष्टविचित्रकारणाद् विचित्रा भगवतः सूत्रस्य विरचनप्रवृत्तिरित्यमेर्यमिदमिति । पूर्वाणि धारयन्तीति पूर्वधरा दश-चतुर्दशपूर्वविदः, केवलित्व-मनःपर्यायज्ञानित्व-पूर्वधरत्वानां च ऋद्धित्वं प्रतीतमेव, देवेन्द्राणामपि पूज्यत्वादिति । अईत्-चक्रवर्ति-बलदेव-वासुदेवानामपि ऋद्धिमत्त्वं विख्यातमेव ॥ इति नियुक्तिगाथाद्वयार्थः ॥ 779 ॥ 780 ॥ अर्थतव्याख्यानार्थ भाष्यकारः माह संफुरिसणमामोसो मुत्त-पुरीसाण विप्पुसो विप्पो । अन्ने विडि त्ति विठ्ठा भासंति य प त्ति पासवण॥781॥ एए अन्ने य बहू जेसि सव्वे य सुरभओऽवयवा । रोगोवसमसमत्था ते होंति तओसहिपत्ता ॥ 782 ॥ जो सुणै सव्वओ मुणै सव्वविसए व सव्वसोएहिं । सुणै बहुए व सद्दे भिन्ने संभिन्नसोओ सो ॥ 783 ॥ रिजु सामण्णं तमत्तगाहिणी रिजुमई मणोनाणं । पायं विसेसविमुहं घडमेत्तं चिंतियं मुणए ॥ 784 ॥ विउलं वत्थुविसेसणमाणं तग्गाहिणी मई विउला । चिंतियमणुसरै घडं पसंगओ पज्जवसएहिं ॥ 785 ॥ ऐसयचरणसमत्था जंघा-विजाहिं चारणा मुणओ । जंघाहिं जाइ पढमो नीसं काउं रविकरे वि ॥ 786 ॥ क.ग. 'त्यानं भा'| 2 संस्पर्शनमामों मूत्र-पुरीषयोर्विगुड् विद् । अन्ये विद्धिति विष्ठा भाषन्ते च प्रेति प्रस्त्रवणम् ॥ 7॥+हिप्त्ता-1 एवावन्ये च बहवो येषां सर्वे च सुर्भ्योऽव्य्वाः। रोगोपशमसमर्थास्ते भवन्ति तदौषधिप्राप्ताः ॥ 742 ॥ यः शृणोति सर्वतो जानाति सर्व विषयान् वा सर्वश्रोतोभिः । शृणोति बहुकान् वा शब्दान् भिवान् संभिन्न श्रोताः स्ः॥783 ॥ करश सामान्य सम्मानमाहिणी पाजुमत्तिर्मनोज्ञानम् । प्रायो विशेषविमुखं घटमा चिन्तितं जानाति ॥ 744 ॥ विपुलं वस्तुविशेषमानं तमाहिणी मतिर्षिपुला । चिन्तितमनुसरति घट प्रसंगतः पर्यवशतैः ॥ 45 ॥ अतिशयचरणसमर्था जहा-विचाभ्यां चारणा मुनयः । जाभ्यां याति प्रथमो निश्नां कृत्वा रविकरेपि ॥ 70 ॥ ऐगुप्पाएण गओ रुयगवरमिओ तओ पडिनियत्तो । बीएणं नंदिस्सरमिहं तओ एइ तइएणं ॥ 787 ॥ पढमेण पंडगवणं बीओप्पाएण नंदणं एइ । तइओप्पाएण तओ इह, जंघाचारणो होइ ॥ 788 ॥ पढमेण माणुसोत्तरनगं स नंदिस्सरं तु बीएण । एइ तओ तइएणं कयचेइयवंदणो इहैं ॥ 789 ॥ पढमेण नंदणवणे बीओप्पाएण पंडगवणम्मि । एइ इहं तइएणं जो विजाचारणो होइ ॥ 790 ॥ आसी दाढा तग्गयमहाविसासीविसा दुविहभेया । ते कम्म-जाइभेएणणेगहा-चउविहविगप्पा ॥ 791 ॥ मणनाणिग्गहणेणं विउलमई केवली चउब्भेओ । सम्मत्त-नाण-दसण-चरणेहिं खयप्पसूएहिं ॥ 792 ॥ ओहिन्नाणावसरे मणपज्जव-केवलाण किं गहणं ? / लद्धिपसंगेण कयं गहणं जह सेसलहीणं ॥ 793 ॥ एतास्त्रयोदशीपि गाथा पायो व्याख्यातार्थाः, सुबोधार्थाश्च । नवरं प्रथमगाथायामामौषधि-विमुडौषधिस्वरूपं व्याख्यातम् द्वितीयगाथायां तु खेल-जल्ल-सर्वौषधिखरूपं विकृतम्, तत्र 'एए त्ति' एतौ विड्-मूत्रावयवौ, 'अन्ने यत्ति' अन्ये च खेल-जल्ल-केश-नखा दयो बहवः सर्वे च समुदिता अवयवा येषां साधूनां सुरभयो रोगोपशमसमर्थाश्च ते साधवो भवन्ति । कयंभूताः, इत्याह- 'तओ सहिपत्त ति' तेच ते औषधयश्च तदौषधयो विड्-मत्र-खेल-जल्ल-केश-नखाद्यौषधयः सर्वोषधयश्च ताः प्राप्तास्तदोषधिप्राप्ताः साधर्व भ्व्न्तीत्य्र्थ्ः। तृतीयगाथायां तु संभिन्नश्रोतोऽभिधानार्थस्वरूपं निर्णीतम् । चतुर्थ-पञ्चमगाथाभ्यां तु ऋजुमति-विपुलमतिमनःपर्याय ज्ञानस्वरूपम् । निर्युक्तौ विपुलमतेरतनगाथायां व्यस्तोपादानेपि भाष्यकृता द्वयोरपि मनःपर्यायज्ञानावयवतया प्रत्यासन्नत्वाइजुमते संस्पर्शनमामों मूत्र-परीयोववव सुरभयोऽवयवाः । रोगोपचाणोति बहुकान् चा शाश्वान जानाति ॥ 784 ॥ , एकोत्पादेन गतो रुचकवरमितस्ततः प्रतिनिवृत्तः । द्वितीयेन नन्दीश्वरमिह तत एति तृतीयेन ॥ 787 ॥ प्रथमेन पण्डकवनं द्वितीयोत्पातेन नन्दनमैति । तृतीयोत्पातेन तत इह, जसाचारणो भवति ॥ 4 ॥ प्रथमेन मानुषोत्तरनगं स नन्दीश्वरं तु द्वितीयेन । एति ततस्तृतीयेन कृतचैत्यवन्दन इह ॥ 789 ॥ प्रथमेन नन्दनवने द्वितीयोस्पातेन पण्डकवने । एतीह ततीयेम यो विद्याचारणो भवति ॥ 79 ॥ भाशी दादा तद्गतमहाविषा आशीविषा द्विविधभेदाः । ते कर्म-जातिभेदेनाऽनेकधा-चतुर्विधविकल्पाः ॥ 79 ॥ मनोज्ञानिग्रहणेन विपुलमत्तिः केवली चतुर्भेदः । सम्यक्त्व-ज्ञान-दर्शन-चारित्रैः क्षयप्रसूतैः ॥ 792 ॥ अपधिज्ञानावसरे मनापर्यव केवलयोः किं ग्रहणम् । / लब्धिप्रसङ्गन कृतं ग्रहण यथा शेषलब्धीनाम् ॥ 793 ॥ 2 क.ग.'श गाथाः प्राग व्या For Private and Personal Use Only
Page #199
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 192 विशेषा रनन्तरं विपुलमतेरपि व्याख्यानं कृतमित्यदोषः । विउलं वत्थुविसेसण त्ति' विपुलं वस्तुनो घटादेविशेषणानां देश-क्षेत्र-कालादीनां मान संख्यास्वरूपं तद्ग्राहिणी विपुल्म्तिः। षष्ठ-सप्तमाऽष्टमगाथाभिर्जङ्घाचारणद्धिस्वरूपम् । नवम-दशमगाथाभ्यां तु विद्याचारणाईस्वरूपम् । एकादशगाथयाऽऽशीविषर्दिस्वरूपं व्याख्यातम् । 'ते कम्म-जाईत्यादि' ते आशीविषाः कर्मभेदेन तिर्यगायनेकविधा, जातिभेदेन तु वृश्चिक-मण्डूकादिचतुर्विधविकल्पाः । द्वादशगाथायां केवली चतुर्भेदः, कथम् ?, इत्याह- क्षायिकसम्यक्त्व-ज्ञान-दर्शनचारित्रभेदादिति । त्रयोदशगाथायां पूर्वार्धन चालना, उत्तरार्धेन तु प्रत्यवस्थानम् । तत्र मनःपर्यायज्ञानं केवलज्ञानं चोत्तरत्र स्वस्थान वक्ष्यते, किमिहावधिज्ञानावसरे तद्ग्रहणम् । इति चालनाकतुरभिप्रायः । आचायस्तु मन्यते- यथाऽवधिज्ञानावसर ऋद्धिसाम्याच्छेपर्द्धिग्रहणम् । तथैवर्दिमस्तावाद् मनःपर्याय केवलयोरपीह ग्रहणं कृतमित्यदोष इति । / 781-793 ॥ अथ वासुदेवादीनां बलवर्णनाद्यतिशयं नियुक्तिकार एव प्रकटयतिसोलस रायसहस्सा सव्वबलेणं तु संकलनिबद्ध । अंछंति वासुदेवं अगडतडम्मि ठियं संतं ॥ 794 ॥ घेत्तूण संकलं सो वामगहत्थेण अंछमाणाणं । भुजिज्ज विलिंपिज्ज व महुमहणं ते न चाएंति ॥ 795 ॥ दो सोला बत्तीसा सव्वबलेणं तु संकलनिबद्धं । अंछंति चक्कट्टि अगडतडम्मि ठियं संतं ॥ 796 ॥ घेत्तूण संकलं सो वामगहत्थेण अंछमाणाणं । मुंजिज्ज विलिंपिज्ज व चक्कहरं ते न चाएंति ॥ 797 ॥ जं केसवस्स बलं तं दुगुणं होइ चक्कवट्टिस्स । तत्तो बला बलवगा अपरिमियबला जिणवरिंदा ॥ 79 ॥ इह वीर्यान्तरायकर्मक्षयोपशमविशेषाद् बलातिशयो वासुदेवस्य प्रदीते-पोडशं राजसहस्राणि हस्त्य-श्व-रथ-पदाति-समन्वितानि शृङ्खलानिबद्धं 'अंछति' देशीवचनादाकर्षन्ति वासुदेवं, अगडतटे कूपनटे स्थितं सन्तम् । ततश्च गृहीत्वा शृङ्खलामसौ वामहस्तेन 'अंछमा 1 षोडश राजसहस्राणि सर्वबलेन तु शृङ्गलानिबद्धम् । आकर्षन्ति वासुदेवमवटतटे स्थितं सन्तम् ॥ 79 ॥ गृहीत्वा शृङ्गला स वामहस्तेनाऽऽकर्षताम् । भुञ्जीत विलिम्पेत वा मधुमथनं ते न शक्नुवन्ति ॥ 795 ॥ द्वी षोडशकौ द्वात्रिंशत् सर्वबलेन तु शृङ्खलानिबद्धम् । आकर्षन्ति चक्रवर्तिनमवटतटे स्थितं सम्सम् ॥ 796 ॥ गृहीत्वा शृङ्खला स वामहस्तेनाऽऽकर्षताम् । भुजीत विलिम्पेत वा चक्रधरं ते न शक्नुवन्ति ॥ 797 ॥ यत् केशवस्य बलं तद्विगुणं भवति चक्रवर्तिनः । ततो बला बलवन्तोऽपरिमितबला जिनवरेन्द्राः ॥ 798 ॥ णाणं ति' आकर्षतां भुञ्जीत विलिम्पेत या दृष्टः सन्नयज्ञयेति । मधुमथनं ते राजानः सबला अपि न शक्नुवन्ति 'आक्रष्टुम्' इति vaakyshessH। चक्रवर्तिनस्त्विदं बलं, तद्यथा- द्वौ षोडशकी द्वात्रिंशत् । तत्र 'द्वात्रिंशत्' इत्येतावत्येव वाक्ये 'द्वौ षोडशको' इत्यभिधानं चक्रवर्तिनी वासुदेवाद् द्विगुणद्धिंख्यापनार्थम् । 'राजसहस्राणि' इति गम्यते । समस्तबलेन सह शृङ्खलानिबद्धमाकर्षन्ति चक्रवर्तिनमगडतटे स्थित सन्तम् । ततश्च गृहीत्वा शृङ्खलामसौ वामहस्तेनाऽऽकर्षतां भुञ्जीत विलिम्पेत वा; चक्रधरं ते न शक्नुवन्ति 'आक्रष्टुं' इति वाक्यशेषः! यच्च केशवस्य बलं तद्विगुणं भवति चक्रवर्तिनः । ततः शेपलोकवला बलदेवा बलवन्तः, तथा निरवशेषवीर्यान्तरायक्षयादपरिमितमनन्तं बलं येषां तेऽपरिमितबला जिनवरेन्द्राः ॥ इति नियुक्तिगाथापचकार्थः ॥ 794 ॥ 795 ॥ 796 // 797 // 798 // तदेवमभिहिताः शेषर्द्धयः । एताश्चाऽन्यासामपि क्षीर-मधु-सर्पिराश्रवादिकानामृद्धीनामुपलक्षणमिति । अत एवाह भाष्यकार: खीर-महु-सप्पिसाओवमाउवयणा तयासवा होति । कोट्ठयधन्नसुनिग्गलसुत्तत्था कोहबुद्धीया ॥ 799 ॥ जो सुत्तपएण बहुं सुयमणुधावै पयाणुसारी सो । जो अत्थपएणत्थं अणुसरै स बीयबुद्धी u॥800॥ चीर्णग्रन्थिपूर्णकादिवनस्पतिविशेषस्य चक्रवर्तिसंबन्धिनो गोलक्षस्याऽर्धार्धक्रमेण पीतगोक्षीरस्य पर्यन्ते यावदेकस्या गोः संबन्धि यत् क्षीरं तदिह गृह्यते । मध्वपि किमप्यतिशायिशर्करादिमधुरद्रव्यम् । एवं सर्पिरपि किमप्यतिशायि द्रष्टव्यम् । एवंभूतक्षीर-मधुसर्पिषो य आस्वादस्तदुपमाघ्यायकवचना ये तीर्थकर-गणधरादयस्ते तदाश्रवा मन्तव्याः, क्षीर-मधु-सर्पिराश्रवा इत्यर्थः, वचनेन यथोक्तक्षीरादीनिव ते स्रवन्तः सकलजनं सुखयन्ति । मकारस्य दीर्घत्वम् , उकारश्चाऽलाक्षणिकः । तथा, कोष्ठकधान्यवत् सुनिर्गलौ- अविस्मृतत्वाचिरस्थायिनौ सूत्रार्थों येषां ते कोष्ठकधान्यसुनिर्गलमूत्रार्थाः कोष्ठबुद्धयः । यस्त्वध्यापकादेकेनापि सूत्रपदेनाऽधीतेन बहपि सूत्रं स्वमज्ञयाऽभ्यूह्य गृह्णाति स पदानुसारिलब्धिः । "उत्पाद-व्यय-ध्रौव्ययुक्तं सत् " इत्यादिवदर्थप्रधानं पदमर्थपदं तेनैकेनापि बीजभूतेनाऽधिगतेन योऽन्यं प्रभूतमप्यर्थमनुसरति स बीजबुद्धिरिति ॥ 799 ॥ 800 ॥ किमेता एव लब्धयः 1, इत्याहौदय-क्खय-क्खओवसमों-वसमसमुत्था बहुप्पगाराओ । एवं परिणामवसा लडीओ होंति जीवाणं ॥ 8.1 ॥ 1. क्षीर-मधु-सर्पिःस्वादोपमवचनास्तदाश्रवा भवन्ति । कोष्ठकधान्यसुनिर्गलसूत्रार्थाः कोष्टबुद्धयः ॥ 799 ॥ X (बला यः सूत्रपदेन बहु श्रुतमनुधावति पदानुसारी सः । योऽर्थपदेनाऽर्थमनुसरति स बीजवुद्धिस्तु ॥ 8.0 ॥ 2 क.ग. 'पर्णिका' / 3 उदय-क्षय-क्षयोपशमो-पशमसमुत्यों बहुप्रकाराः । एवं परिणामवशाल्लब्धयो भवन्ति जीवानाम् ॥ 8.1 ॥ For Private and Personal Use Only
Page #200
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsun Lyamanall www.kobatirth.org Shri Mahavir Jain Aradhana Kendra 193 विशेषा0 एवमेता अन्याच जीवानां शुभ-शुभतर-शुभतमपरिणामवशाद् बहुमकारा अपरिमितसंख्या लब्धयो भवन्ति । कथंभूताः 1, | इत्याह- 'उदय त्ति' वैक्रिया-'ऽहारकनामादिकर्मोदयसमुत्थास्तावद् वैक्रिया-'ऽहारकशरीरकरणादिका लब्धयो भवन्ति । 'खय चि' दर्शनमोहादिक्षयसमुत्थास्तु क्षायिकसम्यक्त्व-क्षीणमोहत्व-सिद्धत्वादयः । 'खओवसमुत्ति दान-लाभान्तरायादिकर्मक्षयो अक्षीणमहानस्यादयः । तत्र येनाऽऽनीतं भैक्षं बहुभिरप्यन्यैर्भुक्तं नक्षीयते, किन्तु स्वयमेव भुक्तं निष्ठां याति तस्याऽक्षीणमहानसीलब्धिः 'उपसम त्ति' दर्शनमोहायुपशमसमुत्था औपशमिकसम्यक्त्वो-पशान्तमोहत्वादिका लब्धयो भवन्ति ॥ 801 ॥ - अथ मतान्तरं तन्निरासं च दर्शयितुमाह केई भणंति वीसं लडीओ तं न जुज्जए जम्हा । लद्धि त्ति जो विसेसो अपरिमिया ते य जीवाणं ॥ 802 ॥ ग्न्न्ह्र्-तेया-हार्य्-पुलाय्-बोमाईण्ग्म्न्न्ल्द्धीओ। एवं बहुगाओ वि य सुव्वंति न संगिहीयोओ ॥ 803 ॥ केनिदाचार्यदेश्यीया विंशतिसंख्यानियमिता एव लब्धीः प्राहुः, यतस्ते पठन्ति "आमोसही य खेले जल्ल-विप्पे य होइ सव्वे य । कोढे य बीयबुद्धी पयाणुसारी य संमिन्ने ॥ 1 ॥ रिजमह-विउल-खीरमहु-अक्खीणे विउन्वि-चरणे य । विज्जाहर-अरहंता चक्की बल-बासु बीस इमा ॥ 2 ॥ " 'खीरमह त्ति' एकैवेयं क्षीरमध्वाश्रयलब्धिः । 'चरणे य त्ति' चारणलब्धिः । " भवसिद्धियाणमेया वीस पि हवंति एत्थ लद्धीओ । भवसिद्धियाण महिलाण जत्तिया जा तयं योच्छं ॥ 3 ॥ जिण-बल-चक्की-केसव-संभिन्न-जंघचरण-पुव्वे य । भणिया वि इत्थीए एयाओ न सत्त ल्द्धीओ॥4॥" 1 क.ग. 'नश्याद' / 2 क.ग. 'नशील' / 3 केचिद् भणंति विशति लब्धीस्तद् न युज्यते यस्मात् । लब्धिरिति यो विशेषोऽपरिमितास्ते च जनिआनाम् ॥ ... गणधर-तैजसा-'ऽहारक-पुलाक-व्योमादिगमनलब्धयः । एवं बहुका अपि च श्रूयन्ते न संगृहीताः ॥ 803 ॥ 4 क.ग. 'इया g'| 5 क.ग. 'या u' / 6 mAmA~Sadhizca श्लेष्मा मल-विग्रुषौ च भवति सर्वश्च । कोष्ठश्च वीजबुद्धिः पदानुसारी ca sNbhikssH॥1|| jumati-vipula-क्षीरमधु-अक्षीणा वैक्रिय-चारणौ च । विद्याधरा-'हंन्तौ चक्री बल-वासू (सुदेवौ)विंशतिरिमाः ॥ 2 ॥ .क.ग. 'रणा l'| . . भवसिद्धिकानामेता विंशतिरपि भवन्स्यन्त्र लब्धयः । भवसिद्धिकानां महिलाना यावत्यो वास्तद् वक्ष्ये ॥ 3 ॥ -+भायमाए हम जिन-बछ-क्रि-केशव-संभिन्न-जहाचरण-पूर्वाश्च । भणिता अपि स्त्रिया पता न साप्त kbdhyH॥4॥ 1 49 शेषास्तु त्रयोदश लब्धयः स्त्रीणां भवन्तीति सामर्थ्याद् गम्यते । अर्थतास्तावत् सप्त, अन्यच्च ऋजुमति-विपुलमतिलक्षणं लब्धिद्वयं पुरुषाणामप्यभव्यानां न संभवतीति दर्शयितुमाह " 'रिजुमै-विउलमईओ सत्त य एयाओ पुब्वभणियाओ । लद्धीओ अभव्वाणं होति नराणं पि न कयाइ ॥ 5 ॥ अभवियमहिलाणं पि हु एयाओ न होति भणियलद्धीओ । महुखीरासवलद्धी वि नेय सेसा उ अविरुज्झा ॥ 6 ॥ " इत्यलं प्रसङ्गेन । प्रकृतमुच्यते- यदिह विंशतिसंख्यया केचिल्लब्धीनियमयन्तिं, तद् भवतां प्रमाणं नवा! / इत्याह- 'तं न जुज्जए इत्यादि । कुतो न युज्यते, इत्याह-लब्धिरिति यः 'अतिशयः' इति वाक्यशेषः, स तावल्लब्धिरहितसामान्यजीवेभ्यो विशेष उच्यते । तेच विशेषाःकर्मक्षय-क्षयोपशमादिवैचिच्याज्जीवानामपरिमिताः संख्यातुमशक्याः, इति कथं विंशतिसंख्यानियमस्तेषां युज्य्ते। किञ्च, गणधरत्व-पुलाकत्व-तेजःसमुद्धाता-'ऽहारकशरीरकरणादिकास्तावत् प्रसिद्धा अपि बढयो लब्धयः श्रूयन्ते, तासामपीत्थमसंग्रहः स्यादिति । एतदेवाह- 'गणहरेत्यादि ॥ 802 ॥ 803 ॥ अत्रैव प्रक्रमे परमतमाशङ्कय निराकर्तुमाह भव्वा-भव्वाइविसेसणत्थमहवा तयं पि सवियारं । भव्वा वि अभव्व व्विय जं चक्कहरादओ भ्न्निया॥804). 'अहव त्ति' अथवेत्थं ब्रूयात पर:- भव्या-'भव्यादिविशेषणार्थ विंशतिसंख्यानियमनम्- एता विंशतिलब्धयो भव्यानामेव, शेषास्तु भव्या-'भव्यसाधारणा इति । तदपि - सविचार- सव्यभिचारम् , यतो विंशतेरन्यत्रापि गणधर-पुलाका-'ऽहारकादिलब्धयो भव्यानामेव भवन्ति, विंशतिमध्यपठिता अपि च वैक्रिय-विद्याधरादिलब्धय आमोषध्यादिलब्धयश्चाऽभव्यानामपि भवन्तीति सर्वत्र व्य्भिचार्ः। किञ्च, भव्यत्वेन प्रसिद्धा अपि चक्रवर्त्यादयो यद् यस्मात् तैविंशतिलब्धिवादिभिरेताखेव विंशतिलब्ध्यन्तर्वर्तिनीष्वामोंषधि-क्रियकरण-विद्याधरत्वादिकास्वभव्यसाधारणत्वेनाऽभव्यलब्धिषु मध्ये भणिताः पठिताः, इतीत्थमपि व्यभिचारः, आमषौषध्यादिलब्धिवच्चक्रवादिलब्धीनामप्यमव्यस्य प्राप्तिप्रसङ्गात् । न च चक्रवादिलब्धयः कदाचिदप्यभव्यस्य संभवन्ति ॥ 804 ॥ . . . . , ऋजुमति-विपुलमती सप्त चैताः पूर्वभणिताः । लन्धयोऽभव्यानां भवन्ति नराणामपि न कदाचित् ॥ 5 ॥ अभव्य-महिलानामपि खलु एता न भवन्ति भणितलब्धयः । मधुक्षीराऽऽश्रवलब्धिरपि ज्ञेयाः शेषास्त्वविरुद्वाः ॥ 6 ॥ 2 भव्या-'भव्यादिविशेषणार्थमथवा तदपि सविचारम् । भव्या भयभन्या इव यचक्रधरादयो भणिताः ॥ 804 ॥ For Private and Personal Use Only
Page #201
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org 194 विशेषा0 कथं पुनर्जायते चक्रवर्तिलब्धिर्भव्यानामेव भवति ?, इत्याह पोग्गलपरियट्टद्धं जं नरदेवंतरं सुए भणियं । तो सो भव्वो, कालो जमयं निव्वाणभावीणं ॥ 805 ॥ - यद् यस्माद् नरदेवाश्चक्रवर्तिनस्तेषामन्तरमपार्धपुद्गलपरावर्तलक्षणं भगवत्यामुक्तम् , यदाह- "नरदेवाणं भंते ! अंतरं कालओ केचिरं होइ ? / गोयमा ! जहण्णेणं साइरेगं सागरोवमं, उकोसेणं अवड्ढं पोग्गलपरियह देसूर्ण" इति । तस्मादसौ चक्रवर्ती भव्य एव भवति नाभन्या, यदस्मादयमपापुद्गलपरावर्तलक्षणोऽन्तरकालो भाविनिर्वाणपदानामेव घटते । अभव्यानां तु भवनपत्यादिभाविदेवानामुत्कृष्टतो वनस्पतिकालस्यैवाऽन्तराभिधानात् । किञ्च, अन्यत्रापि देवेन्द्र-चक्रवर्तित्वादिपदयोग्यकर्मणां बन्धो भव्यानामेवोक्त इति भव्य एव चक्रवर्तीति ॥ 805 ॥ - तदेवं प्रसङ्गाऽऽयाताः शेषीः प्रतिपाद्याऽवधिज्ञानं च समसङ्ग विस्तरतः प्ररूप्योपसंहरन् वक्ष्यमाणसंक्षेपमरूपणस्य प्रस्तावना च कर्तुमाह भणिओऽवहिणो विसओ तहावि तस्संगहं पुणो भणइ । संखेवरुईण हियं अव्वामोहत्थमिटं च ॥ 806 ॥ भणितः प्ररूपितः 'ओही खेत्तपरिमाणे संठाणे' इत्यादिना सर्वेणापि पूर्वोक्तग्रन्थेनावधेः स्वरूपाधन्वितो विषयो द्रव्य-क्षेत्रादिका, तथा तत्संग्रहं विषयस्य संक्षेपप्ररूपणं पुनरपि भणत्यत्रान्तरे देववाचको नन्यध्ययनसूत्रकारः । अनेन चेदं सूचितम्-नन्धध्ययनसूत्रकारेण प्रथमं विस्तरतोऽवधिज्ञानं भरूप्य पर्यन्ते पुनरपि संक्षेपतस्तद्विषयः प्ररूपितः, तद्यथा- "तं समासओ चउन्विहं पन्न, तं जहा-दव्वओ, खेतओ, कालओ, भावओ" इत्यादि । ननु नन्दिसूत्रकारेणापि किमित विषयः पुनरपि प्ररूपितः, पौनरुक्त्यप्रसङ्गात् ?, इत्याशङ्कयाह- 'संखेवेत्यादि' यस्मादतिसंक्षेपरुचीनां हितमिदं संक्षेपभणनम् , अतस्तेषां हितार्थ मन्दमतीनामव्यामोहार्थ चेष्टः मेतदिति ॥ 806 ॥ 1. पुद्गलपरिवर्धिं यद् नरदेवाऽन्तरं श्रुते भणितम् । ततः स भव्यः, कालो यदयं निर्वाणभाविनाम् ॥ 805 ॥ 2 नरदेवानां भगवन् ! अन्तरं कालतः कियच्चिरं भवति । / गौतम ! जघन्येन सातिरेकं सागरोपमम् , उत्कर्षेणाऽपाधैं पुदलपरिवतै देशोनम् । 3 भणितोऽवधेर्विषयस्तथापि तत्संग्रहं पुनर्भणति । संक्षेपरुचीमा हितमव्यामोहार्थमिष्टं च ॥ 806 ॥ 4 गाथा 577 / 5 तत् समासतश्चतुर्विधं प्रज्ञप्तम् , तद्यथा-वृष्यतः, क्षेत्रतः, कालतः, भाव्त्ः। तमेव विषयसंग्रहमाह देव्वाइं अंगुला-वलिसंखेज्जाईयभागविसयाई । पेच्छह चउग्गुणाई जहण्णओ मुत्तिमंताई ॥ 807 ॥ उक्कोसं संखाईयलोगोग्गलसमानिबद्धाइं । पैदव्वं संखाईयपज्जयाइं च सव्वाइं ॥ 808 ॥ . जघन्यतो मूर्तिमन्ति द्रव्याण्यवधिशानी पश्यतीति संटङ्कः । कथंभूतानि ?, इत्याह- 'अंगुलेल्यादि' अङ्गुलसंख्यातीतभागविषयाणि, आवलिकासंख्यातीतभागविषयाणि चेत्यर्थः । भावतस्तु प्रतिद्रव्यं चत्वारो गुणा धर्माः पर्याया येषां तानि चतुर्गुणानि पश्यति । इदमुक्तं भवति- जघन्यतोऽवधिज्ञानी द्रव्यतः, क्षेत्रतश्चाङ्गुलासंख्येयभागवर्तीनि मूर्तद्रव्यागे पश्यति, कालतस्त्वेतावद्व्याणामावलिकाऽसंख्येयभागाभ्यन्तरवर्तिनोऽतीतान् , अनागतांश्च पर्यायान् पश्यति, भावतस्तु प्रतिद्रव्यं चतुरः पर्यारान् पश्यतीति । ... उत्कृष्टतस्तु द्रव्यतः क्षेत्रतश्चाऽसंख्येयलोकाकाशखण्डावगाढानि सर्वाण्यपि मूर्तद्रव्याणि पश्यति । एतानि चैकस्मिन्नेव लोकाकाशेऽवगाहानि प्राप्यन्ते, शेषलोकावगाढानां तु दर्शनं शक्तिमात्रापेक्षयैवोच्यते । कालतस्त्वेषां द्रव्याणामसंख्यातोत्सर्पिण्य-वसर्पिणीसमान्तर्गतानतीता-'नागतांश्च पर्यायान् पश्यति । भावतस्त्वेकैकद्रव्यमाश्रित्याऽसंख्येयपर्यायाण्येतानि पश्यति । इह च दर्शनक्रियासामान्यमात्रमाश्रित्य 'पश्यति' इत्युक्तम् , विशेषतस्तु जानाति पश्यतीति च सर्वत्र द्रष्टव्यम् ॥ 808 ॥ तदेवं जघन्यत उत्कृष्टतश्च प्राग विस्तरतः प्रोक्तोऽवधिविषयः, इदानीं तु स एव संक्षेपत उक्तः ॥ ॥ तहणने च सप्रसङ्गमवधिज्ञानं समाप्तमिति ॥ ब्याण्यङ्गुला-'ऽवलिसंख्यातीतभागविषयाणि । प्रेक्षते चतुर्गुणानि जघन्यतो मूर्तिमन्ति ॥ 807 ॥+थिग्ग्ल्-1 उत्कृष्टतः संख्यातीतलोकपुद्गलसमानिबद्धानि । प्रतिद्रव्यं संख्यातीतपर्ययाणि च सर्वाणि ॥ 808 ॥ 2 घ. छ. 'ताना' / For Private and Personal Use Only
Page #202
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 195 विशेषा0 अथ ज्ञानपञ्चकभणनक्रमाऽऽयातस्य मनःपर्यायज्ञानस्य प्रस्तावनी कर्तुमाह- मनःपयोयतानम ॥ ओहिविभागे भणियं पि लद्धिसामण्णओ मणोनाणं । विसयाइविभागत्थं भणइ नाणकमायातं ॥ 809 ॥ प्रकटाथैव ॥ इत्येकादशगायार्थः ॥ 809 ॥ तद प्रतिज्ञातं मनःपर्यायज्ञानमाह मजपज्जवनाणं पुण जणमणपरिचिंतियत्थपागडणं । माणुसखेत्तनिबद्धं गुणपञ्चइयं चरित्तवओ ॥ 10 ॥ मनःपर्यायज्ञानं प्राग् निरूपितशब्दार्थम् । पुनः शब्दोऽवधिज्ञानादस्य विशेषयोतनार्थः । इदं हि रूपिद्रव्यनिषन्धनत्व-क्षायोपशमिकत्व-प्रत्यक्षत्वादिसौम्येऽपि सत्यवधिज्ञानात् वाम्यादिभेदेन विशिष्टमिति । तत्र विषयमाश्रित्य स्वरूपत इदं प्रतिपादयति-जायन्त इति जनास्तेषां मनांसि जनमनांसि तैः परिचिन्तितो जनमनःपरिचिन्तितः स घासावर्थश्च तं प्रकटयति प्रकाशयति जनमनःपरिचितितार्थमकटनम् । मानुपक्षेत्रमर्धवृतीयद्वीप-समुद्रपरिमाणं तनिबद्धम्, न खलु ताहिर्भूतमाणिमनास्यवगच्छतीति भाव्ः। गुणा विशिष्टदिमाप्ति-क्षान्त्यादयस्त एव प्रत्ययाः कारणानि यस्य तद् गुणप्रत्ययम् । चारित्रमस्याऽस्तीति चारित्रवांस्तस्य चारित्रवत एवेदं भवति, तस्याऽप्यप्रमत्तद्धिमाप्तत्वादिसमयोक्तविशेषविशिष्टस्यैव ॥ इति नियुक्तिगाथार्यः ॥ 810 ॥ अथ भाष्यं तत्र पुनःशब्दार्थ तावदाह पुणसहो उ विससे रूविनिबंधाइतुल्छभावे वि । इदमोहिन्माणाओ सामिविसेसाइणा भिन्नं ॥ 811 ॥ गताथैव ॥ 811 ॥ अथ कस्य तद् भवति, कियत्क्षेत्रविषयं च ?, इत्याह "तं संजयस्स सव्वप्पमायरहियस्स विविह्रिद्धिमो। समयक्खेतभितरसण्णिमणोगयपरिणाणं ॥ 812 ॥ 15. छ, 'नभणनस्य' / 2 क. ग. 'नो कुर्वनाह' / / अवधिविभागे भणितमपि लब्धिसामाम्यतो मनोज्ञानम् । विषयादिविभागार्थ भणति ज्ञानक्रमायातम् ॥ 809 ॥ मनःपर्यवज्ञानं पुनर्जनमनःपरिचिन्तितार्थप्रकटनम् । मनुष्यक्षेत्रनिवडू गुणप्रत्ययितं चारित्रवतः ॥ 10 ॥ 5क. ग. 'सामान्येऽपि । 6 पुनःशब्दस्तु विशेपे रूपिनियन्धादितुल्यभावेऽपि । इदमबधिज्ञानात् स्वामिविशेषादिना भिन्नम् ॥ 8 ॥ - तत् संयतस्य सर्वप्रमादरहितस्त्र विविधर्द्धिमतः । समयक्षेत्राभ्यन्तरसंशिमनोगतपरिज्ञानम् ॥ 13 ॥ ka. kha, ga, 'tbhNt'| . प्रकटार्था ॥ 812 ॥ तदेवं क्षेत्रतस्तद्विषय उक्त्ः। अथ द्रव्यतः, कालतः, भावतश्च tadviSayamAha'muNai मणोदव्वाइं नरलोए सो मणिजमाणाई । काले भूय-भविस्से पलियाऽसंखिजभागम्मि ॥ 813 ॥ दव्यमणोपजाए जाणइ पासइ य तग्गएणंते । तेणावभासिए उण जाणइ बज्झेऽणुमाणेणं ॥ 814 ॥ समनःपर्यायज्ञानी मुणत्यवगच्छति । कानि ?, इत्याह- मनश्चिन्तापवर्तकानि द्रव्याणि मनोद्रव्याणि । तानि किं मनोयोग्यान्यप्याकाशस्थानि जानाति । न, इत्याह-नरलोके तिर्यग्लोके मन्यमानानि संज्ञिभिर्जीवैः कार्य-मनोयोगेन गृहीत्वा मनोयोगेन मनस्त्वेन परिणमितानीत्यर्थः । तदयं द्रव्यतो विषय उक्तः । अथ कालतो भावतश्च तमाह- 'काले इत्यादि ' भावतस्तावजानाति पश्यति च । कान् ?, इत्याह- चिन्तानुगुणान् सर्वपर्यायराश्यनन्तभागरूपानन्तान् रूपादीन् पर्यायान् । कस्य संवन्धिनः ?, इत्याह- मनस्त्वपरिणतानन्तस्कन्धसमूहमयस्य द्रव्यमनसः, न तु भावमनसा, तस्य ज्ञानरूपत्वात् , ज्ञानस्य चामूर्तत्वात, छद्मस्थस्य चामूर्तविषयाऽयोगादिति । तांश्च तद्गतानेव मनोद्रव्यस्थितानेव जानाति, नपुनश्चिन्तनीयवाह्यघटादिवस्तुगतानिति भाव्ः|n च वक्तव्यमेते मनोद्रव्यसंवन्धिन एव न भवन्ति, किमेतद्वयवच्छेदपरेण तद्गतग्रहणेन ? इति; मनोद्रव्याणि दृष्ट्वा पश्चादनुमानेन ते ज्ञायन्ते, इत्येतावता मनोद्रव्यैरपि सह संवन्धमात्रस्य विद्यमानत्वात् । एतदेवाह- तेन द्रव्यमनसाऽवभासितान् प्रकाशितान् बाह्यांश्चिन्तनीयघटादीननुमानेन जानाति, यत एव तत्परिणतान्येतानि मनोद्रव्याणि, तस्मादेवं विधेनेह चिन्तनीयवस्तुना भाव्यम् , इत्येवं चिन्तनीयवस्तूनि जानातिन साक्स्सादित्य्र्थ्ः। चिन्तको हि मूर्तममूर्त च वस्तु चिन्तयेत् । न च च्छमस्थोऽमूर्त साक्षात् पश्यति, ततो ज्ञायते- 'अनुमानादेव चिन्तनीयं व्स्त्व्व्ग्च्छ्ति। कियति कस्मिंश्च काले मनोद्रव्य-पर्यायानसौ जानाति ?, इत्याह- 'काले भूयेत्यादि' भूतेऽतीते, भविष्यति चाऽनागते पल्योपमासंख्येयभागरूपे काले ये तेषां मनोदव्याणां भूता व्यतीताः, भविष्यन्तश्चाऽनागताचिन्तानुगुणाः पर्यायास्तान् जानातीति ॥ 813 / / 814 / - अत्र चान्तरे "तं समासओ चउव्विहं पन्न, तं जहा- दबओ, खेत्तओ, कालओ, भावओ । दबओ गं उजुमै अणते अणंतपएसिए खन्धे जाणइ पासइ" इत्यादि नन्दिसूत्रेऽभिहितम् । तत्र मनःपर्यायज्ञानं पटुक्षयोपशमप्रभवत्वाद् विशेषमेव गृह्णदुत्पद्यते, 1 जानाति मंनोदव्याणि नरलोके स मन्यमानानि । काले भूत-भविष्यतोः पल्यासंख्येयभागे ॥ 813 ॥ द्रव्यमनःपर्यायान् जानाति पश्यति च तद्ताननम्तान् । तेनावभासितान् पुनर्जानाति बाह्याननुमानेन ॥ 814 ॥ 2 क. ग. 'स्ण्खेज्ज्'| 3 क. 'य्यो'| तत् समासतश्चतुर्विध प्रज्ञप्तम्, तद्यथा-द्रव्यतः, क्षेत्रतः, कालतः, भावतः । द्रव्यत ऋजुमतिरनन्ताननन्तप्रदेशिकान् स्कन्धान जानाति, pazyati । For Private and Personal Use Only
Page #203
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 196 वेशेषा. न सामान्यम् । अतो ज्ञानरूपमेवेदम्, न पुनरिह दर्शनमस्ति, सति च तस्मिन् पश्यतीत्युपपद्यते, इति कथपिहोक्त 'पासई' इति ?, इति चेतसि संमधार्य माह- . . सो य किर अचक्खुइंसणेण पासइ जहा सुयन्नाणी । जुत्तं सुए परोक्खे पञ्चक्खे न उ मणोनाणे 1 ॥ 815 ॥ स च मनःपर्यायज्ञानी किलाञ्चक्षुर्दर्शनेन पश्यति, यथा श्रुतज्ञानी केषांचिद् मतेनाऽचक्षुर्दर्शनेन पश्यतीति प्रागुक्तम् । तथा चे पूर्वमभिहितम् 'उवउत्तो सुयनाणी सव्वं दव्वाई जाणइ जहत्थं । पासइ य केइ सो पुण तमचक्खुद्दसणेणं ति' ॥ 1 ॥ इत्यादि । इदमत्र हृदयम्- परस्य घटादिकमर्थं चिन्तयतः साक्षादेव मनःपर्यायज्ञानी मनोद्रव्याणि तावजानाति, तान्येव च मानसेनाऽचक्षुर्दर्शनेन विकल्पयति; अतस्तदपेक्षया 'पश्यति' इतीत्युच्यते । ततश्चैकस्यैव मनःपर्यायज्ञानिनः प्रमातुर्मनःपर्यायज्ञानादनन्तरमेव मानसमचक्षुर्दर्शनमुत्पद्यते, इत्यसावेक एव प्रमाता मनःपर्यायज्ञानेन मनोद्रव्याणि जानाति, तान्येव चाऽचक्षुर्दर्शनेन पश्यतीत्यभिधीयत इति ! अत्र कश्चित् प्रेरकः प्राह- 'जुत्तमित्यादि' "मति-श्रुते परोक्षम्" इति वचनात् परोक्षार्थविषयं श्रुतज्ञानम् , अचक्षुर्दर्शनमपि मतिभेदत्वात् परोक्षार्थविषयमेवः इत्यतो युक्तं घटमानकं श्रुतज्ञानविषयभूते मेरु-स्वर्गादिके परोक्षेऽर्थेऽचक्षुर्दर्शनम् , तस्यापि तदालम्बनत्वेन समान विषयत्वात् । किं पुनस्तर्हि न युक्तम् , इत्याह- 'न उ इत्यादि' "अवधि-मनःपर्याय-फेवलानि प्रत्यक्षम्" इति वचनात् पुनः प्रत्यक्षार्थविषयं मनःपर्यायज्ञानम् । अतः परोक्षार्थविषयस्याऽचक्षुर्दर्शनस्य कथं तत्र प्रवृत्तिरभ्युपगम्यते, भिन्नविषयत्वात् 1 ॥ 815 ॥ अत्र सूरिराह जैइ जुज्जए परोक्खे पच्चक्खे नणु विसेसओ घडै । नाणं जै पञ्चक्खं न दंसणं तस्स को दासो ? ॥ 816 ॥ यदि परोक्षेऽर्थेऽचक्षुर्दर्शनस्य प्रवृत्तिरभ्युपगम्यते, तर्हि प्रत्यक्षे सुतरामस्येयमङ्गीकर्तव्या, विशेषेण तस्य तदनुग्राहकत्वात् , चक्षुःप्रत्यक्षोपलब्धघटादिवदिति । अत्राह- को वै न मन्यते, यत् प्रत्यक्षोऽर्थः सुतरामचक्षुर्दर्शनस्याऽनुग्राहक इति ?; केवलं प्रत्यक्षमनो सच किलाचक्षुदर्शनेन पश्यति यथा श्रुनज्ञानी । युक्तं श्रुते परोक्ष प्रत्यक्षे न तु मनोज्ञाने ॥ 815 ॥ 2 गाथा 553 / 3 यदि युज्यते परोक्षे प्रत्यक्षे ननु विशेपतो घटते । ज्ञानं यदि प्रत्यक्षं न दर्शनं tasya ko dopH॥86|| ka. 'o मुणद' / द्रव्यार्थग्राहकत्वादित्यं मनःपर्यायज्ञानस्य प्रत्यक्षता युज्यते, न पुनरचक्षुर्दर्शनस्य, मतिभेदत्वेन तस्य परीक्षार्थग्राहकत्वात् । ततः प्रत्यक्षज्ञानित्वं यनःपर्यायज्ञानिनो विरुध्येत; इत्याशङ्कयाह- 'नाणं जईत्यादि' यदि मनःपर्यायज्ञानलक्षणं ज्ञान प्रत्यक्षार्थग्राहकत्वात् प्रत्यक्षम् , न त्वचक्षुर्दर्शनलक्षणं दर्शनं प्रत्यक्षम् , परोक्षार्थग्राहकत्वेन परोक्षार्थत्वात् । तर्हि हन्त ! तस्य मनःपर्यायज्ञानिनः प्रत्यक्षज्ञा. नितार्या को दोषः- को विरोधः?- न कश्चित् , भिन्नविषयत्वात् , अवधिज्ञानिनश्चक्षुर्दर्शना-'चक्षुर्दर्शनवदिति । न ह्यवधिज्ञानिनश्चक्षुरचक्षुर्दर्शनाभ्यां परोक्षमर्थं पश्यतः प्रत्यक्षज्ञानितायाः कोऽपि विरोधः समापद्यते, तद्वदिहाऽपि । तस्माद् मनःपर्यायज्ञानी खज्ञानेन मनोद्रव्य-पर्यायान् जानाति, मानसेन त्वचक्षुर्दर्शनेन पश्यतीति स्थितम् ॥ 816 ॥ अन्ये तु 'पश्यति' इत्यन्यथा समर्थयन्ति, इति दर्शयति अन्नेऽवहिदसणओ वयंति न य तस्स तं सुए भणियं । न यमणपज्जवदसणमन्नं च चुप्प्याराओ॥817॥ अन्ये त्ववधिदर्शनेनाऽसौ मनःपर्यायज्ञानी पश्यति, मनःपर्यायज्ञानेन तु जानातीति वदन्ति । एतच्चाऽयुक्तमेव, इत्याहन च नैव तस्य मनःपर्यायज्ञानिनस्तवधिदर्शनं श्रुतेऽभिहितम् । न हि मनःपर्यायज्ञानिनोऽवधिज्ञान-दर्शनाभ्यामवश्यमेव भवितव्यम्, अवधिमन्तरेणापि मति-श्रुत-मनःपर्यायलक्षणज्ञानत्रयस्याऽऽगमे प्रतिपादितत्वात् तथा चाह-"मणपजवनाणलद्धीया गं भन्ते ! जीवा किं नाणी, अन्नाणी । गोयमा! नाणी, नो अन्नाणी । अत्थेगैया तिनाणी, अत्थेगैया चउनाणी । जे तिनाणी ते आभिणिबोहियसुय-मणपज्जवनाणी; जे चउनाणी ते आभिणिवोहिय-सुय-ओहि-maNapajjavanANI"tadevaM मनःपर्यायज्ञानिनोऽवधिनियमस्याऽभावात् कथमवधिदर्शनेनाऽसौ पश्यतीत्युपपद्यते । अथैवं मन्यसे-किमतैर्वहुभिः प्रलपितः 1, यथाऽवधेर्दर्शनम् , तथा मनःपर्यायस्याऽपि तद् भविष्यति, ततस्तेनाऽसौ पश्यति, इत्युपपत्स्यत एव; इत्याशङ्कयाह- 'न य मणेत्यादि' न च नैव चतुष्पकाराच्चक्षुरादिदर्शनादन्यत् पञ्चमं मनःपर्यायदर्शनं श्रुते भणितम् , येन पश्यतीत्युपपत्स्यते । तथाचाह-"कैविहे गं भंते ! दंसणे पण्णत्ते । गोयमा! चउबिहे, . अन्येऽवधिदर्शनतो वदन्ति न च तस्य तत् श्रुते भणितम् । न च मनःपर्यवदर्शनमन्यच चतुष्पकारात् ॥ 17 ॥ 2 मनःपर्यवज्ञानलब्धिका भगवन् ! जीवाः किं ज्ञानिनः, अज्ञानिनः । गौतम ! ज्ञानिना, नो अज्ञानिनः । सन्त्यके विज्ञानाः, सन्त्येके च्तुर्ज्ञ्यानाः। ये त्रिज्ञानास्ते आभिनिबोधिक-श्रुत-मनःपर्यवज्ञानिनः; ये चर्तुज्ञानास्ते भाभिनिबोधिक्-shrutaa-'व्धि-म्न्ःप्र्य्व्ज्ञ्यानिन्ः। 3 कतिविधं भगवन् ! दर्शनं प्रजप्तम् । / गौतम ! चतुर्विधम् , तद्यथा- चक्षुर्दर्शनम् , अचक्षुर्दर्शनम् , avadhidarzanam , kevaladarzanam / For Private and Personal Use Only
Page #204
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ----- 197 विशेषा0 तं जहा- चक्खुदसणे, अचक्खुईसणे, ओहिदसणे, केवलदसणे" इति । तस्मात् पश्चमस्य मनःपर्यायदर्शनस्याऽनुक्तत्वात् । पश्यति' इत्येतदपि नोपपद्यत इति ॥ 817 ॥ अभिमायान्तरमाशङ्कमान आह अहवा मणपज्जवदसणस्स मयमोहिदसणं सण्णा । विभंगदसणस्स व नणु भणियमिदं सुयाईयं ॥ 818 अथवा कश्चिदेवं मैन्येत- यथा विभङ्गदर्शनमवधिदर्शनमेवोच्यते, तथा मनःपर्यायदर्शनस्याऽप्यवधिदर्शनमिति संज्ञाऽभिमत भविष्यति । इदमुक्तं भवति- चक्षुरादिदर्शनचतुष्टयाऽऽधिक्येनाऽनुक्तमपि यथाऽवधिदर्शनेऽन्तर्भूतं विमङ्गदर्शनमिष्यते, तथा मनःपर्याय दर्शनमपि भविष्यति । ततः 'तेन मनापर्यायज्ञानी पश्यति' इत्युपपत्स्यत एवेति । अत्र सूरिराह- नन्वेतत् श्रुतातीतमागमविरुद्धमेव त्वय भणितम् । / 818 ॥ कुतः.1, इत्याह जेण मणोनाणविओ दो "तिण्णि व दसणाई भ्न्नियाई|जि ओहिदसणं होज, होज नियमेण तो तिन्न्न्नि॥819 यस्माद् भगवत्यामाशीविषोद्देशके मनःपर्यायशाने चक्षु-रचक्षुदर्शनलक्षणे द्वे दर्शने, चक्षु-रचक्षु-रवधिदर्शनलक्षणानि त्रीणि व दर्शनानि प्रोक्तानि- यो मति-श्रुत-मनःपर्यायज्ञानत्रितयास्तस्य दे दर्शने, यस्तु मति-श्रुता-'वधि-मनःपर्यायज्ञानचतुष्टयवस्तिस्य त्रीणि दर्शनानीति भावः । तस्मादुत्सूत्रं मनःपर्यायज्ञानवतोऽवधिदर्शनसंज्ञितदर्शनाभिधानम् । यदि पुनरित्यं स्यात् , तदा मति-श्रुत-मनःपर्या यज्ञानत्रयवतोऽपि दर्शनानि नियमात् त्रीण्येव स्युः, न तु कापि दे, तस्मात् श्रुतातीतमिदमिति ॥ 819 / / . अन्ये त्वाहुः । किम् ?, इत्याह 'अन्ने उ मणोनाणी जाणइ पासइ य जोऽवहिसमग्गो । इयरो य जाणइ च्चिय संभवमेत्तं सुएऽभिहियं ॥ 82. अन्ये तु मन्यन्ते- योवधिज्ञानयुक्तो मनःपर्यायज्ञानी चतुर्ज्ञानीत्यर्थः, असौ मनःपर्यायज्ञानेन जानाति, अवधिदर्शनेन । 1 अथवा मनःपर्यवदर्शनस्य मतमवधिदर्शनं संज्ञा । विभङ्गदर्शनस्येव ननु भणितमिदं श्रुतातीतम् ॥ 818 ॥ 2 क. ग. 'मन्यते य' / येन मनोज्ञानषिदो वे श्रीणि वा दर्शनानि भणितानि । यद्यवधिदर्शनं भवेन् , भवेयुर्नियमेन तसस्त्रीणि ॥ 811 ॥ 4 क. ख, ग. 'तिन्नि व । 5क.ग.. 'तिनि 6 अन्ये तु मनोज्ञानी जानाति पश्यति च योऽवधिसहितः । इतरश्च जानात्येव संभवमानं श्रुतेऽभिहितम् ॥ 820 ॥ पश्यति । यस्त्ववधिरहितस्त्रिज्ञानी स मनःपर्यायज्ञानेन जानात्येव, न तु पश्यति, तस्याऽवधिदर्शनाभावात् । अतो मनःपर्यायज्ञानमात्रमाश्रित्य संभवमात्रतो जानाति, पश्यति चेति नन्दिसूत्रेऽभिहितमिति ॥ 820 / / / अन्ये तु 'जानाति, पश्यति' इत्यन्यथा समर्थयन्ति, इत्याह 'अन्ने ज सागारं तो तं नाणं न दंसणं तम्मि । जम्हा पुण पच्चक्खं पेच्छइ तो तेण तन्नाणी ॥ 821 ॥ अन्ये त्वाः - यत् यस्मात् पटुक्षयोपशमप्रभवत्वाद् मनःपर्यायज्ञानं साकारमेवोत्पद्यते, ' तोत्ति' ततस्तज्ज्ञानमेव, तेन जानात्येवेत्यर्थः, न पुनस्तत्र मनःपर्यायज्ञानेऽवधि केवलयोरिव दर्शनमस्ति । तर्हि 'पश्यति' इति कथम् ?, इत्याह यस्मात् पुनः प्रत्यक्ष मनःपर्यायज्ञानं, 'तो त्ति' ततः प्रत्यक्षत्वात् तेनैव मनःपर्यायज्ञानेन पश्यत्यसौ तज्ज्ञानी- स चासौ ज्ञानी चे तज्ज्ञानी, मनःपर्यायज्ञानीत्यर्थः । इदमुक्तं भवति- 'हशिर प्रेक्षणे' प्रकृष्टं चेक्षणं प्रत्यक्षस्यैवोपपद्यते, प्रत्यक्षं च मनःपर्यायज्ञानम् , अतस्तेन पश्यतीति घटत एव । साकारत्वेन.तु तस्य ज्ञानत्वात् 'तेन जानाति इति निर्षिवादमेव सिद्धम् । तस्माद् दर्शनाभावेऽपि यथोकन्यायात् 'मनःपर्यायज्ञानी 'जानाति, पश्यति' इत्युपपद्यत एवेति । __ एतदपि मूलटीकाकृता दूषितमेव, तद्यथा- ननु मनःपर्यायज्ञाने साकारत्वेन ज्ञानत्वाद् दर्शनं नास्ति, अथ च 'प्रत्यक्षत्वेन दृश्यतेऽनेन वस्तु' इति विरुद्धैवेयं वाचोयुक्तिः, साकारत्वेन निषिद्धस्यापीह दर्शनस्य 'दृश्यतेऽनेनेति दर्शनम्' इति व्युत्पइच्या सामर्थ्यादापत्तेः । किञ्च, 'जानाति' इत्यनेनात्र साकारत्वं स्थापितम् , 'पश्यति' इत्यनेन च दर्शनरूढेन शब्देनाऽनाकारत्वं व्यवस्थाप्यते, अतो विरुद्धोभयधर्ममाप्त्याऽपि न किश्चिदेतदिति ॥ 821 ॥ आह- यद्यमी सर्वेऽपि पूर्वोक्ता अन्येषामेवाभिमायाः, सदोषाच केऽपि कथञ्चित् । तर्खाचार्यस्य कोऽभिमायः 1, इत्याशङ्कयाह भइण्णइ, पन्नवणाए मणपज्जवनाणपासणा भणिया । तो एव पासए सो, संदेहो हेउणा केण ? ॥ 822 ॥ भण्यते स्थितः पक्षोत्र । कः 1, इत्याह- प्रज्ञापनायां त्रिंशत्तमपदे मनःपर्यायज्ञानस्य प्रकृष्टेक्षणलक्षणा साकारोपयोगविशेषरूपा अन्ये यत् साकारं ततस्तज्ज्ञानं न दर्शनं तस्मिन् । यस्मात् पुनः प्रत्यक्षं प्रेक्षते ततस्तेन तज्जानी ॥ 21 ॥ 2 क. ख. 'च म'13 क. ग. 'त्पत्तिसा' 4 भण्यते, प्रज्ञापनायां मनःपर्यवज्ञानपश्यत्ता भणिता । तत ण्व पयायतिम संदेहोरेनमा kemaamuxii.-9000) - For Private and Personal Use Only
Page #205
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org 198 विशेषा0 पश्यत्ता मोक्ता, तयैवासौ 'मनःपर्यायज्ञानी पश्यति' इति ध्यपदिश्यते । तत् केन किल हेतुनाऽभिमायान्तरवादिनां संदेहोऽत्र, येनाऽपराऽपरान् निजनिजाभिप्रायानत्र प्रकटयन्ति ?, तस्यैव प्रकारस्याऽऽगमोक्तत्वेन निदोषत्वादिति भाव्ः। प्रक्षेपगाथा चेयं लक्ष्यते, चिरन्तनटीकाद्वयेऽप्यगृहीतत्वात् , केषुचिद् भाष्यपुस्तकेष्वदर्शनाचा केवल केचिद् भाष्यपुस्तकंध दर्शनात , किञ्चित्साभिप्रायत्वाचाऽस्माभिर्ग्रहीता । / इति द्वादशगाथार्थः ॥ सत्पदंमरूपणतादयोऽस्याऽप्यवधिवद् वाच्याः, केवलमप्रमेत संयतोऽस्योत्पादस्वामी, तदनुसारेण सर्वत्र नानात्वं स्वयमभ्यूह्यम् ॥ 822 ॥ ॥ मनःपर्यायज्ञानं समाप्तमिति ॥ ॥ केवलज्ञानम् ॥ अथ ज्ञानपञ्चकभणनक्रमायातं केवलज्ञानमुच्यते- " अह सव्वदवपरिणामभावविन्नत्तिकारणमणतं । सासयमप्पंडिवाई एगविहं केवलन्नाणं ॥ 823 ॥ इह नन्यादिसूत्रनिर्देशक्रमात् , तथा शुद्धितः, लाभतश्च पूर्व आभिणिबोहियनाणं' इत्यादिगाथायां मनःपर्यायज्ञानादनन्तरं केवल. ज्ञानमुपन्यस्तम् , अतस्तदर्थसूचकोऽयमथशब्दः । अथाऽनन्तरं केवलज्ञानमुच्यते । कथंभूतम् 1, इत्याह- सर्वाणि च तानि द्रव्याणिचे सर्वद्रष्याणि जीवादीनि तेषां परिणमनानि परिणामाः प्रयोग-विससोभयजन्या उत्पादादयः सर्वद्रव्यपरिणामास्तेषां भावः सत्ता ख. लक्षणं वा तस्य विविधं विशेषेण वा ज्ञपनं बोधनं विज्ञप्तिः, अथवा, विविधविशेषेण वा ज्ञानमवबोधः परिच्छित्तिर्विज्ञप्तिः, तस्याः केवल. ज्ञानाभेदेऽपि विवक्षितभेदाया कारणं हेतुर्विज्ञप्तिकारणं सर्वद्रव्य-क्षेत्र काल-भावाऽस्तित्वपरिच्छेदकमित्यर्थः । तच्चानन्तज्ञेयविषयत्वेनाऽनन्तपर्यायत्वादनन्तम् शश्वद्भावात् शाश्वतं सततोपयोगमित्यर्थः तथा, अप्रतिपाति-अव्ययं सदाऽवस्थायीत्यर्थः समस्तावरणक्षयसंभूतत्वादेकविधं भेद्विप्र्मुक्त्म्। केवलं परिपूर्णसमस्तज्ञेयावगमात् , मत्यादिज्ञाननिरपेक्षत्वादसहायं वा केवलं, तच्च तज्ज्ञानं च केवलज्ञानम् । / इति नियुक्तिगाथार्थः । / 823 ॥ . - अय भाष्यम् । अथ सर्ववष्यपरिणामभावविशतिकारणमनन्तम् । शाश्वतमप्रतिपाति एकविध केवलज्ञानम् ॥ 46 ॥ 2 गाथा 75 / मणपजवनाणाओ केवलमुद्देस-सुद्धि-लाभेहिं । पुव्वमणंतरमभिहियमहसहोऽयं तयथम्मि ॥ 824 ॥ सव्वदव्वाण पओग-वीससा-मीसजा जहाजोग्गं । परिणामा पजाया जम्म-विणासादओ सब्वे ॥ 825 ॥ तेसिं भावो सत्ता सलक्खणं वा विसेसओ तस्स । नाणं विण्णत्तीए कारणं केवलण्णाणं ॥ 826 ॥ किं बहुणा सव्वं सव्वओ सया सव्वभावओ नेयं । सव्वावरणाईयं केवलमेगं पयासेइ ॥ 827 ॥ . पज्जायओ अणंतं सासयमिट्ठ सदोवओगाओ । अव्वयओऽपडिवाई एगविहं सव्वसुद्धीए ॥ 828 ॥ पञ्चापि गाथा गताः । नवरं प्रथमगाथायामुद्देशो नन्यादिसूत्रनिर्देशक्रमः, शुद्धिः सर्वावरणक्षयसंभवत्वेन सर्वोत्कृष्टत्वात् सर्वोपरिवर्तिनी विशुद्धिः, अतः केवलज्ञानस्यापि तत्संभूतत्वात् सर्वोपर्येवाऽभिधानम् । लाभोऽपि केवलस्य समस्तज्ञानानां पश्चादेव भवति, इत्यस्य पश्चादेव निर्देशः । 'अणंतरं ति' मनःपर्यायज्ञानादनन्तरमित्यर्थः । चतुर्थगाथायां 'सव्वौ त्ति' सर्वतः समन्तादिति । 'सव्वभावौ त्ति, सर्वपर्यायतः, सर्वैः पर्यायैरुपेतं ज्ञेयमिति तात्पर्यम् । केवलं कथंभूतम् ?, इत्याह- सर्वावरणातीतं सर्वावरणक्षयसंभूतमित्यर्थः ॥ 824 ॥ 825 ॥ 826 // 827 / / 828 // इह समुत्पन्नकेवलज्ञानस्तीर्थकरादिः शब्देन देशनां करोति, शब्दश्च द्रव्यश्रुतम् , स च पायो भावश्रुताविनाभावी, इति तत्संभवे केवलिनोऽनिष्टापत्तिः, इत्येवमव्युत्पन्नमतीनां मा भूद् मतिमोहः, इत्याह केवलनाणेण त्थे नाउं जे तत्थ पन्नवणजोग्गे । ते भासइ तित्थयरो वैजोग सुयं हवै सेसं ॥ 829 ॥ ...मनापर्यवज्ञानात् केवलमुद्देश-शुद्धि-लाभैः । पूर्वमनन्तरमभिहितमथशब्दोऽयं तदर्थे ॥ 824 ॥ सर्वव्याणां प्रयोग-विस्रसा-मिश्रजा यथायोग्यम् । परिणामाः पर्याया जन्म-विनाशादयः सर्वे ॥ 825 / / तेषां भावः सत्ता स्वलक्षणं वा विशेषतस्तस्य । ज्ञानं विजप्तेः कारणं केवलज्ञानम् ॥ 826 ॥ किंबहुना सर्व सर्वतः सदा सर्वभावतो शेयम् । सर्वावरणातीतं केवलमेकं प्रकाशयति ॥ 827 ॥ .. पर्यायतोऽनन्तं शाश्वतमिष्टं सदोपयोगात् । अव्ययतोऽप्रतिपाति एकविधं सर्वशुद्ध्या ॥ 828 ॥ 2 केवलज्ञानेनाऽर्थान् ज्ञात्वा यास्तत्र प्रज्ञापनयोग्यान् । तान् भाषते तीर्थकरो वाग्योगः श्रुतं भवति शेषम् ॥ 819 ॥ For Private and Personal Use Only
Page #206
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 199 विशेषा0 इह समुत्पन्नकेवलज्ञानस्तीर्थकरादिरर्थान् धर्मास्तिकायादीन मूर्ता-'मूर्ताऽभिलाप्या-'नभिलाप्यान् केवलज्ञानेनैव ज्ञात्वाऽवबुध्य, न तु श्रुतज्ञानेन, तस्य क्षायोपशमिकत्वात् , केवलिनश्वाऽऽवरणस्य सर्वथा क्षीणत्वेन तत्क्षयोपशमाभावात् । न हि सर्वशुद्धे पटे देशशुद्धिः संभवति, तद्वदिहापीति भावः ततः किम् ?, इत्याह- तत्र तेषामर्थानां मध्ये ये प्रज्ञापनीयाः प्ररूपणीया योग्यास्तानभिलप्यान् भाषते, नेतरान्- अनभिलप्यान् । प्रज्ञापनीयानपि न सर्वानेव भाषते, तेषामनन्तत्वात् , आयुषस्तु परिमितत्वात् । किं तर्हि ?, योग्यानेव भाषते ग्रहीतृशक्त्यपेक्षया, यो हि यावता योग्य इति । यत्र चाभिहिते शेषमनुक्तमपि विनेयोऽभ्यूहति तदपि योग्य भाषते; यथा ऋषभसेनादीनामुत्पादादिपदत्रयोपन्यासेनैव शेषगतिः । तत्र केवलज्ञानोपलब्धार्थाभिधायकः शब्दराशि ष्यमाणस्तस्य भगवतो 'वैजोग त्ति' वाग्योग एव भवति, न तु श्रुतम् , नामकर्मोदयजन्यत्वात् , श्रुतस्य च क्षायोपशमिकत्वात् , ज्ञानमप्यस्य क्षायिकत्वात् केवलमेव, न भावश्रुतम् । आह- ननु वाग्योगः, वाक्परिष्यन्दः, वाग्वीर्यम् , इत्यनर्थान्तरम् । अयं च भवतु नामकर्मोदयजन्या, भाष्यमाणस्तु पुद्गलास्मकः शब्दः किं भवतु ?, इति चेत् । उच्यते- सोऽपि श्रोतृणां भावश्रुतकारणत्वाद् द्रव्यश्रुतमात्रं भवति, न तु भावश्रुतम् । तर्हि किं तद् भावश्रुतम् ?, इत्याह- 'सुयं हवै सेसं ति' यच्छास्थानां गणधरादीनां श्रुतग्रन्थानुसारि ज्ञानं तदेव केवलगतज्ञानापेक्षया शेषमन्यद् भावश्रुतं भवति, क्षायोपशमिकोपयोगात्, न तु केवलिगतम् , तस्य क्षायिकत्वादिति । अथवा 'सुयं हवै सेस' इत्यन्यथा व्याख्यायते- तद् भण्यमानं शब्दमानं तत्काल एव श्रुतं न भवति, किं तर्हि ?, शेष 'कालम्' इति वाक्यशेषः । इदमुक्तं भवति- तत् केवलिनः शब्दमात्रं श्रोतृणां श्रवणानन्तरलक्षणे शेषकाले श्रोगतज्ञानकारणत्वेनोपचारात् श्रुतं भवति, न तु भणनक्रियाकाल इति । अथवा, अन्यथा व्याख्यायते- स केवलिनः संबन्धी वाग्योगः श्रुतं भवति । कथंभूतम् ?, शेष- गुणभूतम्-प्रधानम् , औपचारिकत्वादिति । अन्ये तु पठन्ति- 'वैजोगसुयं हवै तेसि ति' / तत्र तेषां भाषमाणानां संबन्धी वाग्योगः श्रोतृगतश्रुतकारणत्वात् श्रुतं भवति, द्रव्यश्रुतमित्यर्थः । अथवा, तेषामिति श्रोतृणां तानाश्रित्येत्यर्थः, भाषकगतं वाग्योग एव श्रुतं वाग्योगश्रुतं भवति, भाषश्रुतकारणत्वाद् द्रव्यश्रुतमेवेत्यर्थः अथवा, तानान् भाषते केवली, वाग्योगवाऽयमस्य भाषमाणस्य भवति, तेषां श्रोतॄणां भावश्रुतकारणत्वात् श्रुतमसौ भवति ॥ इति नियुक्तिगाथार्थः ॥ 829 ॥ (a) अथ भाष्यम्नौऊण केवलेणं भासइ न सुएण ज सुयाईओ । पण्णवणिज्जे भासइ नाणभिलप्पे सुयाईए ॥ 830 ॥ तत्थ वि जोग्गे भासइ नाजोग्गे गाहयाणुवित्तीए । भाणए व जम्मि सेसं सयमूहई भणइ तम्मत्तं ॥ 831 ॥ वैजोगो तं न सुयं खओवसमियं सुयं जओ न तओ । विन्नाणं से खइयं सहो उण दव्वसुयमित्तं ॥ 832 ॥ सेसं छउमत्थाणं विन्नाणं सुयाणुसारेणं । तं भावसुयं भण्णइ खओवसमिओवओगाओ ॥ 833 ॥ भण्णंतं वा न सुयं सेसं का सुयं सुणेताणं । तं चेव सुयं भण्णइ कारणकज्जोवयारेण ॥ 834 ॥ अहवा वैजोगसुयं सेसं सेसं ति जं गुणब्भूयं । भावसुयकारणाओ जमप्पहाणं तओ सेसं ॥ 835 ॥ वैजोगसुयं तेसिं ति केइ तेसिं ति भासमाणाणं । अहवा सुयकारणओ वैजोगसुयं सुणेताणं ॥ 836 ॥ सप्तापि व्याख्यातार्था एच । नवरं प्रथमगाथायां यद् यस्मात् श्रुतातीतः केवलज्ञानेनैवाऽवभासितसमस्तत्रिभुवनोदरत्वात् श्रुता तिक्रान्तोऽसौ भगवान् केवली 'सुयाईए ति' वाग्गोचरातिक्रान्तत्वेन श्रुतातीतानर्थान् न भाषत इति । तृतीयगाथायां 'न तौत्ति तकः क्षयोपशमोऽस्य केवलिनो नास्तीति ॥ 830 ॥ 831 ॥ 832 // 833 // 834 // 835 // 836 // . - तदेवं प्रतिपादितं केवलज्ञानस्वरूपम् । अथाऽस्य गत्यादिद्वारेषु सत्पदमरूपणतादयो वाच्याः। तत्र गतौ तावत्- मनुष्य सिद्धयोः केवलज्ञानं प्राप्यते । इन्द्रियद्वारे- अतीन्द्रियाणाम् : कायद्वारे- सकाया-'काययोः योगद्वारे- सयोगा-'योगयोः वेदद्वारे- अवेदकानाम; कषायद्वारे- अकषायाणाम्; लेश्याद्वारे-सलेश्या-'लेश्ययोः सम्यक्त्वद्वारे- सम्यग्दृष्टीनाम् ज्ञानद्वारे 1 ज्ञात्वा केवलेन भापते न श्रुतेन यत् shrutaatiitH। प्रज्ञापनीयान् भाषते नाऽनभिलाप्यान् श्रुतातीसान् ॥ 30 ॥ तत्रापि योग्याम् भापते नाऽयोग्यान् ग्राहकानुवृरया । भणिते च यस्मिन् शेषं स्वयमूहते भणति तन्मात्रम् ॥ 831 ॥ वाग्योगस्तद् न श्रुतं क्षायोपशमिकं श्रुतं यतो न सकः । विज्ञानं तस्य क्षायिकं शब्दः पुनद्रव्यश्रुतमात्रम् ॥ 832 ॥ शेष छद्मस्थाना विज्ञानं श्रुतानुसारेण । तद् भावश्रुतं भण्यते क्षायोपशमिकोपयोगात् ॥ 833 ॥ भण्यमानं वा न श्रुतं शेष कालं श्रुतं शृण्वताम् । तदेव श्रुतं भण्यते कारणकार्योपचारेण ॥ 835 ॥ ... अथवा वाग्योगधुतं शेषं शेषमिति यद् गुणभूतम् । भावथुतकारणाद् यदप्रधानं ततः शेषम् ॥ 835 ॥ वाग्योगश्रुतं तेपामिति केचित् तेषामिति भाषमाणानाम् । अथवा श्रुतकारणतो वाग्योगश्रुतं शृण्वताम् ॥ 3 ॥ For Private and Personal Use Only
Page #207
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org 200 विशेषा0 केवलज्ञानिनाम् । दर्शनद्वारे-केवलदर्शनिनाम् । संयतद्वारे- संयवानाम् नोसंयता-संयतानां च उपयोगद्वारे- साकारा- नाकारीप्योग्यो। आहारकद्वारे- आहारका-नाहारकयो भाषकद्वारे- भाषका-भाषकयोः परीत्तद्धारे- परीत्तानां, नोपरीत्ता-परीत्ताना च; पर्याप्तद्वारे- पर्याप्ताना नोपर्याप्ता-पर्याप्तानां च सूक्ष्मद्वारे-बादराणां, नोबादर-सूक्ष्माणां च; संझिद्वारे-नोसंश्य-संझिनाम् । भव्यद्वारे- भव्यानां, नोभव्या-'भव्यानां च । चरमद्वारे- चरमाणां भवस्थकेवलिना, नोचरमा-'चरमाणां च सिद्धानां केवलज्ञानं माप्य्ते। पूर्वप्रतिपन-प्रतिपद्यमानकयोजना तु स्वख्या कर्तव्येति । द्रव्यप्रमाणद्वारे- प्रतिपद्यमानकानाश्रित्योत्कृष्टतोऽष्टोत्तरशतं केवलिना प्राप्यते, पूर्वमतिपन्नास्तु जघन्यत उत्कृष्टतश्च कोटिपृथक्त्वप्रमाणा भवस्थकेवलिनः प्राप्यन्ते, सिद्धास्त्वनन्ताः । क्षेत्र-स्पर्शनाद्वारयोस्तु जघन्यतो लोकस्याऽसंख्येयभागे केवली लभ्यते, उत्कृष्टतस्तु सर्वलोके । कालद्वारे- सायपर्यवसितं कालं सर्वोऽपि केवली भवति । अन्तरं तु केवलज्ञानस्य नास्ति, उत्पन्नस्य प्रतिपाताऽभावात् । भागद्वारं मतिज्ञानवदिति । भावद्वारे- क्षायिके भावे केवलमवाप्यते । अल्प-बहुत्वद्वारे भतिज्ञानवद् वाच्यमिति ॥ तदेवं केवलज्ञानं समाप्तम् । ॥ तत्समाप्तौ च ज्ञानपञ्चकं समाप्तमिति ॥ -00000000000 // अहम् । / तदेवं तस्स फल-जोग-मंगल-समुदायथा तहेव दाराई' इत्यादिकायां धुरि निर्दिष्टद्वितीयगाथायां मङ्गलरूपं तृतीयद्वारं परिसमाप्य, चतुर्थ समुदायार्थद्वारमभिधानीयम्, इति चेतसि निधाय तावदिदमाह केवलनाणं नन्दी मंगलमिति चेह परिसमत्ताई । अहुणा स मंगलत्थो भण्णइ पगओऽणुओग त्ति ॥ 837 ॥ केवलज्ञानमिह समाप्तम् , सत्समाप्तौ च नामादिभेदभिन्ना नन्दी समाप्ता, तत्समाप्तौ च मङ्गल परिसमाप्तम् । अधुना स एव मङ्गलार्थः प्रकृतानुयोगो भण्यते । मङ्गलेनाऽर्थ्यते- प्राप्तुं साधयितुमिष्यत इति मङ्गलार्थो मङ्गलसाध्यः । अथवा, अर्यते गम्यते साध्यत इत्यर्थः, मङ्गलस्यार्थो मङ्गलार्थो मङ्गलसाध्यः, इतीहापि स एवार्थः । स च कः 1, प्रकृतोऽधिकृतोऽनुयोग इति ॥ 837 ॥ .. ननूक्तज्ञानपञ्चकस्य मध्ये कतमस्य ज्ञानस्याऽयमनुयोगः 1, इत्याह "सो मैनाणाईणं कयरस्स, सुयस्स, जं न सेसाई । होंति पराहीणाई न य परबोहे समत्थाई ॥ 838 ॥ * पाएण पराहीणं दीवो व्व परप्पबोहयं जं च । सुयनाणं तेण परप्पबोहणत्थं तदणुओगो ॥ 839 ॥ .. स प्रकृतानुयोगः पूर्वोक्तमत्यादिज्ञानपश्चकस्य मध्ये कतरस्य ज्ञानस्य 1, इति प्रश्ने सत्याह- श्रुतस्य श्रुतज्ञानस्येत्यर्थः यद् यस्माद् न शेषज्ञानानि पराधीनानि गुर्वायत्तानि भवन्ति, किन्त्वावरणक्षय-क्षयोपशमाभ्यां खत एव जायन्ते । अनुयोगश्च व्याख्यानरूपः परायत्तस्यैव भवति, श्रुतमेव च प्रायः पराधीनम् , न शेषज्ञानानि । प्रत्येकबुद्धादीनां श्रुतस्य स्वयमेव भावात् तब्यवच्छेदार्थ प्रायोग्रहणम् । किञ्च, श्रुतज्ञानमेव परप्रवोधे समर्थम् , मुखरत्वात् । न शेषज्ञानानि, मूकत्वात् । इदमुक्तं भवति-उपदेशेनैव परः प्रबोध्यते, उपदेशश्च शब्देनैव, शब्दश्च कारणे कार्योपचारात् श्रुतज्ञान एवाऽन्तर्भवति, न शेषज्ञानेषुः अतः शब्दात्मकं श्रुतमेव परप्रबोधकम् । तथा, गाथा 2 / 2 केवलज्ञानं नन्दी मालमिति चेह परिसमाप्तानि । अधुना स मङ्गलार्थो भण्यते प्रकृतोऽनुयोग इति ॥ 83 ॥ 3 स मतिज्ञानादीनां कतरस्य, श्रुतस्प, यदू न शेषाणि । भवन्ति पराधीनानि न च परबोधे समर्थानि ॥ 18 ॥ मायेण पराधीनं दीप इव परप्रबोधकं यच्च । श्रुतज्ञानं तेन परप्रबोधनार्थ तदनुयोगः ॥ 839 ॥ For Private and Personal Use Only
Page #208
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 201 विशेषा0 प्रदीप इव श्रुतज्ञानमेव यस्मात् स्व-परस्वरूपप्रकाशकम् , न शेषज्ञानानि । न हि श्रुतज्ञानं विहाय स्वकीय स्वरूपं, शेषज्ञानचतुष्टयस्वरूपं चाऽन्यज्ज्ञानं परस्य प्रकाशयितुं शक्नोति । अनुयोगोऽपि परमवोधनायैव प्रवर्तते । अतः परप्रबोधकत्वेनाऽऽसनत्वात् तस्यैव श्रुतस्याऽनुयोगः परमवोधनार्थमारभ्यते, न शेपज्ञानानामिति । / 838 ॥ 839 // अथ प्रेर्यमुत्थाप्य परिहरन्नाह सोऽहिगओ च्चिय आवस्सयस्स कयरस्स किं त्थ चिंताए |त्ण् चिय सुयं ति साहै सुयाणुयोगाभिहाणेण ॥ 840 ॥ आह- ननु 'कैयप्पवयणप्पणामो' इत्यादौ 'आवस्सयाणुओर्ग' इत्यनेनाऽसावावश्यकानुयोगोऽधिकृत एवाऽऽस्ते, किमत्र 'सो मैनाणाईणं कयरस्स' इत्यनया चिन्तया कार्यम् - न किश्चिदित्यर्थः । अत्रोत्तरमाह- इह श्रुतज्ञानस्यानुयोग इत्यभिधानेन तदेवावश्यकं श्रुतविशेष एव, नापरं किश्चिद् घटादिवस्तु, इति साधयति कश्रयति । अतो नन्यादिषु यदुक्तम्- 'आवश्यकस्याऽनुयोगं वक्ष्यामि' इति, तत् 'श्रुतविशेषरूपस्यैवैतस्य' इत्यावेदितं भवतीति ॥ 840 ॥ . आह- यद्येवम् , 'अनुयोगः' इति कः शब्दार्थः 1, इत्याह अणुवयणमणुओगो सुयस्स नियएण जमभिहेएणं । वावारो वा जोगो जोऽणुरूवोऽणुकूलो वा ॥ 841 ॥ अहवा जमत्थओ थोव-पच्छभावेहिं सुयमणु तस्स । अभिहिए वावारो जोगो तेणं व संबंधो ॥ 842 ॥ यत् मूत्रस्य निजेनाभिधेयेनाऽनुयोजनमनुसंवन्धनमसावनुयोग इत्यर्थः । अथवा, योऽनुरूपोऽनुकूलो वा घटमानः संबध्यमानो व्यापारः प्रतिपादनलक्षणः सूत्रस्य निजार्थविपयेऽयमनुयोगः । अथवा, यद् यस्मादर्थतोऽर्थात् सकाशादणु सूक्ष्म लघु सूत्रम् , काभ्याम् , इत्याह- स्तोक-पश्चाद्भावाभ्यां- एकस्यापि मूत्रस्यानन्तोऽथे इत्यर्थात् स्तोकत्वात् , तथा, प्रथममुत्पाद-व्यय-ध्रौव्यलक्षणं तीर्थकरोक्तमर्थं चेतसि व्यवस्थाप्य पश्चादेव मूत्रं रचयन्ति गणधराः, इत्येवमर्थात् पश्चाद्भावाच सूत्रमणु एवेति भावः, तस्मात् तस्याऽणोः सूत्रस्य यः स्वकीयाभिधेये योगो व्यापारः, तेन वाऽणुना मूत्रेण सह यः संवन्धो योगोऽसावनुयोग इति ॥ 841 ॥ 842 ॥ , सोऽधिकृत एवावश्यकस्य कतरस्य किमत्र चिन्तया ? / तदेव श्रुतमिति कथयति श्रुतानुयोगाभिधानेन ॥ 840 ॥ 2 गाथा 1 / 3 गाथा 838 ॥ 1 अनुवचनमनुयोगः श्रुतस्य नियतेन यदभिधेयेन । व्यापारो वा योगो योऽनुरूपोऽनुकूलो वा ॥4॥+धेये अथवा यदथतः स्तोक-पश्चाद्भावाभ्यां श्रुतमणु तस्य । अभिहिते व्यापारो योगस्तेन वा संबन्धः ॥ 842 ॥ तस्मादावश्यकस्याऽनुयोग इति स्थिते विनेयपृच्छाम् , उत्तरं चाह-- आवस्सयस जै सो तत्थंगाईण अट्ठ पुच्छाओ। तं होइ सुयक्खंधो अज्झयणाई च, न उ सेसा ॥ 843 ॥ यद्यावश्यकस्याऽयमनुयोगः, तथाऽऽवश्यकं श्रुनविशेषः, तीत्राङ्गादीन्याश्रित्याऽष्टौ पृच्छाः संभवन्ति, तद्यथा- 'आवस्सयं णं किं अंगं, अंगाई सुयक्खंधो, सुयक्खंधा; अज्झयणं, अज्झयणाई उद्देसो, उद्देसा?' इति । अत्रोत्तरमाह-इह तदावश्यक पडध्ययनसमुदायलक्षणश्रुनस्कन्धः, प्रत्येकमध्ययनानि च पडिति । शेषाः पद् प्रकाराः प्रतिपेद्धव्याः, असंभवित्वादिति ॥ 843 ॥ अत्र प्रेरकः प्राह नणु नंदीवक्खाणे भणियमणंगं इहं कओ संका ? / भण्णइ अकए संका तस्सानियमं च दाएइ ॥ 844 ॥ .. ननु नन्द्यध्ययने व्याख्यायमाने ऽइमं पुण पढवणं पडुच्च अंगवाहिरस्स उद्देसो, समुद्देसो, अणुण्णा, अणुओगो पवत्तई' इत्यादिवचनादावश्यकमगवाह्यस्वादशं न भवतीति भणितमेव, इति कुतोऽत्र शङ्का, येन पृच्छा क्रियते । अत्र निर्वचनमाह- भण्यतेऽत्रोत्तरम् , श्रुतस्कन्धादिविपये तावदस्त्येव शङ्का, तत्राऽस्यार्थस्याऽनिर्णीतत्वात् । अतस्तद्विषयास्तावत् कर्तव्या एवं पृच्छाः। अङ्गाऽनङ्गरूपतायामपि यदा नन्द्यध्ययनमश्रुत्वा विनेयः प्रथमत एवेदं शृणोति, तदाऽकृते नन्दिव्याख्यानेऽस्त्येव शङ्का-किमावश्यकमङ्गम् , तद्बाह्यं वेति । आह- ननु नन्धध्ययनं श्रुत्वा तदावश्यकं श्रोतव्यम् , इतीत्थं क्रमः, अतः कथं नन्द्यध्ययनस्य प्रथमं व्याख्यानाकरणम् , येन प्रस्तुतशङ्का स्यात् , इत्याशङ्कयाह-- 'तस्सेत्यादि' तस्य प्रथम नन्दिव्याख्यानकरणस्याऽत एवाऽङ्गा-'नङ्गमश्ननिर्णयवचनादाचार्योऽनियमं दर्शयति, पुरुषाद्यपेक्षयाऽन्यथाऽपि नन्द्यादिव्याख्यानकरणादिति ॥ 844 ॥ आह- ननु मालार्थ सर्वेपामपि शास्त्राणामादौ नन्दिव्याख्यानं कर्तव्यमेव, इति कथं तदनियमः 1, इत्याहनाणाभिहाणमेत्तं मंगलमिटुं न तीए वक्खाणं । इहमट्ठाणे जुजै, जं सा वीसुं सुयक्खंधो ॥ 845 ॥ 1 आवश्यकस्य यदि स तत्राङ्गादीनामष्ट पृच्छाः । तद् भवति श्रुतस्कन्धोऽध्ययनानि च, न तु शेषाः ॥ 43 ॥ 2 क. ग. 'तच्चाव' / 3 आवश्यक किमङ्गम् , अङ्गानि श्रुतस्कन्धः, श्रुतस्कन्धाः; अध्ययनम्, अध्ययनानि; उद्देशः, uddeshaaH। 4 ननु नन्दीव्याख्याने भणितमनङ्गमिह कुतः शङ्का । भण्यतेऽकृते शङ्का तस्यानियमं च दर्शयति ॥ 844 ॥ 5 इदं पुनः प्रस्थापनं प्रतीत्याऽङ्गवारस्योद्देशः, समुद्देशः, अनुज्ञा, अनुयोगः प्रवर्तते । .6 ज्ञानाभिधानमा मङ्गलमिष्टं न तस्या व्याख्यानम् । इहाऽस्थाने युज्यते, यत् सा विष्वक् श्रुतस्कन्धः ॥ 845 ॥ 7 ka. 'hstttthaa| For Private and Personal Use Only
Page #209
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 202 विशेषा0 ज्ञानपञ्चकाभिधानमात्रमेव शास्त्रादौ मङ्गलमिष्टं, न तु तस्था नन्याः सर्वस्था अपि शास्त्ररूपाया इहाऽस्थाने व्याख्यानं युज्यते ; यथा हि पथि प्रस्थितैर्मङ्गलभूतदधि दुर्वा 'क्षतादिवस्तूनामभिधान-दर्शनादीन्येव मङ्गलतया गृह्यन्ते, न तु तद्भक्षण-तद्गुणश्रवणादीन्यपि क्रियन्ते तथेहापि ज्ञानोत्कीर्तनमात्रमेव मङ्गलं युज्यते, न तु नन्दिव्याख्यानम्, इह तस्याऽस्थानस्वात् । न ह्यावश्यकशास्त्रारम्भे शास्त्रान्तरभूताया नन्द्या व्याख्यानं युज्यते, अतिप्रसङ्गात् । न च वक्तव्यम् - सर्वशास्त्रान्तर्भूतैव नन्दी, यद् यस्मात् सा विष्वक् पृथगेव श्रुतस्कन्धतया सिद्धान्ते प्रसिद्धा, श्रुतस्कन्धत्वं चास्याः पद-वाक्यसमूहात्मकत्वेनैव द्रष्टव्यम्, न त्वध्ययनकलापात्मकं परिभाषितैम् एकाध्ययनरूपत्वेन रूढत्वादिति । / 845 / / ननु यदि नन्दिव्याख्यानस्यास्थानमिदम्, तर्हि किमितीत्थमादावेव भवद्भिर्ज्ञानपञ्चकं विस्तरेण व्याख्यातम् ? इति पौर्वापर्येण स्ववचनविरोधः, इत्याशङ्कयाह Acharya Shri Kailassagarsuri Gyanmandir iha साणुग्गहमुइयं न उ नियमोऽयमहवाऽपवादोऽयं । दाइज्जइ कहणाए कयाइ पुरिसावेक्खाए ॥846 ॥ हाकारम्भे यद्विस्तरेण ज्ञानपञ्चकस्थादौ व्याख्यानम्, तत्सानुग्रहं शिष्यानुग्रहमास्थायोदितमस्माभिर्न पुनरयं नियम एव ज्ञानोत्कीर्तनमात्रस्यैव नियमेन मङ्गलतयाऽभीष्टत्वात् । अथवा, कथनायाः कथनविधेरपवादोऽयं दर्श्यते, यथेह पुरुषापेक्षया कदाचिदुत्क्रमेणापि शास्त्राणि व्याख्यायन्ते - अन्यारम्भेऽन्यद् व्याख्यायत इति ॥ 846 ॥ तस्मादावश्यकश्रुतस्कन्धस्यानुयोग इति स्थिते किमिदानीं कर्तव्यम् 1, इत्याह आवस्यसुखंधो नामं सत्थस्स तस्स जे भेया । ताइं अज्झयणाइं नासो आवस्सयाईणं ॥ 847 ॥ आत् fur fpahANaM जहत्थम जहत्थमत्थसुण्णं ति । नामे चेत्र परिच्छा गज्झं जै होहि जहत्थं ॥ 848 ॥ इह प्रस्तुतशास्त्रस्यास्स्वश्यकश्रुतस्कन्ध इति नाम । तस्य चावश्यकस्य ये सामायिकादयः षड् भेदास्तान्यध्ययनान्यभिधीयन्ते । 1 . छ. 'कं पारि' / 2 प. छ. 'कमेवाध्य' / 3 इह सानुग्रह मुदितं तु नियमोऽयमथवाऽपवादोऽयम् । वर्श्यते कथनायाः कदाचित् पुरुषाद्यपेक्षया ॥ 846 ॥ 4क. 'दविक्खा' / 5 आवश्यकश्रुतस्कन्धो नाम शाखस्य तस्य ये भेदाः । तान्यध्ययनानि म्यास आवश्यकानाम् ॥ 847 ॥ * न्यद् वा- 1 for referdhArthamarthazUnyamiti / नाम्नैव परीक्षा माझं यदि भवेद् यथार्थम् ॥ 848 ॥ अंत आवश्यकादिपदानाम्- 'आवश्यकम् श्रुतस्कन्धः, अध्ययनम्' इत्येषां पदानां न्यासो निक्षेपः पृथक् पृथक् कार्यः । कुतः 1, इत्याहयस्माद्धेतोः किञ्चिद् नाम तावद् यथार्थ भवति, यथा दीपः, दहन इत्यादि किञ्चित् स्वयथार्थ भवति, यथा पलाशः, मण्डप इत्यादि । अपरं स्वर्थशून्यं भवति, यथा डित्थः, डवित्थ इत्यादि । यथार्थं च शास्त्राभिधानमिष्यते, तत्रैव समुदायार्थात्रगतेः । अतो नान्नेत्र परीक्षा विचारणा क्रियते, ततो ग्राह्यमिदं यदि यथार्थ स्यादिति । / 847 / / 848 / / तमेवास्स्वश्यकादिन्यासमाह - नामाईओ नासो चउन्विहो मंगलस्स व स नेओ । विष्णेओ य विसेसो सुत्तगओ, किंचि वुच्छामि ॥849॥ 'इह तावदावश्यकस्य नाम-स्थापना- द्रव्य भावैरूपश्चतुर्विधो निक्षेपो भवति, स चेहैव प्रागुक्तमङ्गलपदस्येव ज्ञातव्यः, यश्च मङ्गलनिक्षेपेण सह विशेषः स सूत्रेऽनुयोगद्वारादिलक्षणे गतः स्थितो भणितः सूत्रगतो विज्ञेयः । किश्चित्पुनस्तद्विशेषं विनेयानुग्रहार्थमहमत्रापि वक्ष्यामीति । / 849 ॥ तत्र नाम-स्थापने क्षुण्णत्वाद् नोच्येते । द्रव्यावश्यकं तु द्विधा- आगमतः, नोआगमतश्च । तत्राऽऽगमतः प्राह आगमओ दव्वावासयं तमावासयं पयं जस्स । सिक्खियमिच्चाइ तयं तयणुवउत्तो निगदमाणो ॥850॥ आगतो द्रव्यावश्यकं भवति । कः 1, इत्याह- तदावश्यकं निगदन् पठन्- अध्येता । कथंभूतः 1, तस्मिन्नावश्यके ऽनुपयुक्तः । यस्याध्येतुः, किम् ?, इत्याह- यस्य तदावश्यकपदं प्रथमं शिक्षितं स्थितं, जितमित्यादिविशेषणविशिष्टं भवति । / 850 / / अथ तान्येवानुयोगद्वारादिमूत्रप्रोक्तानि शिक्षितादिविशेषणानि व्याख्यानयन्नाह - सिक्खियमंतं नीयं हिययम्मि ठियं जियं दुयं एइ । संखियवण्णाइ मियं परिजियमेत्तुकमेणं पि ॥ 851 ॥ सिक्खियं सना तह तं पि तहा ठियाइ नामसमं । गुरुभणियघोससरिसं गहियमुदत्तादओ ते य ॥ 852 ॥ 1 नामादिको न्यासश्रतुर्विधो मङ्गलस्येव स ज्ञेयः । विज्ञेयश्व विशेषः सूत्रगतः किञ्चिद् वक्ष्यामि ॥ 849 ॥ 2 क. ख.ग. 'वस्वरू' / 3 आगमतो द्रव्याजासकमावासकं पदं यस्य । शिक्षितमित्यादि तत् तदनुपयुक्तो निगदन् ॥ 850 ॥ 4 शिक्षितमन्तं तं हृदये स्थितं जितं हुतमेति । संख्यातवर्णादि मितं परिजितमेत्युत्क्रमेणापि ॥ 851 ॥ यथा शिक्षितं स्वनाम तथा तदपि तथा स्थितादि मामससम् । गुरुभणितत्रोपसदृशं गृहीतमुदानादयस्ते ca ॥ 852 ॥ For Private and Personal Use Only
Page #210
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 203 विशेषा ने विहीणक्खरमहियक्खरं च वोच्चत्थरयणमाल व्व । वाइडक्खरमेय वच्चासियवण्णविण्णासं ॥ 853 ॥ नक्खलियमुवलहलं पिव अमिलियमसरूवधण्णमेलो व्व्|वोच्च्त्थ्ग्ण्ध्म्ह्वा अमिलिय्प्य्-व्क्क्विच्छेय्॥854॥ न य विविहसत्थपल्लवविमिस्समट्ठाणच्छिन्नगहियं वा । विच्चामेलिय कोलियपायसमिव भरिकथ व्व ॥ 855 ॥ मत्ताइनिययमाणं पडिप्पुण्णं छंदसाऽहवत्थेणं । नाकंखाइसदोसं पुण्णमुदत्ताइघोसेहिं ॥ 856 ॥ कंठो-ट्ठविप्पमुक्कं नाव्वत्तं बाल-मूयभणियं व । गुरुवायणोवयातं न चोरियं पोत्थयाओ वा ॥ 857 ॥ इहाऽनुयोगद्वारेपृक्तम्- "से किं तं आगमओ दवावस्सयं आवस्सयं । जस्स ण आवस्सयं ति पयं सिक्खियं, ठियं, जिय, मिर्य, परिजियं, नामसमं, घोससम, अहीणक्खरं, अणचक्खरं, अव्वाइद्धक्खरं, अक्खलियं, अमिलियं, अविचामेलियं, पडिपुण्णं, पडिपुण्णघोस, कंठो-विप्पमुकं, गुरुवायणोवगय; से यं तत्थ कायणाए, पुच्छणाए, परियट्टणाए, धम्मकहाए, ('वर्तते' इत्यध्याहाररा) नो अणुपेहाए (इहापि 'वर्तते' इति शेपः)" इदं च मूत्र 'ओगमओ दव्वावासयं' इत्यादिमागुक्तगाथया प्रायो व्याख्यातम् । शिक्षितादीनि पदानि त्विदानी व्याख्यायन्ते- तत्र शिक्षितमिति कोऽर्थः- अन्तं नीतं, सर्वमधीतमिति । स्थितम्- हृदि व्यवस्थितमाच्युनमित्यर्थः । जितम्- द्रुतमागच्छति । वर्णादिभिः संख्यातं मितम् । यदुत्क्रमेणाऽप्येति- आगच्छति, तत सर्वतो जित परिजितम् । स्वकीयन नाना समं नामसमम् , यथा स्वनाम शिक्षितम् , तथा तदप्यावश्यकम् । तथा यथैव स्वनाम स्थितादिविशेषणविशिष्ट पटते विनं, जित, मितं, मविहीनाक्षरमधिकाक्षरं च व्यत्यस्तरखमालेव । व्याविद्याक्षरमेतद् व्यत्यासितवर्णविन्यासम् ॥ 45 ॥ म स्खलितमुपललेहलमिव अमिईलतमसरूपधाम्यमेल इव । व्यत्यस्तग्रन्थमवामिलितपद-वाक्यविच्छेदम् ॥ 854 ॥ मच विविधशाखपलवविमिश्चमस्थानमिछमगृहीतं वा । व्यल्पानेडित कोलिकपावसमिव मेरीकन्येव । 455 ॥ मात्रादिनियतमान परिपूर्ण छन्दसाऽथवाऽर्थेन । नाऽऽकाङ्खादिसतोपं पूर्णमुदात्तादियोपैः ॥ 856 ॥ कण्ठी-ठविप्रमुक्तं नाश्वतं बाल-मूकमाणितमिव । गुरुवाचनोपयातं न चोरित पुस्तकाद् वा ॥ 857 ॥1.ch. 'मेयं वाप.छ. 'वन मि'| अथ किं तदागमतो व्यावश्यकमावश्यकम् । यस्य 'आवश्यकम्' इति पई शिक्षितम् , स्थितम् , जितम् , मितम् , परिजितम् , नामसमम्, घोषसमम् , महीनाक्षरम् , अनत्यक्षरम् , अध्यापिडाक्षरम् , अस्खलितम् , अमिलितम, अव्यत्यानेडितम्, परिपूर्णम्, परिपूर्णपोषम् कण्ठी-विमुक्तम्, गुरुवाचनोपगतम् , तदिदं तत्र वाचनायाम् , पृच्छायाम् , परिवर्तनावाम् , धर्मकथायाम् । मो अनुमेक्षायाम् । 5 गाथा 850 / परिजितमित्यर्थः, एवं तदप्यावश्यक, अतः स्वनामसममुच्यते । यद् वाचनाचार्याभिहितदाता-नुदात्त-स्वरिवलक्षणोंपैक सहशमेव गृहीतं तदू घोपसमम् । न हीनाक्षरमहीनाक्षरम् , नाप्यधिकाक्षरम् । 'वोच्चत्थेत्यादि' यथा पाताभीरीपोतरत्नमाला विपर्ययन्यस्तरननिचया भवति, एवं यह व्यत्यासिवर्णविन्यासं विपर्ययोपन्यस्तवर्णसंतानमित्यर्थः, तद् व्याविद्धाक्षर, न तथाऽव्याविद्धाक्षरम् । इदं वर्णमात्रापेक्ष विवक्ष्यते, नतु पद-वाक्यापेक्षम् । पद-चाक्यविपर्यस्तस्य वक्ष्यमाणाऽमिलितविषयत्वादिति । उपलशकलाकुलभूतलेहलपिव यत्न स्खलति तदस्खलितम् । विसदृशानेकधान्यमेलकवद् यद् न मिलति तदमिलितम् । अथवा, विपर्यस्तपद-वाक्यमन्य मिलितम्, नैवं यत् , तदमिलितम् । 'अमिलियपय-बक्कविच्छेयं ति' अथवेत्यत्रापि तृतीयव्याख्यान्तरसूचकः संबध्यते, अमिलितोऽसंसक्तः पद-वाक्यविच्छेदो यत्र, तद् वामिलित्मुच्य्ते। . - अव्यत्यानेडितं व्याख्यातुमाह-'नय विविहेत्यादि विविधानि नानापकाराण्यनेकानि शाखाणि तेषां पद-वाक्यावयवरूपा बहवः पल्लवास्तैर्विमिश्रं व्यत्यानेडितम् , अथवा, अस्थानच्छिन्नग्रथितं व्यत्यानेडितम्, यथा-"प्राप्तराज्यस्य रामस्य राक्षसा निधनं गताः" फोलिकपायसव भेरीकन्यावद् वा; यथोक्तरूपं यद् न भवति तदव्यत्यानेडितम् । परिपूर्ण द्विधा-सूत्रता, अर्थतश्च । तत्र च्छन्दसा च्छन्दः समाश्रित्य मात्रादिनियतमानं सूत्रता, परिपूर्णम् , यत्तु नाऽऽकासादिसदोषं तदर्थतः परिपूर्णम्- यत् क्रियाध्याहारं नापेक्षते, अव्यापकम् , अस्वतन्त्रं च न भवति तदर्थतः परिपूर्णमिति भावः । : परिपूर्णघोपमिति व्याख्यातुमाह- 'पुण्णमित्यादि उदातादिघोषैर्यत् परिपूर्ण परावर्तनादिकाले उच्चारयति तत् परिपूर्णघोपम् । इह च शिक्षाकालेऽध्यापकनिगदितोदात्तादिघोषैः समं शिक्षमाणस्य घोषसमम् , शेषकाले तु परावर्तनादि कुर्वन् यदुदात्तादिघोषैः परिपूर्णमुच्चारयति, तत् परिपूर्णघोषम् , इत्यनयोर्विशेषः । कण्ठौ-ठविमुक्तं स्पष्ट, न तु बाल-मूकभाषितवदव्यक्तम् । गुरोः सकाशाद् वाचनयोपयातमायातम् , न पुस्तकादेव चोरितम्- खतन्त्रेणैवाऽधीतम् । वाशब्दात् कर्णाघाटकेन वा गृहीतमिति । / 851-857 / / अत्र प्रेरका माह- ओगमओऽणुवउत्तो वत्ता दव्वं ति सिद्धमावासं । किं सिक्खियाइसुयगुणविसेसणे फलमिहब्भहियं ॥ 818 ॥ . 1 घ.छ.'प्रान्ताभी' / 2 आगमतोऽनुपयुक्तो वक्ता द्रव्यामिति सिद्धमावश्यकम् । किं शिक्षितादिश्रुतगुणविशेषणे फलमिहाभ्यधिकम् ॥ 858 ॥ For Private and Personal Use Only
Page #211
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 204 विशेषा0 नन्यागमतोऽनुपयुक्तो वक्ता द्रव्यावश्यकम् , इत्येतावतैव सिद्धमागमतो द्रव्यावश्यकम् , 'कि शिक्षितम् , स्थितम् , जितम्' इत्याचावश्यकश्रुतगुणविशेषणैरिहाभ्यधिकं फलम् इति ॥ 858 ॥ अत्रोत्तरमाहजह सव्वदोसरहियं पि निगदओ सुत्तमणुवउत्तस्स । दव्वसुयं, दव्यावासयं च तह सव्वकिरियाओ ॥ 859 ॥ उवउत्तस्स उ क्खलियाइयं पि सुद्धस्स भावओ सुत्तं । साहै तह किरियाओ सव्वाओ निज्जरफलाओ ॥ 860 ॥ इह शिक्षितादिविशेषणकलापं कुर्वन्नाचार्य इति साधयति- एतत कथयति, इति द्वितीयगाथायां किया। किं साधयति', इत्याह- यथा शिक्षितादिगुणोपेतत्वात् सर्वदोषरहितमपि सूत्रमनुपयुक्तस्य निगदतो द्रव्यश्रुतम् , वक्ष्यमाणद्रव्यावश्यकं चोक्तस्वरूपं भवति, तथा, प्रत्युपेक्षण-प्रमार्जने-र्यादि क्रिया अपि सर्वा अनुपयुक्तस्य कुर्वतोऽन्तामणिधानशून्यत्वाद् द्रव्यक्रियास्तत्फलविकला भवन्ति, 'तथा-तथैव' सामादिदं लभ्यते, उपयुक्तस्य त्वन्तम्मणिधानयुक्तस्य करणाऽवैफल्यादिकारणात् कथमपि स्खलितादिदोषदुष्टमपि सूत्र निगदतो भावतः शुद्धस्य तस्य भावसूत्रमेव भवति, तथा, सर्वा अपि प्रत्युपेक्षणादिक्रिया उपयुक्तस्य कुर्वतः कर्मनिर्जराफला एव भवन्ति । अतः सर्वेष्वपि भगवदुक्तानुष्ठानेष्वन्तामणिधानेऽतिप्रयत्नः कार्य इति ॥ 859 / / 860 // इह चाधिक-हीनाक्षरश्रुतपाठेऽपायदर्शनार्थमुदाहरणान्याह अहिए कुणाल-कविणो हीणे विजाहराइदिळंता । बाला-उरातिभोयण-भेसज्जविवजआ उभए ॥ 861 ॥ अक्षर-विन्द्वाद्यधिकसूत्रपाठे कुणालनामा राजपुत्रः, कपिश्च वानर उदाहरणम् । हीनाक्षरपाठे तु विद्याधरादयः । अधिकहीनाक्षरलक्षणे तूपये वाला-'ऽतुरयोरतिभोजन-भेषजविपर्ययौ बाला-'ऽतुरातिभोजन-भेषजविपर्ययो, इति समास:- अतिमात्र हीनमात्र च भोजनं यथा वालस्य, भेषजं तु तथाभूतं यथाऽऽतुरस्य दोषाय, तथा सूत्रमपीति भावः ॥ 861 ॥ , यथा सर्वदोषरहितमपि निगदतः सूत्रमनुपयुक्तस्य । द्रव्यश्रुतं द्रव्यावासकं च तथा सर्वक्रियाः ॥ 859 ॥ उपयुक्तस्य तु स्खलितादिकमपि शुद्धस्य भावतः सूत्रम् । कथयति तथा क्रियाः सर्वा निर्जराफलाः । / 860 ॥ . 2 अधिक कुणाल कपी हीने विद्याधरादिदृष्टान्ताः । बाला-'नुरातिभोजन-भैपापविपर्ययाधुभयस्मिन् ॥ 8610 अथ कोऽयं कुणालनामा राजपुत्र उदाहरणम् 1, इति तत्कथासूचनाय श्लोकमाह- "चंदगुत्तेत्यादि । अस्यार्थः कथानकादनसेयः, तच्चेदम् पाटली नामनगरे मौर्यवंशसमुद्भवोऽशोकश्रीनार्म भूपालः । तस्य चैकस्या राज्याः कुणालनामा तनयः समुत्पन्नः । तस्य च भुक्तौ उज्जयिनीनगरी नरपतिना प्रदत्वा । ततश्च सातिरेकाष्टवापिंके तस्मिन् कुमारे लेखवाहकेनाऽऽगत्याऽशोकश्रीराजाय निवेदितम् , यथाएतावति वयसि वर्तते युस्स्म्त्पुत्र्ः। ततश्चान्तःपुरोपविष्टेन भूपतिना स्वहस्तेनैव लिखितः कुमाराय लेख्ः। तस्य तत्र चेदमलेखि, यथाऽइदानीमधीयतां कुमार' / तं च लेखमसंवर्तितमेव मुक्त्वा शरीरचिन्तार्थमुत्थितो नरनाथः । ततश्चैकया राझ्या गृहीत्वा वाचितोऽसौ लेखः । चिन्तितं च, यथा- ममापि विद्यते पुत्रः, केवलं लघुरसौ, महांश्च कुणालः, ततस्तस्मिन् राज्ययोग्यतां विभ्रति न मदीयपुत्रस्य राज्यावाप्तिः, ततस्तथा करोमि, यथा कुणालो राज्यस्याऽयोग्यो भवति, अवसरवायम् । इति विचिन्त्य निष्ठीवनाईकृतया हस्तस्थितनयनाञ्जनशलाकयाऽकारस्योपरि प्रदत्तो बिन्दुः । जातं च ततः 'अंधीयतां कुमार्ः। ततस्तथैव राझ्या मुक्तस्तत्रैव प्रदेशे लेख्ः। राज्ञा च कथमपि पुनरवाचित एव स्ण्व्र्तितोऽसौ। गतश्च कुमारसमीपम् । अवधारितश्च केनापि नियोगिना, अप्रकटश्च विरुद्ध इति मत्वान वाचितः । कुमारनिर्वन्धे च वाचितः । ततो विज्ञातलेखार्थेन प्रोक्तं कुमारेण-मौर्यवंशोद्भवानामस्माकमाझा भुवनेऽपि न कश्चित् खण्ड-1 यति, तत् किमहमेव तातस्याऽऽज्ञा लयिष्यामि', न भवत्येवैतत् , इत्युक्त्वा तत्क्षण एवाऽनितप्तां लोहशलाको गृहीत्वा मुक्तहाहारखे सर्वस्मिन्नपि परिजने निवारयति अञ्जिते अभिणी । जातश्चान्धः । ततो विज्ञातसमस्तैतद्वयतिकरो राजा महान्तं खेदं विधाय कुणालस्योजयिनीमुत्सार्योचितं किमप्यन्यग्राममात्रं दत्तवान् । तत्र च स्थितेन कुणालकुमारेण शिक्षिता प्रकर्षवती गीत्क्ला। पुत्रवान्यदा तस्य स्मुत्प्न्ः। ततस्तद्राज्यावाप्तिनिमित्तं गतः । पाटलीपुत्रं नगरं कुणालः । समाक्षिप्तश्चातीव तन्नगरनिवासी समस्तोऽपि लोकस्तेन गीत्क्ल्या। गता च त्त्प्सिद्धिः। भूपालान्तिक niitshcaasau। तत्र कृतं च यवनिकान्तरे तेन गीतम् । अतीवाक्षिप्तश्च जगाद पृथिवीपतिः- याचख भोः, प्रयच्छामि तव समीहितम् । / ततः पठितं कुणालेन चंदगुत्तपपुत्तो उ बिंदुसारस्स नत्तुओ । असोगसिरिणो पुत्तो अंधो जायै कागणिं ॥ 862 ॥ क. ग. 'थानकसू' / 2 घ. छ. 'अन' / / चन्द्रगुप्तप्रपौत्रस्तु मिन्दुसारस्य नप्तकः । अशोकश्रियः पुत्रोऽन्धो याचते राज्यम् ॥ 852 (pra.) 52. For Private and Personal Use Only
Page #212
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 205 विशेषा0 अस्यायं भावार्थ:- पाटलीपुत्रनगरे चाणक्यप्रतिष्ठितो मौर्यः प्रथम किल चन्द्रगुप्तो राजा बभूव । ततस्तत्पुत्रो बिन्दुसारा समभूत । तदनन्तरं तु तत्पुत्रोऽशोकश्रीर्जातः । तस्य चान्धोऽसौ कुणालः पुत्र्ः। एवं च सत्येष चन्द्रगुप्तस्य प्रपौत्रः, बिन्दुसारस्य तु नातृका पौत्रः, अशोकश्रीभूपतेस्तु पुत्रः, 'काकणि' क्षत्रियभाषया राज्यं याचत इति । ततो यवनिकापगमं कारयित्वा किश्चित् सकौतु+न राज्ञा सविशेष पृष्टः सर्वमपि स्वव्यतिकरं कुणालः कथयामास । ततः पृथिवीपतिना पृष्टोऽन्धः-वं राज्येन किं करिष्यसि । तेन मोक्तम्-देव! मम राज्याहः पुत्र उत्पनो वर्तते । राज्ञा प्रोक्तम्- क्दा। कुणालः पाह-संप्रति । तत् 'संपतिः' इत्येव तस्य नाम प्रतिष्ठितम् । राज्यं च तस्मै प्रदत्समिति । तदेवं यथेहाऽकारस्योपर्येकेमाष्यधिकेन बिन्दुना कुमारस्य नेत्राऽपायो जातः, तथा प्रस्तुतेऽपि सूत्रे बिन्द्राद्याधिक्यादर्थान्तरमाप्त्या सर्वानर्थसंभव इति संभावनीयमिति ॥ 862 ॥ अथ भावाधिक्येऽन्यदिह लौकिकमुदाहरणम् । तत्सूचनार्थ 'जो जहा बट्टए कालो' इत्यादिश्लोकः । अस्यार्थः कथानकादवसेयः । तच्चेदम् कस्मिंश्चिदटवीप्रदेशे सरोवरमेकमासीत् । तच लौफिकेषु 'कामिकतीर्थम् उच्यते । तस्य हि तीरे वजुलनामा वृक्षोऽभूत । तच्छाखामारुय यदि तिर्यक् सरोवरजसे निपतति, तदा तीर्थमाहात्म्यात् किल मनुष्यो भवति । यस्तु मनुष्य एव संनिपतति, असौ देवो जायते । यस्तु लोभाधिक्याद् द्वितीयामपि वारा निपतति स बादशः मागासीत् पुनरपि तादृश एव संपद्यते । एवं चान्यदा वानरमिथुनस्य पश्यतो नरमिथुनं वजुलक्षशाखातो निपतितं तत्सरोवरजले । संजातं च भास्वरशरीरं देवमिथुनम् । ततो वानरमिथुनमपि तथैव तत्र पतितम् । जातं च प्रवररूपधरं नरमिथुनम् । ततो वानरेण मोक्तम्-पुनरपि तथैवेह निपतावः, येन देवरूपौ भ्वाव्ः'| ततोऽसौ निपिद्धो योषिता- 'यद् न ज्ञायते, पुनरपीत्थं कृते कि संपद्यते , पर्याप्तं चानेनैव प्रवरमानुषत्वेन, निषिद्धो ह्यतिलोभः सर्वशास्त्रेष्वपि' इति । इत्थं निवार्यमाणोऽपि तयाऽसौ पुरुषो द्वितीयामपि बारी तथैव तत्र निपपात । जातश्च पुनरपि वान्र्ः। ततो गृहीता सा प्रवररूपा योषित् तत्राऽऽयातेन केनापि राज्ञा । संजाता च तस्य वल्लभा प्त्नी। वानरस्तु गृहीतो मायेन्द्रजालिकः, शिक्षितश्च नर्तयितुम् । नीतश्चासौ सकलत्रोपविष्टस्य राज्ञः पुरतः । प्रत्यभिज्ञाता च तेन सा राज्ञी । तयाऽप्युपलक्षितोऽसौ वानरः । धावति च पुनः पुननिगृह्यमाणोऽपि राझ्याः संमुखं ग्रहणार्थम् । अतो राझ्या पठितम् जो जहा वट्टए कालो तं तहा सेव वान्रा!| मा बंजुलपरिभट्ठो वानरा! पडणं सर ॥ 863 ॥ .. यो यथा वर्तते कालतं तथा सेवस्व वानर! / मा बम्जुलपरिभ्रष्टो वानर ! पतनं मार ॥ 653 ॥ उत्तानार्थश्चार्य श्लोकः । तदेवं यथाधिको लोभाभिप्रायः कृतो वानरस्याऽनर्थाय जातः, तथा मात्राथधिक सूत्रमपीति भावनीयमिति ॥ 863 ॥ अथाऽक्षरादिहीनसूत्रपाठेऽपायप्रदर्शनार्थमुदाहरणम्-- 'विजाहर रायगिहे उप्पय पडणं च हीणदोसेण । कहणो सरणागमणं पयाणुसारिस्स दाणं च ॥ 864 ॥ .. अस्या अप्यर्थः क्थान्काद्व्सेय्ः। तच्चेदम्-राजगृहनगरे भगवान् महावीरः समवसृतः । तदन्तिके च धर्म श्रुत्वोत्थितायां परिपदि गृहं प्रति गच्छता श्रेणिकराजेन दूरे दृष्टा कोऽपि विद्याधारो विधुरितपक्षः पक्षीव नभस्युत्पात-निपातौ विद्धान्ः। ततः समुत्पन्नकौतुकः प्रतिनिवृत्य punarapi smvsrnnmaagtH| पृष्टवांश्च तद्वयतिकरं सर्वमेव भगवन्तम् । 'कहण ति' कथनं च कृतं भगवतायदस्य खेचरस्य विस्मृतमेकमक्षरं नभोगामिन्या विद्यायाः। ततो न सा स्फुरत्यस्य सम्यक् । अतोऽयमुत्पात-निपातौ विदधाति । एतचाकर्णितं पितृसमीपस्थितेनाऽभयकुमारेण । ततस्तेन गत्वाऽभिहितो विद्याधरः- यद् भवतो विस्मृतमेकमक्षरं, तदहं लब्ध्वा तव कथया. मि, यदि समानसिद्धिकं मां करोष्यस्या विद्यायाः । ततः प्रतिपन्नमिदं खेचरेण । कथितं पदानुसारिलब्ध्या समुपलभ्य तदक्षरमभयकुमारेण । प्रदत्ता च तस्य पदानुसारिणः खेचरेण विद्या । वयं च ततः क्षेमेण प्राप्तो वैताव्यशिखरिशिखरस्थितमवरविद्याधरीसंगमसुखानि । तदेवं यथाऽक्षरहीना विद्या न स्फुरति, अनर्थफला च जायते, तथा सूत्रमपीति ॥ 864 ॥ अथ हीना-'धिकाक्षरोभयोदाहरणमाह तित्त-कडुभेसयाई मा णं पीलेज ऊणए देइ । पौणै न तेहिं अहियेहिं मरै बालो तहाहारे ॥ 865 ॥ तिक्त-कटुभेपजान्यातुरस्य 'मा पीड्येताऽयमेतैः' इति विचिन्त्य माता-पितृ-वैधादिर्यानानि ददाति तदाऽसौ तैर्न प्रगुणीभवति, हीनमात्रत्वात् । अथ कथमप्यधिकानि प्रयच्छति, तदा तैरधिकमात्रैराकान्तोऽसौ म्रियत एवाऽऽतुर्ः। 'घालो तहाहारे त्ति तथा तेनैव प्रकारेण हीना-'धिके आहारेऽपि बालोऽपायमाप्नोति । एवं सूत्रेऽपि हीना-'धिके दोषा वाच्या इति ॥ 865 ॥ , विद्याधरो राजगृहे उत्पात पतनं च हीनदोपेण । कथनं शरणागमनं पदानुसारिणो दानं च ॥ 814 ॥ तिक्त कदुर्भपज्यानि मा तं पीढगगुरुनानि ददाति । प्रगुणीभवति न तैरधिनियते बालस्तथाहारे ॥ 865 ॥ For Private and Personal Use Only
Page #213
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsurl Gyarmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 206 विशेषा0 के पुनस्ते दोषाः ?, इत्याह अत्थरस विसंवाओ सुयभेआओ तओ च्र्न्न्भेओ। तत्तो मोक्खाभावो मोक्खाभावेऽफला दिक्खा ॥ 8 मात्रादिहीनाधिक्ये सूत्रस्य भेदः, सूत्रभेदाचाऽर्थस्य विसंवादः, तद्विसंवादे च क्रियारूपस्य चरणस्य विसंवादः, तद्विसंवाद मोक्षाभावः, तदभावे च दीक्षाफल्यमिति । तदेवमुक्तमागमतो द्रव्यावश्यकम् । / 866 ॥ अथ नोआगमतस्तदभिधित्सुराह नोआगमओ जाणय-भव्वसरीरा-'इरित्तमावासं । लोइय लोगुत्तरियं कुप्पावयणं जहा सुत्ते ॥ 867 ॥ नोआगमतो द्रव्यावश्यकं त्रिविधम्- शशरीरद्रव्यावश्यकम् , भव्यशरीरद्रव्यावश्यकम् , तदुभयव्यतिरिक्तं द्रव्यावश्यक च तत्र सम्यक पूर्वाधीतावश्यक सिद्धशिलातलगतजीवविषमुक्तं मुनिशरीरमनुभूतभावत्वाज्ज्ञशरीरद्रव्यावश्यकम् । यत् पुनरावश्यक ज्ञास्यति, न पुनरिदानी जानाति, तत् सचेतनं देवदत्तादिशरीर योग्यत्वाद् भव्यशरीरद्रव्यावश्यकम् । एतदुभयव्यतिरिक्तं तु मोर गमतो द्रव्यावश्यक त्रिविधम्-लौकिकम् , लोकोत्तरम् , कुमावचनिकं च । तत्र लौकिक राजादीनां मुखप्रक्षालनाथावश्यकम् । लो तरं तु ये इमे श्रमणगुणविषमुक्ता लिङ्गमात्रधारिणः साध्वाभासाः प्रतिपदमनेकान्यसंयमस्थानान्यासेव्योभयकालं प्रतिक्रमणाचावश्य कुर्वन्ति तद् विज्ञेयम् । कुमावनिर्फ तु यत् पाखण्डिनचामुण्डाऽऽयतनोपलेपनायावश्यक कुर्वन्ति तद बोद्धव्यम् । नोशब्दश्वेह सर्व 'ऽगमसर्वनिषेधे द्रष्टव्यः । एतच्च सर्वमपि नोआगमतो द्रव्यावश्यक समभेदं यथा सूत्रेऽनुयोगद्वाराख्ये प्रोक्तं तथा विज्ञेयमिति ॥ 867 इह लोकोत्तरं यद् नोआगमतो द्रव्यावश्यकमुक्तम् । तत्रोदाहरणमाह लउत्तरे अभिक्खणमासेवालोयओ उदाहरणं । स रयणदाहगवाणियनाएण जईहुवालद्धो ॥ 868 ॥ लोकोत्तरे नोभागमतो व्यावश्यकेऽभीक्षणमासेवकालोचकसाध्वाभास उदाहरणम् । सेवकश्वासावालोचकश्चेति समास 1 अर्धस्य विसंवादः श्रुतभेदात् सतश्चरणभेदः । सत्तो मोक्षाभावो मोक्षाभावेऽकला दीक्षा ॥ 866 ॥ 2 क. ग. 'दादेव चार्थ' / नोआगमप्तो शायक भव्यशरीरा-अतिरिक्तमावश्यकम् । लौकिक लोकोत्तरिक कुमावनिक यथा सूत्रे 1467 ॥ .लोकोत्तरेऽभीषणामासेवकालोचक पदाहरणम् । स रलदाहकषणिग्ज्ञातेन पतिभिरुपालवधः ॥ 18 ॥ आसेवकालोचकस्य च योऽगीतार्थगुरुः स खलु रनदाहकवणिग्ज्ञातेन गीतार्थयतिभिरुपालब्धः । इत्य्क्स्स्रार्थ्ः। भावार्थस्तु कथानका myH। tacca kathyate बसन्तपुरं नाम नगरम् । तत्र चाऽगीतार्थः संविनाभास एको गच्छः मूरिसहितो विचरति । तन्मध्ये चैक: साध्वाभासहि ठति । स च प्रतिदिनमुदकाहस्तादिदोपदुष्टान्यनेपणीयभक्त-पानकादीनि गृहीत्वाऽऽवश्यककाले महान्तं संवेगमिवोद्वहन् सर्व गुर्वन्ति 'न्वहमालोचयति । गुरुरपि तथैव प्रायश्चित्तं प्रयच्छति । तच्च प्रयच्छन्नगीतार्थत्वेन नित्यमेवं वक्ति- अहो ! धर्मश्रद्धालुरयं महाभाग सुखेनाऽऽसेव्यते, दुष्करं च यदित्थमालोच्यते, अतोऽशठत्वादेव शुद्धोऽयम् । एतच्च दृष्ट्वाऽन्ये मुग्धसाधवश्चिन्तयन्ति- अहो ! आली चयितव्यमेवेह साध्यम् , तचेत् क्रियते, तीकृत्यासेवनेऽपि न कश्चिद् दोष इति । एवं सर्वस्मिन्नपि गच्छे प्रायः प्रवृत्तमसमञ्जसमिति इत्थं च व्रजति कालेऽन्यदा गीतार्थसाधुः कश्चित् तत्र गच्छे माघूर्णकः स्मायात्ः। तेन च सोऽविधिः सर्वोऽपि दृष्टः । ततश्चिन्तितम् अहो ! अनेनाऽगीतार्थगुरुणा सर्वोऽप्ययं नाशितो गच्छः । ततस्तेन भणितो गुरु:- अहो ! त्वममुं नित्यमकृत्यासेवकं साधुमित्थं प्रशंसा भवसि गिरिनगरनृपतेस्तन्नगरनिवासिलोकस्य च सदृशः । कथम् ?, इत्यत्रोच्यते गिरिनगरं नाम नगरम् । तत्र चैको वणिक् कोटीश्वरो निवसति । स च वैश्वानरभक्तत्वात् प्रतिवर्ष रत्नानामपवरकं भृत्वा वहिन प्रदीपयति । तं च तथा कुर्वन्तं राजा नगरलोकश्च सर्वदा प्रशंसति, यथा- अहो! वैश्वानरे भक्तिरस्य, यदमुं भगवन्तं प्रतिवर्षमिर रत्नस्तर्पयत्यसौ । एवं च प्रशस्यमानोऽयमादृततरः प्रतिसंवत्सरं तथाऽनुतिष्ठति । ततोऽन्यदा प्रचण्डपवनोद्धृतस्तेन प्रदीपितो बहि सराजगृहं समस्तमपि नगरं भस्मसात् करोति । ततः सनगरेण राज्ञा 'किमस्माभिरित्थं कुर्वन्नसौ पूर्व न निषिद्धः, किंवा पर्श सितः' इत्यादिवढं पश्चात्तापं कृत्वा दण्डितः, निर्वासितश्च नगरादसौ वणिगिति । एवमाचार्य! त्वमप्यविधिप्रवृत्तस्याऽस्य साधोर्नित्यमित्थं प्रशंसां कुर्वन्नमुम्, आत्मानम्, गच्छं च नाशयसि । तस्माद् मथुरापुरी नरपतेः, तन्निवासिलोकस्य च सदृशो भव, यतोऽनर्थभाग न भवसि । कथम् , इत्यत्राप्यभिधीयते मथरानगर्यामपि वैश्वानरभक्तन केनापीश्वरवणिजेत्थमेव रत्नभृतं गृहं प्रदीपयितुमारब्धम् । ततः सनगरलोकेन राज्ञा दण्डितः, तिरस्कृतश्चासौ वणिक् । अटव्यां गृहं कृत्वा किमित्थं नभदीपयसि ?, इति निष्कासितो नगरादिति । त्वमपीत्थं कुर्वन्नमुम् , आत्मानं, गच्छ चानर्थेभ्यो रक्षसि । तदेवं युक्तिभिः शिक्ष्यमाणोऽप्यसौ गुरुरगीतार्थत्वेन साग्रहतया, निर्धर्मतया च स्वप्रवृत्तेने निवर्तते । ततस्तेन प्राघूर्णकसाधुना गच्छसाधयाभिहिता:- अलमेवंभूतस्य गुरोर्वशवर्तित्वेन, परिहियतामयम् । अन्यथा सर्वेषामनाय संपत्स्यते । ta For Private and Personal Use Only
Page #214
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 207 विशेषा0 तस्तथैवाऽनुष्ठितं तैरपि । तदेवभूतस्य गच्छस्य सत्कं नोआगमतो लोकोत्तरं द्रव्यावश्यकमभिधीयत इति । तदेवं सोदाहरणमुक्त व्यावश्यकम् ॥ 868 ॥ अथ भावावश्यकमभिधीयते- तब विधा- आगमतः, नोआगमतश्च । तदेतदभयमप्याह औगमओ भावावासयं तदत्थोवओगपरिणामो । नोआगमओ भावे परिणामो नाण-किरियासु ॥ 869 ॥ आगमतो भावावश्यकमावश्यकार्थोपयोगपरिणामः । नोआगमतस्तु ज्ञान-क्रियोभयपरिणामः, मिश्रवचनत्वादू noshbdsyeti॥869|| इदं च त्रिविधमिति दर्शयत्राह लोइय लउत्तरियं कुप्पावयणं च तं समासेणं । लउत्तरं पसत्थं सत्थे तेणाहिगारोऽयं ॥ 47 ॥ तद् नोआगमतो भावावश्यकं त्रिविधम्- लौकिकम् , लोकोत्तरम् , कुमावनिकं च । एवं चोपन्यासः पूर्व व्यतिरिक्तद्रव्यावश्यके, अत्र च भावावश्यक बन्धानुलोम्यादिना केनापि हेतुना कृतः, यावताऽनुयोगद्वारसूत्रे इत्थमुक्तम्- 'लौकिकम् , कुमावनिकम् , लोकोत्तरं च' इति । तत्र लौकिकं नोआगमतो भावावश्यकम् 'पूर्वाह्न भारतम् , अपराहे रामायणं वाचनीयम्' इत्यादि । कुमावनिक तु मन्त्रादिपाठपूर्वकमिज्याऽञ्जलिहोमादि । लोकोत्तरं पुनरुपयुक्तस्य श्रमणादेर्मुखवत्रिकाप्रत्युपेक्षणा-'ऽवर्तादिक्रियामिश्रमुभयकालमावश्यकसूत्रोच्चारणम् । एवं सर्वत्र ज्ञान-क्रियामिश्रता भावनीया । इह च त्रिविधेऽपि नोआगमतो भावावश्यके पारमार्थिकाऽनुपमापवर्गमुखमाप्तिहेतुत्वाल्लोकोत्तरमेव प्रशस्तम् । तदेवेह शास्त्रेऽधिक्रियत इति ॥ 870 ॥ अथावश्यकस्य पर्यायनामान्यभिधित्सुराह___ तस्साभिन्नत्थाई सुपसत्थाई जहत्थनिययाई । अव्यामोहाइनिमित्तमाह पज्जायनामाइं ॥ 871 ॥ तस्याऽऽवश्यकस्य पर्यायनामाम्याहेति संबन्धः । कथंभूतानि', अभिन्नार्थानि, सुप्रशस्तानि, यथार्थों व्यवस्थितस्तथैव निय 1 क.सा.ग. अधुना भा' / 3 भागमतो भाषावश्यकं तदर्थोपयोगपरिणामः । नोभागमतो भाषे परिणामो शान-क्रिययोः ॥ 869 ॥ लौकिकं लोकोत्तरिक कुमाषचनिकं च तत् समासेन । लोकोत्तरं प्रशस्तं शास्त्रे तेनाऽधिकाराऽयम् ॥ 7 ॥ तस्याऽभिन्नार्थानि सुप्रशसानि यथार्थनियतानि । अव्यामोहादिनिमित्तमाह पर्यायनामानि ॥ 401 ॥ तानि निश्चितानि । किमिति, आह- अव्यामोहादिनिमित्तमः ऐकार्थिकैहि पर्यायनामभितैइरन्यान्यस्थानेष्वन्यान्यनामश्रवणतः शिष्यो न मुद्यति । आदिशब्दाद् नानादेशजविनेयानां सुखेनैवाऽर्थप्रतिपत्तिर्भवतीत्यादि वाच्यमिति ॥ 871 ॥ कानि पुनस्तानि पर्यायनामानि ?, इत्याह आवस्सयं अवस्सकरणिजं धुव निग्गहो विसोही y|ajjhynnchkk vaggo नाओ आराहणा म्ग्गो॥ 872 / / एतानि दश पर्यायनामानि ॥ 872 ॥ तत्राऽऽवश्यकमिति कः शब्दार्थः 1, इत्याह सैमणेण सावएण य अवस्सकायव्वयं हवै जम्हा । अंतोअहो-निसिस्स उ तम्हा आवरसयं नामा॥87॥ श्रमणादिभिरहोरात्रमध्येऽवश्यं करणादावश्यकमितीह तात्पर्यमिति ॥ 873 ॥ एतदेव सविशेषमाह जदवस्सं कायव्वं तेणावस्सयमिदं गुणाणं वा । आवस्सयमाहारो आ मज्जाया-भिविहिवाई ॥ 874 ॥ . __A वस्सं वा जीवं करै जं नाण-दसण-गुणाणं । संनिज्झ-भावण-च्छायणेहिं वावासयं गुन्नो॥875॥ . यद् यस्मादवश्यं कर्तव्यं, तेन तस्मादावश्यकमिदमिति । एतत् प्राक्तनगाथायाः पर्यवसितार्थकथनमेव । अथवा, AG मर्यादा-'भिविधिवाची, A-मर्यादया, अभिविधिना वा गुणानामपाश्रय आधार इदमित्यापाश्रयः- गुणाधार इत्यर्थः । नन्वाधारवाचक आपाश्रयशब्दः पुंलिङ्गे वर्तते, तत् कथमापाश्रयमिति नपुंसकम् ? इति चेत् । न, प्राकृतशैलीवशतोऽदोपादिति । अथवा, ज्ञानादिगुणानामा समन्ताद् वश्यमात्मानं करोतीत्यावश्यकम् , यथा-- अन्तं करोतीत्यन्तका पांनिध्य-भावना-'ऽच्छादनैर्वाऽऽवासकं गुणत इत्यावा. सकमुच्यते । इदमुक्तं भवति- 'वस निवासे' इति गुणशून्यमात्मानं गुणैः, A-समन्ताद् वासयति गुणसांनिध्यमात्मनः करोतीत्या भावश्यकमवश्यकरणीयं भुवं निग्रहो विशुद्धिका । अध्ययनपटकं वर्गो म्याय आराधना मार्गः ॥ 2 ॥ 2 श्रमणेण श्रावण चावश्यकर्तव्यकं भवति यस्मात् । अन्तरहनिशं तु तस्मादावश्यकं नाम ॥ 3 ॥ यवश्यं कर्तव्य तेमावश्यकमिदं गुणानां वा । आपाश्रय आधार मा मर्यादा-भिविधिवाची ॥ 8 ॥ मा पश्च वा जीवं करोति यज्ञान-दर्शन-गुणानाम् । सानिध्य-भावना-उच्छादनश्विआसकं गुणतः ॥ 875 ॥ For Private and Personal Use Only
Page #215
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra ' www.kobatirth.org 203 विशेषा0 वासकम् । अथवा, यथा वस्त्रं वास-धूपादयः, तथा गुणैरा समन्तादात्मानं वासयति भावयति रञ्जयतीत्यावासकम् । यदि वा आच्छादने' गुणैरा समन्तादात्मानं च्छादयति- 'छद खट्ट संवरणे' इति दोषेभ्यः संवृणोतीत्यावासकमिति । तदेवं 'आवस्सयं' इत्याद्यं पर्यायनाम व्याख्यातम् । / 874 / / 875 / / शेषाण्यतिदिशन्नाह-- एवं चिय सेसाई विउसा सुय-लक्खणाणुसारेण । कमसो वत्तव्वाई तहा सुय क्खंघनामाई ॥ 876 ॥ Acharya Shri Kailassagarsuri Gyanmandir evameva शेषाण्यध्यवश्यकरणीयादिनामानि सिद्धान्त-लक्षणानुसारेण क्रमशो विदुषा वक्तव्यानि तद्यथा- मुमुक्षुभिरवश्यं क्रियत इत्यवश्यकरणीयमिदमुच्यते; तथा, अर्थतो ध्रुवत्वात् शाश्वतत्वाद् ध्रुवम् । निगृह्यन्त इन्द्रिय- कषायादयो भावशत्रवोऽनेनेति निग्रहः । अन्ये तु प्रवाहतोऽनादिकालीनत्वाद् ध्रुवं कर्म, तद् निगृह्यतेऽनेनेति 'ध्रुवनिग्रहः' इत्येकमेवेदं पर्यायनाम व्याचक्षते । कर्ममलिनस्यास्स्त्मनो विशुद्धिहेतुत्वाद् विशुद्धिः । सामायिकादिषडध्यनात्मकत्वादध्ययनपदकम् । 'तुजी वर्जने' दृज्यन्ते दूरतः परिहियन्ते रागादयो दोषा अनेनेति वर्गः । अन्ये तु षडध्ययनकलापात्मकत्वात् 'अध्ययनपटूबर्गः' इतीदमध्येकमेव पर्याय नाम ब्रुवते । अभिप्रेतार्थसिद्धेः सम्यगुपायत्वाद् न्यायः अथवा, जीव-कर्मसंबन्धापनयनाद् न्यायः । अयमभिप्रायः- यथा कारणिकैर्दृष्टो न्यायो द्वयोरर्थिप्रत्यर्थिनोभूमिद्रव्यादिसंवन्धं चिरकालीनमप्यपनयतीति, एवं जीव- कर्मणोरनादिकालीनमप्याश्रयाश्रयिभावसंबन्धमपनयतीत्यावश्यकमपि न्याय उच्यते । मोक्षाऽऽराधना हेतुत्वादाराधना । मोक्षपुरमापकत्वाद मार्ग इव मार्ग इति । अतिदेशप्रस्तावाद् वक्ष्यमाणान्यप्यैकार्थिकनामान्यतिदिशमाह- 'तहा सुयवखंघनामाई ति' तथा तेनैवोक्तप्रकारेण श्रुतमन्थ- सिद्धान्त-प्रवचन-'ऽज्ञोपदेशा 'ऽगमादीनि श्रुतैकार्थिकनामानि गण-काम-निकाय-स्कन्ध-वर्ग-राश्यादीनि च स्कन्धैकार्थिकनामानि श्रुतानुसारेण, लक्षणानुसारेण चाऽर्थतो विदुषा वक्तव्यानीत्यर्थ इति । तदेवं विहितो नामादिन्यास आवश्यकपदस्य । / 876 ॥ अथ श्रुतपदस्य तं चिकीर्षुरिदमाह "आगमओ दव्वसुयं वत्ता सुत्तोपओगनिरबेक्खो । नोआगमओ जाणय भव्वसरीरा 'इरित्तमिदं ॥ 877 ॥ 1 एवमेव शेषाणि विदुषा श्रुत-लक्षणानुसारेण । क्रमशी वक्तव्यानि तथा श्रुत-स्कन्धनामानि ॥ 476 ॥ 2 भागमतो व्यश्रुतं वा श्रुतोपयोगनिरपेक्षः । नोभागमतो ज्ञायक भव्यशरीराऽतिरिक्तमिदम् ॥ 877 ॥ इह नाम स्थापने सुगमत्वाद् नोक्ते । द्रव्यश्रुतं त्वागमतः, मोआगमतश्च । तत्राऽगमतो द्रव्यश्रुतं वक्ता तदुपयोगनिरपेक्ष: अनुपयुक्त इत्यर्थः । नोआगमतस्तु त्रिविधम्- ज्ञशरीरद्रव्यश्रुतम् भव्यशरीरद्रव्यश्रुतम्, तद्व्यतिरिक्तं द्रव्यश्रुतं चेति । तत्राद्यभेदद्वयमावश्यकत्रदेव बोद्धव्यम् ॥ 877 ॥ तद्व्यतिरिक्तं विदं किम् 1, इत्याह पत्ताइगयं सुतं सुतं च जमंडजाइ पंचविहं । आगमओ भावसुयं सूवउत्तो तओऽणण्णो ॥ 878 ॥ इह श्रुतं सूत्रं च द्वे अपि किलैकार्थे । तत्र तल-ताल्यादिप्रभवानि पत्राणि प्रतीतानि तेषु गतं लिखितं सूत्रं पत्रादिगतम् ; आदिशब्दात् पत्रसंघातनिष्पन्नाः पुस्तकः, बखादयथ गृह्यन्तेः तेष्वपि लिखितं सूत्रं ज्ञशरीर भव्यशरीरव्यतिरिक्तं द्रव्यश्रुतमुच्यते । अथवा, अण्डाद्यपि यदागमे पञ्चविधं सूत्रमुक्तम् ; तद्यथा-- "अंडए, बोंडए, कीडए, वालए, बागए" * / एतदपि सूत्राभिधानसास्याद् व्यतिरिक्तं द्रव्यश्रुतमुच्यते । तत्राण्डाच्चतुरिन्द्रियकीटविशेष निर्वर्तितकोशकाररूपाज्जातमण्डजं लोकमतीतं चटकसूत्रमित्यर्थः । नोडं वमनीफलं तस्माज्जातं वोण्डजं कर्पासमूत्रमित्यर्थः । कीटजं तु पश्चविधम्, तद्यथा- "पेंट्टे, मलए, अंसुए, चीर्णसुए, किमिराए"* एते पञ्चापि पट्टसूत्रविशेषाः । वालजमपि पश्चविधम्, तद्यथा- 'उण्णिए, उट्ठिए, मिगलोमिए, कोतवे, किट्टिसे' / तत्र मूषिकलोअरोसे कओण्तवम् ऊर्णाद्युदरित किट्टिसनिष्पन्नं सूत्रं किट्टिसम्; अथवा, ऊर्णादीनां द्विकादिसंयोगनिष्पन्नं किट्टिसम्; यदिवा, उक्तशेपाऽश्वादिजीवलोपनिष्पन्नं किट्टिसम् । शेषं प्रतीतम् । सणा-तस्यादिप्रभवं व्ल्क्ज्म्। तदेतत् सर्वमपि व्यतिरिक्तं द्रव्यश्रुतम् । भावमपि द्विधा - आगमतः, नोआगमतश्च । तत्र श्रुतोपयुक्तस्तदध्येताऽऽगमतो भावश्रुतम् । ननूपयोग एव भावश्रुतं युज्यते, तत्कथमिह तद्वान् गृह्यते 1, इत्याह 'तओऽणण्णो चि' ततः श्रुतोपयोगादनन्य इति कृत्वोपचारतः स एव भावश्रुतमुच्यत इति ॥ 878 ॥ नो आगमनो भावश्रुतमाह 1 पत्रादिगतं सूत्रं सूत्रं च यदण्डजादि पञ्चविधम् । आगमतो भावश्रुतं श्रुतोपयुक्तस्ततोऽनन्यः ॥ 878 ॥ * (अनुयोगद्वारसूत्रे) 2 पुस्तकशब्दस्य पौं न दोषाय, "पुस्तक-सुस्तक " इति लिङ्गानुशासने तस्य पुंनपुंसकत्वेनाऽनुशासनात् । 3 अण्डजम् वोण्डजम्, कीटजम्, वालजम्, व्ल्क्ज्म्। 4 पट्टम्, मलयम्, अंशुक्रम्, चीनांशुकम्, कृमिरागम् । 5र्णिकम् अष्टिकम्, मृगलोमिकम्, कौतवम्, कित्त्त्तिस्म्। अनुयोगद्वारसूत्रस्थोऽयं पाठः । For Private and Personal Use Only
Page #216
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 203 विशेषा0 'नोआगमओ भावे लोइय लउत्तरं पुराभिहियं । सम्मत्तपरिग्गहियं सम्मसुयं मिच्छमियर ति ॥ 879 ॥ नोआगमतो भावश्रुतं द्विविधम्- लौकिक, लोकोत्तरं च । तत्र लौकिक भारत-रामायणादि । इदं चेहैव पूर्व श्रुतज्ञानविचारे मोक्तम् । लोकोत्तरं त्वङ्गप्रविष्टादि, इदमपि पूर्व तत्रैवोक्तम् । एतच्च सर्व सम्यक्त्वपरिगृहीतं सम्यक्श्रुतं, मिथ्यात्वपरिगृहीतं तु मिथ्याश्रुतमिति ॥ 879 ॥ अत्र प्रेरका पाह आगमओ भावसुयं जुत्तं नोआगमे कहं होइ । जै नागमो न सुतं, अह सुत्तमणागमो किह न्नु?॥880॥ यदागमतो भावथुलमुक्तम् तद् युक्तम्- घटत एव । नोआगमतस्तु भावश्रुतं कथं भवति ?-न घटत एवैतदित्यर्थः । तथाहिमोशब्दस्तावद् निरोधवचनः, ततश्च यदि न- नैवाऽऽगमः, तर्हि न श्रुतम् , तस्याऽऽगमरूपत्वात् । अथ श्रुतम् , तीनागमः कथम् । / तस्माद् नोआगमतो भायश्रुतमिति 'माता बन्ध्या' इत्यादिवद् विरुद्धमेवेति ॥ 880 ॥ प्रेरक एवाऽऽशङ्कयाह 'उवओगो जम्मत्ते तं तं जै वागमोऽवसेसं तु । नोआगमो त्ति एवं किमणुवउत्तम्मि दव्वसुयं? ॥ 881 / / __ यदिवा, एवं सिद्धान्तवादी यात्- यावन्मात्रे यत्र यत्र श्रुताध्येतरि तदुपयोगस्तत्तदागमतो भावश्रुतम् , यत् त्ववशेषमनुपयुक्तस्याऽध्येतुः श्रुतं तद् नोआगपतो भाषश्रुतमिति सर्व सुस्थमिति । हन्त ! तर्हि 'आगपओ दब्बसुयं वत्ता सुत्तोवओगनिरवेक्खो' इत्यनेनाऽनुपयुक्ते वक्तरि यत् पूर्व द्रव्यश्रुतमुक्तं तत् किं स्यात् , तद्विषयस्येदानी नोआगमतो भावश्रुतत्वेन त्वया प्रतिपाद्यमानत्वात् - निर्विषयमेव तत् स्यादिति भावः ॥ 881 ॥ पर एवाचार्यमतमाशङ्कय परिहरबाहाविसुद्धनयमएण ब जई लद्धिसुयमणुवउत्ते वि । भावसुयं चिय पढओ किमणुवउत्तस्स दव्वसुर्य ? ॥ 882 ॥ नोआगमतो भावे लौकिकं लोकोत्तरं पुराभिहितम् । सम्यक्त्वपरिगृहीतं सम्यक्श्रुतं मिथ्येतरदिति ॥ 879 ॥ 2 आगमनो भावश्रुतं युक्तं नोआगमे कथं भवति । / यदि नागमो न सूत्रं, भथ सूत्रमनागमः कथं नु॥ 8 ॥ 3 उपयोगो यन्माने तत्तद् यदि वाऽऽगमोऽवशेषं तु । नौआगम इत्येवं किमनुपयुक्त वष्यश्रुतम् ॥ 8 ॥ 4 गाथा 877 ॥ 5 अविशुद्ध नयमतेन या यदि labdhizrutamanupayukta'pi / मावश्रुतमेव पठतः किमनुषयुक्तस्य द्रव्यश्रुतम् । / 882 ॥ यदि च मूरिरेतद् यात्- अविशुद्धनयमतेन श्रुतलब्धिरपि भावश्रुतमुच्यते । ततश्चानुपयुक्तेऽपि लब्धिसंपन्ने जीवे तल्लब्धिरूपं श्रुतं लब्धिश्रुतं भावश्रुतमेवाङ्गीक्रियते, अन्यत्तु लब्ध्यादिशून्यस्य यत् श्रुतं तद् द्रव्यश्रुतम्, इति न तस्य निर्विषयतेति भावः । इन्त । तनुपयुक्तस्य पठतो वक्तुः किं द्रव्यश्रुतम् , तस्यापि श्रुतलब्धिसद्भावतो भावश्रुतपाप्त्या तदवस्थैव द्रव्यश्रुतस्य निर्विषयतेति भाव्ः। न हि श्रुतलब्धिरहितः कोऽपि पठति । तस्मादेतदपि वाङ्मात्रत्वाद् न किञ्चिदिति ॥ 882 ॥ अथाचार्यः प्रतिविधानमाइ* आगम सुओवओगो सुद्धो चिय न च्र्न्नाइस्ण्मिस्सो। मीसेऽवि वा विवक्खा सुयस्स चरणाइभिन्नस्स ॥ 883 ॥ इह तावत् सर्वस्याप्यस्य प्रक्रमस्य भावार्थ उच्यते-परेण निषेधवचनं नोशब्दमवगम्य पूर्वपक्षः कृतः । आचार्यस्तु मिश्रवचन नोशब्दं चेतसि निधाय प्रतिविधत्ते । मिश्रवचनेनापि नोशब्देन द्रव्यश्रुतम् , आगमतो भावश्रुतम् , नोआगमतो भावश्रुतं चेत्येतत्रितयं कथं पृथगुपपद्यते ? इति चेत् । उच्यते-अनुपयुक्तस्य श्रुताध्येतुस्तावद् द्रव्यश्रुतं 'आगम त्ति' एकदेशेन समुदायस्य गम्यमानत्वादागमतो भावश्रुतमुच्यते । किम् ?, इत्याह-शुद्ध एव श्रुतोपयोगः, न crnnaadimishrH। यदिवा, चरणादिमिश्रेषि श्रुतोपयोगे तद्भिन्नश्रुतोपयोगस्थ विवक्षा क्रियते । इदमुक्तं भवति-चरणादिमिश्रमपि श्रुतोपयोगं भिन्न विवक्षितत्वादागमतो भावश्रुतमुच्यत इति ॥ 883 ॥ तर्हि नोआगमतो भावश्रुतं किम् ?, इत्याह चैरणाइसमेयम्मि उ उवओगो जो सुए न तओ स्मे। नोआगमो-त्ति भण्णइ नोसदो मीसभावम्मि ॥ 884 ॥ चरणादिसमेते तु श्रुते यश्चरणादिमिश्र उपयोगस्तकोऽसौ समयप्रसिद्धया नोआगमतो भावश्रुतमुच्यते । नोशब्दवेह मिश्रवचन इति । निषेधवचनस्तु नोशब्दोऽत्र नेष्यते, यतोऽसौ सर्वनिषेधवचनो वा स्यात, देशनिषेधवचनो वा ॥ 884 ॥ तत्र सर्वनिषेधवचनत्वे नोशब्दस्य दोषमाहसम्वनिसेहे दोसो सव्वसुयमणागमो पसज्जेज्जा । होज्जा वाऽणागमओ सुयवज्जमणागमसुयं तु॥885॥ 1 आगमतः श्रुनोपयोगः शुद्ध एव न चरणादिसंमिश्रः । मिश्रेऽपि वा विवक्षा श्रुतस्य चरणादिभिन्नस्य ॥ 683X क्षिन्यादा-1 2 चरणादिसमेने नपयोगो यः श्रुने सकः समये । नोआगम इति भण्यते नोशब्दो मिश्रभावे ॥ 884 ॥ सर्वनिषेधे दोपः सर्वश्रुतमनागमः प्रसन्गेन । भवेद् वाऽनागमतः श्रुतवजमनागमश्रुतं tu ॥ 885 ॥ For Private and Personal Use Only
Page #217
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 210 विशेषा 0 सर्व निषेधवचने नोशब्देऽत्र गृहमाणे दोषः प्रसज्यते । कः 3, इत्याह- 'सव्वसुयमित्यादि' नोआगमतो भावश्रुतमिति को स्त् :- अनागमः सर्वमपि यद् भावश्रुतमिति - सर्वनिषेधवाचकत्वे नोशब्दस्य सर्वस्यापि भावश्रुतस्याऽऽगमत्वनिषेधः स्यादिति भावः अयुक्तं चैतत् श्रुतस्यागमत्वेने सुप्रतीतत्वात् । अथवा, सर्वनिषेधवाचके नोशब्दे नोआगमतो भावश्रुतमित्ययमर्थः स्यात् । कः ? इत्यत्रोच्यते - अनागमतोऽनागमत्वात् श्रुतवर्ज मत्यादिचतुष्टयात्मकं यदनागमरूपं ज्ञानं तत् श्रुतं भावश्रुतं भवेदिति - अश्रुतरूपस्यापि मत्यादिज्ञानचतुष्टयस्य श्रुतप्रसङ्गः स्यादिति भावः ॥ 885 ॥ देशनिषेधवचनेऽप्यत्र नोशब्दे दूषणमाह देसेनि सयलं नोआगमओ सुयं म पांवेज्जा । भिन्नं पिव तं देसो चरणाईणं पसज्जेज्जा । 886 ॥ देशनिषेधवचने नोशब्दे सकलमाप्याचारादि श्रुतं नोआगमतो भावश्रुतं न प्राप्नुयात्- न स्यात्, किन्तु तदेकदेश एव नो गमतो भावश्रुतं स्यादित्यर्थः । सर्वश्रुतस्य चैतदिष्यते, समस्तस्यापि द्वादशाङ्गगणिपिटकस्य ज्ञान-दर्शन- चारित्रपर्याय पिण्डात्मकत्वा आगमत्वेन सिद्धान्ते रूढत्वात् एतच्च मिश्रवचन एव मोशब्दे घटते, नान्यथेति भावः । अत्रैकदेशनिषेधपक्षे dUSaNAntaramAha'bhinnaM पिवेत्यादि' 'वा' इत्यथवा, भिन्नमपि पृथग्भूतमपि सत् तद् भावश्रुतं चरणादीनामेकदेशः प्रसज्येत अभिनदेश वेष्यते चरणादिभिः सह धाजनक पिशवर्णकवत् ; अन्यथा संकरैकत्वादिदोषप्रसङ्गादिति ॥ 886 ॥ किञ्च, देशनिषेधको नोशब्द एकदेशवाचकः, तत्र वापरोऽपि दोषः । कः 1, इत्याह- होज्ज व नोआगमओ सुअवउत्तो वि जं स देसम्मि । उवजुज्जइ न उ सव्वे तेणायं भीस्भाव्म्मि॥887 यः श्रुतोपयुक्तः पूर्वमागतो भावश्रुतमुक्तः सोऽपि नोशब्दस्य देशवचनत्वे नोआगमतो भावश्रुतं भवेत् । कुतः 1, इत्याहयद्यस्मात् श्रुतैकदेश एवोपयुज्यते, न तु सर्वस्मिन्नपि श्रुते, सर्वस्यापि श्रुतस्याऽनन्ताभिलाप्यार्थविषयत्वात् एतदुपयोगस्य चैकदास्भवात् । तचैकदेशवचनत्वे नोशब्दस्याऽयं नोआगमः । तस्माद् येनैवं सति आगम-नो आगमभावश्रुतयोरविशेषः प्राप्नोति, सेनास्यं नोशब्दो मिश्रभावे ग्राह्य इति । / 887 ॥ 1 क.ख. 'न प्र' / 2 देशनिषेधे सकलं नोआगमतः श्रुतं न प्राप्नुयात् । भिन्नमपि वा तद् देशश्वरणादीनां प्रसज्येत ॥ 886 ॥ 3 भवेद् वा नोआगमतः श्रुतोपयुक्तोऽपि यत् स देशे । उपयुज्यते न तु सर्वस्मिन् तेनाऽयं मिश्रभावे ॥ 887 ॥ अथ प्रेरकाभिप्रायमाशङ्कमान Aha Acharya Shri Kailassagarsuri Gyanmandir A na मीस भावे नाभिहिओ, अभिहिओ य नोस्दो। देसे तदन्नभावे दव्वें किरियाए भावे य ॥ 88 ॥ आह- प्रतिषेधवाचकत्वाद् नोशब्दो मिश्रभावे न क्वचिदभिहितः । किं तर्हि 1, देशादिषु पञ्चस्वर्थेष्वभिहितः । तत्र देशे नोघटो घटैकदेश उच्यते, यतो घटैकदेशस्तावदघटो न वक्तव्यः, नापि घटः, किं तर्हि 1, नोघटः । तथाहि घटैकदेशस्य ग्रीवादेरघट वे तदन्यदेशानामपि तद्वदेवाऽघटत्वात् सर्वघटाभावप्रसङ्गः, एवं पटे-शकटादावप्यभावप्रसङ्गेन सर्वशून्यतापत्तिः । नापि घटैकदेशो घटः, एवं हि प्रत्यवयवं घटप्राप्त्यैकस्मिन्नपि घंटे घटवाहुल्यापत्तिः, तथा च सत्येकघटविषयमवृत्ति निवृत्यादिव्यवहारोच्छेदप्रसङ्गः । तस्मात् पारिशेष्याद् घटैकदेशो नोघट एवोच्यते, पर्यायशब्दत्वादनयोः । तदन्यभावेऽपि नोशब्दो दृश्यते, यथा 'नोघटः' इत्युक्ते तदन्यः पटादिः प्रतीयते, यथा 'नो ब्राह्मणः' इत्यभिहिते क्षत्रियादिर्गम्यते । द्रव्ये तु नोशब्दो घटैकदेशवचनादि :- नो घटः, नो पटः, नो स्तम्भ इत्यादिदेशवाचक इत्यर्थः । ननु देशवाचकादस्य को भेदः 1, इति चेत् । उच्यते- तत्र घटादिसंबद्ध एव तदेकदेशो नोघटादिरुक्तः, अत्र तु स एव घटायेकदेशो ग्रीवादिः पृथग्भूतो रथ्यादिपतितः स्वतन्त्र एव गृह्यते । स च घटादेः पार्थक्येन वर्तमानत्वात् पृथगेव स्वतन्त्रं द्रव्यम् इति द्रव्ये नोशब्दः । क्रियानिषेधवचनो नोशब्द:- 'नो पचति, नो पक्तव्यमित्यादि । भावनिषेधे तु नोशब्दो 'नो शय्यते, नो स्थीयते' इत्यादि । भाव क्रिययोश्व विशेषः सिद्ध-साध्यतादिरूपः कोऽपि शब्दशास्त्रादिगतो बोद्धव्यः । इत्येवं विवक्षावशाद्देशादिष्वर्थेषु दृष्टो नोशब्दः, न तु मिश्रभाव इति ॥ 888 ॥ अत्रोत्तरमाह चमयं देसाई तहवत्थवसेण सद्दविणिओगो । अमियत्था य निवाया जुज्जइ तो मीसभावे वि ॥ 889 ॥ सत्यम्, देशप्रतिषेधादिवचनोऽयं नोशब्दः, तथाप्यर्थवशाच्छन्दानां विनियोगः- यो यत्राऽर्थो घटते, तस्मिन्नर्थे तत्र ते प्रयु ज्यन्त इत्यर्थः । आह- नन्वेकस्यापि शब्दस्य किमनेकार्था विद्यन्ते येनैवमुच्यते 1, इत्याशङ्कयाह- द्योतकत्वेनापरिमितार्थाश्च निपाता इति मिश्रवचनोऽपि प्रयुज्यते नोशब्दः, न किञ्चित् श्रूयत इति ॥ 889 ॥ 1 आह मनु मिश्रभावे नाभिहितः, अभिहितश्च मोशब्दः । देशे तदम्यभावे द्रव्ये क्रियायां भावे च ॥ 888 ॥ 2 क.ग. 'स्वाभा' / 3 क.ग. 'टक' / 4 क.ख.ग. 'तारू' / 5 सत्यमयं देशादिषु तथाऽप्यर्थवशेन शब्दविनियोगः । अमितार्थाश्च निपाता युज्यते ततो मिश्रभावेऽपि ॥ 889 ॥ For Private and Personal Use Only
Page #218
--------------------------------------------------------------------------
________________ MI Jl Ranna Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir 211 विशेषा0 अथवा, देशवचनोऽपि भवत्पत्र नोशब्दः, न कश्चिद् दोषः, इति दर्शयभाह-- 'अविसेसियसंमिस्सोवओगदेसु त्ति वा सुयं काउं । नोआगमभावसुए नोसदो होज देसे वि ॥ 890 ॥ अविशेषितश्चासौ ज्ञान-दर्शन-चारित्राणां परिपूर्णघटादिरिवाऽखण्डः संमिश्रीपयोगश्चाविशीपतसंमिश्रोपयोगस्तस्य घटादेवादिरिव श्रुतं देश एकदेश इति कृत्वा नोआगमतो भावभुते विचार्ये नोशब्दो देशेऽपि युज्यते । इदमुक्तं भवति- यथा सामान्येन परिपूर्णघटादेरिहाऽखण्डस्यैकदेशो ग्रीवादिनोघ्त्त् उच्यते , एवमविशेषितभेदस्य ज्ञान-क्रियापरिणामरूपस्याऽखण्डस्य वस्तुनः श्रुतमेकदेश इति कृत्वा ज्ञान-क्रियापरिणामो नोआगमतो भावश्रुतमिति स्थितम् ॥ 890 ॥ अथ मतान्तरमुपदर्य परिहरनाह 'नोआगमओ केई सदसहायमुवआगमिच्छति । नणु सुतरमागमत्तं हि दव्व-भावागमे जुत्तं ॥ 891 ॥ केचिदाचार्याः शब्दसहाय श्रुतोपयोग नोआगमतो भावश्रुतमिच्छन्ति । अयमभिप्रायः- श्रुतोपयोगपूर्वक ब्रुवाणस्य यः श्रुतोपयोगसहितः शब्दः स नोआगमतो भावश्रुतम् । तत्र किलोपयोग-शब्दसमुदाये उपयोगलक्षणस्याऽऽगमस्यैकदेशत्वात् , शब्दनिरपेक्ष तूपयोगमात्रमागमतो भावश्रुतमिति । एतच्चायुक्तमिति दर्शयति- 'नवित्यादि' नन्वत्र हि स्फुटं श्रुतोपयोगो भावागमः, शब्दस्तु द्रव्यागमः, इति सुतरामागमत्वमेव युक्तम् । आगमत एव श्रुतं युज्यते, न तु नोआगमत इत्यर्थः । यदि हि केवलोऽपि श्रुतोपयोग आगम उच्यते, तर्हि द्वितीये शब्दलक्षणे द्रव्यागमे मिलिते सुतरामयमागम एव युज्यते, न तु नोआगमः, आगया-'नागमसमुदाय एवं तस्य युज्यमानत्वादिति भावः ॥ 891 ॥ पराभिमायमेवाशङ्कय निराचिकीर्षुराहाह नागमो त्ति सदो नोआगमया य तदहियत्तणओ । आगमओ दव्वसुयं किह सद्दो नागमो जै सो 1 ॥ 892 / अथ परो मन्येत- शब्द आगमो न भवति, तत उपयोगस्य तदधिकत्वादनागमरूपशब्दाधिकत्वात् नोआगमता, आगमा-'ना, गमसमुदाये आगमस्यैकदेशत्वाद् नोआग्म्त्व्मित्य्भिप्राय्ः। अत्र मूरिराह- हन्त ! यद्यसौ शब्द आगमो न भवति तागमतो द्रव्यश्रुतं 1 अविशेपितसंमिश्रोपयोगदेश इति वा श्रुतं कृत्वा । नोआगमभावश्रुते नोशब्दो भवेद् देशेऽपि ॥ 890 ॥ 2 क.ग. 'देसो त्ति'| 3 नोआगमतः केचित् शब्दसहायमुपयोगमिच्छन्ति । ननु सुतरामागमत्वं हि द्रव्य-भावागमयोयुक्तम् ॥ 891 ॥ 4 प.छ. 'व यु'| 5 अथ नागम इति शब्दो नोभागमता च तदधिकत्वतः । आगमतो द्रव्यश्रुतं कथं शब्दो नागमो यदि सः ॥ 892 तकथमष) स्यात् । सुमतीतमप्यस्येत्थमागमतो द्रव्यश्रुतत्वं न स्यात् , अनांगमत्वात् । तस्माद् द्रव्येत आगम एवाऽयम् , अतो द्रव्यागमसहायो भावागम आगमत एव भावश्रुतम् , न तु नोआगमत इति स्थितम् ॥ 892 ॥ अथान्यदपि मतान्तरमुपन्यस्य दूपयति अन्ने नोआगमओ सामित्ताणासियं सुयं बोंत । जै न सुयमणुवओगे नणु सुयरमणासियं नत्थि ॥ 893 ॥ . अन्ये तु केचनाऽप्याचार्याः स्वामिनमाश्रितं श्रुतोपयोग भावश्रुतं युवते, खाम्यनाश्रितं तु तमेव नोआगमतो भावभुतं ब्रुवते, एतच्चातिफलवेवेति दर्शयति- 'जईत्यादि' यद्यनुपयुक्तेऽपि वक्तरि श्रुतं नोक्तम् , किन्तु विशिष्टेऽपि तस्मिन् स्वामिनि द्रव्यश्रुतमेव पूर्वमभिहितम् । मूढ ! तर्हि सुतरामेवाऽनाश्रितं भावश्रुतं नास्ति, स्वामिनमन्तरेण पुस्तकादिलिखिते श्रुते उपयोगस्य दूरोत्सारितत्वात् , उपयोगमन्तरेण च भावश्रुतस्य सर्वथाऽसत्त्वात् । 'स्वाम्यनाश्रितं च श्रुतं काप्यस्ति' इति प्रतिपादयितुर्महासाहसिकत्वमिति यत् किनिदेतदिति । तदेवमुक्तं नोआगमतोऽपि भावश्रुतम् ॥ 893 ॥ अथ श्रुतस्यैकार्थिकनामान्याह सुय-सुत्त-गंथ-सिहंत-सासणे आण-वयण उवएसो । पण्णवण आगमो वि य एगट्ठा पज्जया सुत्ते ॥ 894 ॥ एतेषां च नानामर्थः प्रागतिदेशेनोक्त एवेति । तदेवं विहितः श्रुतस्यापि नामादिन्यास्ः॥894 ॥ अथ स्कन्धस्य तमभिधातुमाह खंधपएऽणुवउत्तो वत्ताऽऽगमओ स दव्वखंधो उ । नोआगमओ जाणय-भव्वसरीरा-इरित्तोऽयं ॥ 895 ॥ इहापि नाम-स्थापने मुखप्ररूपणीयत्वाद् नोक्ते । द्रव्यस्कन्धस्त्वागमतः स्कन्धपदेऽनुपयुक्तो वक्ता । नोआगमतस्तु ज्ञशरीरद्रव्यस्कन्धः, भव्यशरीरद्रव्यस्कन्धः, तदुभयव्यतिरिक्तद्रव्यस्कन्धश्चेत्येवं त्रिविधोऽयमिति ॥ 895 ॥ तत्र व्यतिरिक्तद्रव्यस्कन्धः सचित्तादिभेदात पुनरपि त्रिविध इति दर्शयति जाये नोभागनतः वामाशित शुनं युवन्ति । यदि न श्रुतमनुपयोगे ननु सुतरामनाश्रितं नास्ति ॥ 893 ॥ 2 श्रुत-सूत्र-मन्ध-सिद्धान्त-शासनानि भाक्षा-वचने उपदेशः । प्रज्ञपनमागमोऽपि चकार्थाः पर्ययाः सूत्रे ॥ 894 ॥ x । स्कन्धपदेऽनुपयुक्तो वक्ताऽऽगमतः स वयस्कन्धस्तु । नोआगमतो शायक-भव्यशरीरा 'tirikto'yam ॥ 895 ||+sty ta For Private and Personal Use Only
Page #219
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra } 212 www.kobatirth.org विशेषा0 'सचित्तो अचित्तो मीसो य समासओ जहासंखं । दुपयाई दुपएसाइओ य सेणाइदेसाई ॥ 896 ॥ व्यतिरिक्तद्रव्यस्कन्धः समासतः संक्षेपेण तावत् सचित्ता-चित्त-मिश्रभेदात् त्रिविधः । स च यथासंख्यं द्विपदादिर्द्रष्टव्यः, तथाहि - द्विपदा - स्पद-चतुष्पदरूपः सचिचस्कन्धः । तत्र द्विपदं मनुष्य-शुक-सारिकादि, अपदं दाडिमा 'ऽम्र- बीजपूरकादि, चतुष्पदं तु गवादि । द्विमदेशिकादिरनन्ताणुक स्कन्धपर्यवसानोऽचित्तस्कन्धः सेनाया हस्त्यश्व रथ- पदाति- खर्3a-कुन्तायात्मकः पाश्चात्य मध्यमासुदेशरूपो मिश्रस्कन्धः । आदिशब्दाद् ग्राम-नगर रायेकदेशपरिग्रहः । / 896 ॥ अथवा व्यतिरिक्तस्कन्धस्य प्रकारान्तरेण त्रैविध्यमाह Acharya Shri Kailassagarsuri Gyanmandir अहवा कसिणो अकसिणो अणेगदव्बो स एव विष्णेओ । देसाऽवचिओबचिओ अणेगदव्वो विसेसोऽयं ॥ 897॥ अथवा स एव व्यतिरिक्तस्कन्धोऽन्यथा त्रिविधो विज्ञेयः, तद्यथा- कृत्स्नस्कन्धा, अकृत्स्नस्कन्धः, अनेकद्रव्यस्कन्धश्वेति । यस्मादन्यो बृहत्तरः स्कन्धो नास्ति स कृत्स्तः परिपूर्णः स्कन्धः कृत्स्नस्कन्धः, स च हयस्कन्धः, गजस्कन्धः, नरस्कन्ध इत्यादि । आह- यद्येवम्, प्रकारान्तरमसिद्धम्, सचिततुरङ्गमादिस्कन्धस्यैव संज्ञान्तरेणोक्तत्वात् । नैवम्, यतः प्राक् सचित्तस्कन्धाधिकारात्. तथास्संभविनोऽपि बुद्ध्या निकृष्य जीवा एवोक्ताः, इह तु जीव-तदधिष्ठितशरीरावयवलक्षणः समुदायः कृत्स्नस्कन्धत्वेन विवक्षितः, अतोऽभिधेयभेदात् सिद्धं प्रकारान्तरत्वम् । अस्त्वेवम्, केवलं हयादिस्कन्धस्य कृत्स्नत्वं नोपपद्यते, तदपेक्षया गजादिस्कन्धस्य बृहत्तरत्वात् । नैतदेवम्, यतोऽसंख्येयमदेशात्मको जीवः, तदधिष्ठिताच शरीरपुहला इत्येवंभूतः समुदाय एव हयादिस्कन्धस्वेन विवक्षितः, जीवस्य चासंख्येयप्रदेशात्मकतया सर्वत्र तुल्यत्वाद गजादिस्कन्धस्य बृहत्तरत्वमसिद्धम् । यदि हि जीवप्रदेशपुद्गलसमुदायः सामस्त्येन वर्धेत सदा स्याद् गजादिस्कन्धस्य बृहन्त्वम्, तच नास्ति, समुदायस्य वृद्ध्यभावात्, केवलपुद्गलवृद्धि - हान्यो विक्षितत्वात् इति सर्वत्र हयादी कृत्स्नस्कन्थत्वं न विरुध्यते । अन्ये तु पूर्व सचितश्कम्धविचारे जीव-तदधिष्ठितशरीर पुद्गलसमुदाय: सचित्तस्कन्धः, अत्र तु शरीराद् बुद्ध्या पृथक कृतो जीव एव केवलः कृत्स्नस्कन्ध इति व्यत्ययं व्याचक्षते । तदत्र व्याख्याने प्रेर्यमेव नास्ति, हय-मजादि जीवानां प्रदेशतो हीनाधिक्याभावेन कृत्लस्कन्धस्वस्य सर्वत्राविरोधादिति । 1 सचितोऽचिसो मिश्रश्र समासतो यथासंख्यम् । द्विषदादिर्द्विदेशादिकत्र सेनादिदेशादिः ॥ 896 ॥ ( X 5 क 0 1 ) अरेस् रेसिस्नेकव्यः स एव विज्ञेयः । देसाऽपश्चिओपचितोऽनेकमुन्यो विशेषोऽयम् ॥ 897 ॥ त्रिसेन् उच्यते-- यस्मादन्यो बृहत्तरः स्कन्धोऽस्ति सोऽपरिपूर्णत्वादकमस्कन्धः, स च द्विप्रदेशिकादिर्यावत् सर्वो त्कृष्टानन्तपरमाणुसन्तति निष्यन्न एकेन परमाणुना न्यूनस्तावद् विज्ञेयः । उत्कृष्टानन्ताणुस्कन्धापेक्षया बेकपरमाणुन्यूनोत्कृष्टानन्ताणुहिसर्रेन्धः, तदपेक्षया तु परमाणुइम्यूनोत्कृष्टानन्ताणुकोऽकृत्स्नस्कन्धः । एवमेकैकपरमाणुहान्या तावद् नेयं यावत् त्रिमदेशिकस्कन्धापेक्षया द्विदेशिकस्कम्धोऽकृत्स्नस्कम्भः । अत एव प्रागुक्ताचिचस्कन्धादस्य भेदः पूर्व हि द्विमदेशिकादेः परिपूर्णोत्कृष्टानन्तास्कन्धपर्यन्तस्य सर्वस्याप्यचित्तस्कन्धस्य सामान्येन संग्रहात् । अत्र स्वेकः परिपूर्णोत्कृष्टानन्ताणुको न संगृह्यते, तस्य कृत्स्नस्कन्धस्वादिति । - 54 अनेकद्रव्यकम् उच्यते- अमेकैः सचिचाऽचितलक्षमैव्यैर्निष्पनः स्कन्धोऽमेकद्रव्यस्कन्धः । स च हय-गजादिस्कन्ध एव । कथंभूतः 1, इत्याह- 'देखोऽयचिवचिओ चि' अपचितमासादुपचितश्चापचितोपचितः, देशेऽपचितोपचितो देशापचितोपचितः । इदमुकं भवति- देशे नख-दशन-केशादिलक्षणेऽपचितो जीवमदेशैर्विरहितो देशापचितः, अन्यस्मिंस्तु पृष्ठ-हृदय-बाहू-र्वादिलक्षणे देशे उपचितो जीवमदेशैर्व्याप्सो देशोपचित:- विशिषैक परिणामपरिणतसचेतना वेतन देशसमुदायात्मको हयादिस्कन्धोऽनेकद्रव्यस्कन्ध इत्यर्थः । आह- यद्येवम् कृत्स्नस्कन्धादस्य को विशेषः 1 / उच्यते तत्र किल हयादिर्यावानेव जीवप्रदेशैर्व्याप्तस्तावानेव कृत्स्नस्कन्धत्वेन विवक्षितः, न तु जीवमदेशाध्यापनखायपेक्षयापि अत्र तु नखादियुक्तोऽनेकद्रव्यस्कन्धः, इति विशेषः । तर्हि पूर्वोक्ताद् मिश्रस्कन्धादस्य को भेदः 1 / उच्यते तत्राऽश्व-गजादिजीवानां खङ्गाद्यजीवानां च पृथग्व्यवस्थितानां समूहकल्पनया मिश्रस्कन्धत्वमुक्तम्, अत्र तु जीवप्रयोगो विशिषैकपरिणामपरिणतानां सचेतना वेतनद्रव्याणामनेकद्रव्यस्कन्धत्वम् इति भेदः । अत एवाऽऽह- 'विसेसोसि' इति । कृत्स्रस्कन्धा मिश्रस्कन्धाश्चायमनन्तरोक्तोऽस्यानेकद्रव्यस्कन्धस्य विशेषो भेद इति । तदेवमुक्तो द्रव्यस्कन्ध इति ॥ 897॥ अथ भावस्कन्धमाइ आगमभाव संधी संघपयत्थोवओगपरिणामो । नोआगमओ भावम्मि नाण - किरिया गुणसमूहो ॥ 898 ॥ आगमतो भावस्कन्धः । कः ?, इत्याह- स्कन्धपदार्थोपयोगपरिणामः । नोआगमनस्तु भावस्कन्धो ज्ञान- क्रिया- गुणसमूहः । ज्ञानमत्रावश्यक-त-स्कन्धावबोधोपयोगलक्षणम्, क्रिया तदुक्तसामाचारीकरणरूपा, गुणास्तु मूलगुणोतरगुणभेदभिन्नाः तेषां समूहः समुदाय मीलको ज्ञान क्रिया-गुणसमूह इति । / 898 ॥ 1 आगमभायस्कन्धः स्कन्धपदार्थोपयोगपरिणामः । नोआगमतों भावे ज्ञान-क्रिया गुणसमूहः ॥ 898 ॥ For Private and Personal Use Only
Page #220
--------------------------------------------------------------------------
________________ Acharya Shri Kalassagarsur Gyarwand www.kobanrth.org Shri Mahavir Jain Aradhana Kendra 213 विशेपा0 सच ज्ञान-क्रिया-गुणसमूहः का, इत्याह सामाइयाइयाणं छण्हज्झयणाण सो समावेसो । नोआगमो त्ति भण्णइ नोसदो मीसभावम्मि ॥ 899 ॥ - सच ज्ञान-क्रिया-गुणसमूहोऽत्र वक्ष्यमाणस्वरूपाणां सामायिकादीनां षण्णामध्ययनानां समावेशः समुदाय उच्यते, अस्यैव मान-क्रिया-गुणमयत्वात् । अयं च नोआगमो भण्यते । कुतः, इत्याह-यतो नोशब्दो मिश्रमावे वर्तते, मिश्रश्वैष ज्ञान-क्रिया-गुणोपयोग इति । तदेवमुक्तो भावस्कन्धोऽपि ॥ 899 / / अथ स्कन्धस्यैकार्थिकनामान्याह गइण-कोय-निकाए य खंधे वग्गे तहेव रासी य । पुंजे पिंडे नियरे संघाए आउल समुंहे ॥ 10 ॥ एषामपि स्कन्धैकार्थनाम्मामर्थः मागतिदेशतःमोक्त एवेति । तदेवपावश्यकस्य श्रुतस्य स्कन्धस्य च विहितो नामादिन्यास्ः। अथास्य पदवयस्यापि समास उच्यते । पण्णां श्रुतविशेषाणां स्कन्धः श्रुतस्कन्धा, आवश्यकं च तत् श्रुतस्कन्धश्वावश्यकश्रुतस्कन्धः । अथवा, आवश्यकं च तत् श्रुतं चावश्यकश्रुतम् , तस्य षडध्ययनसमुदायात्मकः स्कन्ध आवश्यकश्रुतस्कन्ध इति । उक्तं शास्त्राभिधानम् ॥ 900 ॥ अथ सामायिकायध्यमानामर्थाधिकारदर्शनार्थ प्रस्तावनामाह *किं पुण छक्कज्झयणं, जेण च्छलत्थाहिगारविणिउत्तं । सामाइयाइयाणं ते य इमे छ जहासंखं ॥ 901 ॥ आह-किं पुनरिह कारणम्, येन पडध्ययनपिदमावश्यकम्-पड् अध्ययनानि यत्र तत् षडध्ययनमिति समासः । अत्रोच्यते-- येन पद्दभिरर्थाधिकारैर्विनियुक्तं निबद्धम् । ते च षडाधिकाराः सामायिकादीनां षण्णामध्ययनानां यथासंख्यमेते द्रष्टव्या इति ॥ 901 ॥ के पुनस्ते ?, इत्याह सामायिकादिकानां पण्णामध्ययनाना स समावेशः । नोआगम इति भण्यते नोशब्दो मिश्रभावे ॥ 19 ॥ 2 गण-काय-निकायाश्च स्कन्धो वर्गस्तथैव राशिश्च । पुनः पिण्डो निकरः संघात आकुलः समूहः ॥ 9.0 ॥ 3 'काए भ निकाए खं' इत्यनुयोगद्वारसूत्रे । घ. छ.'मूहों । 5 किं पुनः पडध्ययनं, येन पडाधिकारविनियुक्तम् । सामायिकादिकाना ते मे पद् यथासख्यम् ॥ 901 ॥ साव जजोगविरई उकित्तण गुणवओ य प्द्दिव्त्ती। खलियस्स निंदणा वणतिगिच्छ गुणधारणा चेव्॥902॥ सावद्ययोगविरतिराधिकारः सामायिकाध्ययनस्य । अर्हता गुणोत्कीर्तनमर्थाधिकारश्चतुर्विशतिस्तवाध्ययनस्य । गुणवतो गुगेचन्दनकदानादिपूजाविशेषरूपा प्रतिपत्तिराधिकारी वन्दनाध्ययनस्य । श्रुत-शीलस्खलितनिन्दनार्थाधिकारः प्रतिक्रमणाध्ययनस्य । / चारित्रात्मनो व्रणचिकित्सा- अपराधत्रणरोहणमाधिकार कायोत्सर्गाध्ययनस्य । व्रतभङ्गातिचारोपचितकर्मविशरणार्थमनशनादिगुणधारणाऽर्थाधिकारः प्रत्याख्यानाध्ययनस्येति । तदेवयावश्यक-श्रुत-स्कन्धलक्षणस्य पदत्रयस्य विहितो नामादिन्यासः । कृवं च षडाधिकारभणनलक्षणं समुदायार्थनिरूपणम् ॥ 902 ॥ अयाध्ययनस्य पूर्वप्रतिज्ञातो नामादिन्यासो व्क्त्व्य्ः। स चावसरमाप्तोऽपि नोच्यते, यत उपक्रमाद्यनुयोगद्वारक्रमागतानामेव सामायिकादीनां पण्णामप्यध्ययनानां पृथक् पृथगोपनिष्पन्ने निक्षेपे लाघवार्थमिहैवाग्रे वक्ष्यते; एतदेवाह दोरक्कमागयाणं वीसुं वीसुमिहमोहनिप्फन्ने । अज्झयणाणं नासं वक्खामो लाघवनिमित्तं ॥ 903 ॥ पातनयैव व्याख्यातेति ॥ 903 ॥ अथोक्तमुपसंहरन् वक्ष्यमाणं च संबन्धयन्नाह आवस्सयस्स एसो पिंडत्थो वण्णिओ समासेणं । एत्तो एकेक पुण अज्झयणं वण्णयिस्सामि ॥ 904 ॥ इत्येवं पूर्वोक्तप्रकारेण 'आवश्यकश्रुतस्कन्धः' इति सान्वर्थशास्त्रनामप्रतिपादनादेवाऽऽवश्यकस्यैष पूर्वोक्तः पिण्डार्थः समुदायार्थः समासेन संक्षेपेण वर्णितः । अथावयवार्थकथननिमित्तमेकैकं सामायिकाद्यध्ययनं वर्णयिष्यामीति । इति समुदायार्थकथनलक्षणे चतुर्थद्वारे प्रसङ्गायाताऽपष्टिगाथादिरूपकार्थः ॥ 904 ॥ ॥ तदेवमभिहितं समुदायार्थकथनलक्षणं चतुर्थद्वारम् ॥ . सावचयोगविरतिरकीर्तनं गुणवतश्च प्रतिपत्तिः । स्खलितस्य निन्दना प्रणचिकित्सा गुण भरणा चैव ॥ 902 ॥ 2 हारक्रमागतानां विष्वग् विप्वगिहीघनिप्पन्ने । अध्ययनानां न्यासं वक्ष्यामो लाघवनिमितम् ॥ 903 ॥ 1 आवश्यकस्यैप पिण्डार्थों वर्णितः समासेन । इत एकैकं पुनरध्ययनं वर्णयिष्यामि ॥ 904 ॥ For Private and Personal Use Only
Page #221
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra ___www.kobatirth.org............ Acharya Shri Kailassagarsuri Gyanmandir 214 विशेषा0 अथ तस्स फल-जोग मंगल-समुदायत्था तहेव दाराई' इत्यादिगाथाभणनक्रमायातमुपक्रमाद्यनुयोगद्वारभणनरूपं पश्चमं द्वारमभिधित्सुः, प्रथमं तावत् सामायिकाध्ययनं वर्णयबाह तत्थज्झयणं सामाइयं ति समभावलक्खणं पढमं । जं सव्वगुणाहारो वोमं पिव सव्वदन्वाणं ॥ 905 ॥ तत्र तेषु पदस्वध्ययनेषु मध्ये समभावेन लक्ष्यते समभावलक्षणं सामायिकाध्ययनं सर्वेषामपि प्रथममाघम् । कुतस्तस्य माथम्यम्, इत्याह- यद् यस्मात् कारणात् सर्वेषामपि मूलो-सरगुणानां तदेव सामायिकाध्ययनमाधारः, तस्मिन् सत्येव तद्भावात् , तदभावेच तेषामभावात् । न हि समताशून्ये प्राणिनि कापि पारमार्थिकगुणावस्थानमस्ति । यथा केषां किमाधारः, इत्याह-व्योम आकाश तदिव सर्वेषामपि धर्मास्तिकायादिद्रव्याणामिति ॥ 905 ॥ अथवा माथम्ये तस्य कारणान्तरमाह- . अहवा तब्भेय चिय सेसा जं दसणाइयं तिविहं । न गुणो य नाण-दसण-चरणब्भहिओ जओ अस्थि ॥ 906 ॥ अथवा, तोंदा एवं सामायिकाध्ययनविशेषा एव शेषाणि चतुर्विंशतिस्तवाद्यध्ययनानि । कुतः 1, इत्याह- यत् यस्मात् दर्शन-ज्ञान-चारित्रसामायिकभेदात् त्रिविधं सामायिकम् । यद् वक्ष्यत्ति- 'सामाइयं च तिविहं सम्मत्त सुयं तहा चरितं च' इति । अस्मिंश्च भेदत्रये सर्वाऽपि गुणजातिरन्तर्भवति, यस्माद् न ज्ञान-दर्शन-चारित्रेभ्योऽन्यः कश्चनापि चतुर्विंशतिस्तवादिगतो गुणः समस्ति । तदेवं शेषाध्ययनानां तद्भेदत्वात् सामायिकमेवादी निर्दिष्टमिति ॥ 906 ॥ ततः किम् ?, इत्याह- . अणुओगद्दाराई महापुरस्सेव तस्स चत्तारि । अणुओगो त्ति तदत्थो दाराइं तस्स उ मुहाई ॥ 907 ॥ 1 गाथा । / 2 क.ग. 'शमद्वा' / 3 तबाध्ययनं सामायिकमिति समभावलक्षणं प्रथमम् । यत् सर्वगुणाधारी व्योमेव सर्वद्रयाणाम् ॥ 905 ॥ क.ख.ग.'थ प्रा'| 5 अथवा सन्देदा एव शेषा यद् दर्शनादिकं त्रिविधम् । न गुणश्च ज्ञान-दर्शन-चारित्राभ्यधिको यतोऽस्ति ॥ 10 ॥ सामायिकं च विविध सम्यक्त्वं श्रुत तथा चारित्रं च । तस्य च सामायिकाध्ययनस्य महापुरस्य द्वाराणीय चत्वार्यनुयोगद्वाराणि भवन्ति । तत्रानुयोगः किमुच्यते ?, इत्याह- तदर्थोऽध्ययनार्थः । आह-नन्वनुयोगो व्याख्यानमुच्यते, तत् कथं तदेवाध्ययनार्थ उच्यते । सत्यम् , किन्तु व्याख्यानेऽप्यध्ययनार्थः कथ्यते, अतोऽभेदोपचारात् तदपि तथोच्यत इत्यदोपः । द्वाराणि पुनस्तत्प्रवेशमुखानि ॥ 907 ॥ .. औतामेव पुरकल्पनां द्वारकल्पना चार्थवती दर्शयत्राह अकयद्दारमनगरं कएगदारं पि दुक्खसंचारं । चउमूलहारं पुण सपडिदारं सुहाहिगमं ॥ 908 ॥ . अकृतद्वारं नगरं संततप्राकारवलयवेष्टितमनगरमेव भवति, जनप्रवेश-निर्गमाभावात् । तथा, कृतैकद्वारमपि हस्त्य-व-रथ-जनसंकुलत्वाद् दुःखसंचारं जायते, कार्यातिपत्तये च भवति । कृतचतुर्मूलप्रतोलीद्वारं तु सपतिद्वारं सुखाधिगमं सुखनिर्गम-प्रवेशं भवति, कार्यानतिपत्तये च संपद्यत इति ॥ 908 ॥ तथा किम् ?, इत्याशङ्कय निर्दिष्टदृष्टान्तस्योपनयमाह-- सामाइयमहपुरमवि अकयदारं तहेगदारं वा । दुरहिगम, चौदारं सपडिहारं सुहाहिगमं ॥ 909 ॥ एवं सामायिकमहापुरमप्याधिगमोपायभूतद्वारशून्यमशक्याधिगमम् , कृतैकानुयोगद्वारमपि कृच्छ्रेण द्राधीयसा च कालेनाधिगम्यते । विहितसमभेदोपक्रमादिद्वारचतुष्टयं पुनरयत्नेनाऽल्पीयसा च कालेनाधिगम्यत इति ॥ 909 ॥ कानि पुनस्तान्यनुयोगद्वाराणि ?, इत्याह ताणीमाणि उव्क्क्म्-निक्खेवा-'न्नुग्म्-न्य्स्नामाइण्। छ-त्ति-दु-दुविगप्पाइं पभेयओऽणेगभेयाइं ॥ 910 ॥ तानि चैतान्यनुयोगद्वाराणि, तद्यथा- उपक्रमो वक्ष्यमाणभेदादिस्वरूपः, निक्षेपः, अनुगमः, नयश्रेत्येतैर्नामभिः सनामानि साभिधानानीति ॥ ॥प्न्य्च्म्ण् द्वारोपन्यासहारं समाप्तम् ॥ , अकृतद्वारमनगरं कृतैकद्वारमपि दुःखसंचारम् । चतुर्मूलद्वार पुनः सप्रतिद्वारं सुखाधिगमम् ॥ 20 ॥ 2 सामायिकमहापुरमप्यकृतद्वारं तधकद्वारं वा । दुरधिगम, चतुद्वारं सपतिद्वारं सुखाधिगमम् ॥ 909 ॥ 3 क. स. 'यपुरमेवं a॥ 4 क. 'म्तिकृ'| 5 तानीमानि उपक्रम-निक्षेपा-'धिगम-नयसनामानि । षट्-त्रि-दि-द्वि-विकल्पानि प्रभेवतोऽनेकमेवानि ॥ 10 ॥ For Private and Personal Use Only
Page #222
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 215 विशेषा 0 अथ 'तम्भेय तिं' तद्भेदद्वारमाह- 'छ-तीत्यादि' इह यथासंख्यं संबन्धः- उपक्रमः षविकल्पः, निक्षेपस्त्रिभेदः, अनुगमो द्विभेदः, नयोस्पि द्विभेदः । मभेदतस्तूपक्रमादयोऽनेकभेदाः । एषां च भेद-प्रभेदानां स्वरूपं पुरस्ताद् विस्तरेण वक्ष्यते । / 910 / / ॥ इति षष्ठं तद्भेदद्वारम् ॥ Acharya Shri Kailassagarsuri Gyanmandir atha "niru tti' सप्तमं निरुक्तिद्वारमभिधित्सुराह त्रेरनारि उक्कमो तेण तम्मि व तओ वा । सत्यसमीत्रीकरणं आणयणं नासदेसम्मि ॥ 111 ॥ उप सामीप्ये, 'क्रम पादविक्षेपे' उपक्रमणं दूरस्थस्य शास्त्रादिवस्तुनस्तैस्तैः प्रतिपादनप्रकारैः समीपीकरणं न्यासदेशानयनं निक्षेयोग्यताकरणमित्युपक्रमः उपक्रान्तं शुपक्रमान्तर्गत भेदैविचारितं निक्षिप्यते, नान्यथेति भावः । उपक्रम्यते वा निक्षेपयोग्यं क्रियतेऽनेन गुरुत्रार्योगेनेत्युपक्रमः । अथवा, उपक्रम्यतेऽस्मिन् शिष्य श्रवणभावे सतीत्युपक्रमः । यदिवा, उपक्रम्यतेऽस्माद विनीतविनेयविनयादित्युपक्रमः विनयेनास्स्राधितो हि गुरुरुपक्रम्य निक्षेपयोग्यं शास्त्रं करोतीत्यभिप्रायः । तदेवं करणा-'धिकरणो-पादानकारकैर्गुरुवाम्योगादयोऽर्थाविवक्षाभेदतो भेदेनेओक्ताः यदि तु विवक्षया सर्वेऽप्येकैककरणादिकारकवाच्यत्वे नोच्यन्ते, तथापि न दोषः । 'सत्यस मीवीकरणं ति' शास्त्रस्य समीपीकरणं शास्त्रस्य न्यासदेशानयनं निक्षेपयोग्यताकरणमुपक्रम इति सर्वत्र संबध्यत इति । / 911 ॥ अथ निक्षेपस्य निरुक्तिमाह निक्खिप्पर तेण तहिं तओ व निक्खेवणं व निक्खेवो। नियओ व निच्छिओ वा खेत्रो नासो तिजं भणियं ॥ 992 ॥ 1 गाथा 2 / निक्षिप्यते शास्त्रमध्ययन- देशादिकं च नाम-स्थापना-द्रव्यादिभेदैर्न्यस्यते व्यवस्थाप्यतेऽनेन, अस्मिन् अस्माद् वेति निक्षेपः गुरुवायोगादिविवक्षा तथैत्र । अथवा, निक्षेपणं शास्त्रादेर्नाम स्थापनादिभेदैन्यसनं व्यवस्थापनमिति nikssepH। nizabda-क्षेपशब्दयोरर्थमाह- नियतो निश्चितो वा क्षेपः- शास्त्रादेर्नामादिन्यास इति निक्षेप इति यदुक्तं भवत्ययं परमार्थ इत्यर्थः । / 912 / / अथानुगमनिरुक्तिमाह 2 शास्त्रस्योपक्रमणमुपक्रमस्तेन तस्मिन् वा ततो वा । शास्त्रसमीपीकरणमानयनं न्यासदेशे ॥ 111 ॥ ति+पा । 3 नियते तेन तस्मिंस्ततो वा निक्षेपणं वा निशेषः । नियतो वा निश्चितो वा क्षेपो न्यास इति यद् भणितम् ॥ 912 ॥ thereas draft tao अणुगमणमेच वाणुगमो । अणुणोऽणुरूवओ वा जं सुतत्थाणमनुसरणं ॥ 113 ॥ अनुगम्यते व्याख्यायते सूत्रमनेन, अस्मिन् अस्माद् वेत्यनुगमः, वाच्यार्थविवक्षा तथैव । अथवा, अनुगमनमनुगमः अजुनो वा सूत्रस्य गमो व्याख्यानमित्यनुगमः । यदि वा अनुरूपस्य घटमानस्यार्थस्य गमनमनुगमः । सर्वत्र किमुक्तं भवति 1, इत्याह- यत् सूत्रार्थयोरनुरूपमनुकूलं सरणं संबन्धकरणमित्यनुगम इति । / 913 / / अथ नयनिरुक्तिमाह- से नयै तेण तहिं वा तओऽहवा वत्थुणो व जं नयणं । बहुहा पज्जायाणं संभवओ सो नओ नाम ॥ 117 ॥ स एव वक्ता संभवद्भिः पर्यायैर्वस्तु नयति गमयतीति नयः अथवा, नीयते परिच्छियतेऽनेन, अस्मिन् अस्माद् वेति नयः अनन्तधर्माध्यासिते वस्तुन्येकशिग्राहको बोध इत्यर्थः । यदिवा, बहुधा वस्तुनः पर्यायाणां संभवाद् विवक्षितपर्यायेण यद् नयनमधिगमनं परिच्छेदनमसौ नयो नाम । / 994 ॥ ॥ इति सप्तमं निरुक्तिद्वारम् ॥ नन्वादावुपक्रमः, तदनन्तरं निक्षेपः, तदनन्तरं चानुगमः, ततोऽप्यनन्तरं नयः, इत्यमीषामनुयोगद्वाराणामित्थं क्रमोपन्यासे किं प्रयोजनम् 1, इत्याशङ्कय 'कैम-पओयणाई च वच्चाई' इत्यष्टमं क्रमप्रयोजनद्वारमभिधित्सुराह अर्रत्सर उ निक्खिप्पइ जेण नासमीवत्थं । अणुगम्मै नाणत्थं नाणुगमो नयमयविहूणो ॥ 115 ॥ सतर सममाणीय नत्थनिक्खेवं । सत्थं तओऽणुगम्मै नएहिं नाणाविहाणेहिं ॥ 996 ॥ एषामनुयोगद्वाराणामयमेवोपन्यासक्रमः, येन नासमीपस्थमनुपक्रान्तं निक्षिप्यते, न च नामादिभिरनिक्षिप्तमर्थतोऽनुगम्यते, 2 अनुगम्यते तेन सस्मिस्ततोऽनुगमनमेव वाऽनुगमः । अणुनोऽनुरूपतो वा यत् सूत्राऽर्थयोरनुसरणम् ॥ 113 ॥ (x ष्वणु) 2 स नयति तेन तस्मिन् वा ततोऽथवा वस्तुनो वा यद् नयनम् । बहुधा पर्यायाणां संभवतः स नयो नाम ॥ 914 ॥ 3 गाथा 2 / 4 द्वारक्रमोऽयमेव तु निक्षिप्यते येन नासमीपस्थम् । अनुगम्यते नाऽम्यस्तं नानुगमो नयमतविहीनः ॥ 915 ॥ संग्रन्धोपक्रमतः समीपमानीय म्यस्तनिक्षेपम् । शास्त्रं ततोऽनुगम्यते नयैनानाविधानैः ॥ 916 ॥ For Private and Personal Use Only
Page #223
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 216 विशेषा0 पारमा walihindidationakashidnikRADHANE नाऽपि नयमतविकलोऽनुगम इति । यतश्च संबन्धरूप उपक्रमः संवन्धोपक्रमस्तेन संबन्धकोपक्रमेण समीपमानीय न्यासयोग्य विधाय्। यस्तनिक्षेपं विहितनाम-स्थापनादिनिक्षेपं सत् शास्त्रं ततोऽर्थतोऽनुगम्यते व्याख्यायते नानाविधाने नाभेदैनौः। तस्मादयमेवानयोग-1 द्वार्क्र्म्ः॥915 / / 916 ॥ // इति क्रमप्रयोजनद्वारं समाप्तम् ॥ ॥ तत्समाप्तौ च 'तस्स फल-जोग' इत्यादि गाथा समाप्ता ॥ इह चोपक्रमो भावीपक्रमतो विस्तरेण पुरस्तात् वक्ष्यते । तथा, आनुपूर्वी नाम-प्रमाण-वक्तव्यता-'र्थाऽधिकार-समवतारलक्षणैः बलिदैविस्तरेणाभिधास्यते । बिस्तरवतश्वार्थस्यैदेपर्यमवधारयितुं न शक्नुवन्ति मन्दमतयः, अतस्तदनुग्रहार्थ वक्ष्यमाणभावोपक्रमगतम्) आनुपादिषडर्थगतं च संक्षेपमाह गुरुभावोवक्कमणं का परिवाडी कइत्थमज्झयणं । भावम्मि कम्मि वट्टै किमिदं दव्वं गुणो कम्मं 1 ॥ 917 ॥ जीवगुणोऽजीवगुणो किं नाणं दसणं चरित्तं वा । पञ्चक्खं अणुमाणं ओवम्ममहागमो वावि ॥ 918 ॥ लोडय लउत्तरिओ किं सुयमत्थोऽहयोभयं होज्जा । अप्पयओ अणंतरओ परंपरं वागमो कस्स ॥ 919 ॥ किं विहिवाइयं कालियं व किंवा सुयत्थपरिमाणं । ससमय-परसमयोभयसिद्धताणं व को बच्चो ? ॥ 910 ॥ को व समएगदेसो समुदायत्थाहियार इह नियओ । अज्झयणोवक्कमणं कायव्वमिहेबमाईहिं ॥ 921 ॥ इह सामायिकायध्ययनार्थ शुभुत्सुना विनेयेन गुरोर्भावोपक्रमो विधेयः, केन पुनः प्रकारणेष सुमसनः स्यादिति भावोपक्रम1 गाथा 2 / 2 गुरुभावोपक्रमणं का परिपाटी कतिथमध्ययनम् । भावे कस्मिन् वर्तते किमिदं द्रव्यं गुणः कर्म 1 ॥ 917 ॥ जीवगुणोऽजीवगुणः किं ज्ञानं दर्शनं चारित्रं वा । प्रत्यक्षमनुमानमौपम्यमथाऽऽगमो वापि ॥ 918 ॥ लौकिको लोकोत्तरिकः किं श्रुतमोऽथवोभयं भवेत् । आत्मतोऽनन्तरतः परम्परातो वागमः कस्य । ॥ 919 ॥ किं दृष्टिबादिकं कालिकं वा किंवा श्रुतार्थपरिमाणम् । स्वसमय-परसमयो-भयसिद्धान्तानां वा को वाच्यः ॥ 120 ॥ को वा समयकदेशः समुदायार्थाधिकार इह नियतः । अध्ययनोपक्रमणं कर्तव्यमिहैवमादिभिः ॥ 921 ॥ संक्षेपार्थः । परिपाटी- आनुपूर्युच्यते । सा च त्रिविधा वक्ष्यते. तद्यथा- पूर्वानुपूर्वी, पश्चानुपूर्वी, अनानुपूर्वी चेति । तत्रेहाध्ययने का परिपाटी प्रोजनवती, इति प्रश्ने त्रिविधापीह सप्रयोजनेति वाच्यम् । तथा, पूर्वानुपूआदिना चिन्त्यमानमिदमध्ययन कतिथम् । इति प्रष्टव्यम् । तत्र पूर्वानुपूर्व्या प्रथम, पश्चानुपूआ पष्ठम् , अनानुपूर्व्या पुनः सातिरेकसप्तभङ्गकशतविषयत्वादनियतमिति वक्ष्यते । इत्यानुपूर्वीसंक्षेपार्थः । नाम पुनरोदयिकादिपभावविषयत्वात् पविधं वक्ष्यते । तत्र कस्मिन् भावे इदमध्ययनं वर्तते ? इति प्रष्टव्यम् । तत्र च क्षायोपशमिक भावे वर्तत इति वक्ष्यते । इति नामसंक्षेपार्थः । प्रमाणविषयसंक्षेपमाह- 'किमिदमित्यादि' किमिदमध्ययन द्रव्यम् , गुणः, कर्यवा? इति चिन्ताय गुण इति वाच्यम् । गुणत्वेऽपि किं जीवगुणः, अजीवगुणः इति चिन्तायां जीवगुण इति वक्तव्यम् । जीवगुणवेऽपि किं ज्ञानं, दर्शनं, चारित्रं वा? इति चिन्तायां ज्ञानमिति वक्ष्यते । तदपि किं प्रत्यक्षम् , अनुमानम् , औपम्यम, आगमो वा ? इनि चिन्तायामागम इति वक्ष्यते । आगमत्वेऽपि किमसौ लौकिकः, लोकोत्तरोवा? इति चिन्तायां लोकोत्तर इति वक्ष्यते । लोकोत्तरत्वेऽपि कि मूत्रागमः, अर्थागमः, उभयागमो वा?; तथा, किमात्मागमः, अनन्तरागमः, परम्परागमो वा इति चिन्तायां तीर्थकराणामर्थत इदमध्ययनमात्मागमः, सूत्रतस्तु गणधराणामात्मागम इत्यादि वक्ष्यते । अपि च, लोकोत्तरागमत्वेऽपि किमिदमध्ययनं दृष्टिवादिकम् , कालिकं वा ? इति चिन्तायां कालिकमिति वाच्यम्- कालवेलावर्जे काले पठ्यत इत्यर्थः । कालि. कत्वेऽपि किमस्य मूत्रार्थपरिमाणम् ? इति वाच्यम् । इति प्रमाणसंक्षेपार्थः । स्व-परो-भयसमयानां मध्ये कोऽत्र वक्तव्यः ? इति पश्ने खसमयोऽत्र वक्तव्यः । इति वक्तव्यतासंक्षेपार्थः । स्वसमयत्वेऽपि कोऽस्य समयैकदेशः समुदायार्थत्वेनाऽधिक्रियते ? इति प्रश्ने, सावद्ययोगविरतिरिहार्थाधिकार इति प्रतिवचनम् । इत्यर्थाधिकारसंक्षेपार्थः । समवतारस्त्वानुपूर्व्यादिषु विहित एवेति । एवमादिभिः प्रकाररस्याध्ययनस्योपक्रमणं निक्षेपयोग्यताऽऽपादनं कर्तव्यम् । इत्युप्क्र्म्स्ण्क्स्सेपार्थ्ः। इति सप्तदशगाथार्थः ॥ 917 ॥ 918 ॥ 919 // 920 // 921 // अथ पूर्व यदुक्तम्- 'उपक्रमः पड्भेदः । तत्र तानेव षड् भेदान् खरूपतः पाह नामाई छन्भेओ उवक्कमो दव्वओ सचित्ताई । तिविहो य पुणो दुविहो परिकम्मे वत्थुनासे य ॥ 922 ॥ इह नाम-स्थापना-द्रव्य-क्षेत्र-काल-भावोपक्रमभेदादुपक्रमः स्स्द्द्भेद्ः। तत्र नाम-स्थापने सुगमे । द्रव्योपक्रमस्त्वागमतः, नोआगमतश्च । तत्रागमत उपक्रमपदार्थज्ञस्तत्रानुपयुक्तः, नोआगमतस्तु ज्ञशरीरद्रव्योपक्रमः, भव्यशरीरद्रव्योपक्रमः, तद्व्यतिरिक्तद्रव्योपक्रमश्च । 1. छ. 'व्या तु ष' 2 नामादिः पड्भेद उपक्रमो द्रव्यतः सचित्तादिः । त्रिविधश्च पुनर्द्विविधः परिकर्मणि वस्तुनाशे ca ॥ 922 ॥ For Private and Personal Use Only
Page #224
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 217 विशेषा0 तत्राद्यभेदद्वयं सुगमम् । तद्यतिरिक्तद्रव्योपक्रमस्तु सचित्तादिभेदात् त्रिविध्ः। तत्र सचित्तद्रव्योपक्रमो द्विपद-चतुष्पदादीनाम् , अचित्तद्रव्योपक्रमो गुड-खण्ड-कुसुम्भादीनाम् , मिश्रद्रव्योपक्रमस्तु तेषामेवाऽऽभरणादियुक्तानां द्विपदादीनाम् । अयं च सचित्ताग्रुपक्रमः प्रत्येकं पुनरपि द्विधा-परिकर्मणि, वस्तुनाशे चेति ॥ 922 / / तत्र परिकर्म-विनाशयोः स्वरूपमाह परिकम्म किरियाए वत्थूणं गुणविसेसपरिणामो । तदभावे य विणासो दवाईणं जहाजोगं ॥ 923 ॥ इह परिकर्मोच्यते । किम् ?, इत्याह-क्रियया क्रियाविशेषेण यो वस्तूनां गुणविशेषपरिणामो गुणविशेषाधानमित्यर्थः । तद्यथा-पुरुषादीनां घृत-रसायनाशुपयोगक्रियया, स्नेहमर्दनादिक्रियया च वर्ण-बल-वयास्तम्भादयः, कर्ण-स्कन्धवर्धनादयश्च क्रियन्ते । केचित् शास्त्र-शिल्प-गन्धर्ववृत्यादिकलाऽऽपादनमपि प्रस्तुतोपक्रममाचक्षते । एतच्च विज्ञानविशेषाधानरूपत्वाद् भावोपक्रमो युज्यतेयदिवा, आत्मद्रव्यसंस्कारविवक्षया द्र्व्योप्क्र्मेऽप्य्विरोध्ः। एवं शुक-सारिकादीनामपि शिक्षागुणाधाने भावनीयम् । इत्युक्तः परिकर्मणि द्विपदादीनां स्चित्त्द्र्व्योप्क्र्म्ः। अथ वस्तुनाशोपक्रम उच्यते- 'तदभावे विणासो त्ति' तदभाचे वस्त्वभावापादने विनाशो विनाशस्योपक्रम इत्यर्थः, तेषामेव पुरुषादीनां कालान्तरभाविनो विनाशस्य खड्गादिभिरुपक्रम्येदानीमेव क्रियमाणत्वादिति । एवं चतुष्पदानामपि हस्त्य-वादीनाम् , अपदानां दाडिमा-'ऽम्र-कपित्यादीनां परिकर्म-विनाशौ भावनीयाविति । एवं सचित्तद्रव्योपक्रमः । अचेतनस्य तु मणि-पउक्तिक-वस्त्रादेः क्षार-मृत्पुटपाकादिना परिकर्मोपक्रमः, घेनाऽऽघातादिना तु नाशोपक्रमः । मिश्रद्रव्यस्य पुनस्तस्यैव द्विपदादेवस्खालङ्कारादियुक्तस्य द्विविधोऽप्युपत्रमो भावनीयः । एवं यथा द्रव्यस्योपक्रमः, एवमादिशब्दात् क्षेत्र-कालयोरपि यथायोगं भावनीयः । अत एवोक्तम्-'दब्वाईणं जहाजोगं ति' / तं च क्षेत्र-कालोपक्रम 'नावाए उवकमण' इत्यादिना स्वत एव वक्ष्यतीति । / 923 ॥ अत्र पराभिप्रायमाशङ्कय pariharanAha'khettamarUvaM निच्चं न तस्स परिकम्मणा न य विणासो । आहेयगयवसेण उ क्र्न्न्-विन्नासोव्यारोऽत्थ्॥124॥ , परिकर्म क्रियया वस्तूनां गुणविशेषपरिणामः । तदभावे व विनाशो द्रव्यादीनां यथायोगम् ॥ 923 ॥ 2 क. ग. 'घनघा' / 3 गाथा 925 / क्षेत्रमरूपं नित्यं न तस्य परिकर्म न च विनाशः । आधेयगतवशेन न करण-विनाशोपचारोऽत्र ॥ 524 ॥ मां-1+स्नेह्न्-| क्षेत्रममूर्तम् , नित्यं च, इनि न तस्य परिकर्म-विनाशो कर्तुं शक्यते तदाधेयद्रव्यस्य तु जल-भूम्यादेस्तौ सुप्रतीतावेव । ततस्तद्गतयोस्त योरत्र क्षेत्रे 'मश्नाः क्रोशन्ति' इत्यादिन्यायादुपचारः क्रियत इति ॥ 924 ॥ ... ch||939 आधेयद्वारेणापि कथं क्षेत्रस्य तौ भवतः 1, इत्याह नावाए उवक्कमणं हल-कुलियाईहिं वा वि खेत्तस्स । संमजभूमिकम्मे पंथतलागाइयाणं च ॥ 925 ॥ जलाधारस्य क्षेत्रस्य नावुडुपादिभिरुपक्रमः क्रियते, भूम्याधारस्य तु तस्य हल-कुलिकादिभिः परिकर्मोपक्रमः । तत्र हलं प्रतीतम् , कुलिकं तु दन्तालवनिर्यक्कृतकाठे उभयपार्थनिखातकाष्ठमयकीलकयोस्तिर्यग्व्यवस्थापिततीक्ष्णलोहपट्टकं हरितादिच्छेदनार्थ क्षेत्रेषु यद् वाहते, नल्लाटादिकृषीवलपतीतं वेदितव्यम् । एवं संमार्जन-भूमिकर्म-मार्गतडागादीनां च करणेन परिकर्मणि क्षेत्रोपक्रमः । विनाशोपक्रमस्तु क्षेत्रस्य गजबन्धनादिभिर्विज्ञेय इति । / 925 ॥ - अथ कालोपक्रममाह . जं वत्तणाइरूवो कालो दव्वाण चे पजाओ । तो तकरणविणासे कीरै कालोवयारोऽत्थ ॥ 926 ॥ यद् यस्मात् कारणात् 'कालश्चेत्येके' इति वचनाद् वर्तनादिरूपः कालो द्रव्याणामेव पर्यायः, न पुनरन्यः कश्चित् समयावलिकादिरूपः, ततस्तत्करण-विनाशयोईव्यस्य परिकर्म-विनाशयोः सतोरित्यर्थः, अत्रैव तत्पर्याये कालोपक्रमोपचारः क्रियते । इदमुक्तं भवति- इह केचिद् वर्तनादिरूपमेव कालमिच्छन्ति, न पुनः सगयादिरूपम् । तत्र तेन तेन घणुक-त्र्यणुकादिरूपेण परमाण्वादिद्रव्याणी वनेनं वर्तना, आदिशब्दात् परिणाम-क्रियादिपरिग्रहः, नव-पुराणादिभावेन वस्तूनां परिणमनं प्रिन्नाम्ः। अतीता-'नागत-वर्तमानलक्षणा तु क्रिया । तदेष वर्तना-परिणाम-क्रियादिरूपः कालो द्रव्याणामेव पर्यायः, नान्यः । ततो द्रव्यस्य परिकर्म-विनाशौ वर्तनादिरूपे तत्पर्यायेऽप्युपचर्येते इति ॥ 926 ॥ __आह-ननु ये समयादिरूपं कालमिच्छन्ति, तदभिप्रेतस्य समयादिकालस्य कथं परिकर्म-विनाशौ ?, इत्याशङ्कयाह नावोपक्रमण हल-कुलिकादिभिर्वापि क्षेत्रस्य । संमार्जभूमिकर्मणि पथितडागादिकानां च ॥ 925 ॥ 2 यद् वर्तनादिरूपः कालो द्रव्याणामेव पर्यायः । ततस्तस्करण-विनाशयोः क्रियते कालोपचारोऽत्र ॥ 926 ॥ यद् यस्मात् कारण विनाशयोव्यस्य परिकमावना गयादिरूपम् । तत्र तेन तनारणमन परिणामः । अती For Private and Personal Use Only
Page #225
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 218 विशेषा0 छायाए नालियाए च परिकम्मं से जहत्थविण्णाणं । रिक्खाइचारेहिं च तस्स विणासो विव्ज्जासो॥927॥ 'सेतस्य समया-'ऽवलिका-घटिका-मुहूर्तादिलक्षणस्य कालस्येदमेव प्रिक्र्म्। यत्, किम् ?, इत्याह- यद् यथार्थविज्ञानं यथावत् परिज्ञानम् । कया, इत्याह-शनकादिप्रतिच्छायारूपया छायया, घटिकारूपया च नाद्दिक्या। विनाशस्तर्हि तस्य का, इत्याह- विपर्यासो वैपरीत्यभवनम्- अनिष्टफलदायकतया प्रिन्न्म्न्मित्य्र्थ्ः। कैः, इत्याह- ऋक्ष-ग्रहादिना, तथा च वक्तारो भवन्ति- 'अमुकेन नक्षत्रेण, अमुकेन ग्रहेण चेत्थमित्थं च गच्छता विनाशितः कालः' इति । उक्तः कालोप्क्र्म्ः॥ 927 ॥ अथ भावोपक्रममाह जै परहिययाकूयावधारणमुवक्कमो स भावस्स । तस्सासुभस्स मरुइणि-गणिया-मच्चादओऽभिहिया ॥ 928 ॥ इह यदिङ्गिताकारादिना परहृदयाकूतस्य परकीयभावस्याऽवधारणं परिज्ञानं स सामान्येन भावोपक्रमः । स च विशेषितो द्विधा- संसारकारणभूतोऽप्रशस्तः, मोक्षनिवन्धनभूतस्तु prshstH। तत्राऽशुभस्य तस्य भावोपक्रमस्य ब्राह्मणी-वेश्या-अमात्यादयो दृष्टान्ताः प्रतिपादिताः । तद्यथा एकस्या ब्राह्मण्यास्तिस्रः पुत्रिकाः। तासां च परिणयनानन्तरं तथा करोमि यथैताः मुखिता भवन्ति, इति विचिन्त्य माता ज्येष्ठदुहितरं प्रत्यवोचत् , यदुत-त्वया वासभवनसमागमे खभर्ता कश्चिदपराधमुद्भाव्य मूर्ध्नि पादप्रहारेण ह्न्त्व्य्ः। हतश्च यदनुतिछति तद् ममाऽऽख्येयम् । कृतं च तया तथैव । सोऽप्यतिनेहतरलितमनाः 'अयि पियतमे! पीडितस्ते सुकुमालश्चरणो भविष्यति' इत्य. भिधानपूर्वकं तस्याश्चरणोपमर्दनं चकार । अमुच व्यतिकरं सा मात्रे निवेदितवती । साऽप्युपक्रान्तजामात्रिकभावा हृष्टा दुहितरं प्रत्यवादीत्- पुत्रिके! यद् रोचते तत् त्वदीयगृहे कुरु त्वम्, न तवाऽवचनकरो भर्ता भविष्यतीति । द्वितीयाऽपि तथैव शिक्षिता । तयापि च तथैव स्वभः शिरसि प्रहतः, केवलमसौ 'नैतत् कुलप्रमूतानां युज्यते' इत्यादि किश्चित् क्षणमेकमृपित्वा ध्युप्र्त्ः। तस्मिंश्च व्यतिकरे तया मातुनिवेदिते प्रोक्त मात्रा- वत्से! त्वमपि यथेष्टं तद्गृहे विजृम्भस्व, केवलं तव भर्ता क्षणमेकं मृषित्वा स्थास्यति । एवं छायथा नाडिकया च परिकर्म सस्य यथार्थविज्ञानम् । श्ररक्षादिचारैश्च तस्य विनाशो विपर्यासः ॥ 927 ॥ " 2 यन् परहृदयाकृतावधारणमुपक्रमः स भावस्य । तस्याशुभस्य ब्राह्मणी-गणिका-'मात्यादयोऽभिहिताः ॥ 928 ॥ 35. छ. ' विजृम्भख तद्गृहे के। मिरिपाटपि मान शिक्षितया दुहित्रा तथैव महतः स्वभर्ता । केवलमेतेनोच्छलदतुच्छकोपेन 'नूनमकुलीना त्वम् , येनैवं विशिष्टजनानुचित विध प्ला इत्याद्यभिधाय गाई कुट्टायत्वा निष्कासिता गृहात । तया च गत्वा सर्व मात्र निवेदितम् । ततस्तया विज्ञातजामातृवभावया तत्समीपं गत्वा 'वत्स! कुलस्थितिरियमस्माकं यदुत-प्रथमसमागमे वध्वा परस्येत्थं विधातव्यम्' इत्यादि किश्चिदभिधाय कथमप्युपनीताऽसौ । दुहिता च प्रोक्ता- वत्से! दुराराधस्ते भर्ता भविष्यति, परमदेवतावदप्रमत्ततया समाराधनीयः । इति ब्राह्म्न्नीदृस्स्त्तान्त्ः। अथ गणिकादृष्टान्त उच्यते-- एकस्मिन् नगरे चतुःपष्टिविज्ञानसहिता देवदत्ताभिधाना रूपादिगुणवती वेश्या परिवसति । तया च भुजङ्गजनाभिप्रायपरिज्ञानार्थ स्वस्वव्यापारं कुर्वत्यः सर्वा अपि राजपुत्रादिजातयो रतिभवनभित्तिषु चित्रकर्मणि लेखिताः। तत्र यः कश्चिद् राजपुत्रादिरागच्छति, स यत्र यत्र कृताभ्यासस्तत तदेव चित्रलिखितं दृष्ट्राऽत्यर्थं प्रशंसति । ततोऽसौ विलासिनी राजपुत्रादीनामन्यतरत्वेन निश्चित्य यथौचित्येनोपचरति । आनुकूल्येनोपचरिताश्च राजपुत्रादयस्तस्यै प्रचुरमर्थजातं प्रयच्छन्ति । इति ग्न्निकादृस्स्त्तान्त्ः। ___ अथामात्यदृष्टान्तोऽभिधीयते- एकस्मिन् नगरे कश्चिद् राजाऽमात्येन सहाऽश्ववाहनिकायां निर्ग्त्ः। तत्र च पथि गच्छता राजतुरङ्गमेन कचित् खिलप्रदेशे प्रस्रवणमकारि । तच तत्पदेशपृथिव्याः स्थिरत्वेन बद्धच्छिल्लरकं चिरेणाप्यशुष्कं व्यावर्तमानो राजा तथैव व्यवस्थितमद्राक्षीत् । चिरावस्थायिजल: शोभनोऽत्र प्रदेशे तडागो भवतीति विचिन्तयंश्विरमवलोकितवास्तदिति । ततश्चेगिताकारकुशलतया विदिततदभिप्रायेणाऽमात्येन राजादेशमन्तरेणापि खानितं तत्र प्रदेशे महत् सरः । तत्पाल्यां च रोपिताः सर्वर्तुकपुष्पफलसमृद्धयो नानाजातीयतरुनिवहाः । अन्यदा च तेनैव प्रदेशेन गच्छता भूपालेन दृष्टम्, पृष्टं च- अहो ! मानससरोवरवद् रमणीयं केनेदं खानितं स्र्ः। अमात्यो जगाद--देव! भवद्भिरेव । राजा सविस्मयं प्राह, कथं कश्च कदा मयैतत्कारणाय निरूपितः इति । ततः सचिवो यथावृत्तं सर्वमपि कथितवान् । 'अहो! परचित्तोपलक्षकत्वममात्यस्य' इति विचिन्त्य परितुष्टो राजा तस्य वृत्तिवर्धनादिना प्रसाद चकार । तदेवमादिकः संसारफलोऽपरोऽप्यप्रशस्तभावोपक्रमः स्वयमभ्यूह्य इति ॥ 928 ॥ अथ प्रशस्तभावोपक्रममाह सीसो गुरुणो भावं जमुवक्कमए सुयं पसत्थमणो । सहियत्थं, स पसत्थो इह भावोवकमोऽहिगओ ॥ 929 ॥ x(मुह), क. ग. 'वं शि' / 2 क. ख. ग. महास' / 3 शिष्यो गुरोर्भावं यदुपक्रमते श्रुतं प्रशस्तमनाः । स्वहिताथै, स प्रशस्त इह भावोपक्रमोऽधिकृतः ॥ 929 ॥ For Private and Personal Use Only
Page #226
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . 219 विशेषा0 इह यच्छिष्यः स्वहितार्थ श्रुताध्ययनादिहेतोः प्रशस्तमनाः शुभहेतुत्वात श्रुतं गुरुभावमुपक्रामति- इजिताकारादिना जानाति, स मोक्षफलत्वात् प्रशस्तभावोपक्रमः । तेनैव चेहाधिकारः, मोक्षार्थत्वादेव सर्वस्याऽस्य प्रारम्भस्येति । / 929 ॥ . अत्र परः प्राह 'को वक्खाणावसरे गुरुचित्तोवकमाहिगारोऽयं ? / भण्णइ वक्खाणंगं गुरुचित्तोबक्कमो पढमं ॥ 930 ॥ नन्यावश्यकस्यानुयोगो व्याख्यानमिह पक्रान्तम् , ततस्तदवसरे प्रस्तुते कोऽयमप्रस्तुतेन गुरुचित्तोप्क्र्मेन्नाधिकार्। अत्रीतरमाह- 'भण्णईत्यादि' भण्यतेऽत्र प्रतिविधानम् , यद् व्याख्यानमिह प्रस्तुतं भवता गीयते, तद् गुरुचित्तायत्तमेव । ततश्च गुरुचित्तो-' पक्रमः प्रथममेव व्याख्यानस्याकं कारणम् , कारणमन्तरेण च कार्यस्याभावात् तस्मिन् प्रकृते तत्कारणस्याधिकाराभिधानं न किश्चिदप्रस्तुतमिति । / 930 ॥ न केवलं गुरुचित्तोपक्रमः प्रथम व्याख्यानम् , किन्तु यानि कानिचित् सामान्येन शास्त्राशुपक्रम-पुस्तको-पाश्रया-'ऽहार-वस्त्रपात्र-सहायादीनि व्याख्यानाङ्गानि, तानि सर्वाण्यपि गुरुचित्तायत्तानि यतो वर्तन्ते, तस्माद् यथा गुरुचित्तं सुषसनं भवति, तथा कार्यम् , इति दर्शयन्नाह गुरुचित्तायत्ताई वक्खाणंगाई जेण सव्वाइं । तो जेण सुप्पसन्नं होइ तयं तं तहा कज्जं ॥ 931 ॥ गताथैव, नवरं गुरुचित्तं च तदा सुप्रसन्नं भवति, यदेङ्गिताकाराद्यभिज्ञः शिष्यस्तदुपक्रमानुकूल्येन प्रवर्तते । अतो न गुरुचित्तोपक्रमोवाऽप्रस्तुत इति भावः ॥ 931 / / गुरुचित्तप्रसादनोपायानेवाहजो जेण पगारेणं तुस्सइ करण-विणया-'णुवत्तीहिं । आराहणाए मग्गो सो चिय अव्वाहओ तस्स ॥ 932 ॥ को व्याख्यानावसरे गुरुचित्तोपक्रमाधिकारोऽयम् । / भण्यते व्याख्यानाझं गुरुचित्तोपक्रमः प्रथमम् ॥ 930 ॥ गुरुचित्तायसानि ब्याण्यामानानि येन सर्वाणि । ततो येन सुप्रसनं भवति तत् तत् तथा कार्यम् ॥ 9 ॥ यो येन प्रकारेण तुण्यति करण-विनया-अनुवृत्तिभिः । भाराधनाया : स एवाऽव्याहतस्तस्य ॥ 932 ॥ (मार्गः) आगारिंगियकुसलं जै सेयं बायसं वए पुजा । तहवि य सिं न विकूडे विरहम्मि य कारणं पुच्छे ॥ 933 / निवपुच्छिएण गुरुणा भणिओ गंगा कओमुही वहै । संपाइयवं सीसो जह तह सव्वत्थ कायव्यं ॥ 9 तिम्रोऽपि सुगमा, नवरं प्रथमगाथायां 'करणेत्यादि' करणं गुर्वादिष्टस्य संपादनम् , विनयोऽभिमुखगमनाऽऽसनप्रदान-पर्युपास्त्य-'ञ्जलिबद्धानुव्रजनादिलक्षणः, अनुवृत्तिस्त्विह्नितादिना गुरुचित्तं विज्ञाय तदानुकूल्ये प्रवृत्तिः, ताभिः । द्वितीयगाथायामाकारेङ्गितकुशलं शिष्यं प्रति यदि श्वेतं वायसं पूज्या गुरवो वदेयुः, तथापि 'सिं ति' तेषां संवन्धि वचो न विकूटयेद् न प्रतिहन्यात् । विरहे च तद्विषयं कारणं पृच्छेदिति । नृपपृष्टेन गुरुणा भणितो ऽगङ्गा केन मुखेन वहति ? / ततो यथा सर्वमपि गुरुभणितं शिष्यः संपादितवान् , तथा सर्वत्र सर्वप्रयोजनेषु कार्यम् । इति तृतीयगाथाऽक्षरार्थः । भावार्थस्तु कथानकेनोच्यते- कन्यकुब्जे पुरे केनचिद् राज्ञा मूरिणा सह गोष्ठीप्रवन्धे प्रोक्तम्- राजपुत्रा विनीताः। मूरिणा तूक्त्म्-साध्व्ः। ततो विवादे मूरिणाऽभ्यधायि-युष्मदीयः सर्वोत्कृष्टविनयगुणो राजपुत्रः परीक्ष्यते, अस्मदीयस्त्वविनीतो भवतां यः प्रतिभाति स एव साधुः परीक्ष्यते । ततोऽभ्युपेतं राज्ञा । समादिष्टश्चातिविनीततया प्रसिद्धो राजपुत्रा- 'कुतोमुखी गङ्गा वहति ?' इति शोधय । तेनोक्तम्- किमिह शोधनीयम् , बालानामपि प्रतीतमेवेदम्- 'पूर्वाभिमुखी गङ्गा प्रवति' इति । राज्ञा प्रोक्तम्- किमित्यत्रापि वितण्डावादं करोपि ?, गत्वा निरीक्षस्त्र तावत् । ततो हृद्यम्यावान् बहिः संवृति कृत्वा महता कष्टेन ततः प्रदेशाद् निर्गतः । सिंहद्वारे च निर्गच्छन् पृष्टः केनापि मित्रेण- भद्रक गन्तव्यम् । ततोऽसूयया मोक्तम्-a. रण्ये रोझानां लवणदानार्थम् । ततो मित्रेणोक्तम्- कोऽयं व्य्तिक्र्ः। राजपुत्रेण सर्वमपि राजादिष्ट निवेदितम् । मित्रेणोक्तम्- यदि राज्ञो ग्रहः संलग्नः, तत् किं तवापि, गत्वा निवेदय-'निरीक्षिता मया गङ्गा, पूर्वाभिमुखी वहति' इति । तथैवानुष्ठितं राजपुत्रेण । प्रच्छन्नहेरिकेण च निवेदितं राज्ञस्तच्चेष्टितम् । ततो विलक्षण राज्ञा प्रोक्तम्-भव्यम् , साधुरपि परीक्ष्यतां तावत् । ततो यः कश्चिदविनीतो राज्ञा लक्षितस्तद्विषये परीक्षाप्रतिपादितेन गुरुणा भणितः शिष्यः-गत्वा निरीक्षख, 'केन मुखेन गङ्गा वहति ?" इति। ततः 'पूर्वाभिमुखी सान वहति, इति गुरवो विदन्त्येव, परं कारणेन केनाप्यत्र भवितव्यम्' इति चेतसि निश्चित्य प्रोक्तं तेन- 'इच्छाम्यादेशम्' इति । , आकारे-जितकुशलं यदि श्वेतं वायसं वदेयुः पूज्याः । तथापि च तेषां न विकूटयेद् विरहे च कारणं पृच्छेत् ॥ 933 ॥ भ्युपगत) नृपपृष्टैन गुरुणा भणितो गङ्गा कुतोमुखी वहति ? / संपादितवान् शिष्यो यथा तथा sarvatra kartavyam // 934 // For Private and Personal Use Only
Page #227
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir राज्ञो ग्रहः संलग्न, तत् ततो विलक्षेण राज्ञा प्रोक्तम्- न गङ्गा वहति ?" इति। ततः 220 विशेषा0 आगारिंगियकुसलं जै सेयं वायसं वए पुजा । तहवि य सिं न विकूडे विरहम्मि य कारणं पुच्छे ॥ 933 ॥ निवपुच्छिएण गुरुणा भणिओ गंगा कओमुही वहै । संपाइयवं सीसो जह तह सव्वत्थ कायव्वं ॥ 934 ॥ तिस्रोऽपि सुगमाः, नवरं प्रथमगाथायां 'करणेत्यादि' करणं गुर्वादिष्टस्य संपादनम् , विनयोऽभिमुखगमना-'ऽसनप्रदान-पर्युपास्त्य-अलिबद्धानुव्रजनादिलक्षणा, अनुत्तिस्त्विगिरतादिना गुरुचिसं विज्ञाय तदानुकूल्ये प्रवृत्तिआ, ताभिः । द्वितीयगाथायामाकारेजितकुशल शिष्यं प्रति यदि श्वेतं वायसं पूज्या गुरवो वदेयुः, तथापि 'सिं ति' तेषां संबन्धि वचो न विकूटयेतून प्रतिहन्यात । विरो तद्विषर्य कारणं पृच्छेदिति । नृपपृष्टेन गुरुणा भणितो ऽगमा केन मुखेन वहति । ततो यथा सर्वमपि गुरुभणित शिष्यः संपादितवान् , तथा सर्वत्र सर्वपयोजनेषु कार्यम् । इति तृतीय्गाथाऽक्स्स्रार्थ्ः। भावार्थस्तु कथानकेनोच्यते-कन्यकुब्जे पुरे केनचिद् राज्ञा मूरिणा सह गोष्ठीमबन्धे प्रोक्तम-राजपुत्रा विनीताः। मूरिणा तूक्त्म्-साध्व्ः। ततो विवादे मूरिणाऽभ्यधायि- युष्मदीयः सर्वोत्कृष्टविनयगणो राजपुत्रः परीक्ष्यते, अस्मदीयस्त्वविनीतो भवतां यः प्रतिभाति स एव साधुः परीक्ष्यते । ततोऽभ्युपेतं राज्ञा । समादिष्टश्चातिविनीततया मसिद्धो राजपुत्रः- 'कुतोमुखी गङ्गा वहति ?" इति शोधय । तेनोक्तम्- किमिह शोधनीयम् , बालानामपि प्रतीतमेवेदम्- 'पूर्वाभिमुखी गहा प्रवहति' इति । राज्ञा मोक्तम्-किमित्यत्रापि वितण्डावादं करोषि', गत्वा निरीक्षस्व तावत् । ततो हृद्यम्यावान् वहिः संहतिं कृत्वा महता कष्टेन ततः प्रदेशाद् निर्ग्त्ः। सिंहद्वारे च निर्गच्छन् पृष्टः केनापि मित्रेण- भद्रक गन्तव्यम् । ततोऽसूयया प्रोक्तम्-अरण्ये रोझाना लवणदानार्थम् । ततो मित्रेणोक्तम्- कोऽयं व्यतिकरः । राजपुत्रेण सर्वमपि राजादिष्ट निवेदितम् । मित्रेणोक्तम्- यदि राज्ञो ग्रहः संलग्रः, तत् किं तवापि, गत्वा निवेदय-'निरीक्षिता मया गङ्गा, पूर्वाभिमुखी बहति' इति । तथैवानुष्ठितं राजपुत्रेण । प्रच्छन्नहेरिकेण च निवेदितं राज्ञस्तच्चेष्टितम् । ततो विलक्षेण राज्ञा प्रोक्तम्-भव्यम् , साधुरपि परीक्ष्यतां तावत् । ततो यः कश्चिदविनीतो राज्ञा लक्षितस्तद्विपये परीक्षाप्रतिपादितेन गुरुणा भणितः शिष्यः-गत्वा निरीक्षस्व, 'केन मुखेन गङ्गा वहति ?' इति। ततः 'पूर्वाभिमुखी सात्र वहति, इति गुरवो विदन्त्येव, परं कारणेन केनाप्यत्र भवितव्यम्' इति चेतसि निश्चित्य प्रोक्तं तेन- 'इच्छाम्यादेशम' इति । , आकारे-लितकुशलं यदि श्वेतं वायसं वदेयुः पूज्याः । तथापि च तेषां न विकूटये विरहे च कारणं पृच्छेत् ॥ 133 ॥ नृपवृष्टेन गुरुणा भणितो गङ्गा कुतोमुखी वहति । / संपादितवान् शिष्यो यथा तथा सर्वत्र कर्तव्यम् ॥ 13 ॥ समाधानान्तरमाह अहवोवक्कमसामण्णओ मया पगयनिरुवओगा वि । अण्णत्थ सोवओगा एवं चिय सव्वनिक्खेवो ॥ 938 ॥ . यदिवा, प्रकने प्रस्तुते निरुपयोगाः प्रकृतनिरुपयोगाः, एवंभूता अपि सन्तो नाम-स्थापना-द्रव्याशुपक्रमा उपक्रमसामान्यतोऽन मता उपन्यस्ताः । कुतः?, इत्याह- अन्यत्र स्थानान्तरे सोपयोगा इति कृत्वा, न केवलमत्रैवाऽसौ न्यायः, किन्त्वत्र शास्त्रे, अन्येषु वा शास्त्रेषु ये केचन बहुमकारा नामादिनिक्षेपास्तेषां सर्वेपामप्यपरसमाधानाभावे इदमेव समाधानं वाच्यमिति । तदेवं नामादिभेदैर्दर्शितमुपक्रमस्य षविधत्वम् । / 938 ॥ यदिवा, अन्यथैवाऽयमुपक्रमः षड्विध इति दिदर्शयिपुः प्रस्तावनामाह गुरुभावोवक्कमणं कयमज्झयणस्स छन्विहमियाणिं । तत्थणुपुव्वाईसुं इदमज्झयणं समोयारे ॥ 939 ॥ तदेवं नामादिभेदैः षद्विधे उपक्रमे विचार्यमाणे कृतं गुरुभावोपक्रमणम् । तत्करणे च दर्शितमेकेन प्रकारेणोपक्रमस्य पड्विधत्वम् । इदानी प्रकारान्तरेण प्रस्तुतस्य सामायिकाध्ययनस्य षड्विधमुपक्रमणमुच्यते- आनुपूर्वी-नाम-प्रमाण-चक्तव्यता-'र्थाधिकारसमवतारभेदात् षविध उपक्रमोऽभिधीयत इत्यर्थः । अत एवाह-आनुपूर्व्यादिषु पञ्चम्पक्रमद्वारभेदेषु षष्ठे समवतारद्वारभेदे विचार्यमाण इदं सामायिकाध्ययनं समवतारयेत् । ततश्चानुपूआदिभेदेन पविध उपक्रमोऽभिहितो भवति । इत्यष्टादशगाथार्थः ॥ 939 ॥ - तत्रानुपूर्वीलक्षणे प्रथमोपक्रमभेदेऽस्य सामायिकाध्ययनस्यावतारं चिन्तयितुमाह अणुपुब्बिसमोयारो कज्जो सामाइयस्स संभवओ । नियमावतारणं पुण कित्तण-गणणाणुपुव्वीसु ॥ 940 ॥ आनुपूर्ध्या तावदस्य सामायिकाध्ययनस्य समवतारः संभवतो यत्र यत्रानुपूर्वीभेदे समवतारः संभवति, तत्र तत्रासौ कर्तव्यः । आह- ननु 1 अथवोपक्रमसामान्यतो मताः प्रकृतनिरुपयोगा अपि । अन्यत्र सोपयोगा एवमेव सर्वनिक्षेपः ॥ 938 ॥ 25.छ, 'म्नो'| 3 गुरुभावोपक्रमणं कृतमध्ययनस्य पविधमिदानीम् । तत्रानुपूर्यादिषु इदमध्ययनं समवतारयेत् ॥ 939 ॥ 4 आनुपूर्वीसमवतारः कार्यः सामायिकस्य संभवतः । नियमादवतारणं पुनरुत्कीर्तन-गणनानुपूर्योः ॥ 94.0 ॥ . For Private and Personal Use Only
Page #228
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 221 विशेषा0 "नाम ठवणा दविए खेत्ते काले य गणणाणुपुब्बी । उकित्तण-संठाणे सामायारी य भावे य ॥ 1 ॥ " इति वचनादानुपूर्वी दशभेदा, तत् कस्मिन् भेदे नियमात् सामायिकस्य समवतारः 1, इत्याह- 'नियमेत्यादि' नियमेन निश्च- " येन पुनः समवतारोऽस्य सामायिकाध्ययनस्योत्कीर्तनानुपूर्व्याम् , गणनानुपूर्त्यां च द्रष्टव्यः । तत्रोत्कीर्तनं संशब्दनं 'सामायिक, चतुर्विशतिस्तवः' इत्यादिनामोत्कीर्तनमात्रमित्यर्थः । तत्र 'सामायिकम्' इत्येवमिदमध्ययनमुत्कीर्त्यत इत्युत्कीर्तनानुपूआमेतत् समवतरति । गणनं तु- एक, द्वे, त्रीणि, इत्यादिपरिसंख्यानम् । तत्र प्रथम-द्वचादिकायां संख्यायामिदमध्ययनमवतरति । अतो गणनानुपूआमस्य समवतार इति ॥ 940 ॥ यद्येवम् , गणनानुपूर्व्या कतिथमिदमध्ययनम् ?, इत्याह पुवाणुपुत्रिओ तं पढम, पच्छाणुपुविओ छठं । जायै गणिज्जमाणं अनियमियमणाणुपुवीए ॥ 941 / / __ इहानुपूर्वी त्रिविधा- पूर्वानुपूर्वी, पश्चानुपूर्वी, अनानुपूर्वी चेति । तत्र पूर्वानुपूर्ध्या तत् सामायिकाध्ययनं प्रथमं भवति, पश्चानुपूया नु षष्ठम् , अनानुपूर्व्या तु गण्यमानपनियमितं जायते-कचिद् भङ्गके प्रथमम् , कचिद् द्वितीयम्, कचित्तु तृतीय्म्। इत्यमीषा षण्णामावश्यकाध्ययनानामष्टादशोत्तराणि सप्त शतान्यनानुपूर्वीभङ्गकानां भवन्तीति ॥ 941 ॥ एतेषां च भङ्गकानां सामान्येन सर्वसंख्यानयने करणगाथामाह ऐंगादेगुत्तरया छगच्छगया परोप्परब्भत्था । पुरिमंतिमद्गहीणा परिमाणमणाणुपूवीणं ॥ 942 ॥ एकाद्या एकोत्तरका अङ्का व्यवस्थाप्यन्ते । एकैक उत्तरो वर्धमानो येषु ते एकोत्तरकाः । ते चेह षडध्ययनप्रस्तावात् षड्गछगताः समवसेयाः । तत्र पण्णां गच्छ: समुदायः षड्गच्छः, तं ग्तास्त्त्प्तिब्द्धाः। ते च परस्पराभ्यस्ताः परस्परंगुणिताः प्रथमात्यभङ्गकद्वयरहिताः सर्वसंख्यारूपमनानुपूर्वीणां परिमाणं भवति । तथाहि- एकाया एकोत्तरकाः षडध्ययनविषयाः षडङ्का व्यवस्थाप्यन्ते त्द्य्था-1।2।3।4।5।6। एने च परस्परं गुण्यन्ते । तद्यथा- एककेन द्विको गुणितो जातौ द्वावेव, द्वाभ्यां त्रिको 1 नाम स्थापना व्यं क्षेत्र कालश्च गणनानुपूर्वी । उत्कीर्तन-संस्थाने सामाचारी च भावश्च ॥ 1 ॥ 2 क.ग. र्तात्य्तो'| 3 पूर्वानुपतिस्तत् प्रथम, पश्चानुपूर्वीतः पष्टम् । जायते गण्यमानमनियमितमनानपूर्णम् ॥ 11 ॥ 4 एकाद्या एकोत्तरकाः पडगच्छगनाः परस्पराभ्यस्ताः । प्रथमा-'न्तिमविकहीना परिमाणमनानुपूर्वीणाम् ॥ 942 ॥ 5 क.ग. 'रगणि' . गुणितो जानाः पर्द, तैश्र चत्वारो गुणिताः मंजाताचतुर्विंशतिः, तया च पत्राभ्यस्ता जातं विशं शतम् । तेन च षड्गुणिताः संपमानि विंशानेसप्तभङ्गकशतानि । इह च प्रथमभङ्गः पूर्वानुपूर्वी रूपः, चरमभङ्गस्तु पश्चानुपूआत्मकः, अतस्तदपनयनेऽष्टादशोत्तराणि सप्त शतानि सामान्येन सर्वसंख्यारूपमनानुपूर्वीभङ्गकपरिमाणं भवति । एवं सप्तादीनामप्यनन्तपर्यन्तानां पदानामयमेव सामान्येन सर्वभङ्गकसंख्यानयनोपाय इति ॥ 942 ॥ अथ विशेषतोऽनानुपूर्वीभङ्गकानामानयनोपायभूनां करणगाथामाह पुवायुपुब्बिहेट्ठा समयाभेएण कुण जहाजेठं । उवरिमतुल्लं पुरओ नसेज पुव्वक्कमो सेसो ॥ 943 ॥ इह विवक्षिनपदानां क्रमेण स्थापना पूर्वानुपूर्वीत्युच्यते, तस्या 'हेट त्ति' अधस्ताद् द्वितीयादिभङ्गकान् जिज्ञासुः 'कुण त्ति' स्थापय 'एकादिपदानि' इति शेषः । कथम् , इत्याहु- ज्येष्ठस्यानतिक्रमेण यथाज्येष्ठं यो यस्यादौ स तस्य ज्येष्ठो यथा- द्विकस्यैकको ज्येष्ठः, त्रिकस्य त्वयमनुज्येष्ठः, चतुष्कादीनां त्वेकोऽपि ज्येष्ठानुज्येष्ठः; एवं त्रिकस्य द्विको ज्येष्ठः, स एव चतुष्कस्यानुज्येष्ठः, पञ्चकादीनां तु स एव ज्येष्ठानुज्येष्ठ इत्यादि । एवं च सत्युपरितनाङ्कस्याधस्ताज्ज्येष्ठो निक्षिप्यते, तत्रालभ्यमानेऽनुज्येष्ठः, तत्राप्यलभ्यमाने ज्येष्ठानुज्येष्ठः, इति गथाजेष्ठं निक्षेपं कुरु । किमनियमेन ?, न, इत्याह- समयाभेदेनेति, समयः संकेतः प्रस्तुतभङ्गकरचनव्यवस्था, तस्या अभेदोऽनतिक्रमस्तेन समयाभेदेन निक्षेपं कुरु । समयस्य च भेदस्तदा भवति, यदा तस्मिन्नेद भनके निक्षिप्ताकसदृशोऽपरोऽङ्कः पतति । तत एवंभूनं समयभेदं वर्जयन्नेव ज्येष्ठाद्यकनिक्षेपं विदध्यात् , उक्तं च ___" अहिम्मि य निक्खेते पुणरवि सो चेव होइ कायव्वो । सो होइ समयभेओ वजेयव्यो पयत्तेण ॥ 1 ॥ " निक्षिप्तस्य चाङ्कस्य यथासंभवं 'पुरओ त्ति' अग्रत उपरितनाङ्कस्तुल्यं सदृशं यथा भवति, एवं न्यस्येत्- उपरितनाङ्कसदृशानेवाकान पुरतः स्थापयदित्यर्थः । 'पुव्यकमो सेस त्ति' निक्षिप्ताङ्कस्य यथासंभवं पृष्ठतः शेष उद्वरितशेषाङ्कानामधस्तात् तानेवोद्वरितशेषानान् पर्वक्रमेण स्थापयदित्यर्थः । यः संख्यया लघुरेककादिःस प्रथम स्थाप्यते, यस्तु तया महान् स पश्चात् स्थाप्यत इति पूर्वक्रमः, पूर्वानुपूर्वीलक्षणे प्रथमभङ्गके इत्थमेव दृष्टत्वादिनि भाव्ः॥ इति गाथार्थः । / 1 क.ख.ग. 'T पदभिश्चन्त्रा' / 2 प.छ. 'पटतादिताः' / 3 पूर्वानुपूर्यधस्तात् समयाभेदेन कुरु यथाज्येष्ठम् । उपरिमतुल्यं पुरतो न्यस्येत् पूर्वक्रमः शेएः ॥ 943 ॥ / यस्मिश्च निक्षिप्ते पुनरपि स एव भवति कर्नव्यः । स भवति समयभेदो वर्जितमः prayatnena ॥1॥x(grN.10000)(gho) For Private and Personal Use Only
Page #229
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra } www.kobatirth.org 222 विशेषा0 भावार्थस्तु दिङ्मात्र दर्शनार्थं सुखाधिगमाय च दर्शन-ज्ञान-चारित्रादीनि त्रीणि पदान्याश्रित्य तावद् दर्श्यते तस्य चैक-द्वित्रिलक्षणस्य पदत्रयस्य परस्पराभ्यासे सामान्येन सर्वेऽपि षड् भङ्गा भवन्ति । विशेषतस्तु त एवमानीयन्ते- पूर्वानुपूर्वीलक्षणस्तावत् प्रथमोभङ्गः, तद्यथा - 1 / 2 / 3 / अस्याश्च पूर्वानुपूर्व्या अधस्ताद् भङ्गकरचने क्रियमाणे एकस्य तावज्ज्येष्ठ एव नास्ति, द्विकस्य तु विद्यते एककः, स तदधस्ताद् निक्षिप्यते, तस्य चाग्रतः 'उवरिमतुलं पुरओ नसेज्ज' इतिवचनात् त्रिको न्यस्यते, पृष्ठतस्तु स्थापितशेषो द्विको दीयते, ततोऽयं द्वितीयो भङ्गः संपयते- 2 / 1 / 3 / अत्र च द्विकस्य विद्यत एकको ज्येष्ठः परं नासौ तदधस्ताद् निक्षिप्यते, अग्रतः सदृशाङ्कपातेन समयभेदप्रसङ्गात् । एककस्य तु ज्येष्ठ एव नास्ति, त्रिकस्य तु विद्यते द्विको ज्येष्ठः स तदधस्ताद् न्यस्यते, अत्र चाग्रभागस्य तावदसंभव एव, पृष्ठतस्तु स्थापितशेषावेकक त्रिकौ क्रमेण स्थाप्येते 'पुव्वकमो सेसो' इति वचनात् । ततस्तृतीयो भङ्गः संजायते- 1 / 3 / 2 / अत्राप्येककस्य ज्येष्ठ एव नास्ति, त्रिकस्य तु ज्येष्ठोऽस्ति द्विकः, न च तदधस्ताद् निक्षिप्यते, अग्रे सदृशाङ्कपातेन समयभेदापत्तेः, ततोऽस्यैवानुज्येष्ठ एककः स्थाप्यते, अग्रतस्तु द्विको दीयते 'उवरिमतुलं' इत्यादिवचनात्, पृष्ठतस्तु स्थापित शेषस्त्रिको व्यवस्थाप्यत इति चतुर्थो भङ्गः 3 / 1 / 2 / अत्र त्रिकस्य विद्यते द्विको ज्येष्ठः, एककथानुज्येष्ठः, परं तौ तदधस्ताद् न निक्षिप्येते, पुरतस्तुल्याङ्कपातेन समयभेदमाप्तेः, एककस्य तु ज्येष्ठ एव नास्ति, dvikasya svastyerst ज्येष्ठः स तदधस्ताद् न्यस्यते, तत्पृष्ठतस्तु स्थापितशेषौ द्विक त्रिकौ क्रमशः स्थाप्येते इति पञ्चमो भङ्गः - 2 / 3 / 1 / अत्र द्विकस्याऽस्त्येकको ज्येष्ठः किन्त्वसौ तदधस्ताद् न निक्षिप्यते, पुरतः सदृशाङ्कन्यासापच्या समयभेदमसङ्गात् । त्रिकस्य तु द्विको ज्येष्ठः, स तदधस्ताद् निक्षिप्यते, अग्रतस्त्वेकको दीयते, 'उवरिमतुलं' इति वचनात् पृष्ठतस्तु स्थापितशेषस्त्रिकः स्थाप्यत इति षष्ठो भङ्गः । एषां च षण्णामपि भङ्गानामियं स्थापना । 1 / 2 / 3 / 2 / 1 / 3 / Acharya Shri Kailassagarsuri Gyanmandir 1 / 3 / 2 / 3 / 1 / 2 / 2 / 3 / 1 / 3 / 2 / 1 / अत्रायाद्यभङ्गस्यानुपूर्वीत्वात् अन्तिमस्य च पश्चानुपूर्वीत्वाद् मध्यमा एव चत्वारो भङ्गा अनानुपूर्वीत्वेन मन्तव्याः । एवं चतु पञ्च-प- सप्तादीनामपि पदानामनया दिशा भङ्गकाः समानेतव्याः । तदेवं संक्षेपत उक्ता आनुपूर्व्यः, विस्तरतस्त्विमा वक्ष्यमाणाश्च नामादिभेदा अनुयोगद्वारेभ्योऽवसेया इति । / 943 / / अथ संक्षेपतो नाम विचारयन्नाह - हि वत्थुणोऽभिहाणं पज्जयभेयानुसारि तं नामं । पइभेयं जं नमए पइभेयं जाइ जं भणियं ॥ 944 ॥ जीवादिवस्तुनोऽभिधानं तद् नामेति संवन्धः । कथंभूतम् 1, इत्याह- पर्याया ज्ञान-दर्शन- चारित्र - रूप-रस- गन्ध-स्पर्श-नव-पुराणादयस्तेषां भेदा नानाविधस्वभावास्तांस्तद्वाचकत्वेनाऽनुसरतीति पर्यायभेदानुसारि नामेति । किमुक्तं भवति 1, इत्याशङ्कय तात्पर्यमाह - 'पइभेयमित्यादि' 'णम महत्वे' प्रतिपर्यायभेदं यद् नमति याति तद्वाचकत्वेन परिणमति महीभवति तद् नामेति यद् भणितं भवति, इत्येतत् तात्पर्यमित्यर्थ इति ॥ 944 ॥ एतच्च नाम द्विनाम-त्रिनामयावदशनामभेदाद् दशभेदम्, समस्ताभिलाप्यवस्तुविषयत्वाद् बहुभेदं चाऽनुयोगद्वारेषूक्तम् । तत्र षद्नान्नि क्षायोपशमिके भावे सामायिकस्याऽध्ययनस्यावतार इति दर्शयन्नाह - विनामे भावे खओवसमिए सुयं समोयरै । जं सुयनाणावरणखओवसमजं तयं सव्वं ॥ 945 ॥ अनुयोगद्वाराध्ययने पड्नान्यौदयिकादयः पद् भावाः पठ्यन्ते । तत्र च क्षायोपशमिके भावे सर्वमप्याचारादि श्रुतं समवतरति, यद् यस्मात् सर्वमपि तत् श्रुतं श्रुतज्ञानावरणकर्मक्षयोपशमादेव जायते, नान्यतः, तस्मात् क्षायोपशमिक एवं भावे समवतरति । अत इदं सामायिकाध्ययनमपि श्रुतविशेषरूपत्वात् क्षायोपशमिक एवं भावे समवतरति, नान्यत्रेत्यर्थादुक्तं भवति । इत्युक्तं संक्षेपतो नाम । / 945 ॥ सांगतं प्रमाणमभिधित्सुराह दैव्वाइच उन्भेयं पमीयए जेण तं पमाणं ति । इदमज्झयणं भावो त्तिं भावमाणे समोयरै ॥ 946 ॥ 1. यद् वस्तुनोऽभिधानं पर्यायभेदानुसारि तद् नाम । प्रतिभेदं यद् नमति प्रतिभेदं याति यद् भणितम् ॥ 944 ॥ 2 पविधनानि भावे क्षायोपशमिके श्रुतं समवतरति । यम् श्रुतज्ञानावरणक्षयोपशमजं तत् सर्वम् ॥ 945 ॥ 3 दुव्यादिचतुर्भेदं प्रमीयते येन तत् प्रमाणमिति । इदमध्ययतं भाव इति भावमाने samavatarati ॥ 946 // For Private and Personal Use Only
Page #230
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir याऽवतारः । / जयते- जीवानन्यत्वेन जीवाणमपि विविधम् - जाम, नयममाणम् , संख्या 223 विशेषा0 द्रव्य-क्षेत्र-काल-भावभेदाचतुर्विधं प्रमेयम् , प्रमेयचातुर्वैध्याच प्रमाणमपि चतुर्विधम् - द्रव्यप्रमाणम् , क्षेत्रमाणम् , कालभमा. णम् , भावप्रमाणं चेति, द्रव्यादिकं चतुर्विधं प्रमेयं प्रमीयतेऽनेनेति कृत्वा । तत्रेदं सामायिकाध्ययनं श्रुतज्ञानविशेषत्वेन जीवपर्यायवाजीवभावत्वाद् भावप्रमाणे समवतरति । आह- ननु भावममाणमपि त्रिविधम्-गुणप्रमाणम् , नयप्रमाणम् , संख्याप्रमाणं चेति । तत्र सामायिक क समवतरति ? इति । उच्यते- गुणप्रमाणे । ननु गुणप्रमाणमपि द्विविधम्- जीवगुणप्रमाणम् , अजीवगुणप्रमाणं c। तत्र सामायिक क समवतरति ? इति । उच्यते- जीवानन्यत्वेन जीवगुणप्रमाणे । ननु जीवगुणोऽपि त्रिविधः-ज्ञान-दर्शन-चारित्रभेदात् । सत्र क सामायिकस्याऽवतारः । उच्यते- बोधात्मकत्वाद् ज्ञानगुणे । ननु ज्ञानमपि प्रत्यक्षा-'नुमानो-पमाना-'ऽगमभेदाच्चतुर्विधम् , नत्र केदमवतरति । इति । उच्यते- आगमे । ननु सोऽपि लौकिक-लोकोत्तरभेदात् द्विविधः । लोकोत्तरोऽपि मूत्रा-र्थो-भयरूपित्वात् त्रिविध एव, तत् केदं समवतरति ? इति । उच्यते सूत्रा-'र्थो-भयभेदात् त्रिविधेऽपि लोकोत्तर आगमे समवतरति, तत्स्वभावत्वात् तत्स्वरूपस्वादिति ॥ 946 ॥ एतदेवाह जीवाणण्णत्तणओ जीवगुणे बोहभावओ नाणे । लउत्तरसुत्तत्थोभयागमे तस्सभावाओ ॥ 947 ॥ व्याख्याताथैव ॥ 947 ॥ आह- नन्वात्मागमा-'नन्तरागम-परम्परागमभेदतोऽपि लोकोत्तरागमस्त्रिविधः, तत् क्वेदमवतरति !, इत्याशङ्कयाह सुयओ गणहारीणं तस्सिस्साणं तहाऽवसेसाणं । एवं अत्ता-णंतर-परंपरागमपमाणम्मि ॥ 948 ॥ अत्थेण उ तित्थंकर-गणहर-सेसाणमेवमेवेदं । यथा जीवगुणादिष्वस्यावतारः, एवमात्मा-'नन्तर-परम्परागमपयाणेऽप्यवतारो मन्तव्यः । कथम् , इत्याह-मूत्रतो गणधरा जीवानन्यवतो जीवगुणे बोधभावतो हाने । लोकोत्तरसूत्रार्थोभयागये तस्वभावात् ॥ 14 ॥ 2 श्रनतो गणधारिणौ तरिद्रयाणां तथावशेषाणाम् । एवमामा उनन्तर-परम्परागमप्रमाणे । / 9.48 ॥ अर्धन तु तीर्थदर-गणधर शेषाणामेवमेवेदम् । णामिदमात्मागमः, नरेव तत्मत्रस्य निर्वर्तितत्वात , अत आत्मन एव सकाशादागमनमस्येति कृत्वा । तच्छिष्याणां तु जम्बूस्वाम्यादीनां सामायिकम्त्रमनन्तरागमः, अनन्तरादेव गणधरादागमनमागमोऽस्यति हेतोः। तथाऽवशेषाणां प्रभव-शयंभवादीनामेतत् सूत्रं परम्परागमः मूरिपरम्परयाऽऽगमनमागमोऽस्येति युक्त्ः। तदेवं मूत्रतो यथासंख्येन गणधरादीनामात्मागमादित्वयोजना कृता ॥ 948 ॥ अर्थनाप्येवमेवेदं सामायिक यथासंख्येन तीर्थकर-गणधर-शेपजम्बुप्रभृतीनामात्मागमा-'नन्तरागम-परम्परागमत्वेन वक्तव्यमिति ॥ ननु नयप्रमाणे समवतारोऽस्य भवति, नवा ? , इत्याशङ्कय गाथोत्तरार्धमाह मूढनयं ति न संपइ नयप्पमाणेऽवयारो से ॥ 949 ॥ 'मंढनैयं सुयं कालियं, न नया समोयरंति इहं' इतिवचनाद् मृढनयं चिरन्तनमुनिभिः शिष्यव्यामोहभयाद् निषिद्धनयविचार संप्रति श्रुतम् , अतो नयप्रमाणे नाऽस्याऽवतार इति ॥ 949 ॥ आहे-ननु कियतः कालादर्थात् कालिकश्रुतेन नयविचारो निषिद्धः1, इत्याह आसी पुरा सो नियओ अणुओगाणमपुहुत्तभावम्मि । संपइ नत्थि पुहुत्ते होज्ज व पुरिस समासज्ज ॥ 950 ॥ पुरा पूर्व चरणकरण-धर्मकथा-गणित-द्रव्यानुयोगलक्षणानां चतुर्णामनुयोगानामपृथग्भावे प्रतिमूत्रं चतुर्णापत्यवतारे स नयावतारो नियतो निश्चित आसीत् । सांप्रतं पुनरनुयोगानां पृथक्त्वे "कालियसुर्य च इसिभासियाई तैया य सूरपन्नत्ती । सव्वो य दिद्विवाओ चउत्थओ होइ अणुओगो ॥ 1 ॥ " इति वचनात् पार्थक्येन व्यवस्थापने सति नास्त्यसौ न्याव्तार्ः। किं सर्वथा , न, इत्याह- भवेत् वा प्राज्ञपुरुषविशेष समासाद्य कोऽपि कियानपीति । इदमुक्तं भवति- श्रीमदार्यरक्षितमूरीन् यावदेकैकस्मिन् सूत्रेऽनुयोगचतुष्टयव्याख्यानम् , नयविचारश्च विस्तरेणाऽऽसीत् । ततश्च तैरेव श्रीमदायरक्षितमूरिभिर्विचारबाहुल्या मुह्यतः शिष्यानवलोक्य चत्वारोऽप्यनुयोगा भेदेन व्यवस्थापिताः, तद्यथा-कालिकश्रुते चरणकरणानुयोग एवं व्याख्येयः, उत्तराध्ययनादिषु धर्मकथानुयोगः, सूर्यप्रज्ञप्त्यादिषु गणितानुयोगः, दृष्टिवादे , मूढनयमिति न संप्रति नयप्रमाणेऽवतारस्तस्य ॥ 949 ॥ 2 मूढनयिकं श्रुतं कालिक, न नयाः समवतरन्तीह । / आसीन पुरा स नियतोऽनुयोगानामपृथग्भावे । संप्रति नास्ति पृथक्त्वे भवेद् वा पुरुष समासाद्य ॥ 950 ॥ कालिकश्रुतं चर्षिभाषितानि तृतीया च सूरप्रज्ञप्तिः । सर्वच दृष्टिवादश्चतुर्यको भवत्यनुयोगः ॥ 1 ॥ For Private and Personal Use Only
Page #231
--------------------------------------------------------------------------
________________ Acharya Shri Kalassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 224 विशेषा0 द्रव्यानुयोगः । नयविचारधार्वाक् प्रायो निषिद्धः । इति न सामायिकस्य पायो नयेगातार इति । / 950 ॥ : संख्याप्रमाणे सर्ववतरतीदं नवा', इत्याह 'संखामाणे कालियसुयपरिमाणे परित्तपरिमाण । सुयओ तवत्थओं पुण भणियं तमणंतपज्जायं ॥ 951 ॥ संख्या नाम स्थापना-द्रव्य-क्षेत्र-कालौ-पम्य-परिमाण-भावभेदाऽनुयोगद्वारेयष्टया मोक्ता । तत्र संख्यामाने संख्याप्रमाणे विचा. र्यमाणे कालिकश्रुतपरिमाणे एतदवतरति । तत्र कालिकश्रुतपरिमाणं द्विविधम् -मत्रता, अर्थतश्च । तत्र सूत्रतस्तु सामायिकाध्ययन, परी संख्याताक्षरादिनियतपरिमाणम् । तस्य सामायिकस्यार्थस्तदर्थस्ततः पुनरनन्तपर्यायस्वादनम्सपरिमाणं भणितमिति । तदेवं प्रमाणमप्युक्त संक्षेपतः ॥ 951 ॥ अथ वक्तव्यतामभिधित्सुराह सेमओ जो सिद्धतो सो स-परो-भयगओ तिविहभेओ । तत्थ इमं अज्झयणं स्स्म्य्व्त्त्व्य्यानिय्य्॥952। यः सिद्धान्तः स तावत् समय उच्यते । स च त्रिविधः- स्वसमय-परसमयी-भपसमयभेदात् । अत एव वक्तव्यताऽनुयोगद्वारेषु त्रिविधा प्रोक्ता- स्वसमयवक्तव्यता, परसमयवक्तव्यता, स्व-परोभयवक्तव्यता चेति । तत्रेदं सामाविकाध्ययनं स्खसमयवक्तव्यतानियतं, खसमयस्यैवेह प्रतिपाद्यमानत्वादिति ॥ 952 ॥ न केवलमिदमध्ययनम् , किन्तु सर्वाण्यप्यध्ययनानि स्वसमयवक्तव्यतामियताम्येव । कुतः, इस्याह परसमओ उभयं वा सम्मदिहिस्स ससमओ जेण । तो सव्वज्झयणाई ससमयवत्तध्वनिययाइं ॥ 953 ॥ यतः परसमया, उभयसमयो वा सम्यग्दृष्टेः स्वसमय एव, यथावहिषयविभागेन व्यवस्थापनात् । ततो यद्यपि केषुचिदध्ययनेषु परो-भय-सपयवक्तव्यतापि श्रूयते, तथापि तानि सर्वाण्यपि खसमयवक्तव्यतानियतान्येव, सम्यग्दृष्टिपरिग्रहात् । एतच्च पूर्वमनेकशो भावितमेवेति ॥ 953 / / 1 संख्यामाने कालिकश्रुतपरिमाणे परीत्तपरिमाणम् । श्रुततस्तदर्थतः पुनर्भणितं तदनन्तपर्यायम् ॥ 15 ॥ 2 ममयो यः सिद्धान्तः स स्व-परो-भयगतप्रिविधभेदः । तदमध्ययनं स्वसमवनक्तव्यतानियतम् ॥ 952 ॥ 3 परसमय भयं वा सम्बरष्टः स्वसमयो मेन । सतः सर्वाध्ययनामि खसमयवक्तव्यनिषतानि ॥ 955 ॥ किञ्च 'मिच्छत्तमयसमूहं सम्मत्तं जं च तदुवगारम्मि । वट्टै परसिद्धतो तो तस्स तओ ससिद्धंतो ॥ 954 ॥ मिथ्यात्वानामेकान्तक्षणिकत्वा-'क्षणिकत्वादिसौगतादिमतानां यः समूहः समुदायः स्यात्पदलाञ्छितः, स एव यस्मात सम्यक्त्वम, नान्यत् । यस्माच्च तस्य स्वसमयस्योपकारस्तदुपकारस्तस्मिन् वर्तते परसिद्धान्तः, परसिद्धान्तव्यावृत्त्यैव स्वसिद्धान्तसिद्धेः, असमञ्च सवादित्वं परसिद्धान्तानां दृष्ट्रा स्वसिद्धान्ते स्थैर्यसिद्धेश्चेति । ततस्तस्मात्तस्य सम्यग्दृष्टेस्तकः परसिद्धान्तः स्वसिद्धान्त एव । तदेव सम्यग्दृष्टेः सर्वोऽपि विषयविभागेन स्थापितः स्वसिद्धान्त एव इति सर्वाण्यप्यध्ययनानि स्वसमयवक्तव्यतानियतान्येवेति स्थितम । तदेवमभिहिता वक्तव्यता । / 954 ॥ अथार्थाधिकारमभिधित्सुराह सावज्जजोगविरई अज्झयणत्थाहिगार इह सो य । भण्णइ समुदायत्थो ससमयवत्तव्बयादेसो ॥ 955 ॥ इह सावद्ययोगविरतिः सामायिकाध्ययनस्यार्थाधिकारः, स च समुदायार्थों भण्यत इति प्रागप्युक्तमेव । स एव च खसमयनतव्यतायाः संपूर्णाया एकदेशोऽभिधीयत इति । उक्तोऽर्थाधिकार्ः॥ 955 ॥ अथ सपवतारमभिधित्सुराह अहुणा य समोयारो जेण समोयारियं पैदारं । सामाइयं सोऽणुगओ लाघवओ नो पुणो वच्चो ॥ 956 ॥ अधुना समवतारोऽवसरप्राप्तः । चकारो भिन्नक्रमे, तद्यथा- स च 'लाघवौ त्ति' लाघवमाश्रित्य लाघवार्थमित्यर्थः, अनुगतः पूर्वमेव गतोऽतिक्रान्तः पूर्वमेवाभिहित इत्यर्थः । कथम् 1, इत्याह- येन यस्मात् प्रतिद्वारं सामायिकाध्ययनं समवतारितमेव । ततो नेदानी पुनरपि समवतारो वाच्यः, तद्वयापारस्याऽध्ययनसमवतारणलक्षणस्य प्रतिद्वारमनिष्ठितत्वात् । एतदुक्तं भवति- अधुना षष्ठ , मिथ्यात्वमनसमूहः सम्यक्त्वं यच्च तदुपकारे । वर्तते परसिद्धान्तस्ततस्तस्य सकः स्वसिद्धान्तः ॥ 954 ॥ 2 प. छ. झ. 'त्तसमूहमयं s'| 3 क. ग. 'दिम्'| '4 सावधयोगविरतिरध्ययनार्थाधिकार इह सच । भण्यते समुदायार्थः svsmyvktvytaadeshH|| 955 // ' 5 अधुना च समवतारो येन समवतारितं प्रतिद्वारम् । सामायिकं सोऽनुगतो लाघवतो नो पुनर्वाच्यः ॥ 956 mina(madhi)-1 For Private and Personal Use Only
Page #232
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir 225 विशेषा0 उपक्रमभेदः समवतारः प्रस्तुतः, स च लाघवार्थ सामायिकस्य प्रतिद्वारं समवतारितत्वात् पूर्वमेवाभिहितः, इति न पुनरप्यत्रोच्यते, पौनरुक्त्यप्रसङ्गात् ॥ इति सप्तदशगाथार्थः ॥ 956 ॥ ॥ इत्युपक्रमः स्माप्त्ः॥ अथ निक्षेपलक्षणं द्वितीयमनुयोगद्वारमभिधित्सुराह भण्णइ धिप्पइ य मुहं निक्खेवपयाणुसारओ सत्थं । ओहो नाम सुत्तं निक्खेतव्वं तओऽवस्सं ॥ 957 ॥ यस्माद् नामादिनिक्षेपानुसारतः शास्त्रम्, अध्ययनम् , उद्देशको वा सुखेनैव भण्यतेऽभिधीयते, सुखेनैव च गृह्यतेऽधिगम्यते, तस्मात् शास्त्रादेः संबन्धी ओघो, नाम, सूत्रं चावश्यमेव निक्षेप्तव्यम् । एतेन च यद् निक्षेपस्य पूर्व सामान्येन त्रैविध्यमुक्तम् , तदिदानी विशेषतो दर्शितमवगन्तव्यम् । नद्यथा- त्रिविधो निक्षेपा- ओघनिष्पन्नः, नामनिष्पन्नः, सूत्रालापकनिष्पन्नश्चेति ॥ 957 ॥ . नत्रौघः किमुच्यते ?, इत्याह ओहो जं सामण्णं सुयाभिहाणं चउव्विहं तं च । अज्झयणं अज्झीणं आओ ज्झवणा य पत्तेयं ॥ 958 ॥ .. नामाइचउब्भेयं वण्णेऊणं सुयाणुसारेणं । सामाइयमाउज्जं चउसुं पि कमेण भावेसु ॥ 159 ॥ - इह यत् श्रुतस्य जिनवचनरूपस्य सामान्यमङ्गा-अध्ययनो-देशकादिक नाप तदोघ इत्युच्यते, सामान्य शास्त्रनामेत्यर्थः । तत्रेह सामायिकस्य प्रस्तुतत्वात् तद्विषयं सामान्यनाम पाह- अध्ययनम् , अक्षीणम् , आयः, क्षपणा चेति । इदं च सामायिकादिशास्त्रविशेषस्य सामान्यमध्ययनादिकमभिधानमनुयोगद्वारलक्षणश्रुतानुसारेण प्रत्येकं नामादि चतुर्विधमुपवर्ण्यते; तद्यथा- नामाध्ययनम् , स्थापनाध्ययनम् , द्रव्याध्ययनम् , भावाध्ययनम् । तथा, मामाक्षीणं, स्थापनाक्षीणम् , द्रव्याक्षीणम् , भावाक्षीणम् । एवमाय-क्षपणयोरप्युक्त्वा क्रमेण चतुलपि भावेषु भावाध्ययने, भावाक्षीणे, भावाऽऽये, भावक्षपणायां चेत्यर्थः । किम् ?, इत्याह-सामायिकमायोज्यम्सामायिकमेव भावाध्ययनादिवाच्यत्वेनात्र बोद्ध्व्य्मित्य्र्थ्ः॥ 958 ॥ 959 ॥ भण्यते गृह्यते च सुखं निक्षेपपदानुसारतः शास्त्रम् । ओषो नाम सूत्रं निक्षेप्तव्यं ततोऽवश्यम् ॥ 957 ॥ 2 ओघो यत् सामान्य श्रुताभिधानं चतुर्विध सच । अध्ययनमक्षीणमायः क्षपणा च प्रत्येकम् ॥ 958 ॥ मामादिचतुर्भेदं वर्णयित्वा श्रुतानुसारेण । सामायिकमायोज्यं चतुर्वपि क्रमेण भावेषु ॥ 959 ॥ 3 प. छ. 'दि ना'| अथाध्ययनादीनां चतुर्णामपि क्रमेण niruktamAha'jeNa सुहज्झप्पजणं अज्झप्पाणयणमहियमयणं वा । बोहस्स संजमरस व मोक्खस्स व जं तमज्झयणं ॥ 960 ॥ इह नैरुक्तेन विधिना प्राकृतस्वाभाव्याच, शुभं 'अज्झप्पं चित्तं जणेइ त्ति पगारलोवाओ अज्झयणं, अहवा, अज्झप्पाणयणं प्पगार-आकार-णकारलोवाओ अज्झयणं ति' / अथवा, बोधस्य, संयमस्य, मोक्षस्य वाऽधिकमयनं तदेतुत्वात् पापकं यत् तदध्ययनमिति ॥ 960 ॥ अज्झीणं दिज्जतं अव्योच्छित्तिनयओ अलोओ व्व । आओ नाणाईणं झवणा पावाण खवणं ति ॥ 961 ॥ . अर्थिभ्योऽनवरतं दीयमानमपि वर्धत एव न तु क्षीयत इत्यक्षीणम् । अथवा, अव्यवच्छित्तिनयमतेन सर्वदैवाव्यवच्छेदात , अलोकवत् अक्षीणम् । आयो लाभः प्राप्तिर्ज्ञानादीनामस्मादित्यायः । क्षपणाऽपचयो निर्जरा पापकर्मणामस्मादिति क्षपणेति । तदेवमभिहितमोघनाम, तदभिधाने चोक्त ओघनिष्पन्नो निक्षेपः ॥ 961 ॥ अथ नामनिष्पन्न निक्षेपमभिधित्सुरध्ययनस्य विशेषनाम, तनिक्षेपं चाह सामाइयं ति नामं विसेसविहियं चउब्विहं तं च । नामाइं निरुत्तीए सुत्तप्फासे व तं वोच्छं ॥ 962 ॥ प्रस्तुताध्ययनस्य सामायिकमिति विशेषविहितं नाम । तच्च चतुर्विधम् । कथम् ?, इत्याह- नामादि-नामसामायिकम् , स्थापनासामायिकम् , द्रव्यसामायिकम् , भावसामायिकं चेति । एतच्चार्थनिरूपणतो वक्ष्येऽहम् । क 1, इत्याह-निरुक्तौ 'उदेसे निदेसे य नि ग्गमे' इत्याशुपोद्घातनियुक्तिगतगाथाद्वयपर्यन्ते 'भवागरिसफोसणनिरुत्ती' इति यद् नियुक्तिद्वारं तत्रार्थतोऽभिधास्य इत्य्र्थ्ः। यदिवा नियुक्त्यनुगमभेदरूपायामेव मूत्रस्पर्शिकनियुक्तौ वक्ष्य इति ॥ 962 / / व अत्राक्षेप-परिहारी प्राह , येन शुभाध्यात्मजनकमध्यात्मानयनमधिकमयनं वा । बोधस्य संयमस्य वा मोक्षस्य वा यत् तदध्ययनम् ॥ 960 ॥+निरूक्ति-1 2 अध्यात्म चित्तं जनयतीति प्प(कार)लोपादध्ययनम् , अथवा, अध्यात्मानयनं प्प(कार) आकार-णकारलोपादध्ययनमिति । 1 अक्षीणं दीयमानमव्यवच्छित्तिनयतोऽलोक इव । आयो ज्ञानादीनां क्षपणा पापाना क्षपणमिति ॥ 961 ॥ 4 क. ग. 'लोय व्व' / उय्। 5 सामायिकामिति नाम विशेषविहितं चतुर्विधं तच्च । नामादि निरुती सूत्रस्पर्शे वा तद् वक्ष्ये ॥ 962 ॥ 6 गाथा 973 / 7 गाथा 974 / For Private and Personal Use Only
Page #233
--------------------------------------------------------------------------
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra 226 विशेषा0 * इह जै कीरा निरुत्ते तत्थ व भणियमिह भण्णए कीस ? / निक्खेवमित्तमिहई तस्स निरुत्तीए वक्खाणं ॥ 963 ॥ आह- यद्यत्रापीदं चतुर्विधं विशेषनाम भणनीयत्वेनायसरप्राप्तम् , नर्हि किमुच्यते- निरुक्त्यादौ वक्ष्ये ? / अथ तत्र वक्ष्यते, तयंत्र किमर्थमुच्यते ? / अत्रोत्तरमाह- 'निक्खेवेत्यादि' इह नामादिनिक्षेपमात्रस्येष भणनावसरः, स च नामादिचातुर्विध्यभणनादुक्त एव, निरुक्ती तु तदर्थो निरूपयिष्यत इत्यदोषः । / 163 ॥ पुनरप्यन्यथाऽऽक्षिप्य परिहरति तो कीस पुणो सुत्ते, सुत्तालावो तओ न तन्नामं । इह उण नाम नत्थं तं वक्खायं निरुत्तीए ॥ 964 ॥ हन्त ! यदि निरुक्तौ सामायिक व्याख्यायते, तर्हि 'करोमि भदन्त ! सामायिकम्' इत्यादि किमिति पुनरपि सूत्रे व्याख्यायते । नैवम् , यतः पूत्रालापक एव तकोऽसौ व्याख्यायते, न पुनस्तनामव्याख्यानम्, इह पुनर्नामादिभेदैः सामायिकनाम न्यस्तम्, तच निरुक्तौ व्याख्यातम् इति विषयविभागात् सर्व सुस्थमिति ॥ 964 ॥ पुनः प्रेर्यमुत्थाप्य परिहरति इह पुण कीस न भण्णइ जं निक्खेवो इमो स निज्जुत्ती । निज्जुत्ती वक्खाणं निक्खेवो नासमेत्तं तु । / 965 ॥ ___ नन्विहैव निक्षेपद्वारे किमिति न भण्यते न व्याख्यायते सामायिकम् , येन निरुक्तौ व्याख्यायते । अत्रोच्यते- यद् यस्मादसौ निक्षेपः प्रस्तुतः, तत्र च प्रस्तुते व्याख्यानस्य कोऽवसरः । 'स निज्जुत्ति ति सा पुनर्वक्ष्यमाणा नियुक्तिरुपोद्घातनियुक्तिद्वाररूपत्वाद् नियुक्तिः। यदि नाम सा नियुक्तिः, तथापि तत्र व्याख्यानस्य किमायातम् , इत्याह- 'निज्जुत्ती वक्खाणं ति' नियुक्तिरनुगमभेदत्वाद् व्याख्यानात्मिकैव भवति, अतो युक्तं तस्यां व्याख्यानम् । निक्षेपोऽपि तर्हि व्याख्यानरूपो भविष्यति, इत्याह- 'निक्खेवो नासमेत्तं तु ति निक्षेपस्तु नामादिन्यासमात्रात्मक एव वर्तते, न तु व्याख्यानरूपः, अनुगमस्यैव तद्रूपत्वात् । अतः कोऽत्र निक्षेपे व्याख्यानावसरः ? इति ॥ 965 ॥ इह यदि कस्मात् निराकी तत्र वा भणितमिह भण्यते कस्मात् । / निक्षेपमात्रमिह तस्य निरुती व्याख्यानम् ॥ 13 ॥ 2 ततः कस्मात् पुनः सूत्रे, सूत्रालापः सको न तमाम । इह पुनर्माम न्यस्तं तद् व्याख्यातं निहती ॥ 16 ॥ 3 इह पुनः करमावून भव्यते यद् निक्षेपोऽयं सा नियुक्तिः । नियुक्तियाख्यानं निक्षेपो न्यासमानं तु ॥ 965 ॥ पुनरपि परमतमाशङ्कच प्रतिविधातुमाह नणु निज्जुत्तिअणुगमे भणिया एसा वि नासनिज्जुत्ती । सञ्चमियं निज्जुत्ती इयं तु निक्खेव्मित्त्स्स्॥966॥ - ननु यदि निर्युक्तावेव व्याख्यानमिष्यते भवद्भिः, तत्रापि ब्रूमो वयं यदुत-एषाऽपि नियुक्त्यनुगमे न्यासनियुक्तिभणिता, अयमपीह प्रस्तुतो निक्षेपो वक्ष्यमाणे नियुक्त्यनुगमे निक्षेपनियुक्तित्वेन भणिष्यत इत्यर्थः । इदमुक्तं भवति-अनुगमो द्विविधो वक्ष्यते, तद्यथा-मूत्रानुगमः, नियुक्त्यनुगमश्च । नियुक्त्यनुगमस्त्रिविधोऽभिधास्यते-निक्षेपनियुक्त्यनुगमः, उपोद्घातनिर्युक्त्यनुगमः, सूत्रस्पर्शिकनियुक्त्यनुगमश्चेति । तथा- "से किं तं निक्खेवनिजुत्तिअणुगमे । निक्खेवनिज्जुत्तिअणुगमे अणुगए, वक्खमाणे य" / एतदपि वक्ष्यते । तत्रायमर्थः- अत्रैव प्रागावश्यकसामायिकादिपदानां नाम-स्थापनादिनिक्षेपद्वारेण यद् व्याख्यानं कृतम् , तेन निक्षेपनियु क्त्यनुगमोऽनुगतः मोक्तो द्रष्टव्यः, सूत्रालापकानां निक्षेपप्रस्तावे पुनर्वक्ष्यते च । तदेवमेतेनैषोऽपि निक्षेपो निक्षेपनियुक्तित्वेनाऽनुगमे । प्ररूप्यमाणेऽभिधास्पते । अतः किमुच्यते-'नेह व्याख्यानम् , किन्तु निरुक्तावेव इति । - तदेवमतिनिपुण परस्य प्रेर्यमवलोक्याऽभ्युपगमपूर्वकमुत्तरमाह- 'सच्चमित्यादि सत्यम् , इयमपि प्रस्तुतनिक्षेपलक्षणा नियुक्तिः, किन्त्वियं निक्षेपमात्रस्य नाम-स्थापनादिनिक्षेपस्वरूपनिरूपणायैव, न विशेषार्थस्येत्यर्थः निरुक्तौ तु 'सम्मदिहि अमोहो सोहीसम्भावदसणं बोही' इत्यादिना ग्रन्थेम शब्दार्थादिविचारः करिष्यत इति भावः ॥ 966 ॥ अथवा, किमनेन बहुना प्रोक्तेन ?, अतिगहन प्रकरणमिदम् , अतः संक्षिप्य विशेषविषयविभागतात्पर्यमुच्यते, तथा चाह निक्खेवमित्तमिह वा अत्थवियारो य नासजुत्तीए । सहगओ य निरुत्ते सुत्तप्फासम्मि सुत्तगओ ॥ 967 ॥ अथवा, इह निक्षेपद्वारे सामायिकस्य नामादिनिक्षेपमात्रमेवोच्यते, तदर्थनिरूपणमात्रमेव च निक्षेपनियुक्तौ निर्दिश्यते । नैरुक्तस्तु शब्दगतो विचार उपोद्घातनिर्युक्त्यन्तर्गते निरुक्तिद्वारे- 'सम्मदिद्धि अमोहो' इत्यादिना ग्रन्थेन शब्दार्थविचारः करिष्यत इत्यर्थः । मूत्रस्पर्श तु मूत्रगतो विचार:- सूत्रस्पर्शिकनियुक्ती सूत्रालापद्वाराऽऽयातस्य सामायिकस्यार्थविचारः क्रियते, न तु सामायिकनाम्न इत्यर्थः । एवं विषयविभागेनाऽवस्थानात् सर्व समञ्जसमिति । तदेवमभिहितो नामनिष्पन्नोऽपि nikssepH॥ 967 // manu niyuktyanugame भणिसैपाऽपि न्यासनियुक्तिः । सत्यमियं नियुक्तिरिय तु निक्षेपमात्रस्य ॥ 956 ॥ 2 अघ कः स निक्स्सेप्नियुक्त्य्नुग्म्ः। निक्षेपनियुक्त्यनुगमोऽनुगतः, वक्ष्यमाणश्च । 3 गाथा 274 / * निक्षेपमात्रमिह वाऽर्थविचारच न्यासनियुक्तौ । शब्दगतश्च निरुक्के सूत्रस्पर्शे सूत्रगतः ॥ 9 ॥ . For Private and Personal Use Only
Page #234
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir www.kobetirth.org Shri Mahavir Jain Aradhana Kendra 227 विशेपा0 अथ मूत्रालापकनिक्षेपस्याऽवसरः, तबाहजो सुत्तपयन्नासो सो सुत्तालावयाण निक्खेवो । इह पत्तलक्खणो सो निक्खिप्पैन पुण किंकज्जं? ॥ 968 ॥ सुत्तं चेव न पावै इह मुत्तालावयाण कोऽवसरो ? / सुत्ताणुगमे काही तण्णासं लाघवनिमित्तं ॥ 969 ॥ 'कैरेमि भन्ते ! सामाइयं' इत्यादिमूत्रपदानां यो नाम-स्थापनादिरूपेण न्यासः, स मूत्रालापकनिक्षेपः । स चेह प्राप्तलक्षण:पानावसर एव, न पुननिक्षिप्यते-न पुनः मूत्रालापक इदानीमेव निक्षिप्यत इति भावः । किं कार्य-कस्माद्धेतोः', इत्याह- मूत्रमेव तावदिदानी न पामोति, अतः मत्रालापकानामिह निक्षेपे कर्तव्ये कोऽवसरः । इदमुक्तं भवति-मूत्रानुगम एव सूत्रमुच्चारयितव्यम्, उञ्चारिते च मूत्रे तदालापकविभागः, तद्विभागे च तनिक्षपः । अतः मूत्राभावात् कः सूत्रालापकानामिह निक्षेपेऽवसरः । तर्हि कदा तनिक्षेपो विधेयः, इत्याह-मूत्रानुगमे प्राप्त करिष्यति लाघवार्थ सूरिस्तनिक्षेपमिति ॥ 968 ॥ 969 / / अथ पूर्वापरासंबद्धतामाशङ्कय परिहरति-- इह जै पत्तो वि तओ न नस्सए कीस भण्णए इहई । दाइज्जह सो निक्वेबमेत्तसामण्णओ नवरं ॥ 970 ॥ नन्विह प्राप्तावसरोऽपि यदि तकोऽसौ मूत्रालापकनिक्षेपो न न्यस्यते न विधीयते, तात्र किमर्थ भण्यते-'मूत्रालापकनिक्षेपश्च' इत्येवं निक्षेपतृतीयभेदत्वेन किमर्थमिहोपन्यस्यते ?, अनुगमेऽपि किमिति न भण्यते ? इति भावः । सत्यम्, किन्त्वोपनिष्पन्नादिना निक्षेपेण सह निक्षेपमात्रसाम्यात् नवरं केवल दर्यत एवाऽयमत्र, न तूपन्यस्यते, ग्रन्थगौरवभयात् । / इति चतुर्दशगाथार्थः ॥ 970 ॥ ॥ इति निक्षेपः स्माप्त्ः॥ अथानुगमलक्षणं तृतीयमनुयोगद्वारं संवन्धोपदर्शनपूर्वकमाह संपयमोहाईणं संनिक्खित्ताणमणुगमो कज्जो । सोऽणुगमो दुविगप्पो नेओ निज्जुत्ति-सुत्ताणं ॥ 971 ॥ 1 यः सूत्रपदन्यायः स सूत्रालापकानां निक्षेपः । इस प्राप्तलक्षणः स निक्षिप्यते न पुनः किं कार्यन् ? ॥ 968 ॥ ___ सूत्रमेव न प्राप्नोनीह सूत्रालापकानां कोऽव्स्र्ः॥ सूत्रानुगमे करिष्यति तल्यास लाघवनिमित्तम् ॥ 969 ॥ 2 करोमि भदन्त ! सामायिकम् । 2 इह यदि प्राप्तोऽपि सको न म्यस्यते कस्माद भण्यते इह । / दयते स निक्षेपमात्रसामान्यतो नवरम् ॥ 570 ॥ 4 सांप्रतमोधादीनां संनिक्षिप्तानामनुगमः कार्यः । सोऽनुगमो द्विविकल्पो ज्ञेयो नियुक्ति-सूत्रयोः । / 271 / / आधादीनां निक्षिप्तानां सतां सांप्रतमनुगमस्तव्याख्यानरूपः कार्य इत्य्नुग्म्स्याव्स्र्ः। स च द्विविधा-नियुक्त्यनुगमः, मूत्रानुग्म्य्। छन्दोऽनुवृत्या च कयाचिदित्यं व्यत्ययोपन्यासः । इत्थं च पुनईष्टव्यः- सूत्रानुगमः, निर्युक्त्यनुगमश्चेति । तथा चानुयोगद्वारेप्युक्तम्- "अणुगमे दुविहे पन्नत्ते, जहा- सुत्ताणुगमे, निज्जुत्तिअणुगमे y"| "निज्जुत्तिअणुगमे तिविहे पभत्ते, तं जहा-निक्खेवनिज्जुनिअणुगमे, उनग्यायनिज्जुत्तिअणुगमे, सुत्तफासिआयनिज्जुत्तिअणुगमे य" इति ॥ 971 / / एतदेव नियुक्तिवैविध्य भाष्यकारोऽप्याहः निजुत्ती तिविगप्पा नासो-वग्धाय-सुत्तवक्खाणं । निक्खेवस्साणुगया उद्देसाईहुवग्धाओ ॥ 972 ॥ नियुक्तिसिविकल्या त्रिभेदा। कथम् , इत्याह-'नासो-वग्याय-सुत्तवक्खाणं ti'nyAso नामादिनिक्षेपः, पोद्वातः शास्त्रोत्पत्तिः, मत्र पनीनं, तेषां व्याख्यानम्-निक्षेपनियुक्ति, उपोद्वातनियुक्तिः, मूत्रस्पर्शिकनियुक्तिवेत्यर्थः । तत्र निक्षेपनियुक्तिरनुगता- अनुक्राना, पूर्वमेवोक्तंति यावदिति, अत्रैव प्रागावश्यक-सामायिकादिपदानां नाम-स्थापनादिनिक्षेपद्वारेण यत् व्याख्यानं कृतं, तेन निक्षेपनियुक्तिरनुगता मोक्ता द्र्स्स्त्त्व्य्त्य्र्थ्ः। उपोद्धातनियुक्तिस्तूदेश-निर्देशादिभिरैरवगन्तव्येति ॥ 972 ॥ तान्येवोद्देशादीनि द्वाराण्याहौसे निदेसे य निग्गमे खत्त काल पुरिसे य । कारण पञ्चय लक्खण नए समोयारणाणुमए ॥ 973 ॥ किं कैविहं करस कहिं केसु कहं केच्चिरं हवै कालं । कैसंतरमविरहियं भ्वा-ग्रिस्-फोस्न्न्निरुत्ती॥974। इदं गाथाद्वयमपि पुरस्ताद् विस्तरेण व्याख्यास्यते ॥ 973 ॥ 974 ॥ आक्षेप-परिहारौ तु यथासंभव केपुचिद् द्वारेष्वत्रापि विभणिपुः, उद्देश-निर्देशस्वरूपं तावदाह. .. अनुगमो द्विविधः प्रजप्तः, तद्यथा- 'सूत्रानुगमः, नियुक्त्यनुगमश्च । 2 नियुक्त्यनुगमविविधः प्रज्ञप्तः, तद्यथा- निक्षेपनियुक्त्यनुगमः, उपोद्घाताने. युक्त्यनुगमः, सूत्रस्वशिकनियुक्त्यनुगमश्च । 3 नियुकिनिविकल्या न्यासो-पोद्धातनपत्रव्याख्यानम् । निक्षेपस्यानुगता उद्देशादिभिरुपोदातः ॥ 972 ॥ उदेशो निर्देशश्च निर्गम क्षेत्रः कालः पुरुषश्च । कारण प्रत्ययो लक्षणं नयः स्म्व्तार्न्नाऽनुम्त्ः॥971॥ किं कतिविधं कस्य कुत्र केतु कथं कियश्चिरं भवति कालम् । कति सान्तरमविरहितं भाव-5'कर्ष-स्पर्शननिरुक्तिः ॥ 974 ॥ For Private and Personal Use Only
Page #235
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobetirth.org 228 विशेषा0 - अज्झयणं उद्देसोऽभिहियं सामाइयं ति निदेसो । सामण्ण-विसिट्ठाणं अभिहाणं सत्थ-नामाणं ॥ 975 ॥ शास्त्रं च नाम च शास्त्र-नामनी तयोः सामान्य-विशिष्टयोः सामान्य-विशेषभूतयोरोघनिष्पने नामनिष्पन्ने च निक्षेपे यदभिधानमभिहितम् , तावुदेश-निर्देशौ । यथासंख्येन चेह योजना, सपथा- सामान्यस्य शास्त्रस्यौघनिष्पननिक्षेपे यदध्ययनमित्यभिधानमभिहित स उद्देश इत्युच्यते, नामनिष्पन्ने च निक्षेपे विशिष्टस्य नानो यत् सामायिकमित्यभिधानमभिहितं स निर्देश इत्यभिधीयत इति ॥ 975 ॥ अथ प्रेरक माह दारोवनासाइसु निक्खेवे ओह-नामनिप्फन्ने । उद्देसो निद्देसो भणिओ इह किं पुणग्गहणं 1 ॥ 976 ॥ आह- नन्वसावावश्यकशास्त्रस्य प्रथममध्ययन सामायिकम् , तस्य च चत्वार्यनुयोगद्वाराणि, इत्यादिना द्वारोपन्यासादिषु मक्रमे यदिवा, ओघनिष्पन्न नामनिष्पन्न योनिक्षेपयोः सामान्यनामरूप उद्देशा, विशेषनामरूपश्च निर्देशोऽनेकशः प्रोक्त एव: किमर्थमिहोपोडातनियुक्तौ पुनरपि तयोर्ग्रहणम् ? इति ॥ 976 / / अत्रोत्तरमाह इह विहियाणमणागयगहणं तत्थन्नहा कहं कुणौ । तेसिं गहणमकाउं दारन्नासाइकज्जाई ? ॥ 977 ॥ इहोपोद्धाते आद्यद्वारद्वयविहितयोरेवोदेश-निर्देशयोस्तत्र द्वारोपन्यासादौ शास्त्रकृताऽनागतमेव ग्रहणं कृतम् , अन्यथा हि तयोः सामान्य-विशेषनामरूपयोरुद्देश-निर्देशयोस्तत्र ग्रहणमकृत्वा कथं निराश्रयाणि द्वारोपन्यासादिकार्याणि करोतु ? इति ॥ 977 ॥ प्रतिविधानान्तरमाह अहवा तत्थुदेसो निदेसो वि य कओ इहं तेसिं । अत्थाणुगमावसरे विहाणवक्खाणमारद्धं ॥ 978 ॥ 1 अध्ययनमुदेशोऽभिहितं सामायिकमिति निर्देशः । सामान्थ-विशिष्टयोरभिधानं शास्त्र-नानोः ॥ 975 ॥ 2 द्वारोपन्यासादिषु निक्षेप ओघ-नामनिष्पन्नयोः । उद्देशो निर्देशो भणित इह किं पुनर्ग्रहणम् ॥ 976 ॥ 3 इह विहितयोरमागतग्रहणं तवान्यथा कथं करोतु । तेषां ग्रहणमकृत्वा द्वारम्यासादिकार्याणि ॥ 977 ॥ 5 अथवा तत्रोद्देशो निर्देशोऽपि च कृत इह तयोः । अर्थानुगमावसरे विधानव्याख्यानमारब्धम् ॥ 978 ॥ अथवा, नत्र द्वारोपन्यासादौ सामान्य-विशेषाभिधानरूप उद्देशो निर्देशश्च कृत इत्युपगच्छामः, केवलमिहानुगमावसरेऽर्थव्याख्याप्रस्ताने नयोः पूर्वविहितयोरुदेश-निर्देशयोर्विधानतो भेदतो व्याख्यानमारब्धमित्यदोष इति । / 978 / / अन्ये तु-ब्रुवते । किम् ?, इत्याह-- अन्ने उ विसेसमिहं भणंति नोदेसबद्धमेयं ति । जाणावियमज्झयणं समासदारावयारेणं ॥ 979 ॥ अन्ये तु पूर्वविहितयोरपीह विशेपमाचक्षते- नोद्देशकबद्धमिदमध्ययनमित्येतज्ज्ञापितं किल । कुतः 1, अङ्ग-श्रुतस्कन्धाध्ययनसमासद्वारावतारात् । इदमत्र हृदयम् नाम ठवणा दविए खेत्ते काले समासौद्देसे । उद्देसुद्देसम्मि य भावम्मि य होइ अट्ठमओ ॥ 1 ॥ इति पुरस्तादिव वक्ष्यमाणगाथायामुद्देशोऽष्टविधोऽभिधास्यते; तथा, ऐमेव य निद्देसो' इत्यादिगाथायां निर्देशोऽपि चाष्टविधो वक्ष्यते । तत्र च समासद्वारे संक्षेपाभिधायकं नाम समासोद्देश इति व्याख्यास्यते । तद्यथा- अङ्गम् , श्रुतस्कन्धः, अध्ययनम् , उद्देश इत्यादि । नत्रेदं सामायिकाध्ययन किलाध्ययनोद्देशो भवति, न तूदेशोदेशः, उद्देशरहितत्वात् । एतच्च तत्र व्याख्यास्यते । तदत्रोद्देश-निर्देशयोरष्टविधत्वभणनेन पष्ठं समासद्वारमायातम् । अनेन च समासद्वारेण विचार्यमाणेनेदमध्ययनमुद्देशरहितमिति ज्ञापितम् । एतच्चेहोद्देश-निर्देशाभणनेन निर्मूलस्य समासद्वारस्यैवाऽभावात् किल न ज्ञायतेति ॥ 979 ॥ एतच्च यत्किञ्चिदेव, इति दर्शयति अंगाइपण्हकाले कालियसुयमाणसमवयारे य । तमणुद्देसयबद्ध भणियं चिय इह किमब्भहियं ॥ 980 ॥ 'आवश्यक किमङ्गम्, अङ्गानि ?' इत्यादिप्रश्नकाल एव कालिकश्रुतपरिमाणसंख्यावतारे चाध्ययनसंख्यावतारात् , 'नोदेशकः, नोद्देशकाः' इति निषेधाच्च तत् सामायिकाध्ययनमुद्देशकवद्धं न भवतीति भणितमेव, इह किमभ्यधिकमज्ञातं ज्ञायते । तस्माद् यत्किञ्चिदेवेदम् । अत एतयोरिह भणनं व्याख्यानार्थमेवेति स्थितम् । तदेवं कृतोद्देश-निर्देशविषया चालना, प्रत्यवस्थानं च ॥ 980 ॥ , अन्ये तु विशेषमिह भणन्ति नोहेशबद्धमेतदिति । ज्ञापितमध्ययनं समासद्वारावतारेण ॥ 979 ॥ 2 नाम स्थापना द्रव्ये क्षेत्रे काले समासोद्देशे । उहशोद्देशे च भावे च भवत्यष्टमकः ॥ 1 ॥ एवमेव च nirdeshH। 4 अङ्गादिप्रश्नकाले कालिक श्रुतमानसमवतारे च । तदनुदेशकबद्धं भणितमेवेह kimabhyadhikam // 18 // For Private and Personal Use Only
Page #236
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 229 विशेषा0 अथवा, तत्र द्वारोपन्यासादौ सामान्य-विशेषाभिधानरूप उद्देशो निर्देशश्च कुन इत्युपगच्छामः, केवलमिहानुगमावसरेऽर्थव्या.. ख्यापस्तावे तयोः पूर्वविहितयोरुद्देश-निर्देशयोर्विधानतो भेदतो व्याख्यानमारब्धमित्यदोष इति । / 978 ॥ अन्ये तु- युवते । किम् ?, इत्याह अन्ने उ विसेसमिहं भणंति नोदेसबद्धमेयं ति । जाणावियमझयणं समासदारावयारेणं ॥ 979 ॥ अन्ये तु पूर्वविहितयोरपीह विशेषमाचक्षते- नोदेशकबद्धमिदमध्ययनमित्येतज्ज्ञापितं किल । कुतः, आज-श्रुतस्कन्धाध्ययनसमासद्वारावतारात् । इदपत्र हृदयम् 'नाम ठवणा दविए खेत्ते काले समासौद्देसे । उद्देसुद्देसम्मि य भावम्मि य होइ अट्ठमओ ॥ 1 ॥ इति पुरस्तादिव वक्ष्यमाणगाथायामुद्देशोऽष्टविधोऽभिधास्यते तथा, पैमेव य निदेसो' इत्यादिगाथायां निर्देशोऽपि चाष्टविधो गक्ष्यते । तत्र च समासदारे संक्षेपाभिधायकं नाम समासोदेश इति व्याख्यास्यते । तद्यथा- अङ्गम् , श्रुतस्कन्धः, अध्ययनम् , उद्देश इत्यादि । तत्रेदं सामायिकाध्ययन किलाध्ययनोदेशो भवति, न तूरेशोदेशः, उद्देशरहितत्वात् । एतच्च तत्र व्याख्यास्यते । तदबोदेश-निर्देशयोरष्टविधत्वभणनेन षष्ठं समासद्वारमायातम् । अनेन च समासद्वारेण विचार्यमाणेनेदमध्ययनमुशरहितमिति शापितम् । एतच्चेहोद्देश-निर्देशाभणनेन निर्मूलस्य समासद्वारस्यैवाऽभावात् किल न ज्ञायतेति ॥ 979 ॥ एतच्च यत्किश्चिदेव, इति दर्शयति अंगाइपण्हकाले कालियसुयमाणसमवयारे य । तमणुहेसयबद्धं भणियं चिय इह किमब्भहियं ? ॥ 980 ॥ 'आवश्यक किमङ्गम् , अङ्गानि ?' इत्यादिप्रश्नकाल एच कालिकश्रुतपरिमाणसंख्यावतारे चाध्ययनसंख्यावतारात, 'नाइशका, नोद्देशकाः' इति निषेधाच्च तत् सामायिकाध्ययनमुद्देशकबद्धं न भवतीति भणितमेव, इह किमभ्यधिकमज्ञातं ज्ञायते । तस्माद् यत्किञ्चिदेवेदम् । अत एतयोरिह भणनं व्याख्यानार्थमेवेति स्थितम् । तदेवं कृतोद्देश-निर्देशविषया चालना, प्रत्यवस्थानं च ॥ 980 ॥ , अन्ये तु विशेषमिह भणन्ति नोद्देशबदमेतदिति । ज्ञापितमध्ययनं समामद्वारावतारेण ॥ 979 ॥ 2 नाम स्थापना द्रव्ये क्षेत्रे काले समासोदेशे । उद्देशोदेशे च भावे च भवत्यष्टमकः ॥ 1 ॥ एवमेव च निर्देशः । 4 भङ्गादिप्रक्षकाले कालिक श्रुतमानसमवतारे च । सदमुद्देशकबई भणितमेवेह किमभ्यधिकम् ॥ 580 ॥ parihAramAha'niTesamettamuttaM वक्खाणिजइ सवित्थरं तमिह । अहवा सुयस्य भणियं लक्खणमिह तं चउण्हं पि ॥ 984 ॥ निर्देशमात्रमेव लक्षणस्य प्रागुक्तम्- निर्दिष्टमेव पूर्व लक्षणम्, न तु तथाविधव्याख्यया व्याख्यातमित्यर्थः । इह स्वनुगमे व्याख्यानप्रस्तावात् सविस्तरं तद् व्याख्यायते । अथवा, स क्षायोपशमिको भावः श्रुतसामायिकस्यैव पूर्व लक्षणमुपपद्यते, इह तु श्रद्धान-ज्ञान-देशविरति-सर्वविरतिरूपं चतुर्णामपि सम्यक्त्व-श्रुत-देशचारित्र-सर्वचारित्रसामायिकानां कक्षणमुच्यत इति विशेषः ॥ 984 ॥ अथ नयंद्वारे आक्षेपमाहभणिया नयप्पमाणे भण्णंतीहं नया पुणो कीस ? / मूलद्दारे य पुणो एएसि को णु विणिओगो ? ॥ 985 ॥ नमु पूर्व नयप्रमाणे भणिता एवं नयाः, किमिहोपोद्वाते पुनरपि भण्यन्ते , तथा, वक्ष्यमाणे चतुर्थ नयलक्षणे" मूलानुयोगद्वारे भणिष्यन्ते । तदमीषा पूर्वमनेको भणितानां पुनर्भणने को विनियोगः किं फलम् , न किश्चिदित्यर्थः ॥ 985 ॥ अत्र परिहारमाहजे च्चिय नयप्पमाणे ते च्चिय इहैं सवित्थरा भणिया । ज तमुवक्कममेत्तं वक्खाणमिणं अणुगमो त्ति ॥ 986 ॥ य एव पाक् प्रमाणद्वारे संक्षेपपात्रेण नया उक्ताः, त एवेह सविस्तरा भणिताः, अग्रे भणियन्त इति भावः । कुतः, यतस्तदध्ययनोपक्रमणरूपमुपक्रममात्रम्, एतत् त्वर्थानुगम इति कृत्वा नयानां व्याख्यानमिति ॥ 986 ॥ परिहारान्तरमाहाहवा तत्थ पमाणं इहं सरूवावहारणं तेसिं । तत्तोवकंता वा इह तदणुमयावयारोऽयं ॥ 987 ॥ अथवा, प्रमाणद्वाराधिकारात् प्रमीयते वस्त्वेभिरिति प्रमाणं भावमात्र नयानां तत्राभिहितम्, इह तूपोद्धातनिर्युक्त्यनुगमे निर्देशमात्रमुक्तं व्याख्यायते सविस्तरं तदिह । अथवा श्रुतस्य भणितं लक्षणमिह तच्चतुर्णामपि ॥ 984 ॥ 2 घ. छ. 'ति she'| 3 भणिता नवप्रमाणे भण्यन्त इह नयाः पुनः कस्मात् । / मूलद्वारे च पुनरेतेषां को नु विनियोगः ॥ 185 ॥ 4 प.छ. 'मीला' / 5प एवं नवप्रमाणे त एवेह सविस्तरा भणिताः । यत् सदुपक्रमसानं व्याख्यानमिदमनुगम इति ॥ 50 ॥6k. ग. 'णे ति चि'| * अथवा तत्र प्रमाणमिह स्वरूपावहारणं तेषाम् । सत्रोपकान्ता वा इह तदनुमतावतारोऽयम् ॥ 17 ॥ For Private and Personal Use Only
Page #237
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 230 विशेपा0 माह तेषां सरूपव्याख्यानम्, अथवा, तत्रोपक्रान्ताः, इह स्वयं तदनुमतावतारश्चिन्त्यते । इदमुक्तं भवति-मागुपक्रमाधिकारादध्ययनं नयैरुपक्रम्यते, इह तु कस्य नयस्य किं सामायिकमनुमतम् । इति चिन्त्य्ते। तथा च वक्ष्यति तय संजमो अणुमओ निगथं पवयणं च ववहारो । सज्जुसुयाणं पुण निव्वाण संजमो चेव ॥ 1 ॥ तेषां च नयानामिह समवतरण समवतारो पत्र संभवति तत्र दर्शनीपः, यत् वक्ष्यते- 'मूढनैयं सुर्य कालियं तु न नया समोयरति इह' इत्यादीति ॥ 987 ॥ मूलद्वारमयैः सहामीषां भेदमाह- ... सामाइयसमुदायत्थमेत्तवावारतप्परा एए । मूलद्दारनया पुण सुत्तप्फासोवओगपरा ॥ 988 ॥ सर्वेऽपि चैते नय-प्रमाणोक्ताः, उपोलातनियुक्तिद्वारोक्ताश्च नयाः सामायिकसमुदायार्थमात्र व्याप्रियन्ते, न तु सूत्रार्थविनियोगिनः । वक्ष्यमाणास्तु मूलद्वारनयाः प्रतिपदं सूत्रार्थविषया इति विशेष इति । / 988 ॥ अथ किंद्वारे आक्षेप-परिहारौ पाहजीवगुणो नाणं ति य भणिए इह किं ति का पुणो संका ? / तं चिय किं जीवाओ अण्णमणनं ति संदेहो ॥ 989 ॥ ननु प्रमाणद्वारभेदे गुणप्रमाणे सामायिक जीवगुणः तत्रापि ज्ञानम, इत्याधुक्तंत्र 'किं सामायिकम्" इति का शङ्का येन किंद्वारमुच्यते , इत्याह-' तं चियेत्यादि' तदेव सामायिकं किं जीवादन्यत्, अनम्प वा इति संदेह, तदपनोदाथमिह किण्द्वारो। पन्यास इति ॥ 989 ॥ अथ कथंद्वारविषयावाक्षेप-परिहारौ पाहभणिए खओवसमियं ति किं पुणो लब्भए कहं तं ति। इह सोच्चिय चिंतिज्जइ किह लब्भइ सो खओवसमो ? ॥ 990 ॥ तपः संयमोऽनुमतो नैर्ग्रन्थं प्रवचनं च व्यवहारः । शब्द-जुसूत्रयोः पुनर्निर्माण संयम एवं 10 2 मूतनयिकं श्रुत कालिकं तु न नयाः स्म्व्त्र्न्तीः। 3 सामायिकसमुदायाधमावब्यापारतत्परा एते । मूलद्वारनयाः पुनः सूत्रस्पोपयोगपराः ॥ 988 ॥ " जीवगुणो ज्ञानमिति च भाणते इह किमिति का पुनः शङ्का । तदेव किं जीवादन्यदनन्यविति संदेहः ॥ 989 ॥ 5 भणिते सायोपयामिकमिति किं पुनर्लभ्यते कथं तदिति । इह स एव चिन्मयते कर्थ सभ्यते स क्षयोपशमः 1 ॥ 990 ॥ ननु नामद्वारे 'क्षायोपशमिकं सामायिकम्' इत्युक्त 'तदावरणक्षयोपशमात् तल्लभ्यते' इत्यथोदुक्तमेव भवति । अतः कथं तल्लभ्यने । ' इत्यर्थप्रतिपादक किमितीह पुनरपि कथंद्वारमुच्यते । अत्रोत्तरमाह-इह कथपितिद्वारे स एवं क्षयोपशमश्चिन्त्यते । कथम् ?, इत्याह-कथं लभ्यते स क्षयोपशमः 1 , इत्येष विशेषः ॥ 990 ॥ . अथ द्वारवाहुल्याद् ग्रन्थविस्तरमवलोक्य संक्षिपनाह किं बहुणा, जमुबक्कम-निक्खेवेसु भणियं पुणो भणइ । अत्थाणुगमावसरे तं वक्खाणाहिगारत्थं ॥ 991 ॥ किंबहुना?, सर्वेष्वप्येतेषपोद्वातद्वारेषु यदुपक्रम-निक्षेपयोर्भणितमपि पुनरप्याचार्यो भणति, तदिहार्थानुगमावसरे पूर्वोपक्रान्तनिक्षिप्तवस्तुव्याख्यानाधिकारार्थम् , इत्येवं भावनीयमिति ॥ 991 ॥ तदेवमुपोद्धातोतेष्वेतपदेशादिद्वारेषु प्रत्येक विशेषतचालना-प्रत्यवस्थाने अभिधाय, इदानीं सामान्येन सर्वस्याऽप्युपोद्धातस्य बाल सत्यसमुत्थाणत्यो पायेणोवक्कमो तहाऽयं पि । सत्थस्सोबग्घाओ को एएसि पइविसेसो ? ॥ 992 ॥ आह- ननूपक्रमोऽपि प्रायः शास्त्रसमुत्थानार्थमेव, तत्रानुपूर्व्यादिभिरैरुपक्रम्य शास्त्रं नामादिन्यासव्याख्यानयोग्यतामानीयत इत्य्र्थ्ः। तथाऽयमप्युपोद्धातः शार्खस्योदेश-निर्देश-निर्गमादिभिरैरुत्थानमुपवर्ण्य व्याख्यानयोग्यतामुपकल्पयति, इति कोऽनयोर्विशेषः -- न कश्चित् । तत एतयोर्द्वयोरन्यतर एव वाच्य इत्यभिमाय इति ॥ 992 ॥ प्रत्यवस्थानमाह उद्देसमेत्तनियओ उवकमोऽयं तु तब्विबोहत्थं । पाएणोवग्धाओ नणु भणिओऽयं जओऽणुगमो ॥ 993 ॥ उद्देशमात्रनियत एवोपक्रमः- नाम-स्थापना-द्रव्यादिभिः, आनुपूआदिभिश्च भेदैरुपक्रमः शास्त्रमुद्दिशत्येव, न तु व्याख्यानयतीत्यर्थः । अयं पुनरुपोद्धातः प्रायेण तस्य शाखस्य विवोधार्थो व्याख्यानार्थः । कुत इदं ज्ञायते ?, इत्याह-- ननु यस्मादयं प्रस्तुतोऽनुगमो भणितः, उपोद्घातश्चानुगमभेद एव, अनुगमस्य च व्याख्यानरूपत्वात सिद्धमुपोद्धातस्य व्याख्यानार्थत्वमिति ॥ 993 ॥ 1 ka. ga. 'paca kss'| 2 किंबहुना, बदुपाक्रम-निक्षेपयोर्भणितं पुनर्भणति । अर्थानुगमावसरे तद् व्याख्यानाधिकारार्थम् ॥ 991 / / 2 शाखसमुत्थानार्थः प्रायेणोक्रमस्तथाऽयमपि । शाखस्योपोडातः क एतेषां प्रतिविशेषः ॥ 992 ॥ 4 क. 'strodeshoddeshni'| 5 देशमात्रनियत उपक्रमोऽयं तु तद्विवोधार्थम् । प्रायेणोपोदातो ननु भणितोऽयं यतोऽनुगमः ॥ 993 / / नामाह For Private and Personal Use Only
Page #238
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 231 विशेषा0 परिहारान्तरमाह नासरस व संबंधणमुवक्कमोऽयं तु सुत्तवक्खाए । संबंधोवग्धाओ भण्णइ जं सा तदंतम्मि ॥ 994 ॥ अथवा, न्यासस्थाऽध्ययनसंबन्धिनो नामादिनिक्षेपस्य संबन्धनं तद्योग्यताऽऽपादनमुपक्रम उच्यते, तदन्ते तत्पतिपादनात् । अयं तूपोद्धातः सूत्रव्याख्यायाः संबन्धस्तद्योग्यताव्यवस्थापनरूपः, यद् यस्मात् तदन्ते उपोद्घातान्ते सैव मूत्रव्याख्या भण्यते । इत्युपक्रमोपोद्वातयोविशेषः । तदेवमाभिहित संक्षेपेणोपोद्धातनियुक्तर्भावार्थमात्रम् । विस्तरार्थस्तु पुरस्तादभिधास्यते ॥ 994 ॥ अथ मूत्रस्पर्शिकनियुक्तेरवसर, तदाह सेंपइ सुत्तप्फासियनिज्जुत्ती जं सुयस्स व्क्खान्न्ण्। तीसेऽवसरो सा उण पत्ता विण भण्णए इः॥995॥ यत् सूत्रस्य व्याख्यानं सा suutrsprshikniyuktiH| सूत्रं व्याख्यानहेतोः स्पृशतीति मूत्रस्पर्शिका, सा चासो नियुक्तिश्च सूत्रस्पशिकनियुक्तिरित्यर्थः । सांप्रत तस्या भणितव्याऽवसरः, परं सा क्रममाप्ताऽपि नेह भण्यते ॥ 995 / / अत्र विनेयपश्रमाशङ्कयोत्तरमाह 'किं जेणासइ सुत्ते कस्स तई तं जया कमप्पत्ते । सुत्ताणुगमे वोच्छी होही तीए तया भागो॥996॥ कि कारणम् , येन क्रमप्राप्तापि नेहासौ भण्यते । / उच्यते- येनाऽसति सूत्रे 'कस्स तई त्ति' कस्य सा प्रवर्तते ? / सूत्रं हि स्पृशतीति सूत्रस्पर्शिका भण्यते, तच्च नास्ति, तत्कथं तदवसरः । कदा पुनरसौ तर्हि भविष्यति ?, इत्याह- 'तमित्यादि' तत् मूत्र क्रमप्रामे मूत्रानुगमे यदा वक्ष्यति, तदा तस्यास्तदर्थव्याख्यारूपत्वाद् भागोऽवसरो भविष्यति, नाचोम् ॥ 996 ॥ पुनराह प्रेरकःअत्थाणमिदं तीसे जै तो सा कीस भण्णए इहई । इह सा भण्णइ निज्जुत्तिमेत्तसामनओ न्व्र्ण्॥997॥ 1 न्यासस्य वा संबन्धनमुपक्रमोऽयं तु सूत्रव्याख्यायाः । संबन्ध उपोदातो भण्यते यत् सा तदन्ते ॥ 994 ॥ 2 संप्रति सूत्रस्पर्शिकनियुकिर्यत् श्रुतस्य व्याख्यानम् । तस्या अवसरः सा पुनः प्राप्तापि न भण्यत इह ॥ 995 ॥ कि यमामति सूत्रे कस्य मा तद् यदा क्र्म्प्राप्ले। सूत्रानुगमे वक्ष्यते भविष्यति तस्यास्तदा भागः ॥ 996 ॥ 4 अर्थानामिदं तस्या यदि ततः सा कस्माद् भण्यत इह । इह सा भण्यते नियुक्तिमात्रसामान्यतो मवरम् ॥ 997 ॥ तस्याः मूत्रस्पर्शिकनियुक्तर्य घेतदस्थानम् , ततः सा किमितीह भण्यते ? इति । अत्राह-नत्ररमिह नियुक्तिभणनप्रस्ताचे सा नियुक्तिमाम्यमात्रा भण्यते, न तु मूत्रस्पर्शिकत्वेन प्रवर्तते, मूत्रस्याऽयाप्यसच्चादिति । तदेवं त्रिविधापि नियुक्तिरुक्ता। ततो नियुक्त्यनुगमः समर्थितः ॥ 997 / / सांगतं मूत्रानुगमो भणनीयः, इति तमेव संवन्धयाह 'तेणेदाथि सुत्तं सुत्ताणुगमेऽभिधेयमणवजं । अक्खलियाइविसुद्धं सलक्खणं लक्खणं चेमं ॥ 998 ॥ येन मत्रे सत्येव मूत्रस्पर्शिकनियुक्तिः प्रवर्नते, तेनेदानी मूत्रानुगमे क्रमप्राप्ते मूत्रपभिधेयम् । कथंभूतम् , अनवद्यम्- ऊनाधिक्थादिदोषावद्यरहितम् । पुनः कथंभूतम् ?, अस्खलितादिविशुद्धम्- स्खलित-मिलितादिवक्तृषणविशुद्धम् । सह वक्ष्यमाणेन लक्षणेन प्रवर्नत इनि सलक्षणम् । तच्च लक्षणमिदम् ॥ 998 ॥ किं तत् ?, इत्याह-- अप्परग्रंथ-महत्थं बत्तीसादोषविरहियं जं च । लक्खणजुत्तं सुत्तं अहहि य गुणेहिं उववेयं ॥ 999 ॥ अल्पग्रन्थं महार्थ च मृत्रं विज्ञेयम्, "उत्पाद-व्यय-धौव्ययुक्तं सत्" इत्यादिवत् मूत्रमल्पग्रन्थ बहार्थं च भवतीत्यर्थः यच द्वात्रिंशदोपविरहितम् , तल्लक्षणयुक्तं मूत्रमुच्यते । ते चैतेऽन्यत्रोक्ता द्वात्रिंशद् दोपाः "अलियमुबघायजणयं निरत्ययमवत्थयं छलं दुहिलं । निस्सारमहियमूणं पुणरत्तं वाहयमजुत्तं ॥ 1 ॥ कमभिन्न वयणभिन्नं विभत्तिभिन्नं च लिंगभिन्न च । अणमिहियमपयमेव य सहावहीणं ववाहियं च ॥ 2 ॥ काल-जै-छविदोसो समयविरुद्धं च वयणमत्तं च । अत्थावत्ती दोसो नेओ असमासदोसो य ॥ 3 ॥ तेनंदानी सूत्रं सूत्रानुगमेऽभिधेयमनवद्यम् । अस्खलितादिविशुद्ध सलक्षणं लक्षणं चेदम् ॥ 998 ॥ 2 प. छ. 'tallakSa'xdAsa-1 3 अल्पग्रन्थमहाथ द्वात्रिंशदोपविरहितं यच्च । लक्षणयुक्तं सूत्रमष्टाभिश्च गुणैरूपावेतम् ॥ 999 ॥ ॥ तवार्थसूत्रे 5, 29 / 5 अलीकमपघातजनकं निरर्थकमपार्थक छ दुहिलम् । निःसारमधिकमूनं पुनरुतं व्याहतमयुक्तम् ॥ 1 ॥ क्रमभिन्नं वचनभिन्न विभक्तिभिन्न प लिभिन्नं च । अनभिहितमपदमेव च स्वभावहीनं व्यवहितं ॥ 2 ॥ काल-यति छविदोपः समयविरुद्धं च वचनमानं च । अधापत्तिदोषो ज्ञेयोऽसमासदोपश्च ॥ 3 ॥ For Private and Personal Use Only
Page #239
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 232 विशेषा0 उवमा-रूवगदोसो निदेस-पयत्थ संधिदोसो य । एए उ सुत्तदोसा बत्तीसं होति नायव्वा ॥ 4 ॥ " तत्राऽलीकमभूतोद्भावनम् , भूतनिहवश्व ; यथा- 'ईश्वरकर्तृकं जगत्' इत्याद्यभूतोद्भावनम् , 'नास्त्यात्मा' इत्यादिकस्तु भूत्निह्व्ः। उपघातजनक सचोपघातादिपवर्तकम् , यथा- 'वेदविहिता हिंसा धर्माय' इत्यादि । निरर्थकम्- यत्र वर्णानां क्रमनिर्देशमात्रमुपलभ्यते, न त्वर्थः, यथा-- 'अ आ इ I' इत्यादि, डित्यादिवद् वेति । अपार्थकम्- असंबद्धार्थम् , यथा- 'दश दाडिमानि, पडपूपाः, कुण्डमजाजिनम् , पललपिण्डा, त्वर कीटिके, दिशमुदीचीम्' इत्यादि। यत्राऽनिष्टस्याऽर्थान्तरस्य संभवतो विवक्षितार्थोपघातः कर्तुं शक्यते तच्छलम् , यथा- 'नवकम्बलो देवदत्तः' इत्यादि । जन्तूनामहितोपदेशेन पापव्यापारपोषकत्वाद् द्रोहस्वभावं दुहिलम्, यथा "यस्य बुद्धिर्न लिप्येत हत्वा सर्वमिदं जगत् । आकाशमिव पङ्केन नासौ लिप्येत कर्मणा ॥ 1 ॥ " तथा . "एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य यद् वदन्ति बहुश्रुताः ॥ 1 ॥ " "पिब खाद च साधु शोभने ! यदतीतं वरगात्रि! तद् न ते । न हि भीरु ! गतं निवर्तते समुदयमात्रमिदं कलेवरम् ॥ 1 ॥ " इत्यादि । निःसारम्- वेदवचनादिवत् तथाविधयुक्तिविकलं परिफलिवति । अधिकम्- अक्षर-मात्रा-पदादिभिरभ्यधिकम् । तैरेव हीनमूनम् । अथवा, हेतू-दाहरणाभ्यधिकमधिकम् , यथा- 'अनित्यः शब्दः, कृतकत्व-अयनानन्तरीयकत्वाभ्याम्' इति हेत धिकम् , 'अनित्यः शब्दः, कृतकत्वात् , घट-पटवत्' इत्युदाहरणाधिकमित्यादि । एताभ्यामेव हीनमूनम् , यथा 'अनित्यः शब्दः, घटवन्' इति हेतूनम् , 'अनित्यः शब्दः, कृतकत्वात्' इत्युदाहरणहीनमित्यादि । पुनरुक्तं द्विधा- शब्दतः, अर्थतश्च । तथा, अर्थापनस्य पुनर्वचनं च पुनरुक्तम् । तत्र शब्दतः पुनरुक्तं यथा-- 'घटः, घटः, घटः' इत्यादि । अर्थतः पुनरुक्तं यथा- 'घटः, कुटः, कुम्भः' इत्यादि । अर्थापन्नस्य पुनर्वचनं यथा- 'पीनो देवदत्तो दिवा न भुङ्क्ते' इत्युक्तेऽर्थादेव गम्यते- 'रात्रौ भुङ्क्ते' इति । तत्रार्थापनमपि यः साक्षादेतद् ब्रूयात् , तस्य पुनरुक्तता । व्याहतं यत्र पूर्वेण परं विहन्यते, यथा- 'कर्म चास्ति फलं चास्ति कर्ता न त्वस्ति कर्मणाम्' इत्यादि । अयुक्तम्- अनुपपत्तिक्षमम् , यथा 1 उपमा-रूपकदापो निर्देश-पदार्थ-संधिदोपश्च । एते तु सूत्रदोषा द्वात्रिंशद् भवन्ति ज्ञातव्याः ॥ 4 ॥ " तेपां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः । प्रावर्तत नदी घोरा हस्त्य-'श्व-रथावहिनी ॥ 1 ॥ " इत्यादि ॥ 1 ॥ क्रमभिन्नम्- यत्र क्रमो नाराध्यते, यथा- 'स्पर्शन-रसन-घ्राण-चक्षुः-श्रोत्राणामर्थाः स्पर्श-रस-गन्ध-रूप-शब्दाः' इति वक्तव्ये 'स्पर्श-रूप-शब्द-गन्ध-रसाः' इति बृयादित्यादि । वचनभिन्नम्- यत्र वचनव्यत्ययः, यथा- 'वृक्षावेतौ पुष्पिताः' इत्यादि । विभक्तिभिन्नम् , यथा- 'वृक्षं पश्य' इति वाच्ये 'वृक्षः पश्य' इति वदेदित्यादि । लिङ्गभिन्नम्- यत्र लिङ्गव्यत्ययः, यथा- 'अयं स्त्री' इत्यादि । अनभिहितम्- स्वसिद्धान्तेऽनुपदिष्टम् , यथा- 'सप्तमः पदार्थों वैशेषिकस्य, प्रकृति-पुरुषाभ्यामभ्यधिकं सांख्यस्य, दुःख-समुदय-मार्गनिरोधलक्षणचतुरार्यसत्यातिरिक्तं वा वौद्धस्य' इत्यादि । पद्यबन्धेऽन्यच्छन्दोऽधिकारेऽन्यच्छन्दोऽभिधानमपदम् , यथा- 'आर्यापदेभिधातव्ये वैतालीयपदमभिदध्यात्' इत्यादि । यत्र वस्तुस्वभावोऽन्यथास्थितोऽन्यथाऽभिधीयते, तत् स्वभावहीनम् , यथा- 'शीतो बतिः, मूर्तिमदाकाशम्' इत्यादि । यत्र प्रकृतमुत्सृज्याप्रकृतं व्यासतोऽभिधाय पुनः प्रकृतमुच्यते, तद् व्यवहितम् ॥ 2 ॥ कालदोपः- यत्राऽतीतादिकालव्यत्ययः, यथा- 'रामो वैनं प्रविवेश' इति वक्तव्ये 'रामो वनं प्रविशति' इत्याहेत्यादि । यतिदोष:- अस्थानविरतिः, सर्वथाऽविरतिर्वेति । छविरलङ्कारविशेषस्तेजस्विता तद्रहिते छ्विदोस्स्ः। समैयविरुद्धम्-खसिद्धान्तविरोधि, यथा- 'सांख्यस्याऽसत् कारणे कार्यम् , वैशेषिकस्य वा सत्' इत्यादि । वचनमात्रम्-निर्हेतुकम् , यथा- 'कश्चिद् यथेच्छया कश्चित् प्रदेश लोकमध्यतया जनेभ्यः प्ररूपयति' / यत्रार्थापत्याऽनिष्टमापतति, तत्रार्थापत्तिदोपः, यथा- 'गृहकुक्कुरो न हन्तव्यः' इत्युक्तेऽर्थापच्या 'शेषघातोऽदुष्टः' इत्यापतति । यत्र समासविधिप्राप्तौ समासं न करोति, व्यत्ययेन वा करोति, तत्र स्मास्दोस्स्ः॥3॥ उपमादोपः- यत्र हीनोपमा क्रियते, यथा- 'मेरुः सर्पपोपमः' अधिकोपमा वा क्रियते, यथा- 'सर्पपो मेरुसंनिभः' / अनु. पमा वाऽभिधीयते, यथा- 'मेरुः समुद्रोपमः' इत्यादि । स्वरूपभूतानामवयवानामरूपणम् , व्यत्ययरूपणं वा स रूपकदोषः, यथा- 'पर्वते रूपयितव्ये तत्स्वरूपभूतान् शिखरादीनवयवान् न रूपयति; अन्यस्य वा समुद्रादेः संबन्धिनस्तांस्तत्र रूपयति' इत्यादि । निर्देशदोषःयत्र निर्दिष्टपदानामेकवाक्यता न क्रियते, यथा- 'इह देवदत्तः स्थाल्यां पचति' इत्यभिधातव्ये पचतिशब्दं नाभिधत्ते । पदार्थदोषः-- यत्र वस्तुपर्यायोऽपि सन् पदार्थान्तरत्वेन कल्प्यते, यथा-सतो भावः सत्तेति कृत्वा वस्तुपर्याय एव सत्ता, सा च वैशेषिकैः षट्सु पदा 1क. ग, 'न वि' / 2 घ. छ. 'नं वि' / 3 क. ग. 'मये वि'1x कटो-1 For Private and Personal Use Only
Page #240
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 233 विशेषा0 र्थेषु मध्ये पदार्थान्तरत्वेन कल्प्यते; एतच्चायुक्तम्, वस्तूनामनन्तपर्यायत्वेन पदार्थानन्त्यमसङ्गादिति । यत्र सन्धिमाप्तौ तं न करोति, दुष्टं वा करोति, असौ संधिदोषः । इति द्वात्रिंशत् सूत्रदोषाः । एतैर्विरहितं यत् तल्लक्षणयुक्तं सूत्रमिति ॥ 4 ॥ तथा अष्टाभि गुणैर्यदुपेतं तल्लक्षणयुक्तं सूत्रमिति वर्तते । ते चेमे गुणाः " निद्दोसं सारवंतं च हेउजुत्तमलंकियं । उत्तणीयं सोवयारं चं मियं महुरमेव य ॥ 1 ॥ " निर्दोषम् - समस्तोक्ता 'नुक्तदोषविप्रमुक्तम्, दोषाभावोऽपि चेह गुणत्वेन विवक्षितः । सारवत् - गोशब्दादिवद् बहुपर्यायक्षमम् । हेतुः - अन्वयव्यतिरेकोपपत्तिलक्षणः, तेनान्वितं हेतुयुक्तम् । उपमो-स्प्रेक्षादिभिरलङ्कारैर्विभूषितमलङ्कृतम् । उपनयोपसंहृतमुपनीतम् । अग्राम्यभणितिसंयुक्तं सोपचारम् । वर्णाद्युचितपरिमाणं मितम् । श्रुतिमनोहरं मधुरमिति ॥ 1 ॥ अन्यैस्तु कैश्चित् पद् गुणाः सूत्रस्य पठ्यन्ते, तद्यथा "अप्पाखरमसंदिद्धं सारखं विस्सओमुहं । अत्थोभमणवज्जं च सुतं सव्वण्णुभासियं ॥ 1 ॥ " अत्राह- - तत्राऽल्पाक्षरम् - बहुसंग्राहकपरिमिताक्षरम्, यथेदमेव सामायिकसूत्रम् । असंदिग्धम् - सैन्धवशब्दवलवण-वसन- तुरङ्गपुरुषाद्यनेकार्थसंशयकारि न भवति । सारवच्वं च पूर्ववत् । विश्वतोमुखं प्रतिमूत्रं चरणानुगोगाद्यनुयोगचतुष्टयव्याख्याक्षमम् ; अथवा, 'अनन्तार्थत्वाद्यतो विश्वतोमुखम्, अतः सारवत्' इत्येवं सारवत्वस्यैव हेतुभावेनेदं योज्यते; अस्मिंश्व व्याख्याने पञ्चैते गुणा भवन्ति । स्तोमकाः- चकार-हिकार- तुशब्द- वाशब्दादयो निपाताः, तैर्निरर्थकैर्वियुक्तमस्तोभकम् । अनवद्यम् - कामादिपापव्यापाराऽमरूपकम् । एवंभूतं सूत्रं सर्वज्ञभाषितमिति । यैस्तु पूर्वेऽष्टौ गुणाः प्रोक्ताः, तेऽनन्तरश्लोकोक्तगुणास्तेष्वष्टसु गुणेष्वन्तर्भावयन्ति ; ये त्वनन्तरश्लोकोक्तानेव सूत्रगुणान् पठन्ति तेऽमीभिरेव पूर्वोक्तानामष्टानामपि संग्रहं प्रतिपादयन्ति । / 999 / / तदेवंभूतं सूत्रं मूत्रानुगमे उच्चारणीयम् तस्मिंश्रोच्चारितं कदा सूत्रस्पर्शिक निर्युक्तेरवसरो भवति 1, इत्याह Acharya Shri Kailassagarsuri Gyanmandir gae suddheti nicchie taha kae payacchee / सुत्ताला वयनासे निक्खित्ते सुतफासो उ ॥ 1000 ॥ 1. ग. 'मटा' / 2 निर्दोषं सारखच हेतुयुक्तमलङ्कृतम् । उपनीतं सोपचारं च मितं मधुरमेव च ॥ 1 ॥ 3 सारवद विश्वतोमुखम् । अस्तोभमनवद्यं व सूत्रं सर्वज्ञभाषितम् ॥ 1 ॥ 4. ग. 'रंगपु' / शुद्ध इति निश्चिते तथा कृते पदे । सूत्रालापकम्यासे निक्षिसे सूत्रस्पर्शस्तु ॥ 1000 ॥ सूत्रानुगमावसरत्वात् मृत्रेऽनुगते उच्चारिते सति, यथा- "करेगि भन्ते ! सामाइयं सव्वं सावज्जं जोगं" इत्यादि, तथा, सर्वदोषरहितत्वात् 'शुद्धमिदम्' इत्येवं निश्चिते; तथा व्याख्यानावसरत्वादेव 'करोमि, भदन्त !, सामायिकम्, सावयं, योगम्' इत्यादि कृते तथा, मूत्रालापकानां यथासंभवं नाम स्थापनादिन्यासे निक्षिप्ते न्यस्ते विहिते, ततस्तद्याख्यानार्थ सूत्रस्पर्शिकनिर्युर्व्यापारः ॥ इति द्वात्रिंशद्वाश्रार्थः । / 1000 ॥ एवं च सति किम् ?, इत्याह एवं सुत्तागमो सुत्तालावगगओ य निक्खेवो । सुत्तप्फासियजुत्ती नया य वचंति समयं तु ॥ 101 ॥ तदेवं सूत्रानुगोऽनुगममशमभेदः तथा सूत्रालापकगतश्च निक्षेपो निक्षेपद्वारतृतीयभेदः ; तथा, सूत्रस्पर्शिका निर्युक्तिर्निर्युक्यनुगमनृतीयभेदः; तथा, नयाश्च चतुर्थानुयोगद्वारोपन्यस्ताः, समकं युगपत् प्रतिमूत्रं व्रजन्ति गच्छन्तीति ॥ 1001 ॥ आह विनेयः नन्वनुगमोऽयं द्विविधोऽपि भणितः परमसौ तावद् व्याख्यास्वरूपः, तत्र व्याख्यायाः किं लक्षणम् 1, इति सुतं पयं पयत्थो संभवओ विग्गहो वियारो य । दूसियसिद्धी नयमयविसेसओ नेयमणुसुतं ॥ 1002 ॥ व्याख्यानविधौ प्रस्तुते प्रथमं तावदस्खलितादिगुणोपेतं यथोक्तलक्षणयुक्तं मूत्रमुचारणीयम् । इयं चान्यत्रास्खलितपदोच्चारणरूपा संहिता भण्यते । तत्थ 'पदं' इति पदच्छेदो दर्शनीयः । ततः पदार्थों वक्तव्यः । ततः संभवतो विग्रहः समासः कर्तव्यः । तचालनारूपो विचारः कर्तव्यः । ततो दूषितसिद्धिः- दूषणपरिहारः प्रत्यवस्थानरूपी निरूपणीयः । एवमुक्तणानुत्रं प्रतिभुवं नियमित विशेषतो नयानां मतविशेषैर्व्याख्यानं ज्ञेयम् । इति गाथासंक्षेपार्थः । विस्तरार्थस्तु संहितायाः सूत्रलक्षणाभिधानतो भाषाकारेण वस्तुतोऽभिहित एव । / 1002 / / पदादिगतं त्वमुं स एवाह 1 एवं सूत्रानुगमः सूत्रालापकगतश्च निक्षेपः । सूत्रस्पर्शिक ( निर् ) युक्तिर्नयाश्च व्रजन्ति समकं तु ॥ 1001 ॥ X (नयमतः) 2 सूत्रं पदं पदार्थ संभवतो विग्रहो विचारथ । / वूषितसिद्धिनंयमत विशेषतो ज्ञेयमनुसृतम् ॥ 1001 ॥ For Private and Personal Use Only
Page #241
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 234 विशेषा0 पइयमत्थवायगं जोयगं च तं नामियाइं पंचविहं । कारग-समास-तद्धिय-निरुत्तवच्चो वि य पयत्थो ॥ 1003 ॥ परबोहहिओ वत्थो किरिया-कारगविहाणओ वच्चो । पज्जायवयणओ वि य तह भूयत्थाभिहाणेण ॥ 1004 ॥ पञ्चक्खओऽहवा सोऽणुमाणओ लेसओ च सुत्तस्स । वच्चो व जहासंभवमागमओ हेउओ चेव ॥ 1005 ॥ पदं द्विविधं भवति- अर्थवाचकम् , द्योतक च । तत्र 'वृक्षः, तिष्ठति' इत्यादि वाचकम् । मादिकम् , चादिकं च द्योतकम् । तथा, पुनरपि पदं सापान्येन पश्चविधं नामिकादि । तत्र 'अश्वः' इति नामिकम् , 'खलु' इति नैपातिकम्, 'परि' इत्यौपसर्गिकम् , 'धावति' इत्याख्यातिकम् , 'संयतः' इति मिश्रम् । एवंभूनानां पदानां विच्छेदो द्वितीयं व्याख्यानाङ्गम् । तृतीयं तु व्याख्यानाङ्गं पदार्थः । स च कारकवाच्यादिभेदाचतुर्विधः । तत्र कारकेणोच्यत इति कारकवाच्या, कारकविषय इत्यर्थः, यथा 'पचतीति पाचका' इत्यादि । समासेनोच्यते रामासवाच्यः, 'राज्ञः पुरुपो राजपुरुषः' इत्यादि । तद्धितेनोच्यते तद्धितवाच्यः, 'वसुदेवस्याऽपत्यं वासुदेव' इत्यादि । निरुक्तेनोच्यते निरुक्तवाच्यः, 'भ्रमति च रौति च भ्रमरः' इत्यादि । तदेवं पदार्थस्य चातुर्वैध्यमुक्तम् । अथ प्रकारान्तरेण त्रिधोऽप्येष संभवतीति दर्शयति- 'परवाहेत्यादि' त्यथवा, परेषां श्रोतृणां बोधः परबोधः, तत्र कर्तव्ये हितो योऽर्थः पदार्थः स त्रिविधोऽपि वाच्यः, तद्यथा- क्रियाकारकविधानतः, पर्यायवचनतः, भूतार्थाभिधानेन च । तत्र क्रियाकारकभेदेन यथा- 'घट चेष्टायाम्' घटतेऽसाविति घटः । पर्यायवचनैर्यथा- घटः, कुटः, कुम्भः, कलश इत्यादि । भूतः सद्भूतो यथावस्थितोऽर्थस्तदभिधानतस्तत्परूपणेन च पदार्थो वाच्यः, तद्यथा- य ऊर्यकुण्डलोष्ट आयतवृत्तग्रीवः पृथुबुनोदरः स घट उच्यत इत्यादि । अथवा, अन्यथा पदार्थः सूत्रस्याऽयस्त्रिविधो वाच्यः, तद्यथा- प्रत्यक्षतः, अनुमानतः, लेशतश्च । अत्र प्रत्यक्षेणैव यादृशं पुस्तकादिलिखितमुपलभ्यते, गुरुमुखाद् वा यादृशं श्रूयते, नादृशमेव साक्षाद् यत्र प्ररूप्यते, स प्रत्यक्षतः पदार्थ उच्यते; यथा-"सम्यग्दशेन ज्ञान-चारित्राणि मोक्षमार्गः" इति गुरुमुखादेः श्रवणादिप्रत्यक्षेणोपलभ्य सम्यग्दर्शनादीनां मोक्षमार्गत्वं प्ररूपयति । अनुमान विहापित्तिरूपं गृह्यते, तस्यामप्यन्यथानुपपन्नार्थादतीन्द्रियस्य साध्यार्थस्याऽनुमीयमानत्वात् । तत्र प्रत्यक्षोपलब्ध एवार्थो यमर्थापत्तिलब्ध 1 परमर्थवाचकं द्योतकं च तत् नामिकादि पक्षविधम् । कारक-समास-सद्धित-निरुक्तवाच्योऽपि च पदार्थः । 1.03 ॥ +4) परपोधमिलो वाऽर्थः किया-कारकविधानतो वाश्यः । पर्यायवचनतोऽपि च तथा भूतार्थाभिधानेन ॥ 10.4 ॥ x (वि) प्रत्यक्षतोऽधता सोऽनुमानतो लेशनश्च सूत्रस्य । वाल्यो वा यथासंभवमागमतो हेतुनश्चैव । / 1015 ॥ ... घ. छ. 'न्या । / क. ग. स्विधान्'| त्स्वाआधिराम्मूतो। मर्थ कथयति, सोऽनुमानतः पदार्थ उच्यते, यथा-कथयन्ति मिथ्यादर्शनादीनि, पुनर्मोक्षमार्गो न भवति' इत्यर्थादेव गम्यत इति । तथा, लेशतः पदार्थो भवति, तत्र 'लिश श्लेषणे' लेशः श्लेषः, श्लिष्ट, समस्तमिति यावत् , तन्निर्देशात् पदार्थो गम्यते ; यथा "सम्यग्दर्शनज्ञान-चारित्राणि' इति त्रयाणामपि समस्तानां निर्देशात् 'समुदितानामेव मोक्षमार्गत्वम् , नैकैकशः' इति गम्यते । ततोऽसौ लेशेन श्लेषण मूचितो लेशतः पदार्थोऽभिधीयते । तदेवं प्रकारान्तरेणाऽप्युक्तस्त्रिविधः प्दार्थ्ः। _ अथवा, यथासंभवमागमतः, हेतुतश्च द्विविधः पदार्थो वाच्यः, तत्र भन्या-'भव्य निगोदादिप्रतिपादकपदानामागमत आज्ञामावेणैवाऽर्थः प्रतिपाद्यते । न हि भव्या-'भव्यादिभावप्ररूपणे आगमं विहाय प्रायः प्रमाणान्तरं प्रवर्तते । अतोऽयमागमतः पदार्थ उच्यते । यत्र च हेतुः संभवति, तत्र हेतुतः पदार्थोऽभिधीयते, यथा- कायप्रमाण आत्मा न सर्वगतः, कर्तृत्वात् , कुलालादिवत् , इत्यादि । ननु मूर्त आत्मा, कर्तृत्वात् , कुलालादिवत् , इत्येवं मूर्तिमत्त्वमप्यात्मनोऽनेन हेतुना सिध्यतीति चेत् । सत्यम् , इष्यत एव संसार्या स्मनो मूर्तत्वमपि, इति न किश्चिद् नः श्रूयते । इति हेतुतोऽयं पदार्थोऽभिधीयते । तदनेन ____"आणांगेझो अत्थो आणाए चेव सो कहेयन्वो । दिट्ठतिओ दिटुंता कहणविहिविराहणा इहरा ॥ 1 ॥ " इत्ययमर्थः समर्थितो भवतीति । तदेवमुक्तो विस्तरतः प्दार्थ्ः॥1003 ॥ 1004 ॥ 1005 // अथ पदविग्रहमाहपायं पयविच्छेओ सामासविसओ तयत्थनियमत्थं । पयविग्गहो त्ति भण्णइ सो सुद्धपए न संभवै ॥ 1006॥ इह प्रायेण यः समासविषयः पदयोः पदानां वाऽनेकार्थसंभवे सतीष्टपदार्थनियमाय विच्छेदः क्रियते स पदविग्रहः, यथा-- राज्ञः पुरुषो राजपुरुषः, श्वेतः पटोऽस्येति श्वेतपटः, मत्ता बहवो मातङ्गा यस्मिन् वने तद् मत्तबहुमातङ्ग बनमित्यादि । स च शुद्ध एकस्मिन् पदे न संभवति, अतः पदयोः, पदानां चेत्युच्यते । इह कश्चित् पदविच्छेदोऽपि समासविषयो न भवति, कचित् समासनिरोधात् यथा-व्यासः पारासर्यः, रामो जामदग्न्य इत्यादि । अतः प्रायोग्रहणमिति ॥ 1006 ॥ , आज्ञाग्राह्योऽर्थ आज्ञयैव स कथयितव्यः । दान्तिको दृष्टान्तात् कथनविधिविराधनेतरथा ॥ 3 ॥ 2 क. ग. 'णागज्शो' लिए 3 प्रायः पदविच्छेदः समासविषयस्तदर्थनियमार्थम् । पदविग्रह इति भण्यते स शुद्धपदे न संभवति ॥ 1006 ॥+(s) 0Iti) For Private and Personal Use Only
Page #242
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra vizeSA0 www.kobatirth.org 235 Acharya Shri Kailassagarsuri Gyanmandir atha चालना - प्रत्यवस्थाने प्राह सुत्तगयमत्थविसयं व दूसणं चालणं मयं, तस्स । सद-त्थण्णायाओ परिहारो पञ्चवत्थाणं ॥ 1007 ॥ यत्सूत्रविषयम्, अर्थविषयं वा शिष्य-प्रेरकैर्दूषणमुद्भाव्यते, तञ्चालनं विचारो मतमभिप्रेतम् । सूरीणां 'तस्स ति' तस्य चालनस्य परिहारः प्रत्यवस्थानं दुषित सिद्धिरित्यर्थः । कस्माद् योऽसौ परिहार 1, इत्याह- शब्दाऽर्थन्यायतः- शब्दविषयिणा न्यायेन शब्दसंभविन्या युक्तया शब्दगतंदूषणस्य परिहार, अर्थविषयिणा न्यायेनाऽर्थसंभविन्या युक्तयाऽर्थगतदूषणस्य परिहारः प्रत्यवस्थानं दूषितसिद्धिरिति भावार्थः । नयमतविशेषाश्च शब्दाऽर्थगतदूषणस्य परिहारः प्रत्यवस्थानमित्यपि द्रष्टव्यम् । इदमुक्तं भवति - 'करोमि भदन्त ! सामायिकम् इत्यादौ गुर्वामन्त्रणवचनो भदन्तशब्द इत्युक्ते कविचालनां करोति- नन्वेवं तर्हि गुरुवर भदन्तशब्दाऽनभिधानप्रसङ्गः, अभिधाने वाऽऽनर्थक्यादिदोषप्रसङ्गः । अत्र प्रत्यवस्थानमुच्यते- आचार्याभावे स्थापनाचार्यस्य पुरतः सर्वापि सामाचारी क्रियत इति ज्ञापनार्थमिदम्, अन्यत्रापि चोक्तम्- " ठेवणाआयरियस्स सागायारी पौंजर यं " इत्यादि । तथा दृश्यते चार्हदभावेऽर्हत्प्रतिमोर्पवेशनमिति । अथवा, गुरुविरहेऽपि स्वातन्त्र्यनिषेधो विनयमूलधर्मोपदर्शनार्थं च गुरुगुणज्ञानोपयोगो विधेय इत्येतनानेन ज्ञाप्यते । यदि वा नाम-स्थापना द्रव्य भावभेदाच्चतुर्विध आचार्यः, तत्राचार्योपयोगरूपो योऽसौ भावाचार्यः शिष्यस्य मनसि वर्तते, तद्विषयमिदमामन्त्रणं मनोविवर्तमानगुणमयाचार्यनिबन्धनमिति भावः । अतो गुरुविरहोऽप्यत्रासिद्ध एवेति भावः । इत्येवमन्यत्रापि चालना - प्रत्यवस्थाने यथासंभवमभ्यू इति । तदनेन " संहिता च पदं चैव पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं व्याख्या तन्त्रस्य षड्विधा ॥ 1 ॥ " 1. इत्येतद् यदन्यत्र षड्विधं व्याख्याखरूपमुक्तम्, तदिह समर्थितमिति ॥ 1007 | नन्दिं पद्विधं व्याख्यास्वरूपं सर्वत्रापि व्यापकम्, आहोस्वित् प्रतिनियतसूत्रविषयम् 1, इत्यत्रोपसंहारगर्भमुत्तरम्, नैगगादिनयविषयं च दर्शयन्नाह- 1 सूत्रगतमर्थविषयं वा दूषणं चालनं मतं तस्य शब्दाऽर्धन्यायात् परिहारः प्रत्यवस्थानम् ॥ 1007 ॥ 2क. 'ताविषयि । 3 क. 'थ्प्'| 4क. ग. 'गुर्वभावे भ' / 5स्थापन (चार्यस्य सामाचारी प्रयुज्यते च । 6 क. ग. 'पसेवन' / ऐवम सुत्तमत्थं सव्वनयमयावयारपरिसुद्धं । भासिज्ज निरवसेसं पुरिसं व पडुच्च जं जोग्गं ॥ 1008 ॥ एवमित्थं पविधव्याख्यानेन सूत्रं सूत्रं प्रति सर्वत्र सर्वनयावतारपरिशुद्धं निरवशेषमर्थ भाषेत - व्याख्यानयेत् पुरुष SA प्रज्ञादिगुणोपेतं प्रतीत्य यद् यस्य व्याख्यानं नयमतविचारणं वा योग्यम्, तत् तस्य वदेत् उक्तं च "थ नएहिं वित्तं अत्थो य जिणमये किंपि । आसज्ज उ सोयारं नए नयविसारओ बूया ॥ 1 ॥" इति । नवेषु षट्सु व्याख्यानभेदेषु मध्ये सूत्रानुगमादीनां कः कस्य विषयः 1, इत्याशङ्कयाह होइ इत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो । सुत्तालावन्नासो नामाइन्नासविणिओगं ॥ 1009 ॥ सुत्तप्फासियनिज्जुत्तिनिओगो सेसओ पयत्थाई । पायं सो चिय नेगमनयाइमयगोयरो होइ ॥ 1010 ॥ अस्खलितादिगुणोपेतं सूत्रमुच्चार्य तत्पदच्छेदं चाभिधाय सूत्रानुगमोऽनुगमप्रथमभेदः कृतार्थोऽवसितप्रयोजनो भवति । सूत्रालापकन्यासस्तु निक्षेपतृतीय भेदरूपो नाम-स्थापनादिन्यासविनियोगमात्रं कृत्वा कृतार्थो जायते । 'सुत्तप्फासियेत्यादि' वक्ष्यमाणं मायग्रहणमत्रापि संबध्यते । ततश्च प्रायः शेषः पदार्थ-पदविग्रह-चालना- प्रत्यवस्थानलक्षणव्याख्याचतुष्टयरूपः सूत्रस्पर्शिक नियुक्तेर्नियोगो व्यापारः स एव च पदार्थादिः प्रायो नैगमादिनयमतगोचरो भवति, पदार्थादावेत्र कथ्यमाने नैगमादिनयमवृत्तेरिति ॥ 1001 ॥ 1010 // अथवा प्रायोग्रहणस्य फलमाह - पायं पयविच्छेओ उ सुत्तप्फासोवसंघिओ जेण । कत्थइ तयत्थ-कारण-कालाइगई तओ चैत्र ॥ 1011 ॥ न केवलं पदार्थादयः, किन्तु प्रायः पदविच्छेदोऽपि सूत्रस्पर्शिकनियुक्त्युपसंहृत एव तत्क्रोडीकृतस्तदन्तर्भाव्येव मन्तव्य इत्यर्थः, 1 एवमनुसृत्रमर्थं सर्वनयमतविचारपरिशुद्धम् । भाषेत निरवशेषं पुरुषं वा प्रतीत्य यद् योग्यम् ॥ 1008 ॥ 2क. ग. 'भासेज' / 3 नास्ति नयैर्विहीनं सूत्रमर्थश्च जिनमते किमपि । आसाद्य तु श्रोतारं नयानू नयविशारदो ब्रूयात् ॥ 1 ॥ x (कयाथो) * भवति कृतार्थ उक्तत्वा सपदच्छेदं श्रुतं श्रुतानुगमः । सूत्रालापन्यासो नामादिन्यासविनियोगम् ॥ 1009 ॥ सूत्रस्पर्शिक नियुक्तिनियोगः शेषकः पदार्थादिः । प्रायः स एवं नैगमनयादिमतगोचरो भवति ॥ 1010 ॥ 6 प्रायः पदविच्छेदस्तु सूत्रस्पर्शोपसंहृतो येन । कुत्रचित् तदर्थ कारक-कालादिगतिस्तत eva ॥ 1011 For Private and Personal Use Only 5 ka. ga. 'tha prA' /
Page #243
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 236 विशेषा0 इति पूर्वगाथायां मायोग्रहणमकारि । कस्मात् पुनः पदविच्छेदोऽपि तद्विषयः 1, इत्याह- येन कारणेन तेषां विच्छिआपदानामर्थस्तदर्थस्तस्य, तथा, कारक-काल-क्रियादीनां च गतिरवबोधस्तत एव पदच्छेदमात्रादेव जायते । ततस्तत्र पदविच्छेदमात्रमेव सूत्रस्पर्शिकनियुक्तिः करोति, तावतैव त्व्यापार्प्रिस्माप्तेः। अता पदच्छेदोऽपि तदन्तर्भाव्येव । उपलक्षणं चैतत् , ततो न केवल पदार्थादिरंव नैगमादिनयविषयः, किन्तु पदच्छेद-सूत्रालापकन्यासादयोऽपि मायस्तद्विषयः, तत्रापि सद्विचारमत्तेरिति । तदेवमुक्तोऽनुगमः, तनणनमसङ्गतो नयावाभिहिताः । तथा च समाप्तान्यनुयोगद्वाराणि ॥ 1.11 ॥ (सति समाप्तानि चत्वारि अनुः अत आइ.. अणुओगद्दाराणं परूवणं तप्पओयणं जं च । इह चेव परिसमाणियमव्यामोहत्थमत्थाणे ॥ 1012 ॥ यद्यप्यध्ययनसमाप्तावेवाऽनुयोगद्वाराणां सामस्त्येन समाप्तिरिष्यते, तथापि यच्चतुर्णामप्यनुयोगद्वाराणां मरूपणम् , यच्च तत्मयोजनम् , तदिहाऽऽदावस्थान एव शिष्याणामव्यामोहाथ प्रिस्मापित्म्। अन्यथा सध्ययनस्याऽऽदाबुपक्रमः समाप्येत, ततो दरव्यवधानेन कचिद् निक्षेपः, काप्यनुगमः, कचित्तु नयाः परिसमाप्येरन् । एवं चातिग्रन्थव्यवधानेनाऽनुयोगद्वाराणां समाप्ती व्यामुह्येयुर्विनेयाः॥1.12 कथं पुनरित्थं समाप्तौ तेषामव्यामोहः 1, इत्याह दाइयदारविभागो संखेवेणेह, वित्थरेणावि । दाराणं विणिओगं नाही काउं जहाजोगं ॥ 1.13 ॥ इहैव संक्षेपेण दर्शितानुयोगद्वारविभागो विनेयः पुरस्ताद् विस्तरेणापि यथायोग्यं यथास्थानं स्वयमेव ज्ञास्यति विनियोग । कर्तुम् , न तु मोहमनुभविष्यति ॥ इति त्रयोदशगाथार्थः ॥ 1013 ॥ ॥ अनुयोगद्वाराणि समाप्तानि ॥ इदानी 'तित्थयरे भगवंते' इत्यादिवक्ष्यमाणग्रन्थस्य प्रस्तावनामुपरचयन्नाहसंपयमत्थाणुगमे सत्थोवग्घायवित्थरं वोच्छं । कयमंगलोवयारो सोऽतिमहत्थो त्ति काऊणं ॥ 1.14 ॥ , अनुयोगद्वाराणां प्ररूपणं तत्प्रयोजनं यच्च । इहैव परिसमापितमव्यामोहार्थमस्थाने ॥ 1.12 ॥ दर्शितद्वारविभागः संक्षेपेणेह, विस्तरेणापि । द्वाराणां विनियोग ज्ञास्यति कर्तुं यथायोगम् ॥ 1.13 ॥ 4 गाथा 1025 / / 5 सांप्रतमांनुगमे शास्त्रोपोद्धातविस्तरं वक्ष्ये । कृतमङ्गलोपचारः सोऽसिमहार्थ इति कृत्वा ॥ 1.14 ॥ अर्थानुगानुगमाख्ये तृतीयेऽनुयोगद्वारे ऽउद्देसे निदेसे य निग्गमे इत्यादिना यः पूर्व संक्षेपेण शास्त्रस्योपोद्धात उक्तः, तस्यैव सांप्रतमहं विस्तरं वक्ष्ये । कथंभूतः सन् ?, इत्याह- कृतमङ्गलोपचारः कृततीर्थकरादिनमस्कारः सन् । किम् ?, इत्याह- समस्तसिद्धान्तानुयोगसाधारणत्वात् सोऽतिमहार्थ इति कृत्वा ॥ 1014 ॥ अत्र प्रेरकः प्राह---- नेणु मंगलं कयं चिय किं भुज्जो, अह कयं पि कायव्वं । दारे दारे कीरै तो कीस न मंगलग्गहणं ? ॥ 1.15 ॥ नवादी 'आभिणिवोहियनाणं' इत्यादिना मङ्गलं कृतमेव, तत् किमिति भूय्स्त्दार्म्भ्ः। अथ कृतमपि पुनः कर्तव्यं तत् , नहि प्रत्यध्ययनम् , प्रत्युद्देशकम् , प्रतिमूत्रं च द्वारे द्वारे उपक्रमादिके किमिति न मङ्गलग्रहणं क्रियते ? इति ॥ 1015 ॥ अत्र कश्चिदाचार्यदेशीयोऽन्तरभाषया प्रतिविधानमाह नेणु मज्झम्मि वि मंगलमाइदं तं च मज्झमेयं ति । सत्थमणारई चिय एवं कत्तोच्चयं मझं ? ॥ 1016 ॥ ननु शास्त्रस्यादौ, मध्ये, अवसाने च मङ्गलं कर्तव्यत्वेन पूर्वमूरिभिरादिष्टम् , तत्रादौ विहितं मङ्गलम् । एतच्च शास्त्रस्य मध्यम ततो मध्यमङ्गलमत्र कर्तव्यमेव, किमनेन प्रेर्येण ? इति । तदेतदुत्तरमयुक्तमेव, इत्याचार्यो दर्शयति- 'सत्थमित्यादि नन्वादिमङ्गलार्थ नन्दिरु तः, ततोऽनुयोगद्वाराण्यभिहितानि, यत्तु सामायिकाध्ययनलक्षणं शास्त्रं तदनारब्धमेव, तस्याऽद्याप्यक्षरमपि न व्याख्यायते, कौतस्त पुनस्तन्मध्यं, येन मध्यमङ्गलताऽस्य भवेत् ? इति । / 1016 ॥ अत्राचार्यदेशीय एव शास्त्रस्य मध्यता समर्थयन्नाहचौरणओगदारं जं सत्थं तस्स तेण मज्झमिणं । साहै मंगलगहणं सत्थस्संगाई दाराणि ॥ 1017 ॥ 2 क. ग. 'रितीस्स्य्'| 1 गाथा 973 / 2 ननु मङ्गलं कृतमेव किं भूयः, अथ कृतमपि कर्तव्यम् । द्वार द्वारे क्रियते ततः कस्मात् न मङ्गलग्रहणम् ॥ 1.15 ॥ 3 गाथा 75 / / ननु मध्येऽपि मामलमादिष्ट तच्च मध्यमेतदिति । शाखमनारब्धमेवैतत् कौतस्त्वं मध्यम् ? ॥ 1016 ॥ 5 क.ग. 'लमेव त' / 6. प.छ. 'आचा' / 7 चतुरनुयोगहारं यत, शाम्न तम्य तेन मध्यमिदम । कथयति मालमहणं शाखस्याङ्गानि द्वाराणि ॥ 1.17 ॥ For Private and Personal Use Only
Page #244
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 237 विशेषा उपक्रमादीनि चत्वार्यनुयोगद्वाराणि यस्य तच्चतुरनुयोगद्वारं यतः शाखा, तेनोपक्रम-निक्षेपलक्षणमनुयोगद्वारद्वयमतिक्रम्य यदिदमनुगमभेदात्मकस्योपोद्घातस्यादौ मङ्गलं तद् युक्तित एव मध्यमङ्गलं भवति । बैच शास्त्रेऽनारब्धेऽप्यनुयोगद्वारमध्ये मङ्गलग्रहणं तदेव साधयति' कथयति शापयति यदुत-शास्त्रस्याऽङ्गानि शास्त्रस्वरूपभूतान्येवाऽनुयोगद्वाराणि, न पुनस्ततो भिन्नानि, अतस्तदारम्भे शास्त्रमारब्धमेव मन्तव्यम् । ततः शाखस्यैवेदं मध्यमङ्गलमिति स्थितम् । / 1017 ॥ इत्याचार्यदेशीयेनोक्ते सूरिराह तहवि न मज्झं एवं भणियमिहावस्सयस्स जं म्ज्झ्ण्। तं मंगलमाइलैं इदमज्झयणस्स होज्जाहि॥1.10॥ तथापि भवदुक्तयुक्त्यापि नैतद् मध्यं भणितं- नैतद् मध्यमुपपद्यते, किन्त्विह पडध्ययनास्मकस्याऽऽयश्यकस्य यद् मध्यं तत्पूर्वमादावेव भाष्यकृता मालभादिष्टं मध्ययगलत्वेन प्रतिपादितम् , इदं त्वावश्यकमध्यं न भवमेव, किन्तु भवदभिहितयुक्त्या यदि भवति तदा प्रथमस्य सामायिकाध्ययनस्यैतद् मध्यं भवेदपीति ॥ 1.18 ॥ * मूरिरेवाह, किश्च भणियं च पुव्वमेयं सव्वं चिय मंगलं ति किमणेण ? | मंगलं ति य बुद्धिपरिग्गहं पि कारावियो सीसो॥1.19॥ ' भणितं चेदमादौ-सर्वमेवैतच्छास्त्रं मङ्गलरूपमेव, तत्किमनेन विशेषतो मध्यादिपालकरणयासेन । अवै ब्रूषे- समस्तशास्वस्य मङ्गलरूपत्वेऽपि शिष्यस्य मङ्गलनयमतिपरिग्रहार्थों यवः । तदपिन, यस्मात शिष्योऽपि मालत्रयमतेः परिग्रहं प्रागेव कारिता, इति किमनेन । ॥ 1019 ॥ अथाचार्यदेशीयो निरुत्तरीकृतो विलक्षः सन् माह- ननु यदि सर्वमप्येतच्छावं मालम् , मङ्गलत्रयमतिपरिग्रहं च मागेव कारितः शिष्याः, अतो नेदं मध्यमङ्गलम् , तर्हि भवन्तोऽपि कथयन्तु-किमर्थमिदं मङ्गलम् , इत्याशङ्कध सूरियथावस्थितं समाधानमाह आवस्सयस्स तं कयमिदं तु नावासमित्तयं किंतु । सव्वाणुओगनिज्जुत्तिसइत्थपारंभ एवायं ॥ 1.20 ॥ 1 क.ग. 'यच्छास्त्रे' / 3 क.ग. 'ति ज्ञा' / 3 तथापि न मध्यमेतद् भणितमिहावश्यकस्य यद् मध्यम् । तद् मङ्गलमाविष्टमिदमध्ययनस्य भवेत् ॥ 1.18 ॥ भणितं च पूर्वमेतत् सर्वमेव मङ्गलामिति किमनेम । मङ्गलमिलि च बुद्धिपरिग्रहमपि कारितः shissyH॥ 1.15 // 5 आवश्यकस्य तत्कृतमिदं तु नावश्यकमात्र किन्तुं । सर्वानुयोगनियुक्तिशास्त्रप्रारम्भ एवाऽयम् ॥ 1020 ॥ 6 क.ग. 'सत्थोपा' / 'ओभिणियोहियनाणे' इत्यादिना यदादौ मङ्गलं कृतम् , यञ्च 'सर्वमपि शास्त्रमेतद् मङ्गलात्मकमेवेत्युक्तम् , यदपि च शिष्यो मालत्रयमातेपरिग्रह कारितः, तदेतत् सर्वमावश्यकस्य कृतम् । इदं तु यस्याऽऽरम्भे प्रस्तुतं मङ्गलं क्रियमाणमास्ते, तद् नावश्यकमात्रम् , किन्तु सर्वेषामपि सिद्धान्तशास्त्राणां योऽयमनुयोगस्तत्संवद्धा येयमुषोद्धातनियुक्तिः, तल्लक्षणं यद् वस्तुतोऽन्यत् शास्त्रं तत्मारम्भ एवा. 'यम् । तस्य चोपोद्धातनियुक्तिशास्त्रस्य सकलसिद्धान्तव्यापकत्वेन महार्थत्वादविघ्नसंपादनायेदं मङ्गलमिति ॥ 1020 ॥ आइ- कुतः पुनरेतदवसीयते, यत्सर्वानुयोगनियुक्तिशास्त्रमारम्भोऽयम् , इस्याहदेसकालियाइनिज्जुत्तिगहणओ भणियमुपरि वा जं च । सेसेसु वि अज्झयणेसु होइ एसेव निज्जुत्ती ॥ 1021 ॥ 'आवस्सयस्स दसकालियस्स तह उत्तरज्झमायारे' इत्याधनन्तरवक्ष्यमाणग्रन्थे यद् दशकालिकादिनियुक्तिग्रहणं करिष्यति तस्माद्, यदि वा यदुपरिष्टादिहैवाग्रे वक्ष्यति-शेषेष्वपि चतुर्विंशतिस्तवादिषु निःशेषसिद्धान्तगतेषु चाध्ययनेष्वेपैवोपोद्धातनियुक्तिर्भवतीति । एतस्माच्चैतज्ज्ञायते, यत्सर्वानुयोगनियुक्तिशास्त्रारम्भोऽयमिति ॥ 1021 / / अत्राप्याह प्रेरकःसामाइयवक्खाणे दसालियाईण कोऽहिगारोऽयं । जं पायमुवग्याओ तेसिं सामन्न एवायं ॥ 1022 ॥ इह तेसिं तम्मि गए वीसुं बीसुं विसेसमित्तोऽयं । घिच्छी सुहं लहुं चिय तग्गहणं लाघवत्थमओ ॥ 1.23 ॥ ननु सामायिकाध्ययनस्येह व्याख्याने प्रस्तुते को हि दशकालिकादीनां ग्रहणेऽवसरः 1 / अत्रोच्यते- यद् यस्मादयमुपोद्घातः पायस्तेपामपि दशकालिकादीनां सामान्य एव- समानवक्तव्यतारूप एव । अत उपोद्धातसामान्यात् तेषापपीह ग्रहणम् । प्रायोग्रहणात् सामायिकस्य तीर्थकराद् निर्गमः, दशकालिकस्य शय्यंभवात् , उत्तराध्ययनानां तीर्थकरादिनानामहर्षिभ्यो निर्गम इत्यादिविशेषोऽपि कश्चिदल्पो द्रष्टव्यः । ततश्चेह तेषां दशकालिकादीनां तस्मिन् सामान्ये उपोद्घाते गतेऽवगतेऽवबुद्धे यत् पृथक् पृथग् निर्गमादिकं किमपि 1 गाथा 79 / 2 दशकालिकादिनियुक्तिग्रहणतो भणितमुपरि वा यच्च । शेषेष्वप्यध्ययनेषु भवस्येपापि नियुक्तिः ॥ 1021 ॥ 3 गाथा 1074 / सामायिकव्याख्याने दशकालिकादीनां कोऽधिकारोऽयम् । यस्त्राय उपोद्घातस्तेषां सामान्य एवाऽयम् ॥ 1022 ॥ इह तेषां तस्मिन् गते विष्वग् विष्वग् विशेषमानोऽयम् । प्रहीष्यति सुखं सम्वेव तद्ग्रहणं लावार्थमतः ॥ 1023 ॥ For Private and Personal Use Only
Page #245
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 238 विशेषा0 विशेषमात्रं तच्छिष्यः सुखेन लघु च स्वयमपि ग्रहीष्यति । अतो लाघवार्थमिह दशकालिकादीनां ग्रहणमिति ॥ 1022 ॥ 1023 // अथोपसंहरंस्तात्पर्यमाह तम्हा जेण महत्थं सत्थं सव्वाणुओगविसयमिणं । सत्थंतरमेवहवा तेण पुणो मंगलग्गहणं ॥ 1024 ॥ तस्माद् येन कारणेन सर्वानुयोगविषयत्वादिदमुपोद्धातलक्षणं शास्त्रं महार्थम् , अथवा, बहुवक्तव्यत्वाद् वस्तुतो यस्माच्छाखान्तरमेवेदम् , न स्वावश्यकमात्रम् , तेनाऽस्थादौ पुनरपि मङ्गलग्रहणम् , इत्येष स्थितः पक्षः ॥ इत्येकादशगाथार्थः ॥ 1024 ॥ किं पुनस्तद् मङ्गलम् , इत्याह तित्थयरे भगवंते अणुत्तरपरक्कमे अभियनाणी । तिण्णे सुगैगैगए सिद्धिपहपएसए वंदे ॥ 1.25 ॥ तीर्यते भवोदधिरनेन, अस्मात् , अस्मिन्निति वा तीर्थ वक्ष्यमाणस्वरूपम् , तत्करणशीला: "o हेतुताच्छील्ये." इत्यादिना टप्रत्यये तीर्थकराः, तान् वन्दे, इति संबन्धः । कथंभूतान् ?, इत्याह- भगः समप्रैश्वर्यादिलक्षणो विद्यते येषां ते भगवन्तोऽर्हन्तस्तान भगवतः । पुनरवि कथंभूतान् ?, इत्याह- अनुत्तरपराक्रमानिति- पराक्रयो वीर्य, तदनन्तत्वादनुत्तरं येषाम् । अथवा, परेयां क्रोधादिशत्रूणामाक्रमणं विक्षेषणं पराक्रमः सोऽनुत्तरः प्रधानरूपो येषां तेऽनुसरपराक्रमास्तानिति । तथा, अनन्तज्ञेयपरिच्छेदादमितमपरिमितं केवलरूपं ज्ञानं येषां तेऽमितज्ञानिनस्तानिति । तथा, तरन्ति स्म भवार्णवमिति तीर्णास्तानिति । तीर्वा च भवजलधि सुगतिगतिगतानिति,- तत्र राग-द्वेषविकलव-सर्वज्ञत्व-सर्वदर्शित्वादिभ्यो निरुपमसुखभागिनः सुगतयः सिद्धास्तैरेव गम्यमानत्वाद् गतिः सिद्धिस्तां गताः सुगतिमतिगतास्तानिति । तथा, तस्या एव सिद्धः पन्थाः सम्यग्दर्शन-ज्ञानादिको मार्गस्तस्य प्रकृष्टा देशकाः सिद्धिपथप्रदेशकास्तान् वन्देऽभिवादये स्तौमि ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ 1025 ॥ विस्तरार्थ तु विभणिषुर्भाष्यकार एवाहतिजइ जं तेण तहिं तओ व तित्थं तयं च दवम्मि । सरियाईणं भागो निरवायो, तम्मि य पसिद्धे ॥ 1026 ॥ .. तस्माद् येन महार्थं शास्त्रं सर्वानुयोगविषयमिदम् । शाखामसरमेवाऽथवा सेन पुनर्मङ्गलग्रहणम् ॥ 1024 ॥ 2 तीर्थकरान् भगवतोऽमुत्तरपराक्रमाममितज्ञानान् । तीन सुगतिमलिगतान् सिविपथप्रदेशकान् वन्दे ॥ 1025 ॥ 3 पाणिनीये ॥ 32 ॥ 20 ॥ तीर्यते यत् तेन तत्र ततो वा तीर्थ तच्च दव्ये । सरिदादिक भागो निरपाया, सस्मैइश्व प्रसिद्ध ॥ 1.26 ॥ तेरिया तरणं तरियन्वं च सिद्धाणि, तारओ पुरिसो । बाहो-डुबाइ सरणं, तरणिजं निन्नयाईयं ॥ 1027 ॥ यत यस्मात् तीर्यते दुस्तरं वस्तु तेन सस्मिस्ततो वेत्यतस्तीमुच्यते । तच्च माम-स्थापना-द्रव्य-भावभेदाचतुर्विधम् । तत्र नामस्थापने सुगमे । द्रव्ये द्रव्यभूतमप्रधानभूतं सरित-समुद्रादीनां निरपायः कोऽपि नियतो भागः प्रदेशस्तीर्थमुच्यते । तस्मिंश्च प्रसिद्ध सिद्धे सत्यस्याऽऽपेक्षिकशब्दत्वादेतानि नियमात् सिध्यन्ति । कानि', इत्याह- तरिता पुरुषः, तरणं चाहो डुपादि, तरणीयं तु निम्नगादिकमिति ॥ 1027 ॥ कथं पुनरिदं द्रव्यतीर्थम् ?, इत्याह देहाइतारयं जं बज्झमलावणयणाइमत्तं च । णेगंताणञ्चतियफलं च तो दव्वतित्थं तं ॥ 1028 ॥ यस्मादिदं देहादिकमेव द्रव्यमानं तारयति- नद्यादिपरकूलमात्रं नयति, न पुनर्जीवं संसारसमुद्रस्य मोक्षलक्षणं परकूल प्रापयति, अतोऽप्रधानत्वाद् द्रव्यतीर्थम् । तथा बाह्यमेव मलादिद्रव्यमात्रमपनयति, न त्वन्तरङ्ग प्राणातिषातादिजन्यकर्ममलम् । तथा, अनैकान्तिकफलमेवेदं नद्यादितीर्थम्- कदाचिदनेन नद्यादेस्तरणात् , कदाचितु तत्रैव मन्जनात् । तथा, अनात्यन्तिकफलं चेदम् , तथाहिएकदाऽनेन तीर्णमपि नद्यादिकं पुनरपि च तीर्यत इत्यनात्यन्तिकफलत्वम् । आत्मना वाऽस्य नद्यादितीर्थस्य द्रव्यमात्रत्वेनाऽप्रधानत्वात् सर्वत्र द्रव्यतीर्थत्वं भावनीयमिति ॥ 1028 / / इह केपांचिद् मतमाशङ्कय परिहरनाहैह तारणाइफलयं ति हाण-पाणा-'वगाहणाईहिं । भवतारयं ति केई तं नो जीवोवघायाओ ॥ 1029 ॥ सूणंगं पिव तमुदूहलं व न य पुण्हकारणं ण्हाणं । न य जइजोग्गं तं मंडणं व कामंगभावाओ ॥ 1030 ॥ , तरीता तरणं तरयितव्यं च सिद्धानि, तारकः पुरुषः । वाहो-दुपादि तरणं, तरणीयं निम्नगादिकम् ॥ 1.27 ॥ 2 देहादिनारकं यत् बाह्यमलापनयनादिमानं च । नैकान्ता-'ऽत्यन्तिकफलं च ततो द्रव्यतीर्थ तत् ॥ 1028 ॥ 3 क. ग. 'ल्म्नै। 1 इह नारणाविफलकमिति स्नान-पाना-'वगाहनादिभिः । भवतारकमिति केचित् तनो जीवोपघातात् ॥ 1029 ॥ सूनाशामपि वा तदुदूखलमिव न च पुण्यकारणं स्नानम् । न च यतियोग्यं तद् मण्डनमिव कामानभावात् ॥ 1030 ॥ For Private and Personal Use Only
Page #246
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 239 विशेषा0 इह केचित् तीर्थका मन्यन्ते नद्यादेः संबन्धि द्रव्यतीर्थं किल स्नान- पाना-ज्वगाहनादिभिर्विधिवदासेव्यमानं भवतारकं संसारमहामकरालयमापकं भवत्येव । कुतः 1, तारणादिफलमिति कृत्वा शरीरतारण-मलक्षालन-तृव्यवच्छेद- देहोपशमादिफलत्वादित्यर्थः ; अनेन चाध्यक्षसमीक्षितदेहतारणादिफलेन परोक्षस्यापि संसारतारणफलस्याऽनुमीयमानत्वादिति भावः । तदेतद् नोपपद्यते, स्नानादे जीवोपघातहेतुत्वात् खर्3A-सि- धेनु- शूलादिवदिति । एतदुक्तं भवति जीवोपघातहेतुत्वाद् दुर्गतिफला एव स्नानादयः कथं नु भवतारकास्ते भवेयुः, सूना वध्यभूम्यादीनामपि भवतारकत्वमसङ्गात् । इति । इतश्च नद्यादितीर्थं भवतारकं न भवति, सूनाङ्गत्वाद- सूनाप्रकारत्वात् उदूखलादिवदिति । न च पुण्यकारणं स्नानम्, नापि यतिजनयोग्यं तत् कामाङ्गत्वात् मण्डनवत् अन्यथा ताम्बूलभक्ष- पुष्पबन्धन - देहादिधूपनाऽभ्यञ्जनादयोऽपि च भुजङ्गादीनां पुण्यहेतवः स्युः । न च देहतारणादिमात्रफलदर्शनेन विशिष्टं भवतारणादिकं फलमुपपद्यते, नियामकाभावात्, प्रत्यक्षवीक्षितमाण्युपमदेवाधितत्वाश्च इत्याद्यभ्यूव स्वधियाऽत्र दोपजालमभिधानीयमिति । / 1029 / / 1030 // Acharya Shri Kailassagarsuri Gyanmandir atha paro ब्रूयात् किम् ?, इत्याह देहोत्रगारि वा तेण तित्थमिह दानासणाईहिं । महु-मज्ज - मंस- वेस्सादओ वि तो तित्थमावन्नं ॥ 103 ॥ यदि प्रेरको मन्येत - जाह्नवी जलादिकं तीर्थमेव, दाहनाश-पिपासोपशमादिभिर्देहोपकारित्वात् । अत्रोच्यते एवं सति ततो मधु-म-मांस- वेश्यादयोऽपि तीर्थमापयन्ते तेषामपि देहोपकारित्वाविशेषादिति । उक्तं द्रव्यतीर्थम् । / 1031 / (च) अथ भावतीर्थमाह भावे तित्थं संघो सुविहियं तारओ तहिं साहू । नाणाइतियं तरणं तरियव्त्रं भवसमुद्दोऽयं ॥ 1032 ॥ भावे भावविषयं श्रुतविहितं श्रुतप्रतिपादितं सङ्घस्तीर्थम्, तथा च भगवत्यामुक्तम्, ""तिस्थं भंते ! तित्थं तित्थवरे तित्थं 1 / अथ्म्। 1 क. ग. 'पयुज्यते ' / 1 देहोपकारि वा तेन तीर्थमिह दाह-नाशनादिभिः । मधु-मय-मांस- वेश्यादयोऽपि ततस्तीर्थमापन्नम् ॥ 1031 ॥ 2 भावे सीधे संघः श्रुतविहितं तारकस्तत्र साधुः । ज्ञानादित्रिकं तरणं तरयितव्यं भवसमुद्रः ॥ 132 ॥ * समीहित- 1 3 तीर्थं भगवम् ! तीर्थं तीर्थंकरस्तीर्थम् 1 / गौतम ! अर्हन्तस्तावद् नियमात् तीर्थहरा, सीधे पुनश्चासुवर्णः श्रमणसंघः 1 +(दाहो) तेअर् ! अरहा ताव नियमा तिर्थकरे, तिस्थं पुण चावन्नो समणसंयो" इति । इह च तीर्थसिद्धौ तारकादयो नियमादाक्षिष्यन्त एव । सह संघ तीर्थे तद्विशेषभूत एव तारका साधुः, ज्ञान-दर्शन- चारित्रत्रिकं पुनस्तरणम्, तरणीयं तु भवसमुद्रः । इह च तीर्थतारकादीनां परस्सरतोस्न्यता, अनन्यता च विवक्षात्रशतो बोद्धव्या । तत्र सम्यग्दर्शनादिपरिणामात्मकत्वात् संघस्तीर्थम्, तत्रावतीर्णानामवश्यं भवोधितरणात् । तद्विशेषभूतत्वात् तदन्तर्गत एव साधुस्तरीता, सम्यग्दर्शनाद्यनुष्ठानात् । साधकतमत्वेन तत्करणरूपतापाप ज्ञानादित्रयं तु तरणम् । तरणीयं त्वादयिकादिभावपरिणामात्मकः संसारसमुद्र इति । / 1032 / / कस्मात् पुनः संघो भावतीर्थम् 1, इत्याह जं नाण- दंसण चरित भावओ तव्विवक्खभावाओ । भवभावओ य तारेइ तेण तं भावओ तित्थं ॥ 1033 ॥ यद्यस्मात् तारयति पारं प्रापयति तेन तत् संघलक्षणं भावतस्तीर्थमिति संबन्धः । कुतस्तारयति 1, इत्याह- तद्विपक्षभावादिति तेषां ज्ञान-दर्शन-चारित्राणां विपक्षोऽज्ञान- मिथ्यात्वाविरमणानि तद्विपक्षस्तलक्षणो भात्रो जीवपरिणामस्तद्विपक्षभावस्तस्मात् तारयति । कुतः 1, इत्याह- ज्ञान-दर्शन- चारित्रभावतः - ज्ञानाद्यात्मकत्वादित्यर्थः । यो हि ज्ञानाद्यात्मको भवति सोऽज्ञानादिभावान् परं तारयत्येवेति भावः । न केवलमज्ञानादिभावात् तारयति, तथा, भवभावतश्च तारयति, भवः संसारस्तत्र भवनं भावस्तस्मादित्यर्थः । यस्मात् स्वयं ज्ञानादिभावात्मकः, तथाऽज्ञानादिभावाद् भवभावाच्च भव्यस्तारयति, तस्मादसौ संघो भावतीर्थमितीह - तात्पर्यम्; उक्तं च- " रागाद्यम्भाः प्रमादव्यसनशतचलदीर्घकल्लोलमालः क्रोधेवाडवाग्निर्मृतिजननमहान क्रचक्रौघरौद्रः । तृष्णापातालकुम्भो भवजलधिरयं तीर्यते येन तूर्ण तज्ज्ञानादिस्वभावं कथितमिह सुरेन्द्रार्चितैर्भावितीर्थम् ॥ 1 ॥ इति । / 1033 / / उपपत्यन्तरमाह - कोह- लोह - कम्ममयदाह - तरहा- मलावणयणाई । एगंतेणच्चंतं च कुणै य सुद्धिं भवोघाओ ॥ 1034 / ' 1 यज्ज्ञान-दर्शन- चारित्रभावतस्तद्विपक्षभावात् । भवभावतश्च तारयति तेन तद् भावतस्तीर्थम् ॥ 1033 ॥ 2 तथा क्रोध लोभ कर्ममयदाह तृष्णा-मलापनयनानि । एकान्तेनाऽत्यन्तं च करोति शुद्धिं भवौघात् ॥ 1034 ॥ For Private and Personal Use Only
Page #247
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobetirth.org 240 विशेषा0 तथा क्रोधश्च, लोभश्च, कर्म च तन्मयास्तत्स्वरूपा यथासंख्यं ये दाः-तृस्स्न्ना-म्लाः। क्रोधो हि जीवानां मना-शरीरसंतापजनकत्वाद् दाहः, लोभस्तु विभवाविषयपिपासाऽऽविर्भावकत्वात् तृष्णा, कर्म पुनः पवनोद्धृतश्लक्ष्णरजोवत् सर्वतोऽवगुण्ठनेन मालिन्यहेतुत्वाद् मला; अतस्तेषां क्रोध-लोभ-कर्ममयानां दाह-तृष्णा-मलानां यदेकान्तेनाऽत्यन्त चापनयनानि करोति । तथा, कर्मकचवरमलिनाद् भवौघात् संसारापारनीरप्रवाहात परकूल नीत्वा शुद्धिं कर्ममलापनयनलक्षणां यतः करोति, सेन सत्संघलक्षणं भावतस्तीर्थमिति पूर्वसंवन्धः । अपरमपि नद्यादितीर्थ तुच्छा-उनैकान्तिका-'ऽत्यन्तिकदाह-तृष्णा-मलापनयनं विदधाति, एतत्तु संघतीर्थमनादिकालाली. नत्वेनानन्तानां दाह-तृष्णा-मलानामैकान्तिकमात्यन्तिकं चापनयनं करोति; अतः प्रधानत्वाद् भावतीर्थमुच्यते, नद्यादितीर्थ स्वप्रधानस्वाद् द्रव्यतीर्थमिति भावः ॥ 1034 ॥ अथवा, पाकृते 'तित्थं' इत्युक्ते 'त्रिस्थम्' इत्येतदपि लभ्यते, इत्येतदाह दाहोवसमाइसु वा जं तिसु थियमहव दंसणाईसु । तो तित्थं संघो च्चिय उभय व विसेसणविसेस्सं ॥ 1035 ॥ अथवा, यद् यस्माद् यथोक्तदाहोपशम-तृष्णाच्छेद-मलक्षालनरूपेषु, यदिवा, सम्यग्दर्शन-ज्ञान-चारित्रलक्षणेषु विष्वर्थेषु स्थित तस्विस्थं संघ एवः उभयं वा संघ-त्रिस्थितिलक्षणविशेषण-विशेष्यरूपं द्वयं त्रिस्थम् । इदमुक्तं भवति- किं त्रिस्थम् ? संघः, कश्च संघः त्रिस्थं, नान्यः, इत्येवं विशेषण-विशेष्ययोरुभयं संलुलितं त्रिस्थमुच्यत इति ॥ 1035 ॥ अथवा, प्राकृते 'तित्थं' इत्युक्ते 'व्यर्थम्' इत्यपि लभ्यते, इत्येतद् दर्शयन्नाह कोहग्गिदाहसमणादओ व ते चेव जस्स तिण्णत्था । होइ तियत्थं तित्थं तमत्थसहो फलत्थोऽयं ॥ 1036 ॥ क्रोधाग्निदाहोपशम-लोभतृष्णाव्यवच्छेद-कर्ममलक्षालनलक्षणास्त एवानन्तरोक्तास्त्रयोऽर्थाः फलरूपा यस्य तत् व्यर्थ, तच्च संघ एव तदव्यतिरिक्त ज्ञानादित्रयं वा व्यर्थ प्राकृते 'तित्थं' उच्य्ते। अर्थशब्दश्चायं फलार्थो मन्तव्यः । इदमुक्तं भवति- भगवान् संघः, नदव्यतिरिक्तज्ञानादित्रयं वा महातरुरिव भव्यनिषेव्यमाणं क्रोधाग्निदाहशमनादिकांस्त्रीनर्थान् फलति, अतस्त्यर्थमुच्यत इति । / 1036 ॥ .. अथवा, वस्तुपर्यायोवार्थ इत्याह 1 दाहोपशमादिपु वा त्रिपु स्थितमथवा दर्शनादिषु । ततस्तीर्थ संघ एवोभयं वा विशेषणविशेष्यम् ॥ 1035 ॥ 2 झ. 'यं पि वि' / 3 क्रोधाग्निदाहशमनाइयो वा त एव यस्य अयोऽर्थाः । भवति व्यर्थं तीर्थं तदर्थशब्दः फलार्थोऽयम् ॥ 1036 ॥ x त्रिस्थ:अहवा सम्मईसण-नाण-चरित्ताई तिन्नि जस्सत्था । तं तित्थं पुव्वोइयमिहे अत्थो वत्थुपज्जाओ ॥ 1037 ॥ अशवा, सम्यग्दर्शनादयस्त्रयोऽर्था यस्य तत् व्यर्थम् , अर्थशब्दश्चात्र वस्तुपर्यायः, त्रिव्स्तुक्मित्य्र्थ्ः। तच्च संघ एव, तदव्यतिरिक्तत्वात् , त एव वा सम्यग्दर्शनादयस्त्रयोऽर्थाः समाहृतास्यर्थम् , संख्यापूर्वत्वात् , स्वार्थत्वाच द्विगोरिति ॥ 1037 ॥ तदेवं संघो भावतस्तीर्थम् , त्रिस्थम् , व्यर्थ वा, इति प्रतिपाद्य सांप्रतमिदमेव जैन तीर्थमभिप्रेतार्थसाधकम् , नान्यत् , इति प्रमाणतः प्रतिपादयन्नाह इह सम्मंसद्धाणो-वलद्धि-किरियासभावओ जिन्न्ण्। तित्थमभिप्पेयफलं सम्मपरिच्छेयकिरिय व्व ॥ 1038 ॥ इह जैनमेव तीर्थमभिप्रेतार्थसाधकमिति प्रतिज्ञा, सम्यश्रद्धानो-पलब्धि-क्रियास्वभावत्वात्- सम्यग्दर्शन-ज्ञान-चारित्रात्मकत्वादित्यर्थः, इह यन् सम्यश्रद्धानो-पलब्धि-क्रियात्मकं तदिष्टार्थसाधकं दृष्टम्; यथा सम्यकपरिच्छेदवती रोगापनयनक्रिया, यच्चेष्टार्थसाधकं न भवति, तत् सम्यश्रद्धानो-पलब्धि-क्रियात्मकमपि न भवति, यथोन्मत्तप्रयुक्तक्रिया; तथा च शेषतीर्थानि । इदमुक्तं भवति-यथा वस्यचिद् निपुणवैद्यस्य सम्यग् रोगादिस्वरूपं विज्ञाय विशुद्धश्रद्धानवत आतुरस्य सम्यगौषधमयोगादिक्रियां कुर्वतोऽभिप्रेतार्थसिद्धियिते । एवं जैनतीर्थादपीति ॥ 1038 ॥ अन्यनीर्थान्यप्येवंविधानि भविष्यन्ति, न, इत्याहनाभिप्पेयफलाई तयंगवियलत्तओ कुतित्थाई । वियलनयत्तणओ चिय वियलाई वियलकिरिय व्व ॥ 1039 ॥ सुगतादिप्रणीतानि कुतीर्थानि नाभिप्रेतफलानि । कुतः 1, इत्याह- 'तयंगेत्यादि' तस्याभिप्रेतार्थस्याऽङ्गानि तदङ्गानि सम्यग्..नादीनि कारणानि, तद्विकलत्वान्- तद्रहितत्वात् , नयविकलत्वाच्च विकलानि तानि । सर्वैरेव ओकैकांशग्राहिभिर्नयैर्मिलितैः संपूर्णमनन्तधर्मात्मकं वस्तु निश्चीयते, शेषतीर्थानि त्वेक-व्यादिनयमात्रमतावलम्बित्वेन समग्रनयविकलान्येवेति तानि नयविकलानि, ततो , अथवा सम्यग्दर्शन-ज्ञान-चारित्राणि त्रीणि यस्यार्थाः । तत् तीर्थ पूर्वोदितमिहाऽर्थो वस्तुपर्यायः ॥ 1037 ॥ 2 क.ग. 'हमत्थो' / 3 इह सम्यक्श्रद्धानो-पलब्धि-क्रिया-स्वभावतो जैनम् । तीर्थमभिप्रेतफलं सम्यक्परिच्छेद क्रियेव ॥ 1038 ॥ 4 क. ग. 'र्थस्य सा' / 2 नाभिप्रेतफलानि तदङ्गविकलात्वतः कुतीर्थानि । विकलनयत्वत एव विकलानि vikalakriyeva ॥ 1039 // For Private and Personal Use Only
Page #248
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 241 विशेषा0 न संपूर्णाभिप्रेतफलस्य साधकानीत्यर्थः, विकलक्रियावदिति; यथा भिपक्मतीचारकातुरौषधाद्यन्यतराङ्गविकला क्रिया न संपूर्णाभिप्रेतफलसाधनी, तथा कुतीर्थान्यपीति । तदेवं यथोक्तमकारेण द्रव्य-भावतीर्थप्ररूपणा कृता ॥ 1039 / / अथ प्रकारान्तरेण तत्परूपणां कर्तुमाह अहव सुहोतारुत्तारणाई दब्वे चौव्यिहं तित्थं । एवं चिय भावम्मि वि तत्थाइमयं सरक्खाणं ॥ 1040 ॥ सव्वणियाण बीयं विसयसुहकुसत्थभावणाधणियं । तैयं च बोडियाणं चरिमं जइणं सिवफलं तु॥1041॥ ___ इह द्रव्यतीर्थे चत्वारो भङ्गाः, तद्यथा- सुखावतार सुखोत्तारम् , सुखावतारं दुरुत्तारम् , दुःखावतारं सुखोत्तारम् , दुःखावतार दुरुत्तारम् । एवं भावतीर्थेऽपीयं चतुर्भङ्गी द्रष्टव्या । इह च यत्र सुखेनैवावतरन्ति प्रविशन्ति माणिनस्तत् सुखावतारम्, सुखेनैव यत उत्तरन्ति-- सुखेनैव यद् मुश्चन्तीत्यर्थः, तत् सुखोत्तारम् । इत्याधभगवर्तितीर्थभावार्थः । एवमन्यत्रापि । एतच्च सरजस्कानां शैवानां संवन्धि वेदितव्यम् । तथाहि-राग-द्वेष-कषाये-न्द्रिय-परीपहो-पसर्ग-मनो-वाक्-कायजयादिलक्षणस्य तथाविधदुष्करकष्टानुष्ठानस्य तैः क्रियमाणस्याऽदर्शनात्, यथा कथञ्चिद्रूपतयाऽपि च तैव्रतपरिपालनस्याऽभिधानात् सुखेनैव पाणिनस्तद्दीक्षां प्रतिपद्यन्ते, इति तत्तीर्थस्थ सुखावतारता । तच्छास्त्रेषु च न तथाविधाऽऽवासकवाभावा काचिद् निपुणा युक्तिरस्ति, यद्वासितान्तरात्मा पुस्तिद्दीक्षा न परित्यजेत् । किञ्च, "शैवो द्वादश बर्षाणि व्रतं कृत्वा ततः परम् । यद्यशक्तस्त्यजेतापि यागं कृत्वा व्रतेश्वरे ॥ 1 ॥ " इत्यादिना दीक्षात्यागस्य तैर्निर्दोषतयाऽप्यभिधानात् सुखेनैव तद्दीक्षा जन्तवः परित्यजन्ति, इति तत्तीर्थस्य सुखोत्तारतेति ॥ 1 ॥ (2) द्वितीयभङ्गकवर्ति तीर्थ 'तध्वणियाणं ति' सुगतानां संवन्धि मन्तव्यम् । तथाहि "मृद्वी शय्या प्रातरुत्थाय पेया भक्तं मध्ये पानकं चापराहणे । द्राक्षाखण्डं शर्करा चार्धरात्रे मोक्षश्चान्ते शाक्यपुत्रेण दृस्स्त्त्ः॥1॥" ___ "मैणुन्नं भोयणं भोचा मणुन्नं सयणासणं । मणुनंसि अगारंसि मणुन्नं झायए मुणी ॥ 1 ॥ " 1 अथवा सुखावतारोत्तारणादि द्रव्ये चतुर्विध तीर्थम् । एवमेव भावेऽपि तनादिमकं सरजम्कानाम् ॥ 1040 ॥ तच्चण्णि सौगताना द्वितीयं विषयसुखकुशासभावनाधनिकम् । तृतीयं च बोटिकानां चरमं जनं शिवफलं तु॥1041॥वास्क्__2 मनोज्ञं भोजनं भुनवा मनोज शयनाऽऽसनम् । मनोज्ञेगारे मनोज्ञ ध्यायति मुनिः ॥ 1 ॥ इत्यादेस्तैरभिधानतो विषयसुखसिद्धेस्तत्तीर्थस्य सुखावतारता । तथा, कुशास्त्रोक्तनिपुणयुक्तिभिस्तीबवासनोत्पादात् , व्रतत्यागे च तैर्महतः संसारदण्डादेः प्रतिपादनात् , तत्समीपगृहीतव्रतस्य दुष्परित्याज्यत्वात् तत्तीर्थस्य दुरुत्तारता । इमां च युक्तिं भाष्यकार: , स्वयमेव किञ्चिदाह- 'विसयसुहेत्यादि' गतार्थम् ॥ 2 ॥ (3) दुःखावतारं सुखोत्तारमिति तृतीयं बोटिकानां दिगम्बराणाम् । तत्र नाग्न्यादेर्लज्जादिहेतुत्वेन दुरध्यवसेयत्वात् तत्तीर्थस्य दुःखावतारता । अनेषणीयपरिभोग-कषायबाहुल्यादेस्तदसमञ्जसदर्शनात् , नाग्न्यादेश्वातिलज्जनीयत्वेन तत्पराभग्नानां तत्तीर्थस्य सुखोतारतेति ॥ 3 ॥ (4) दुःखावतारं दुरुत्तारमिति चरमं चतुर्थ मोक्षफलम् । जनानां साधूनां राग-द्वेष-कषाये-न्द्रिय-परीषहो-पसर्गादिजयस्य, तथा, अपमननया समिति-गुप्ति-शिरोलुचनादिकष्टानुष्ठानस्य दर्शनात् तत्तीर्थस्य दुःखावतारता । सुशास्त्रोक्तनिपुणयुक्तिभिस्तीव्रतरवासनो त्पादनात्, व्रतत्यागे चातिमहतः संसारादिदण्डस्याऽभिधानात् ततीर्थस्य दुरुत्तारता ॥ 4 ॥ अन्ये तु सुखोत्तारता दुरुत्तारतां च सर्वत्र मुक्तिमामिमाश्रित्य व्याचक्षते- तत्र सरजस्कानां स्वल्पेनैवेश्वरोक्तानुष्ठानेन किल मुक्तिमाप्त्यभ्युपगमात् सुखोत्तारं तीर्थम् , 'सुखेनैवाऽस्माद् भवार्णवमुत्तरन्ति' इति व्युत्पत्तेः । शाक्यानां तु दुरवापविशिष्टध्यानमार्गाद् योगिज्ञानोत्पत्यादिक्रमेण मुक्तिमाप्त्यभ्युपगमाद् दुःखोत्तारता 'दुःखेनाऽस्मात् संसारमुत्तरन्ति' इति कृत्वा । बोटकानां तु भिक्षाशुद्ध्यादीनां गौणत्वेनाभ्युपगमाद् नाग्न्यलक्षणनिर्ग्रन्थत्वमात्रादेव मुक्त्यभ्युपगमात् मुखोत्तारता । साधूनां तु पूर्वोक्तकष्टानुष्ठानाद् मुक्त्याश्रयणाद् दुरुत्तारता । अवतारपक्षे तु सर्वत्र पूर्वोक्तैव भावना । इत्यलं विस्तरेणेति ॥ 1040 ॥ 1041 // अत्र प्रेरकः प्राह नेणु जं दुहावयारं दुक्खोत्तारं च तं दुरहिगम्मं । लोयम्मि पूइयं जं सुहावयारं सुहुत्तारं ॥ 1042 ॥ ननु यद् दुःखावतारं च दुरुत्तारं च तीर्थ तद् दुरधिगम्यम् , एवंभूतं च जैनतीर्थ भवद्भिः प्रतिपादितम् । एतच्चायुक्तम् , एवंभूततीर्थस्य करणक्रियाविघातित्वेनानिष्टार्थप्रसाधकत्वाद, लोकमतीतिबाधितत्वाच; तथा चाह- लोके हि यत् सुखावतारं मुखोत्तारं च तीर्थ तत् पूजितं तदेवोपादेयम् , तरणक्रियानुकूल्येनेष्टार्थप्रसाधकत्वात् । तस्मात् प्रथम एव भङ्गः श्रेयान् , इति प्रेरकाभिप्राय इति ॥ 1042 / / (+टि 16. छ. 'दुःखाता'| 2 ननु यद् दुःखावतारं दुःखोत्तारं च तद् दुरधिगमम् । लोके पूजितं यत् सुखावतारं सुखोत्तारम् ॥ 1042 ॥(mym । For Private and Personal Use Only
Page #249
--------------------------------------------------------------------------
________________ Acharya Shri RAUMLUNG www.kobatirth.org Shri Mahavir Jain Aradhana Kendra 242 विशेषा0 अत्रोत्तरमाहएवं तु दव्वतित्थं भावे दुक्खं हियं लभै जीवो । मिच्छ्त्त्-'न्नान्ना-'विरि-विस्य्सुह्भाव्न्नान्नुगो॥ 1043 ॥ पडिवण्णो उण कम्माणुभावओ भावओ prmsuddh। kiha mocchii जाणतो परमहियं दुल्लहं च पुणो ॥ 10 ॥ सत्यम् , द्रव्यतीर्थमेवमेवेष्यते यथैव त्वं ब्रूषे, तस्य सुखपाप्यत्वात् , सुखेनैव च मुच्यमानत्वादिति । भावतीर्थ तु नैवम् , तस्य मोक्षहेतुत्वेन जीवानां परमहितत्वात् । यच्च मोक्षहेतुत्वेन हितं, तद् दुःखं लभते जीव:- महता कष्टेन तत् जीवः प्रामोतीत्यर्थः । कथंभूतो यस्मादेष जीवः, इत्याह- 'मिच्छत्तेत्यादि' यस्मादनादिकालालीनमिथ्यात्वा-ज्ञाना-विरति-विषयसुखभावनांनुगतो जीवः, तस्मादित्थंभूतस्य जीवस्याऽनन्तसंसारदुःखव्यवच्छेदहेतुत्वाद् निःसीमनिःश्रेयसावाप्तिनिवन्धनत्वाच परमहितं भावतीर्थमतिदुरवापत्वात पूर्वोक्तकष्टानुष्ठानयुक्तत्वाच्च दुःखावतारम् , तथा, दुरुत्तारं च । कुतः1, इत्याह- 'पडिवण्णो इत्यादि' शुभकर्मपरिणत्यनुभावतः पुनः कथमपि परमशुद्ध भावतीर्थ भावतः परमार्थतः प्रतिपन्नो जीवः 'परमहितं दुर्लभं च पुनरपि एतज्जानम्नपि कथं नु नाम तद् मोक्ष्यति :कथं तत उत्तरिष्यति ?-न क्थ्न्य्चिदित्य्र्थ्ः। अतो दुरुत्तारता तस्येति । किञ्च, सद्यमयुक्तकर्कशक्रियोदाहरणतश्च भावतीर्थस्य दुःखावतारो-तारता भावनीया ॥ 1043 ॥ 1044 // कथम् !, इत्याह ऐकक्खडं व किरियं रोगी दुक्खं पवज्जए पढमं । पडिवन्नो रोगक्खयमिच्छंतो मुंचए दुःखं ॥ 1045 ॥ इय कम्मवाहिगहिओ संजमकिरियं पवजए दुक्खं । पडिवन्नो कम्मक्खयमिच्छंतो मुंचए दुक्खं ॥ 1056 ॥ गाथाद्वयमपि सुवोधम् ॥ 1045 ॥ 1046 // एवं तु द्रव्यतीर्थ भावे दुःखं हितं लभते जीवः । मिथ्यात्वा-शाना-विरति-विषयसुखभावनानुगतः ॥ 13 ॥ प्रतिपन्नः पुनः कर्मानुभावतो भावतः परमशुद्धम् । कथं मोक्ष्यति जालन् परमहितं दुर्लभं च पुन्ः॥1044 ॥ 3 अतिकर्कशां वा क्रियां रोगी दुःखं प्रपद्यते प्रथमम् । प्रतिपन्नो रोगक्षयमिच्छन् मुखते दुःखम् ॥ 1.45 ॥ इति कर्मण्याधिगृहीतः संयमनियां प्रपद्यते दुःखम् । प्रतिपक्षः कर्मक्षयमिच्छन् मुमते दुःखम् ॥ 1046 ॥ तदेवं तीर्थ प्रतिपाद्य तीर्थकरसिद्धिमाह अणुलोम-हेउ-तस्सीलया य जे भावतित्थमेयं तु । कुव्वंति पगासंति य ते तित्थयरा हियत्थकरा ॥ 1047 ॥ हेतु ताच्छील्या-'ऽनुलोम्यतो ये भावतीर्थमेतत् कुर्वन्ति, गुणतः प्रकाशयन्ति च, ते तीर्थ्क्राः। तत्र हेतो सद्धर्मतीर्थकरणहेतवः "कृषओ हेतु-ताच्छील्या-'ऽनुलोम्येषु" इत्यादिना टप्रत्ययविधानात् तीर्थकराः, यथा यशस्करी विद्येत्यादि । ताच्छील्ये- कृतार्था अपि तीर्थकरनामकर्मोदयतः समग्रमाणिगणानुकम्पापरतया च सद्धर्मतीर्थदेशकत्वात् तीर्थकराः, भरतादिक्षेत्रे प्रथमनरनाथकुलकरादिवदिति । आनुलोम्ये- स्त्री-पुरुष-बाल-वृद्ध-स्थविरकल्पिक-जिनकल्पिकादीनामनुरूपोत्सर्गा-'पवाददेशनयाऽनुलोमसद्धर्मतीर्थकरणात तीर्थकरा, यथा वचनकर इत्यादि । एवंभूतास्तीर्थकराः, अत एव सर्वासुमता हितस्य मोक्षार्थस्य करणात् हितार्थ्क्राः। तान् , 'वन्दे' इति कियासंबन्धात् सर्वत्र क्र्म्प्राप्तिः। द्वितीयाबहुवचने च प्राकृतत्वादेकारान्तत्वमिति ॥ 1047 ॥ 'भगवते' इत्येतद् व्याचष्टे ईस्सरिय-रूव-सिरि-जस-धम्म-पयत्ता मया भगाभिक्खा । ते तेसिमसामण्णा संति जओ तेण bhgvNte॥1048॥ इश्वर्यादयः षडी भगाभिख्या भगसंज्ञास्तावद् मताः प्रोक्ताः। ते च तेषां तीर्थकराणामसामान्या असाधारणाः सन्ति यस्मात् , तेन ते भगवन्तः, तान् वन्दे । तत्र खांभाविककर्मक्षयजन्य-सुरनिर्वर्तितचतुस्त्रिंशदतिशयलक्षणं तेषां परमैश्वर्यम् । तथा "सेव्वसुरा जै रूवं अंगुट्ठपमाणयं विउब्वेजा । जिणपायगुटुं पइ न सोहए त जहिंगालो ॥ 1 ॥ गणहर आहार अणुत्तरा य जाव वण चक्कि-वासु-बला । मंडलिया जा हीणा छट्ठाणगया भवे सेसा ॥ 2 ॥ " , अनुलोम-हेतु-सच्छीलकाश्च ये भावतीर्थमेतत् तु । कुर्वन्ति प्रकाशयन्ति च तांस्तीर्थकरान् हितार्यकराम् 10 ॥ 2 पाणिनीये ॥ 32 ॥ 20 ॥ 3 गाथा 1025 / ऐचर्य-रूप-श्री-यशो-धर्म-अयशा मता भ्गाभिन्न्याः। ते तेषामसामान्याः santi yattastena bhgvntH||1.48|| 5 सर्वसुरा यदि रूपमनुष्टप्रमाणकं विकुरिन् । जिनपादाएं प्रति न शोभते तद् व्धाजार्ः|||| गणधरा भाहारका अनुत्तराच वाव वानाश्चकि-वासु-बलाः । मण्डलिका ये हीनाः पदस्थानगता भवे shessaaH॥5॥ For Private and Personal Use Only
Page #250
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 243 विशेषा 0 इत्यादिग्रन्याभिहितं निरुपमं तेषां रूपम् । तथा, श्रीरनन्यसाधारणा तपस्तेजोविभूतिरमीषाम् । तथा, जगत्त्रयातिक्रान्तानुपमगुणग्रामाविर्भावितशरदिन्दुकुन्दविशदं भुवनत्रयव्यापकं यशस्तेषाम् । तथा, समस्तचारित्रमोहनीयक्षयप्रभवत्त्वादुत्तमक्षमा मार्दवादिरूपः सर्वोत्कृष्टो धर्मस्तेषाम् । तथा, प्रयतनं प्रयत्नः सर्वेष्वपि हितानुष्ठानेष्वप्रमादः सोऽपि चारित्रावरणव्यपगमादनुत्तर एव तेषामिति । / 1048 'अणुत्तरपरिक' इत्येतद् विवृण्वन्नाह विरियं परिक्कमो कि परेऽरयो वा जओ तदकमणं । सोऽणुत्तरो वरो सिं अणुत्तरपैराक्कमा to te ॥ 1049 ॥ Acharya Shri Kailassagarsuri Gyanmandir पराक्रमः किल वीर्यमभिधीयते । स च भगवतां क्षीणनिः शेषवीर्यान्तरायत्वात् सर्वाऽमर-नरेन्द्रनिवहपराक्रमादनन्तगुणत्वादनुत्तर एव । अनुत्तरः पराक्रमो वीर्य येषां तेऽनुत्तरपराक्रमाः । अथवा, परेऽरयो भावशत्रवः कषायादयः 'जौ ति' जयः पराभवोऽभिभवनं तदाक्रमणं परेषामाक्रमणमाक्रमः पराक्रमः सोऽनुत्तरो वरोऽमीषाम्, ततोऽनुत्तरपराक्रमास्ते, अतस्तानिति । / 1049 / / 'अमितज्ञानिनः' इति व्याख्यानयन्नाह- अमियमणतं नाणं तं तेसिं अभियणाणिणो तो ते । तं जेण नेयमाणं तं चाणतं जओ नेयं ॥ 1050 ॥ अनन्तत्वाद् मातुमशक्यममितं केवलज्ञानलक्षणं ज्ञानं तत्तेषां विद्यते, ततोऽमितज्ञानिनस्ते । कथं पुनः केवलज्ञानस्थास्स्नन्त्यमित्याह - तत्केवलज्ञानं येन कारणेन ज्ञेयमानं वर्तते, ज्ञानस्य ज्ञेयानुवर्तित्वात् तच्च ज्ञेयं सर्वमपि यतोऽनन्तम्, अतः केवलज्ञानस्यानन्त्यमिति । / 1050 / / 1 गाथा 1025 / 'ति सुगैगैगए' इत्येतद् व्याख्यानयति- तिण्णा समैता भवण्णवं, कं गई गया तरिउं ? / सुगईण गई पत्ता सुगैगैगया तओ होंति ॥ 1051 ॥ तरन्ति स्म तीर्णा भवार्णवं समतिक्रान्ताः । आह- भवोदधिं तीर्त्वा ततस्ते कां गतिं गताः 1, इत्याह- 'सुईणेत्यादि ' ज्ञानि 2 वीर्य पराक्रमः किल परेऽरयो वा जयस्तदाक्रमणम् । सोऽनुत्तरो वर एषामनुत्तरपराक्रमास्ततस्तान् ॥ 1049 ॥ पर-1 3. अमितमनन्तं ज्ञानं तत् तेषाममितज्ञानास्ततस्तान् । तद् येन ज्ञेयमानं तथाऽनन्तं यतो ज्ञेयम् ॥ 1050 ॥ 4 तीर्णाः समतिक्रान्ता भवार्णवं, कां गतिं गतास्तीयों ? सुगतीनां गतिं प्राप्ताः सुगतिगतिगतास्ततो भवन्ति ॥ 1051 ॥ वे सति साधनिर्मुक्तत्वात् परमसुखिनः सुगतयः सिद्धाः तेषां सुगतीनां सिद्धानां तैर्गम्यमानत्वाद् गतिः सिद्धिलक्षणा, न तु नरकगत्यादिका सुगतिगतिः, तां गताः प्राप्ताः, सुगतिगतिगतास्तानिति । / 1051 / / "सिद्धिपहपएसए' इत्येतद् व्याख्यानयन्नाह - सेत्रिय सुगईण गई सिद्धी सिद्धाण जो पहो तीसे । तद्देसया पहाणा सिद्धिपहपएसया तो ते ॥ 1052 / / सिद्धानां संबन्धिनी येयमनन्तरगाथायां सुगतिगतिरुक्ता, सैवेह सिद्धिरभिप्रेता, तस्याः सिद्धेर्यः पन्था वक्ष्यमाणज्ञान-दर्शनचारित्रलक्षणः स सिद्धिपथः, तस्य सिद्धिपथस्य यतः प्रधानाः प्रकृष्टा आदौ वा देशकाः प्रदेशकास्ततः सिद्धिपथप्रदेशकास्ते, अतस्तानिति । / 1052 ॥ सिद्धिपथप्रदेशका इत्युक्तम्, तत्र कोऽयं सिद्धिपथः 1, इत्याशङ्क्य भाष्यकार एव तमाह सिद्धि हो उण सम्मत्त-नाण चरणाई वक्खमाणाई । भवहे उविवक्खाओ निदाणपडिकूलं किरिय व्व ॥ 1053 ॥ सिद्धेस्तु पन्था इहैव वक्ष्यमाणानि सम्यक्त्व श्रुत चारित्रसामायिकलक्षणानि सम्यक्त्व ज्ञान चारित्राणि । कुतः 1, ityAha'bhavetyAdi / इदमुक्तं भवति- मुक्तेर्मार्गो मुक्तेः साधकानि सम्यक्त्व -ज्ञान- चारित्राणीति प्रतिज्ञा, भवस्य संसारस्य या मिथ्यात्वाज्ञानाऽविरतिलक्षणो हेतुस्तद्विपक्षत्वात् तद्विघातकत्वात् सम्यक्त्वादीनामिति हेतुः । इह यो यद्धेतुविपक्षस्वभावः स तद्विपक्षस्य साधको दृष्टः, यथा रोगनिदानस्याऽजीर्णादेर्लङ्घनादिका प्रतिपक्षभूता क्रिया नीरोगत्वस्य साधनी, भवहेतुविपक्षभूताश्च सम्यक्त्वादयः, ततो referrer मोक्षस्य साधका इति । अथवा, अन्यथा प्रयोगः क्रियते- इष्टार्थप्रसाधकमेव सम्यक्त्वादित्रयमिति प्रतिज्ञा, इष्टार्थविघातकहेतुविपक्षत्वादिति हेतु:, इह यो यस्य विघातहेतूनां विपक्षस्वभावः स तस्य साधको दृष्टः, यथा नीरोगताविघातकस्याऽजीर्णादेः प्रतिपक्षभूता लङ्घनादिक्रिया नीरोगतासाधनी, इष्टार्थस्य मोक्षस्य विघातकानां मिथ्यात्वादीनां विपक्षभूताच सम्यक्त्वादयः, ततो मोक्षलक्षणस्येष्टार्थस्य साधका इति । / 1053 / / 1 गाथा 1025 / 2 सैव सुगतीनां गतिः सिद्धिः सिद्धानां यः पथस्तस्याः । तद्देशकाः प्रधानं सिद्धिपथप्रदेशकास्ततस्तान् ॥ 1052 ॥ 3 सिद्धिपथः गुनः सम्यक्त्व-ज्ञान चरणानि वक्ष्यमाणानि । भवहेतुविपक्षाद् निदानप्रतिकूलक्रियेव ॥ 1053 ॥ x nA - 1 For Private and Personal Use Only
Page #251
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir www.kobanirth.org Shri Mahavir Jain Aradhana Kendra 244 विशेषा0 अथ "वंदे' इत्यस्यार्थ, वक्ष्यमाणमहावीरनमस्कारप्रस्तावना चाह वंदेऽभिवादयेऽभित्थुणामि वा ते तिलोगमंगल्ले । सामण्णवंदणमिणं तित्थयरत्ताविसिहाणं ॥ 1.54 ॥ ___पत्तेयवंदणमिओ संपइ तित्थाहिवस्स वीरस्स । सुयनाणत्थप्पभवो स विसेसेणोवगारि ति ॥ 1055 ॥ . गाथाद्वयमपि प्रसिद्धार्थम् , नवरं तीर्थकरत्वेनाविशिष्टानामभिमानामृषभादीनां समस्ततीर्थकराणामिदं बन्धनमुक्तम् । 'सुयनाणत्थप्पभवो त्ति' समस्तस्यापि श्रुतज्ञानस्य योऽर्थस्तस्य प्रभवो हेतुरिति ॥ 1054 ॥ 1055 // प्रकारान्तरेणापि महावीरनमस्कारस्य प्रस्तावनामाहतुल्लगुणाणं परिसं नमिऊण जह ससामियं नमै । तह तुल्लगुणे वि जिणे नमिउं तित्थाहिवं नमै ॥ 10 ॥ अथवा, यथा तुल्यगुणानां राजादीनां परिषदं समाज दृष्ट्वा कोऽपि सामान्येन सर्वेभ्यो नमस्कृत्य पुनर्विशेषतो निकटीभूय स्वस्वामिनं प्रणमति, तथा तुल्यगुणांस्तीर्थकरानपि सामान्येन सर्वान् नमस्कृत्य सांप्रतं तीर्थाधिपं महावीरं प्रणमति ॥ इत्येकत्रिंशदाथार्थः ॥ 1056 ॥ . कथम् ?, इत्याह वंदामि महाभागं महामुणिं महायसं महावीरं । अमर-नररायमहियं तित्थयरमिमस्स तित्थस्स ॥ 1.57 ॥ . महावीरं वन्द इति योग्ः। भागः किलाऽचिन्त्या शक्तिः, महान् भागोऽस्येति महाभागो महाप्रभाव इत्यर्थः, ते सथाभूतम् । तया, मुणति, मनुते, मन्यते वा जगतखिकालावस्थामिति मुनिः, सर्वज्ञत्वाद् महांश्चासौ मुनिश्च महामुनिः । अथवा, मुनयः साधवस्तेषां महान् प्रधानो महामुनिस्तम् । त्रिभुवनव्यापित्वाद् महद् यशोऽस्येति महायशास्तम् । महावीर इत्यभिधानम् । अथवा, 'शूर वीर विक्रान्ती' कपायादिमहाशत्रुसैन्यजयाद् महाविक्रान्तो म्हावीर्ः। यदिवा, 'ईर गतौ' कियक्षिपितकर्मसाध्वपेक्षया विशेषत ईरयति क्षिपति तिरस्करोत्यशेषाण्यपि कर्माणीति वीरः । अथवा, विशेषत ईरयति-शिवपदं प्रति भव्यजन्तून् गमयतीति वीरः । यदिवा, 1 गाथा 1025 / 2 वन्देऽभिवादयेऽभिस्तौमि वा ताखिलोकमशल्यान् । सामान्यवन्दनमिदं तीर्थकरत्वाविशिष्टानाम् ॥ 1054 ॥ प्रत्येकवन्ननमितः संपति तीर्थाधिपस्य वीरस्य । श्रुतज्ञानार्थप्रभवः स विशेषेणोपकारीति ॥ 1055 ॥ 3 तुल्यगुणानां परिपदं मत्वा यथा स्वस्वामिनं नमति । तथा तुल्यगुणानपि जिनान् नत्वा तीर्थाधिपं नमति ॥ 1056 ॥ 4 वन्दे महामार्ग महामुनि महायशसं महावीरम् । अमर-नरराजमहितं तीर्थकरमस्य तीर्थस्य ॥ 1057 ॥ विशेषतः शिवपदं स्वयमियति गच्छतीति वीर्ः। अथवा, 'द विदारणे विदारयति कर्मरिपुसंघट्टमिति वीरः । अनन्यानुभूतमहातप:श्रिया वा विराजत इति वीरः । अन्तरङ्गमोहमहाबलनिर्दलनार्थमनन्तं तपोवीर्य व्यापारयतीति वा वीरः । उक्तं च "विदारयति यत्कर्म तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद् वीर इति स्मृतः ॥ 1 ॥ " महाशासौ वीरश्चेति महावीरस्तम् । तथा, अमर-नराणां राजानः शक्र-चक्रवर्त्यादयस्तैरपि महितः पूजितः, किं पुनः शेषजनैः । , अनस्तम् । तथा, अस्य वर्तमानतीर्थस्य प्रवर्तकस्तीर्थकरस्तम् । मङ्गल्यम् , महोपकारकं च वन्दे ॥ इति नियुक्तिगाथार्थः ॥ 1057 ॥ अथ भाष्यम् भागो चिंता सत्ती स महाभागो मैहप्पभावो त्ति । स महामुणी महंतं जं मुणै मुणिप्पहाणो वा॥1058॥ तिहुयणविक्खायजसो महाजसो नामओ महावीरो । विकंतो व कसायाइसत्तुसेनप्पराजयओ ॥ 1059 ॥ ईरेइ विसेसेणं खिवेइ कम्माइं गमयै सिवं वा । गच्छइ य, तेण वीरो स महं वीरो महावीरो ॥ 1060 ॥ अमर-नररायमहियं ति पूइयं तेहिं, किमु य सेसेहिं ? / संपैतित्थस्स पहुं मंगल्लं महोवगारिं च ॥ 1061 ॥ चतम्रोऽप्युक्तार्था एवेति ॥ 1058 ॥ 1059 // 1060 // 1061 // तदेवमर्थप्रणेतुर्मङ्गलार्थ वन्दनं कृतम् , अथ मूत्रकादीनामपि तदाह ऐक्कारस वि गणहरे पवायए पवयणस्स वदामि । सव्वं गणहरवंसं वायगवंसं पवयणं च ॥ 1062 ॥ 1 भागोऽचिन्त्या शक्तिः स महाभागो महाप्रभाव इति । स महामुनिर्महान्तं यं जानाति मुनिप्रधानं वा ॥ 1.58 ॥ त्रिभुवन विख्यातयशा महायशा नामतो म्हावीर्ः। विक्रान्तो वा कपायादिशत्रसेनापराजयतः ॥ 1059 ॥ ईरयति विशेषण क्षेपयति कर्माणि गमपति शिवं वा । गच्छति च, तेन वीरः स महान् वीरो महावीरः ॥ 1060 ॥ अमर-नरराजमहितमिति पूजितं तैः, किमु च शेषः । संप्रतितीर्थस्य प्रभु माल्यं महोपकारिणमिति ॥ 1.61 ॥ 2 क. ग. 'म्हाप्'| 3 क. ग. 'न्प्रा'| 4 क. ग. 'मै य सि'| 5 एकादशापि गणधरान् प्रवाचकान् प्रवचनस्य बन्दे । सर्व गणधरवंश वाचकवंशं प्रवचनं ca ॥ 10 ॥ 2 ॥ For Private and Personal Use Only
Page #252
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 245 विशेषा0 अनुत्तरज्ञान-दर्शनादिगुणानां गणं धारयन्तीति गणधरास्तानेकादशापि गौतमादीन् वन्दे । कथंभूतान् ?, इत्याह-प्रकर्षण, प्रधानाः, आदौ वा वाचकाः प्रवाचकाः प्र्व्च्न्स्याऽऽग्म्स्य्ः। एवं तावद् मूलगणधरवन्दनं कृतम् । तथा, सर्व निरवशेष, गणधरा जम्ब-प्रभव-शय्यंभवादयः शेषा आचार्यास्तेषां परम्परया प्रवाहो वंशस्तम् । तथा, बाचका उपाध्यायास्तेषां वंशस्तम् । तथा, प्रवचन चागमं वन्दे ॥ इति नियुक्तिगाथार्थः ॥ 1062 / / अथ भाष्यम्-- पुज्जो जहत्थवत्ता सुयवत्तारो तहा गणहरा वि । पुज्जा पवायगा पवयणस्स ते बारसंगस्स ॥ 1063 ॥ जह वा रायाणत्तं रायनिउत्तपणओ सुहं लहै । तह जिणवरिंदविहियं गणहरपणओ सुहं लहै ॥ 1064 ॥ जह मूलसुयप्पभवा पुज्जा जिण-गणहरा तहा जेहिं । तदुभयमाणीयमिदं तेसिं वंसो किह न पुज्जो ? ॥ 1065 / / जिणगणहरुग्गयस्स वि सुयस्स को घ्न्न्ध्र्न्न्दान्नाई। कुणमाणो जै गणहरवायगवंसो न होजाहि ॥ 1066 सीसहिया वत्तारो गणाहिवा गणहरा तयत्थरस । सुत्तस्सोवज्झाया वंसो तेसिं परंपरओ ॥ 1067 ॥ पगयं पहाणवयणं पवयणं बारसंगमिह तस्स । जै वत्तारो पुजा तं पि विसेसेण सो पुजं ॥ 1068 ॥ षडपि सुगमार्थाः, नवरं यथाऽर्थस्य वक्ता तीर्थकरः पूज्यः, तथा गणधरा अपि गौतमादयः पूज्याः, यतस्तेऽपि प्रवचनस्य द्वादशाङ्गस्य सूत्रतः प्रवाचका एक इति तेषामपि नमस्कारः कृत्ः। अथवा, यथा राज्ञा पृथवीपतिनाऽऽज्ञातं तदाज्ञापितमादिक राजनियुक्तानामभात्यादीनां प्रणतः सुखेनैव लभते, तथा प्रणतिप्रसन्नैर्जिनवरेन्द्रर्विहितं विस्तीर्ण मङ्गलादिकं गणधरमणतः सुखेनैव लभते, , पूज्यो यथाऽर्थवना श्रुतवक्तारस्तथा गणधरा अपि । पूज्याः प्रवाचकाः प्रवचनस्य ते द्वादशाङ्गस्य ॥ 1063 ॥ x पृथिवीयथा वाराजाज्ञातं राजनियुक्तप्रणतः सुखं लभते । तथा जिनवरेन्द्रविहितं गणधरप्रणतः सुखं लभते ॥ 1064 ॥ प्र्न्न्तित्:| यथा मलश्रुमप्रभवाः पूज्या जिन-गणधरास्तथा यैः । तदुभयमानीतमिदं तेषां वंशः कथं न पूज्यः ? ॥ 1065 ॥ + वित्तीर्ण:जिन-गणधरोगतस्यापि श्रुतसा को ग्रहण-धरण-दानादि । कुर्वन् यदि गणधर-वाचकवंशो न भ्वेत्॥10 ॥ शिष्यहिता वकारो गणाधिपा गणधराम्तदर्थस्य । सूत्रस्योपाध्याया वंशस्तेषां परम्परकः ॥ 10 ॥ प्रकृतं प्रधानधचनं प्रवचनं द्वादशाङ्गमिह तस्य । यदि वक्तारः पूज्यास्तदपि विशेषेण ततः पूज्यम् ॥ 1068 ॥ 2 क. ग. 'तं दापि । इति तेषामपि नमस्कारः । अथ सामान्येन शेषाचार्यो-पाध्यायनमस्कृतौ हेतुमाह- 'जहेत्यादि' यथा मूलश्रुतस्य द्वादशाङ्गीसंबन्धिनो ऽर्थस्य मूत्रस्य च प्रभवा हेनवो यथासंख्यं जिना गणधराश्च पूज्या:; तथा यैरिदं तयोआदशाङ्गीसंबन्धिसूत्रार्थयोरुभयमियती कालकला यावदानीतम् , तेषां शेषाचार्यरूपगणधरो-पाध्यायानां वंशः कथं न पूज्यः ?- अपितु पूज्य एवेति । किञ्च, 'जिणेत्यादि । अथ विशेपतो गणधराणाम् , उपाध्यायानां च नमस्कृतौ हेतुमाह- 'सीसेत्यादि' यथा गणाधिपा गौतमादयः, गणधरास्तु जम्बृम्बाम्यादयः शेषाचार्यास्तदर्थस्य द्वादशाङ्गार्थस्य वक्तारो व्याख्यातारः सन्तः शिष्यवर्गस्य हिताः, तद्धितत्वाच्च नमस्क्रियन्ते; तथा तत्सूत्रस्य वक्तारः पाठयितारः सन्त उपाध्याया अपि शिष्यहिता एव । वंशश्च तेषामेवोपाध्यायानां परम्परकः पारम्पर्यव्यवस्थितः समूहः, अतः शिष्यहेतुत्वात् सोऽपि नमस्क्रियते । शेषं सुवोधमिति ॥ 1063 ॥ 1064 // 1065-1068 / / नन्वेषां तीर्थकर-गणधराणां नमस्कारं कृत्वा ततः किं कर्तव्यम् , इत्याह 'ते वंदिऊण सिरसा अत्थपुहत्तस्स तेहिं कहियरस । सुयनाणस्स भगवओ निज्जुत्तिं कित्तयिस्सामि ॥ 1.69 ॥ तान् पूर्वोक्तांस्तीर्थकरादीन् शिरसा, उपलक्षणत्वाद् मनः-कायाभ्यां च वन्दित्वा तैरेव कथितस्य प्ररूपितस्य, अर्थान् कथविद्भिनत्वात् मूत्रं पृथगुच्यते, प्राकृतत्वाच्च पृथगेव च पृथक्त्वम् , अर्थस्तु मूत्राभिधेयः प्रतीत एव, अर्थश्च पृथक्त्वं चार्थपृथक्त्वमिति समाहारद्वन्द्रः, तस्याऽर्थपृथक्त्वस्य मूत्रार्थोभयरूपस्य श्रुतज्ञानस्य भगवतः, मूत्रार्थयोः परस्परं निर्योजन संबन्धन निर्यक्तिस्तां कीर्तयिष्यामि ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ 1069 ॥ विस्तरार्थ तु भाष्यकारः प्राह ते तित्यराईएऽभिवन्दिउं सुकयमङ्गलायारो । निविग्धमओ वोच्छं पगयमुवग्यायनिज्जुत्तिं ॥ 1070 ॥ पाठसिद्धा ॥ 1070 ॥ अत्थो सुयस्स विसओ तत्तो भिन्नं सुयं पुहत्तं ति|उभ्य्मिद्ण् सुयनाणं नियोजणं तेसिं निज्जुत्ती ॥ 10711 xhita) , तान् वन्दित्वा शिरसाऽर्थ-पृथक्त्वस्य तैः कथितस्य । श्रुतज्ञानस्य भगवतो नियुक्ति कीर्तयिष्यामि ॥ 1069 ॥ 2 क. ग. 'नियोज' / 3 सांस्तीर्थकरादीनभिवन्ध सुकृतमङ्गलाचारः । निर्विघ्नमतो वक्ष्ये प्रकृतामुपोद्धातनियुक्तिम् ॥ 1070 ॥ 4 क. ग. 'स्थ्ग्रा। 5 भर्थः श्रुतस्य विषयस्ततो भिनं श्रुतं पृथक्त्वमिति । उभयमिदं श्रुतज्ञानं निर्योजनं तयोनियुक्तिः ॥ 10 ॥ For Private and Personal Use Only
Page #253
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra } www.kobatirth.org 246 विशेषा0 अर्थः कियते 1, इत्याह-- श्रुतस्य विषयोऽभिधेयः । तस्माच्चार्थात् कथञ्चिद्भिन्नत्वात् सूत्रं पृथगुच्यते, प्राकृतत्वात् तदेव पृथक्त्वम् । इदं च सूत्रा- लक्षणमुभयं श्रुतज्ञानम् । 'तेसिं ति' तयोः सूत्रार्थयोः परस्परं 'निर्योजनम् - 'अस्य सूत्रस्याऽयमर्थः' इत्येवं संवन्धनं नियुक्तिस्तां कीर्तयिष्यामि ॥ 1071 ॥ Acharya Shri Kailassagarsuri Gyanmandir अथवा, 'अत्थपुहत्' इत्यन्यथा व्याचष्टे " अत्थस्य व पिहुभावो पुहत्तमत्थस्स वित्थरत्तं ति । इह सुयस्स विसेसणं चिय अत्थपुहत व से सण्णा ॥ 1072 ॥ अथवा, पृथु सामान्येन विस्तीर्णमुच्यते, तस्य भावः पुथुत्वम् अर्थस्य पृथुत्वं पृथुभावः, किम् ?, इत्याह- अर्थस्य विस्तरत्वं जीवार्थविस्तर इति यावत् । एतमेह श्रुतविशेषणम् श्रुतज्ञानस्य कथंभूतस्य ?, अर्थप्रतिपादकेनोपचारादर्थ पृथुत्वस्यार्थविस्तररूपस्येत्यर्थः । अथवा, अर्थपृथक्त्वम् अर्थपृथुत्वं चेति श्रुतज्ञानस्य संज्ञैवेयम् । ततश्चार्थपृथक्त्वसंज्ञितस्य, अर्थपृथुत्वसंज्ञितस्य वा श्रुतज्ञानस्य भगवतो नियुक्ति कीर्तयिष्यामीति ॥ 1072 / / अथवा अत्थाओ व पुहत्तं जस्स तओ वा पुहत्तओ जस्स । जं वा अत्थेण पिहुं अत्थपुहुत्तं ति तन्भावो ॥ 1073 अथवा, अर्थात् पृथक्त्वं कथञ्चिद्भेदो यस्य तदर्थपृथक्त्वम्, स चाऽर्थः पृथक्त्वतः पार्थक्येन भेदेन वर्तते यस्य तदर्थपृथक्त्वम्, अर्थेन वा पृथु विस्तीर्णमर्थपृथु तद्भावोऽर्थ पृथोर्भावोऽपृथुत्वम् । अत्र पक्षे भावप्रत्ययान्तस्याप्यर्थ पृथुत्वशब्दस्य प्राकृतत्वेन स्वार्थवाच - कत्वात् श्रुतज्ञानेन सह सामानाधिकरण्यम् । ततश्च तस्यार्थपृथक्वस्य, अर्थपृथुत्वस्य वा श्रुतज्ञानस्य भगवतो निर्युक्ति कीर्तयिष्यामि ॥ इनि गाथाचतुष्टयार्थः ॥ 1073 ॥ किं सर्वस्यापि श्रुतज्ञानस्य नियुक्तिर्वक्तव्या 1, नैवम् ; किं तर्हि ःअररे दसकालियरस तह उत्तरज्झमायारे । सुयगडे निज्जुत्तिं वोच्छामि तहा दसाणं च ॥ 1074 ॥ 1. क. ग. 'नियोज' 2 गाथा 1069 / 3 अर्थस्य वा पृथुभावः पृथुस्वमर्थस्य विस्तीर्णत्वमिति । इह श्रुतस्य विशेषणमेवाऽर्थपृथक्त्वं वा तस्य संज्ञा ॥ 1072 | 4क.ग. 'तं नि से' 5 अर्थाद् वा पृथकवं यस्य सको वा पृथक्त्वतो यस्य । यद्वाऽर्थेन पृथु अर्थपृथुत्वमिति तद्भावः ॥ 1073 ॥ पृथुपादकत्वेन 6 आवश्यकस्य दशकालिकम्य तथोत्तराध्ययना-'ऽचारयोः । सूत्रकृते नियुक्ति वक्ष्ये तथा दशानां च ॥ 1074 | कैम्पस य निज्जुतिं ववहारस्स य परमनिउणस्स । सूरियपण्णत्तीए वोच्छं इसिभासियाणं च ॥ 1075 ॥ एएसिं निज्जुत्तिं वोच्छामि अहं जिणोवएसेण । आहरण-हेउ-कारणपयनिवहमिणं समासेण ॥ 1076 ॥ आवश्यकस्य, दशवैकालिकस्य, तथा, सूत्रस्य सूचकत्वादेकदेशेन समुदायावगतेश्रोत्तराध्ययना-'ऽचारयोः, मूत्रकृतविषयांच निर्मुकं वक्ष्ये । तथा, दशानां च कल्पस्य च नियुक्ति व्यवहारस्य च परमनिपुणस्य, तथा, सूर्यप्रज्ञप्तेर्वक्ष्ये । ऋषिभाषितानां च देवेन्द्रस्तवादीनाम् । एतेषां श्रुतविशेषाणामहं जिनोपदेशेनाहरण हेतु कारणपदनिवामेतां निर्युक्तिं समासेन वक्ष्यामि ॥ इति निर्युक्तिगाथात्र्यार्थः । / 1074 / / 1075 / / 1076 / / अथाहरण हेत्वादिस्वरूपं भाष्यकारो व्याख्यातुमाह हेऊ अणुगम - वैरेगलक्खणो सज्झत्थुपज्जाओ । आहरणं दिहंतो कारणमुत्रवत्तिमेत्तं तु ॥ 1077 ॥ एवं पयाण निवहो U-दाहरण-कारणत्थाणं । अहवा पयनिवहो चिय कारणमाहरण- हेऊणं ॥ 1078 ॥ 'यत्र साधनं तत्र साध्यं भवत्येव' इत्येवंलक्षणः साध्यस्य साधनेन सहान्योऽनुगमः, साध्याभावे साधनाभावरूपो व्यारेकः, अनुगमश्च व्यतिरेकश्च तौ लक्षणं स्वरूपं यस्य स एवंभूतो हेतुः ; यथा- अनित्यत्वादिविशिष्टे शब्दादौ साध्ये कृतकत्वादिः । कथंभूतोऽयम् ?, इत्याह- साध्यस्याऽनित्यत्वादिविशिष्टस्य शब्दादिवस्तुनः पर्यायः, अन्यस्य वैयधिकरण्यादिदोषदुष्टत्वेन साध्यसा धकत्वायोगादिति । यत् साधर्म्येण वैधर्म्येण वा साध्यसाधनायोपन्यस्यते तदाहरणमुदाहरणं दृष्टान्त इत्यर्थः । तत्र यो भोक्ता स कर्ता दृष्टः, यथा देवदत्तः इति साधम्र्योदाहरणम् ; यस्तु न कर्ता स भोक्तापि न भवति यथाऽऽकाशम्, इति वैधम्र्योदाहरणम् । कारणं तु यद्यप्यन्यत्र हेतुरेवोच्यते तथापीह हेतोः साक्षात् पृथगेवोपादानात् कारणमुपपत्तिमात्रमेवावगन्तव्यम् । यथा 1 कल्पस्य च नियुक्ति व्यवहारस्य च परमनिपुणस्य । सूर्यप्रज्ञसंर्वक्ष्य ऋषिभाषितानां च ॥ 1075 ॥ एतेषां निर्युकं वक्ष्येऽहं जिनोपदेशेन । आहरण-हेतु-कारण पदमिवहामिमां समासेन ॥ 1076 ॥ 2 हेतुरनुगम-व्यतिरेकलक्षणः साध्यवस्तुपर्यायः । आहरणं दृष्टान्तः कारणमुपपत्तिमात्रं तु ॥ 1077 ॥ एवं पदानां मिवो हेतू दाहण-कारणार्थानाम् । अथवा पदनिवह पव कारणमाहरण हेतूनाम् ॥ 1078 ॥ For Private and Personal Use Only
Page #254
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 247 विशेषा0 निरुपमसुखाः सिद्धा, ज्ञाना-'नाबाधाप्रकर्षादिति, उपपत्तिमात्रता चेह आविद्वदङ्गनादिलोकमतीतस्य साध्य-साधनधर्मानुगतस्य कस्यचिद् दृष्टान्तस्य drshyitumshkytvaat| दृष्टाश्च प्रकृष्टज्ञानाः, राग-द्वेष-क्षुत्-पिपासा-परपरिभवादिभिर्मनोबाधारहिताश्च साधवः परमसु. खिनः, अतोऽतिप्रकर्षाप्तकेवलज्ञानरूपेण ज्ञानेन, सर्वथा निराबाधत्वेन च सह यद्यपि निरुपमसुखत्वस्येहाऽन्वयो न दृश्यते, तथापि गीतार्थप्रशान्तसाधुसुखित्वदर्शनमात्रेण निरुपमसुखसमृद्धिः सिद्धानां संभाव्यते, इतीहोपपत्तिमात्रतेति । अत्र च भाष्यकृता प्रथम हेतुआख्यातः, ततो दृष्टान्तः, प्रायेणेत्थमेव प्रयोगोपन्यासात् । नियुक्तिकृता तु प्रथम दृष्टान्तम्, ततो हेतुमुपन्यस्यतैतद् दर्शितं यदुत- अस्त्ययमपि न्यायो यत् कचि तुमनभिधाय दृष्टान्त एवोपदर्यते, यथा- गतिपरिणतानां जीव-पुदलानां गत्युपष्टम्भको धर्मास्तिकायः, मत्स्यादीनां सलिलवदिति । तथा, कापि हेतुरेव केवलोऽभिधीयते न दृष्टान्तः, यथा-मदीयोऽयमश्चः, प्रागस्मदृष्टविशिष्टचिह्नान्यथानुपपत्तेः । तथा चोक्तं नियुक्तिकारण 'जिणवयणं सिद्धं चेव भण्णइ कत्थइ उदाहरणं । आसज्ज उ सोयारं हेऊ वि कहिं च भासेजा ॥ 1 ॥ ' इति । 'एवमित्यादि' एवमुक्तस्वरूपाणि हेतू-दाहरण-कारणानि हेतू-दाहरण-कारणाभिधायकानि यानि पदानि तेपां निवहः संघातो यस्यां नियुक्तौ सा हेतू-दाहरण-कारणपदनिवहा तो वक्ष्य इति तात्पर्यम् । हेतू-दाहरणपदव्यत्यये तु कारणमभिहितमेव । अथवा, आहरणानि चहेतवश्चाहरण-हेतवस्तेषां कारणं वाचकत्वेन कारणभूतः पदनिवह एव यस्यां सा तथाभूता, तो वक्ष्य इति भावार्थ इति॥1077॥1078॥ अथोत्तरनियुक्तिगाथासंवन्धनार्थमाह ईय सव्वसंगहाईए जेणमावासयं अहिगयं च । सामाइयं च तस्स वि तो पढमं तस्स वुच्छामि ॥ 1079 ॥ यस्मात् 'आवासयस्स दसकालियस्स' इत्यादिकस्याऽस्य संग्रहस्यादावावश्यकमुपन्यस्तम्, तथेदमेव च यतोत्राधिकृतम् । तस्यापि च यस्मात् सामायिकं प्रथमम् । ततस्तस्यैव प्रथममुपोद्धातनियुक्तिं वक्ष्यामि ॥ इति गाथात्रयार्थः ॥ 1079 ॥shN. 11000) एतदेवाह नियुक्तिकारः । जिनवचनामिद्धर्मव भण्यते कुत्रचिदुदाहरणम् । आसाद्य तु श्रोतारं हेतुरपि के च भाष्येत ॥ 1 ॥ x कहचि -1 (कचिद) 2 इति सर्वसंग्रहादी येनावश्यकमधिकृतं च । सामायिकं च तस्यापि ततः प्रथमं तस्य वक्ष्यामि ॥ 1079 ॥ 3 गाया 1974 / सामाइयनिज्जुत्तिं वोच्छं उवएसियं गुरुजणेणं । आयरियपरंपरएण आगयं आणुपुञ्चीए ॥ 1080 ॥ . सामायिकस्य नियुक्तिः सामायिकनियुक्तिः, तां वक्ष्ये । कथंभूताम् ?, उपदेशितामादौ तीर्थकर-गणधरलक्षणेन गुरुजनेन, पुनरुपदेशकालादारभ्याचार्यपारंपर्येणाऽऽयाताम् । कथम् ?, आनुपूर्व्या परिपाट्या- जम्बूस्वामिनः प्रभवेनाऽऽनीता, ततः शय्यंभवादि भिः । अथवा, जिन-गणधरेभ्य आरभ्याऽऽचार्य परम्परागतां पश्चात् स्वकीयेनैवाचार्यो-पाध्यायरूपेण गुरुजनेनोपदिष्टाम् । / इति नियुक्तिगाथार्थ्ः॥ 1080 ॥ 'गुरुजणेणं' इत्यस्यार्थमाह भाष्यकार: जिण-गणहरगुरुदेसियमायरियपरंपरागयं तत्तो । आयं व परंपरया पच्छा सयगुरुजणोवद्दिढें ॥ 1081 ॥ जिन-गणधरलक्षणेन गुरुजनेन देशितम् , ततो जम्बूस्वाम्याधाचार्यपारम्पर्येणाऽऽगताम् । अथवा, जिन-गणधरेम्य आरभ्य जम्बस्वाम्याद्याचार्यपरम्परयाऽऽगतां सती पश्चात् स्वकेनाऽऽत्मीयेनैव वर्तमानाचार्यो-पाध्यायरूपेण गुरुजनेनोपदिष्टां 'सामायिकोपोद्वाननियुक्ति वक्ष्यामि' इति प्रक्रम इति ॥ 1081 ॥ 'परंपरएण' इत्यस्य भावार्थमाह उज्जेणीओ नीया जहिटगाओ पुरा परंपरया । पुरिसेहिं कोसंबि तहागएयं परंपरया ॥ 1082 ॥ ययोज्जयिन्या नगर्याः पुरा पूर्व चण्डप्रद्योतनरपतिपुरुषैर्वद्धपतिभिः परम्परया संचारगद्भिरिष्टकाः प्राकारकरणहेतोः कौशाम्वी नगरी नीताः, तथैवेयमपि नियुक्तिराचार्यपरम्परयाऽऽगता । इत्य्क्स्स्रार्थ्ः। भावार्थस्तु कथानकगम्यः । तच्चाऽऽवश्यकवृत्तिता विस्तरतोऽबसेयम् । संक्षेपतस्तु प्रकृतोपयोगि किश्चिदत्रापि लिख्यते । तद्यथाअत्रैव भरतक्षेत्रे यमुनानदीकूले पूर्व दिग्वधूकण्ठनिवेशितमुक्ताफलकाण्ठकेव कौशाम्बी नाम न्ग्री। तत्र च सहस्रानीकराज . सामायिकनियुक्ति वक्ष्य उपदेशितां गुरुजनेन । आचार्यपरम्परकेणाऽजातामानुपूया ॥ 1080 ॥ 2 गाथा 1080 / 3 जिन-गणधरगुरुदेशितामाचार्यपरम्परागतां त्त्ः। आगतां वा परम्परया पश्चात् स्वकगुरुजनोपदिष्टाम् ॥ 1081 ॥ उजयिनीनो नीता यथेष्टकाः पुरा प्र्म्प्र्या। पुरुषैः कौशाम्बी यथागतेयं परम्परया ॥ 1042 ॥ (तथागत) सामा For Private and Personal Use Only
Page #255
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagarsuri Gyanmandir 248 विशेषा0 मूनुः स्वकुलमहासरसरसिजायमानः शतानीको नाम राजा । तस्य च चेटकराजदुहिता श्रीमहावीरजिनक्रमकमलमधुकरी च भुवनातिशायिरूपा मृगापति म पट्टमहादेवी । अन्यदा च शतानीकनरपतिना निजमनाकुविकल्पसंभावितालीकापराधेन स्त्रनगरीनिवासिनस्तोषितसाकेतपुरपतिष्ठितसुरमियाभिधानयक्षावाप्तवरस्य निरपराधस्यैवैकस्य चित्रकरस्याऽङ्गुष्ठ-प्रदेशन्योरगं छेदितम् । ततस्तेन 'निरर्थकमपमानितोऽहम्' इति गाढं प्रकुपितेनोपायं विमृश्य स्वीलोलत्वादतिबलिष्ठत्वाच्चोज्जयिनीनिवासिनश्चण्डप्रद्योतनरनाथस्य चित्रफलके वरलब्धतया यथावस्थितं मृगापतिरूपं प्रदर्शितम् । ततस्तेनातिमदनपरवशेन तद्याचनाय शतानीकान्तिके दूत्ःप्रेस्सित्ः। स च शतानीकेन बाढमपमान्य निर्भप च विसर्जितः । ततस्तद्वचनाकर्णनप्रकुपितश्चण्डप्रद्योतो महाबलैरनेकभटकोटिस्वामिभिर्बद्धमुकुटैश्चतुर्दशभिर्भूपालैः, महता खवलेन च सह प्रचलितः शतानीकस्योपरि । तं च तथा महाबलभरेणाऽऽगच्छन्तं श्रुत्वा, आत्मानं चारपसामग्रीकं ज्ञात्वा हृदयसन संजातातीसाररोगः पश्चत्वमुपगतः शतानीकः । प्रदेशि-1+ पति-1 स्थानाततो मृगापत्या चिन्तितम्- धिङ् मम रूपम् , यदर्थ मद्भर्तुस्तावद् मरणमागतम् । न चैतावता स्थास्यनीदम् , किन्तु भवकोटीष्वप्यतिदुरवापं श्रीमन्महावीरोपदेशतः सुचिरमनुपालितं मम शीलाभरणमपि विलुप्येत लग्नम् । तस्मादुपायमत्र चिन्तयामि, इति विसश्यन्त्याः स्वबुद्धिलब्धसम्यगुपायया चण्डप्रयोतस्योगकछता दूरस्थितस्यैव निरूपितः संमुखो दूत्ः। तेन च गत्वा मृगापतिवचनात मोक्त यथा- राजन् ! मृगापतिर्भाणयति यद्- भर्तरि मृते स्वाधीनैव तावत् तवाहम् , परं किन्त्वद्यापि राजा बाल एवाऽयमुदायननापा मत्पुत्रः । ततो यद्यस्य सुस्थमकृत्वैवाऽहं त्वया सह गच्छामि, तदा सीमालराजादिभिरसौ परिभूयते । तस्मादिहैव दूरे स्थितोऽमुं सुस्थ कुरु । अथास्मिन्न कृतेऽप्येवमेवाऽवोग मदेशसीमायां समेष्यसि, तदा विषादिप्रयोगतो म्रिस्स्यामि। स्य __ ततश्चण्डप्रद्योतेनोक्तम्- माय विद्यमाने न कोऽप्यस्य संमुखमप्यपलोकयिष्यति । ततो दूतेनोक्तम्- नैवम् , यत उच्छीर्षस्थितविषधरस्य योजनशतस्थायी वैद्यः किं कुरुते ?, तस्मात् सुस्थं कुरु । तेनोक्तम्- कथं पुनरेतत् संपाते । ततो दूतेनोक्तम्- उज्जयिनीनगरीसत्का बलिष्ठा इष्टका भवन्ति, ताभिः कौशाम्म्याः प्राकारं कारय । उज्जयिन्याश्चातिरे कौशाम्बी, ततो गन्यादिवाहनैरिष्का आनेतुं न शक्यन्ते । अतः पदातिपुरुषप्राचुर्याच्चण्डप्रद्योतेन तान् परम्परया व्यवस्थाप्य हस्ताद् हस्तसंचारेणष्टका आनाय्य कारितः कौशाम्ब्याः प्राकार्ः। ततो मृगापत्या पोक्तम्- धान्य-जल-तृणादिकं यथा नगरीमध्ये प्रचुरं भवति तथा कारय । ततो रागान्धत्वेन नष्टबुद्धिना तेन सर्व तत् तथैव कारितम् । ततो रोधकसज्जायां तस्यां नगर्यो संजातायां व्यभिचरिता मृगापतिश्चण्डप्रद्योतस्य । ततो नगरीद्वारे समायातो विल्क्स्सीभूत्स्तिस्स्त्थ्त्य्सौ। ततो मृगापत्या चिन्तितम्- पुत्रराज्योपद्रवव्यतिकरे निश्चिन्ता संजानाऽहं तावत , ततो धन्यास्ते ग्राम-नगरादिप्रदेशा येषु भगवान् महावीरो विचरति धन्यश्च स एव लोको यस्तत्पादरजोरञ्जितभालतलः सततं तदन्तिकोपासीनस्तचापीयूषवृष्टिभिनिर्वाप्यमानः कालं निर्वाहयति तद् यद्यत्र कथमपि भगवान् समागच्छति, ततोऽवलोकितातिदुरन्तसंसारवैरस्याऽहमप्येतत् करोमि, प्रव्रज्यां चाऽभ्युपगच्छामि । एतच्च तदाकूतं विज्ञाय समागतस्तत्र भगवान् । मृगापतिश्चण्डप्रद्योतश्च तत्र वन्दनार्थमुपगतः । धर्मकथावसाने च मृगापत्या व्रतग्रहणार्थ चण्डप्रद्योतो मुत्कलापितः । तेनापि भगवल्लज्जया तस्याश्च सदेव-पा-मुरायाः परिषदो लज्जमानेन सा मुत्कलिता, प्रव्रजिता च । तदेवं यथोज्जयिन्याः पुरुषपरम्परया कौशाम्म्यामिष्टकाः समायाताः, तथेयमपि नियुक्तिराचार्य परम्परयात्र समायाता, केवलमिष्टकोदाहरणे द्रव्यपरम्परकः, प्रस्तुतस्तु भावपरम्परक इति ॥ 1082 ॥ अत्र प्रेरकः पाहदेवस्स परंपरओ जुत्तो भावसुयसंकमो कत्तो ? / सदो वि नागओऽयं स एव जिण-गणहरुञ्चरिओ ॥ 1083 ॥ ननु द्रव्यस्येष्टकादेः पुरुषपारम्पर्येणागमनरूपः परम्परको युक्तः, निर्युक्तेस्तु भावश्रुतरूपायाः संक्रमः कुतः ?- न घटत एवे. त्यर्थः, भावश्रुतस्य जीवपर्यायत्वात् , पर्यायस्य च वस्त्वन्तरसंक्रमायोगात् । अथ ब्रूयात्- भावश्रुतकारणस्य शब्दात्मकस्य द्रव्यश्रुतस्येत्थपागमनसंभवाद् भावश्रुतेऽप्युपचारादागतव्यपदेशः क्रियते । एतदप्ययुक्तम् , यतः शब्दोऽपि य आदौ जिन-गणधरैरुचरितः, न स एवायमत्राऽऽयातः, तस्योच्चारणानन्तरमेवोपरमात् । इति कुतस्तमप्याश्रित्याऽऽगतव्यपदेशः ? इति ॥ 1083 ॥ अत्र प्रतिविधानमाह-- आगयमिवागयं तं तत्तो जत्तो समुब्भवो जस्स । स परंपरओ य जओ तमागयमिओ तदुवयारो ॥ 1084 ॥ 'जत्तो त्ति' यतो यस्माद् रूपकादेर्घटादेर्वा सकाशाद् यस्य भोजनादे रूपादिविज्ञानस्य वा समुद्भव उत्पत्तिः 'तं ति तद् भोजनादिकं रूपादिज्ञानं वा वस्तु 'तत्तो त्ति' ततो रूपकादेर्घटादेर्वा सकाशादागतमिवाऽऽगतमुच्यते, हिमवतः समागतगङ्गाप्रवाहस्येव , व्यस्य परम्परको युक्तो भावश्रुतसंक्रमः कुतः ? / शब्दोऽपि नागतोऽयं स एव जिन-गणधरोचरितः ॥ 1083 ॥ 2 आगतमिवागतं तत् ततो यतः समुद्भवो यस्य । स परम्परातश्च य्त्स्त्दाग्त्मित्स्त्दुप्चार्ः॥ 1084 ॥ For Private and Personal Use Only
Page #256
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra ... .... ........ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir -249 विशेषा0 नस्य त्द्धेत्क्वादित्य्र्थ्ः। प्रकृते योजयत्राह- 'स परंपरओ येत्यादि' चकारस्य भिमक्रमत्वात सच समुद्भव उत्पादोऽत्र प्रस्तते सामायिकनियुक्तः परम्परात आचार्यपारम्पर्यादिति । यतः परम्परकात् किम् ?, इत्याह- 'जओ तमागयं ति' यतो जम्बूस्वाम्याद्याचार्यपारम्पर्यात् तत् सामायिकमागतम् , तत एवं तनियुक्तिसमुद्भवः । 'इओ तदुवयारो त्ति' इतोऽस्मात् कारणात् सामायिकनियुक्तेस्तदुपचार आगतत्वोपचारः क्रियते ; आगतशब्दश्वेहोत्पत्तिवचनो बोधवचनो वा म्न्त्व्य्ः। . इदमत्र हृदयम्- यस्य वस्तुनो यस्माद् वस्तुनः सकाशात् समुद्भवस्तद् वस्तु तस्माद् वस्तुन आगतमिवागतं व्यपदिश्यते । यथा कार्षापणरूपकादिसमुद्भूतं धान्य-भोजनादि, घटादेः समुद्भूनं रूपादिज्ञानं वा ततः समागतमित्युच्यते । स च समुद्भवोऽत्र सामायिकनियुक्तेर्यत आचार्यपारम्पर्यात् तत् सामायिकमागतं तत एव भवति, अत इह सामायिकनिर्युक्तेस्तस्मादाचार्यपारम्पर्यात् तदुपचार आगतत्वोपचारो विधीयते ॥ इति गाथाचतुष्टयार्थः ॥ 1084 ॥ अथ niyuktizabdArthamAha'nijjuttA ते अत्था जं बद्धा तेण होइ निज्जुत्ती। तहवि य इच्छावेइ विभासिउं सुत्तपरिवाडी ॥ 1085 / / निश्चयेन, आधिक्येन, आदौ वा, साधु वा यथा भवत्येवं युक्ताः संबद्धाः सूत्रे नियुक्ता एव 'जंति' यद् यस्मात् कारणात् ते प्रसिद्धाः श्रुताभिधेया जीवादयोऽर्था अनया प्रस्तुतनियुक्त्या बद्धा निबद्धा व्यवस्थापिता व्याख्याता इति यावत् , तेनेयं नियुक्तिर्भवति, नियुक्तानां सूत्रे प्रथममेव संबद्धानां सतामर्थानां व्याख्यारूपा योजनं युक्तिः, नियुक्तयुक्तिरिति प्राप्ते युक्तलक्षणस्य मध्यपदस्थ लोपाद् नियुक्तिः, यथा पद्ममुखी कन्या, इति सूत्रे नियुक्तानायेवार्थानां व्याख्या नियुक्तिर्भग्यत इत्यर्थः । ननु यदि प्रथममेव सूत्रेऽर्थाः संबद्धा एव सन्ति, तर्हि किमिति ते नियुक्त्या व्याख्यायन्ते ?, इत्याह - 'तहवि येत्यादि' यद्यपि मूत्र एवार्थाः संबद्धाः सन्ति तथापि मूत्रे नियुक्तानप्यर्थान् विभाषितुं व्याख्यातुं सूत्रपरिपाटी सूत्रपद्धतिरेवैषयति प्रेरयति प्रयोजयति । इदमुक्तं भवति- सतोऽप्यर्थानपतिबुध्यमाने श्रोतरि तदनुग्रहार्थं गुरुं मूत्रपरिपाट्यव विभाषितुपेषयतीव 'इच्छत इच्छत मां व्याख्यातुम्' इत्येवं प्रयोजयतीत्यर्थः । / इति नियुक्तिगाथास्ण्क्स्सेपार्थ्ः॥ 1085 ॥ विस्तरतो व्याख्यातुं भाष्यकार: माह निर्युकास्तेऽर्था यद् बद्वास्तेन भवति नियुक्तिः । तथापि चेपयति विभाषितुं सूत्रपरिपाटी ॥ 1085 ॥ जं निच्छयाइजुत्ता सुत्ते अत्था इमीए व्क्खाया। तेणेयं निज्जुत्ती निज्जुत्त्त्थाभिहान्नाओ॥ 1086 ॥ .. यद यस्मात् मूत्रे निश्चयेन, आदिशब्दादाधिक्येन, आदौ, साधु वा युक्ताः संबद्धा निर्युक्ता एव सन्तोऽर्था अनया नियुक्त्या व्याख्याताः, तेन तस्मात्कारणादियं नियुक्तार्थाभिधानाद् नियुक्तानां युक्तियुक्तशब्दलोपा नियुक्तिर्भवति ॥ 1086 ॥ अथ प्रेर्यमाशङ्कय परिहरनाह सुत्ते निज्जुत्ताणं निज्जुत्तीए पुणो किमत्थाणं ? / निज्जुत्ते वि न सव्वे कोइ अवक्खाणिए मुणै ॥ 1087 ननु मूत्र एव नियुक्तानां निबद्धानां सतामर्थानां तयाख्यानार्थ क्रियमाणया नियुक्त्या किं पुनः कार्यम् ?-- न किश्चिदित्यर्थः । ये हि मूत्र एवं विद्यमानार्थाः सन्ति, तान् स्वत एव विनेयवर्गो ज्ञास्यति, अतस्तद्विभाषणप्रवृत्ता वृथैव नियुक्तिरिति भावः । atrottaram'nijutte वीत्यादि' मूत्रे नियुक्तानपि सतः सर्वानणर्थान् कोऽपि तथाविधप्रज्ञापाटवरहितः शिष्यो नियुक्त्याऽव्याख्यातान न मुणति नावबुध्यत इति ॥ 1087 ॥ ततः किम् , इत्याह 'तो सुयपरिवाडि चिय इच्छावेइ तमणिच्छमाणं पि । निज्जुत्ते वि तदत्थे वोत्तुं तदणुग्गहट्ठाए ॥ 1088 ॥ ततः श्रुतपरिपाट्येव मूत्रपद्धतिरेव विभाषितुमनिच्छन्तमपि तनियुक्तिकर्तारमोचार्य तस्य मूत्रम्यास्तदर्थान् सूत्रे नियुक्तान प्यनवबुध्यमाने श्रोतरि तदनुग्रहार्थं तान् वक्तुपेपयतीव एषयति प्रयोजयति, अतस्तानाचार्यो नियुक्त्या विभाषते, इति तस्याः साफ ल्यमिति ॥ 1088 ॥ अत्र दृष्टान्तमाह- फैलयलिहियं पि मखो पढइ पभासइ तहा कराईहिं । दाएइ य पैवत्थु सुहबोहत्थं तह इह पि ॥ 1089 / / 1 प निक्षयादियुक्ताः सूत्रेऽर्था अनया व्याख्याताः । तेनेयं नियुक्तिनिर्युका भिधानात् ॥ 1086 ॥ 2 मूत्रे नियुकानां नियुक्त्या पुनः किमर्थानाम् । / नियुक्तानपि न सर्वान् कश्चिदव्याख्यातान् जानाति । 1087 ॥ 3 ततः सूत्रपरिपाठवषयनि तमनिच्छन्तमपि । नियुक्कानपि तदर्थान् वक्त तदनुग्रहार्थम् ॥ 1088 ॥ 4 फलकलिखितमपि महः पठति प्रभाषते तथा करादिभिः । दर्शयति च प्रतिवस्तु सुखबोधार्थ तयेहाऽपि ॥ 1089 ॥ For Private and Personal Use Only
Page #257
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 250 विशेषा0 यथा मतः फलके नानाप्रकारं लिखितमपि वस्तु ग्रन्थतः पठति, अर्थतश्च प्रभाषते - व्याचष्टे, शलाकाङ्गुल्यादिना च बालगोपालाङ्गनादिमुग्धबोधनार्थ प्रतिवस्त्वपरजन्माचीर्ण कर्मविपाकादिकं दर्शयति, यथा- अन्यजन्मन्यनया भर्ता साटिकया वश्वितः सेनास्स्या ईदृशो मातङ्गकुलजन्मादिको विपाकः अनया च भर्तृमित्रे प्राघूर्णके समायाते मुखपोटको दस आसीत् अनया तु सत्यपि ford भिक्षाचरेआगच्छत्सु सदैव 'नास्ति नास्ति' इत्यायेवो घुष्टम् तेनेदृश ईदशय दुःखविपाको जात इत्यादि, तथाऽत्रापि श्रोततरिउस् सर्वानुग्रहप्रवणबुद्धिराचार्यः सूत्रे निर्युक्तानप्यर्थान् नियुक्त्या विभापत इति । / 1089 / / अथवा निर्युक्तिगाथोत्तरार्धमन्यथा व्याख्यायते । कथम् 1, इत्याह अहवा सुयपरिवार्3I सुयोवएसोऽयमेव जदवरसं । सोयव्त्रं निस्संकियसुयविणयत्थं सुबोहं पि ॥ 1090 ॥ अथवा, श्रुतपरिपाटी श्रुतस्य विधिः श्रुतस्योपदेशोऽयमेव यदवश्यं सुबोधमपि श्रुतं निःशङ्कितत्वहेतोर्विनयोपचारांचक्षुभिः श्रोतव्यम् । अत एवंभूता सूत्रपरिपाटी यद्यपि सूत्रे निर्युक्ता एवार्थाः सन्ति, तथापि विभाषितुं व्याख्यानयितुमेषयति प्रयोजयति, इत्येषोऽत्र भावार्थः स्वयमेवात्र गन्तव्य इति । / 1090 / / 'सूत्रपरिपाटी' इति पाठान्तरं कचित्, तत्राह - इच्छह विभासिउं मे सुयपरिवार्डि न सुट्टु बुज्झामि । नातिमई वा सीसो गुरुमिच्छावे बोत्तुं जे॥ 1091 ॥ 'वा' इत्यथवा, नातिशयेन मतिर्यस्याऽसौ नातिमतिर्मन्दमतिः शिष्यो गुरुमाचार्य 'इच्छावे ति' एषयति प्रयोजयति वक्तुम् । 'जे' इत्यलङ्कारार्थः । कथं वक्तुमेषयति 1, इत्याह- 'इच्छह विभासि मे सि' इच्छत इच्छत विभाषितुं मम श्रुतपरिपाटीं सूत्रपद्धतिम्, नामेतां सुठ बुध्ये प्रथममेव निर्युक्तत्वेन सतोऽप्येतदभिधेयानर्थान् मन्दमतित्वाद् भवद्भिरव्याख्यातान् नाहं सम्यगवच्छामीत्यर्थः । अथवा क्रमादेवेह नियुक्तिः प्रयोक्त्री विवक्ष्यते । ततश्वत्थमक्षरयोजना- यद्यपि मूत्रे निर्युक्तत्वेन सन्त एवार्थाः, तथापि तानप्रतिबुध्यमानः श्रोता यदैवं वक्ति- नातिमतिर्मन्दमतिरहं संदर्थामपि सूत्रपरिपाटी सुष्ठु न बुध्ये सम्यग् नावगच्छामि, अत इच्छत इच्छत प्रभो ! एतां मम विभाषितुमिति । तदित्थं वदति तस्मिन् श्रोतरि नियुक्तिरेव गुरुं सूत्रपरिपाटीं वक्तुमेषयति प्रयोजयति1 अथवा श्रुतपरिपाटी श्रुतीपदेशोऽयमेव यदवश्यम् । श्रोतव्यं निःशङ्कितश्रुतविनयाथं सुबोधमपि ॥ 1090 ॥ 2क. ग. 'सु' / 3 विभाषितुं मम श्रुतपरिवादी न सुष्ठु बुध्ये नातिमतिवां शिष्यो गुरुमेपयति वक्तुम् ॥ 101 ॥ इच्छत इच्छताम्मै महानुभावायैतां विभाषितुम् । ततो नियुक्तिद्वारेणैव तस्य शिष्यस्य गुरुस्तां विभाषत इति । तदेवं 'निज्जुत्ता ते अस्था' इत्यादिप्राक्तननियुक्तिगाथा व्याख्याता ॥ 1091 ॥ अथोरगाथासंवन्धनार्थमाह * प्रसूतं - 1 Acharya Shri Kailassagarsuri Gyanmandir to सूयमागमारियपरंपराइ सुयनाणं । सामाइयाइयमिदं सव्वं चिय सुत्तमत्थो वा ? ॥ 1092 ॥ ननु पूर्व भवतेदमुक्तम्- 'आचार्य परम्परया समागतां सामायिकनियुक्तिमहं वक्ष्ये' / तत्रेदं पृच्छयते- 'कत्तो पमूयमित्यादि' आदौ कुतः पुरुषविशेषात् प्रसूतामुत्पन्नां सतीं तत आचार्यपरम्परयाऽगतामायातां तां सामायिकनियुक्तिं त्वं वक्ष्यसि ? इत्युपस्कारः । तथा, इदमपि पृच्छयते । किम् ?, इत्याह- 'सुयनाणमित्यादि' सर्वमपि च सामायिकादिकं विन्दुसारपर्यन्तं सूत्रार्थरूपं श्रुतज्ञानमिदं प्रथमं कुतः प्रस्तुतं सत् पश्चादाचार्य परम्परयाऽवागतम् ? इति । / 1092 / / एवमुत्तरगाथा प्रस्तावनां कुर्वन्नाचार्य आत्मनः प्रेर्यमाशङ्कय परिहरन्नाह यं न भणियं चि अत्थपुहत्तस्स तेहिं कहियस्स । इह तेसिं चिय सीलाइकहण - गहणं फलविसेसो ॥ 1093 ॥ x ननु 'सामायिकनिर्युक्तिः श्रुतज्ञानं वा सर्व कुतः पुरुषात् प्रथमं प्रसूतम् ?, इत्यत्र यद् भणितमेव प्रोक्तमेव निर्णीतामेवेत्यर्थः । क इत्याह- 'अत्थपुहत्तस्सेत्यादि' 'तैस्तीर्थकर - गणधरैः कथितस्याऽर्थपृथकयरूपस्य श्रुतज्ञानस्य भगवतो नियुक्ति कीर्तयिष्ये' इत्युक्ते तीर्थकर - गणधरेभ्यः सर्वमपि श्रुतज्ञानमादौ सितम् इत्युक्तमेव, तत् किमिति पुनरपि प्रश्नः ? / अत्र प्रतिविधानमाह - 'इहेत्यादि' सत्यम्, ज्ञातमेवेदं यत्- तीर्थकर - गणधरेभ्य एव सर्वमिदमादौ प्रसूतम्, किन्त्विह तेषामेव तीर्थकर गणधराणां शीलादिखरूपकथनम्, ग्रन्थनम्, फलविशेषश्च विशेषतोऽभिधास्यते, इत्ययं पुनरपि प्रश्नोत्तरोपन्यासः । तत्र तीर्थकृतां तपो-नियमज्ञानानि शीलमभिधास्यते, आदिशब्दः स्वगतभेदप्रख्यापकः, तान्येव वृक्षः, तदारूढस्य पुष्पप्रक्षेपकल्पा तु देशना कथनम्, तत्फलविशेषस्तु भव्यजनविवोधनार्थतेति । गणधराणां तु बुद्धिमयपटेन तीर्थकरोक्तं गृहीत्वा सूत्रग्रन्थनं प्रतिपादयिष्यते, फलविशेषस्तु प्रवचनार्थता, सुखग्रहणाद्यनुग्रहश्च ॥ इति गाथाष्टकार्यः । / 1093 ॥ 1 गाथा 1085 | 2 कुतः प्रसूतमागतमाचार्य परम्परया श्रुतज्ञानम् । सामायिकादिकमिदं सर्वमेव सूत्रमर्थो वा ॥ 1092 ॥ 3 एतद् ननु भणितमेवार्थपृथक्त्वस्य तैः कथितस्य । इह तेषामेव शीखादिकथन- प्रन्थने फलविशेषः ॥ 1093 ॥ prastutam- | For Private and Personal Use Only
Page #258
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyanmandir 251 विशेषा0 अधोक्तप्रश्नस्यैवोत्तरमाहतव-नियम-नाणरुक्खं आरूढो केवली अमियनाणी । तो मुयै नाणवुद्धिं भवियजणविबोहणट्ठाए ॥ 109 ॥ तं बुद्धिमएण पडेण गणहरा गिहिउं निरवसेसं । तित्थयरभाप्तियाई गंथंति तओ पवयणट्ठा ॥ 1095 ॥ ___ रूपकमिदं द्रष्टव्यम् । तत्र वृक्षो द्विधा- द्रव्यता, भावतश्च । द्रव्यतः प्रधानः कल्पवृक्षः, यथा च तमाश्य कश्चित् गन्धादिगुणविशिष्टानां कुसुमानां संचयं कृत्वा तदधोभागवर्तिनां तदारोहणासमर्थानां पुरुषाणामनुकम्पया कुसुमानि विसजति, तेऽपि भूपात-रजोगुण्ठनभिया विमलविस्तीर्णपदेषु प्रतीच्छन्ति, सतो यथोपयोगमुपमुखानाः, परेभ्यश्चोपकुर्वाणाः सुखमाप्नुवन्ति । एवं भाववृक्षेऽपि सर्वमिदमायोज्यम् । यद्यथा- तपश्च नियमश्च ज्ञानं च तान्येव वृक्षस्तम् । तपो बाह्या-'भ्यन्तरभेदतो द्वादशधा प्रतीतमेव । इन्द्रिय-नोइन्द्रियसंयमस्तु नियमः । तत्र श्रोत्रादीन्द्रियाणां निग्रह इन्द्रियसंयमा, कषायादीनां तु निग्रहो नोइन्द्रियसंयमः । ज्ञानमिह केवलं संपूर्ण गृह्यते । एतत्त्रयरूपं वृक्षमारूढः । ज्ञानमकेवलरूपमपि स्यात् , सत्यवच्छेदार्थमाह- 'केवली' केवलशब्दस्यह संपूर्णवाचकत्वात् केवलं संपूर्णमस्याऽस्तीति केवली । अयमपि श्रुत-क्षायिकसम्यक्त्व-क्षाविकज्ञानभेदात् त्रिविधा, अथवा, श्रुता-'वधि-मनःपर्याय-केवलज्ञानभेदाच्चतुर्विधः, तत्र शेषव्यवच्छेदार्थयाह- 'अमितज्ञानी' क्षायिकज्ञानकेवली सर्वज्ञ इत्य्र्थ्ः। स चेह प्रक्रमाद् भगवश्चितुस्विंशदतिशयसंपमस्तीर्थकरः । 'तो ति' ततो वृक्षाज्ञानरूपकुसुमष्टिकारणे कार्योपचाराग्ज्ञानकारणभूतशम्नकुसुमवृष्टिमित्यर्थः । किमर्थम्?, भव्याच ते जनाश्च तेषां विवोधनं तदर्थ तन्निमित्तमिति । ता च ज्ञानकुसुमदृष्टिं बुद्धया निर्दृत्तो बुद्धिमयस्तेन विमलघुद्धिमयेन पटेन गणधरा गौतमादयो ग्रहीतुं गृहीत्वाऽऽदाय निरव शेषां संपूर्णाम् , ततस्तीर्थकरभाषितानि कुसुपकल्पानि भगवदुक्तानि विचित्रपधानकुसुममालावद् अध्नन्ति । किमर्थम् , प्रगतं, शस्तम्, आदौ वा वचनं प्रवचनं द्वादशाङ्गम् , प्रवक्तीति वा प्रवचन संघस्तदर्थं तनिमित्तम् ॥ इति नियुक्तिगाथाद्व्यार्थ्ः॥ 1094 ॥ 1095 // __ भाष्यकार:पाह-- हेक्खाइरूवयनिरूवणथमिह दन्धरुक्खदिळतो । जह कोइ विउलवणसंडमज्झयारद्वियं रम्म ॥ 1096 ॥ तपो-नियम-जामवृक्षमारूढः केवली अमिलज्ञानः । सती मुञ्चति ज्ञानवृष्टिं भव्यजमवियोधनार्थम् ॥ 1.14॥xbhdhaatn सो प्रद्धिमयेन पटेन गणधरा गृहीत्वा निरवशेषाम् । सीकरभाषितानि प्रध्नन्ति ससः प्रवचनार्थम् ॥1095॥2k. ग, र्तो'| वृक्षादिरूपकनिरूपणार्थमिह व्यवृक्षदृष्टान्सः । यथा कश्चिद् विपुलवभषण्डमध्यस्थितं रम्यम् ॥ 1096 ॥ तुंगं विउलक्खधं साइसओ कप्परक्खमारूढो । पज्जत्तगहियबहुविहसुरभिकुसुमोऽणुकंपाए ॥ 109 ॥ कुसुमत्थिभूमिचिट्ठियपुरिसपसारियपडेसु पक्खिवै । गंथंति ते वि घेत्तुं सेसजणाणुग्गहहाए ॥ 1.98॥ लोगवणसंडमझे चोत्तीसाइसयसंपदोवेओ । तव-नियम-नाणमैयं स कप्परुक्खं समारूढो ॥ 1.99 ॥ मा होज्ज नाणगहणम्मि संसओ तेण केवलिग्गहणं । सो वि चौहा ततोऽयं सवण्णू अमियनाणि ति॥1100 पज्जत्तनाणकुसुमो ताई छउमत्थभूमिसंथेसु । नाणकुसुमत्थिगणहरसियबुद्धिपडेसु पक्खिवह ॥ 11.1 ॥ पडपि सुगमा एव, नवरमिह वृक्षादिरूपकनिरूपणार्थ द्रव्यदक्षदृष्टान्तोऽभिधीयते । कः पुनरसौ ?, इत्याह- 'जह कोईत्यादि। 'साइसौ ति वक्ष्यमाणकेवलिस्थानीयः सातिशयः कोऽपि न्र्ः। उक्तो व्यवृक्षष्टान्तः । अथ प्रस्तुते भावले सर्व yojayatrAha'logavaNasaMDetyAdi / छद्मस्थत्वमेव भूमिश्छमस्थत्वभूमिरिति भावप्रधानोऽयं निर्देशः, तत्संस्थेषु । ज्ञानकुसुमार्थिनो ये गणधरास्तरछेतबुद्धिपटेष्विति ॥ 1096 ॥ 1097 // 1098 // 1099 // 1100 // 1101 // अथ प्रेरक: कीस कहै कैत्यो किंवा भवियाण चेव बोहत्थं । सव्वोवायविहिण्णू किं वाऽभव्वे न बोहेइ ? ॥ 1102 ॥ शब्ददृष्टिमोचनेन तीर्थकृतां धर्मकथन मूचितम् , तत्र कृतार्थोऽप्यसौ भगवान् किमिति कथयति । भव्यजनविवोधनार्थमिति चोक्तम् , तत्र किमसौ भव्यानेव बोधयति', यावता सर्वोपायविधिज्ञः सन्नभव्यानपि किमिति न बोधयति । इति ॥ 1102 / / अत्र प्रतिविधानमाह , तुङ्ग विपुलस्कन्ध सातिशषः कल्पवृक्षमारूतः । पर्याप्तगृहीतबहुविधसुरभिकुसुमोऽमुकम्पया ॥ 1.17 ॥ कुसुमाथिभूमिस्थितपुरुषप्रसारितपटेषु प्रक्षिपति । प्रान्ति तेऽपि गृहीत्वा शेषजनानुग्रहार्यम् ॥ 1098 ॥ लोकवनषण्डमध्ये चतुर्विंशदतिशयसंपदुपेतः । तपो-नियम-ज्ञानमयं स कल्पवृक्ष समारूवः ॥ 1099 ॥ मा भूज्ज्ञानग्रहणं संशयस्तेन केवलिग्रहणम् । सोऽपि चतुओं सतोऽयं सर्वज्ञोऽमितज्ञान इति ॥ 11.. ॥ पर्याप्तज्ञानकुसुमतानि पठारूप (स्व) भूमिसंस्थेषु । ज्ञानकुसुमार्थिगणधरसितधुनिपटेषु प्रक्षिपति ॥ 10.1 ॥ 2कस्मात् कथयति कृतार्थः किं वा भव्यानामेव बोधार्थम् । सौंपायविधिज्ञः किं वाऽभयान् na bodhayati । // 1.2. For Private and Personal Use Only
Page #259
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 252 Acharya Shri Kailassagarsuri Gyanmandir विशेषा0 गते कत्थो जेणोदिन्नं जिणिन्दनामं से । तदवझष्फलं तस्स य खवणोवाओऽयमेव जओ ॥ 1103 ॥ जं व कयत्थस्स वि से अणुवकयपरोवगारिसाभव्वं । परमहियदेसयत्तं भासयसाभव्वमिव रविणो ॥ 1104 ॥ किं व कमलेसु राओ रविणो बोहेइ जेण सो ताइं । कुमुएस व से दोसो जं न विबुज्झति से ताई । | | 1105 ॥ जं बोह-मौलणाई सूरकरामरिसओ समाणाओ । कमण कुमुयाण तो तं साभव्वं तस्स तेसिं च ॥ 1106 ॥ जह बोलूगाईणं पगासधम्मा वि सो सदोसेणं । उइओ वि तमोरूवो एवमभव्वाण जिणसूरो ॥ 1107 ॥ सज्यं तिच्छिमाणो रोगं रागी न भण्णए वेज्जो । मुणमाणो य असज्यं निसेहयंतो जह अदोसो ॥ 1108 ॥ तह भव्वकम्मरोगं नासंतो रागवं न जिणवेज्जो । न य दोसी अभव्वासज्झकम्मरोगं निसेहतो ॥ 1109 ॥ मोत्तुमजोग्गं जोग्गे दलिए रूवं करेइ रूयारो । न य रागद्दोसिलो तहेव जोग्गे विबोहंतो ॥ 1110 ॥ सर्वा अपि सुगमाः, नवरं नैकान्तेन तीर्थकरः कृतार्थः, येन तीर्थकरनाम 'से' तस्योदीर्णम्, तच्चाऽवन्ध्यफलम् इति नाऽवेदितं अत्र । तत्क्षणोपायच यस्मादयमेव धमेकथनादिकः, ततः कथयतीति । किश्वच, कृतार्थत्वे सत्यपि रवेर्भासकस्वाभाव्यमित्र यत् यस्मात् 'से' तस्य भगवतस्तीर्थकरस्य कृतार्थस्यापि यदिदं परमहितदेशकत्वं तदनुपकृतोपकारिणः स्वभावोऽनुपकृतोपका रिस्वभावस्तस्य भावो - ष्नुपकृतोपकारिस्वाभाव्यं तस्मात् कथयति । कृतार्थस्याऽप्यनुपकृतोपकारिणो भगवतः परोपदेशदातृत्वं स्वभावत एव इत्यतस्तस्वाभान्यात् कथयतीति तात्पर्यमिति । 1 नैकान्तेन कृतार्थो येनोदीणं जिनेन्द्रनाम तस्य । तद्वन्ध्यफलं तस्य च क्षपणोपायोऽयमेव यतः ॥ 1103 ॥ यद्वा कृतार्थस्यापि त्स्यानुप्कृत्प्रोप्कारिस्वाभाव्य्म्। परमहितदेशकत्वं भासकस्वाभाव्यमित्र रवेः ॥ 1104 ॥ किंवा कमलेषु रागो बोधयति येन स तानि । कुमुदेषु वा तस्य दोषो यद् न विबुध्यन्ते तस्य तानि ? ॥ 1105 ॥ 3. 10 ( है ) नबोध-मुकुलने सूरकरामर्शतः समानात् । कमल कुमुदानां ततस्तत् स्वाभाव्यं तस्य तेषां च ॥ 1106 ॥ यथा वोकादीनां प्रकाशधर्माऽपि स स्वदोषेण । उदितोऽपि तमोरूप एवम भव्यानां जिनसूरः ॥ 1107 ॥ साध्यं चिकित्सन रोगं रागी न भव्यते वैद्यः । जानंश्वासाध्यमनिषेधन् यथाऽदोषः ॥ 1108 ॥ I तथा भव्य कर्मरोगं नाशयन् रागवान् न जिनवैद्यः । न च दोष्यभव्यासाध्यकर्मरोगमनिषेधन् ॥ 1109 ॥ मोक्तुमयोग्यं योग्ये दलिके रूपं करोति रूपकारः । न च राग-दोपवस्तथैव योग्याम् विबोधन् ॥ 1110 ॥ 2. छ. 'हो'| (3) न च भव्याने प्रतियोधयतस्तस्य राग-द्वेषौ इति दृष्टान्तेन दर्शयति- 'किं व कमलेसु इत्यादि' | 'से त्ति' / 'से' तस्य रवेः प्रतिबोधोऽपि यत् तानि कुमुदानि न विबुध्यन्त इति । तस्मात् कोऽत्राभिप्रायः 1, इत्याह- 'जं बोहेत्यादि' समानादपि सूरकरपरामर्शाद् यतो बोध-मुकुलनानि यथासंख्यमेव कमल-कुपुदानां जायमानानि दृष्टानि, 'तो त्ति' ततो ज्ञायते तस्य रवेः, तेषां च कमल-कुमुदानां स्वभावोऽयं यद्- रविः कमलान्येव वोधयति न तु कुमुदानि, कमलान्यपि रवेः सकाशाद् बुध्यन्ते न कुमुदानि, न पुनरिह कस्यापि राग-द्वेषौ । एवं भगवतोऽपि भव्या-भव्येषु योज्यमिति । दृष्टान्तान्तरमाह- 'जह वेत्यादि' उलूकादीनां रात्रिञ्चराणां घूकादीनां 'सोत्ति' रविः । अपरमप्यत्र दृष्टान्तमाह- 'सज्झमित्यादि' / अत्रैवोदाहरणान्तरमाह- 'मोतुमित्यादि' दलिके काष्ठादौ 'रूयारो' रूपकारः । इति व्याख्याता प्रथमनियुक्तिगाथा । / 1103 / / 1104 / / 1105 / / 1106 / / 1107 / / 1108 / / 1109 / / 1110 / / अथ द्वितीयनियुक्तिगाथा व्याख्यानमाह * तं नाणकुसुमबुद्धिं घेत्तुं बीयाइबुद्धओ सव्वं । गंधति पवयणट्ठा माला इव चित्तकुसुमाणं ॥ 1111 ॥ यं वयणं पवयणमिह सुयनाणं कहं तयं होज्जा ? / पवयणमहवा संघो गहंति तयणुग्गहंडाए ॥1112 ॥ तां तीर्थकरमुक्त ज्ञानकुसुमदृष्टिं गृहीत्वा बीजादिबुद्धयो गणधराः, यः पदादप्यनेकानि पदशतानि गृह्णाति, असौ बीजबुद्धिः, आदिशब्दात् कोष्ठबुद्धयादिपरिग्रहः; कोष्ठकमक्षिप्तं धान्यमिव यस्य सूत्रार्थी सुचिरमपि तिष्ठतः स कोष्ठबुद्धिः ; सर्व तीर्थकर भाषितं विचित्रकुसुममालामिव प्रवचनार्थ प्रश्नन्ति । प्रवचनशब्दार्थमेव कथयति प्रगतं प्रधानं प्रशस्तपादौ वा वचनम्, अत्र श्रुतज्ञानं द्वादशाङ्गम्, 'तत् कथं नु नाम भवेद् निष्पद्यते ?" इत्येवं संप्रधारयन्तस्तदर्थं ग्रथ्नन्ति । अथवा, प्रवक्तीति प्रवचनं संघस्तदर्थं ग्रथ्नन्ति ॥ इत्येकादशगाथार्थः ॥ 1111 / / 1112 / / 'प्रवचनार्थ ग्रथ्नन्ति' इत्युक्तम् । अथवा प्रयोजनान्तरमाह घेत्तुं व सुहं सुहगुणण-धारणा दाउं पुच्छिउं चैत्र । एएहिं कारणेहिं जीयं ति कथं गणहरेहिं ॥ 1113 ॥ 1 क. ग. 'पत्र' / 2 त ज्ञानकुसुमवृष्टिं गृहीत्वा बीजादिबुद्धयः सर्वम् । प्रश्नन्ति प्रवचनार्थ माला इव चित्रकुसुमानाम् ॥ 1111 ॥ प्रकृतं वचनं श्रुतज्ञानं कथं तद् भवेत् ? / प्रवचनमथवा संघो ग्रध्नन्ति तदनुग्रहार्थम् ॥ 1112 ॥ 3 ग्रहीतुं वा सुखं सुखगुणन-धारणा दातुं प्रष्टुं चैत्र । एतैः कारणैर्जीवितमिति कृतं गणधरैः ॥ 1113 ॥ For Private and Personal Use Only
Page #260
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 253 Acharya Shri Kallassagarsuri Gyanmandir विशेषा0 मुलं भगवता तीर्थकरेणोक्तं वचनदृन्दं मुत्कलकुसुमनिकुरम्बमित्र ग्रथितं सूत्रीकृतं सद् ग्रहीतुं वाऽऽदातुं सुखं भवति । इदमुक्तं भवति - पद- वाक्य प्रकरणाऽध्याय- प्राभृतादिनियतक्रमस्थापितं जिनवचनमयत्नत एवं ग्रहीतुं शक्यम्- 'एतावदस्य गृहीतम्, 'एतावच्चायापि पुरस्ताद् ग्रहीतव्यम्' इत्यादिविवक्षया ग्रथितं सत् सुखेनैव ग्रहीतुं शक्यमित्यर्थः । तथा, गुणनं च धारणा च गुणन-धारणे, ते अपि ग्रथिते सूत्रे सुखं भवतः । तत्र गुणनं परावर्तनमभ्यासः, धारणा त्वविच्युतिरविस्मृतिः । तथा, दातुं प्रष्टुं च सुखमेव भवति । तत्र दानं शिष्येभ्योऽतिसर्जनम्, प्रश्नस्तु संशयापन्नस्य निःसंशयार्थ गुरुप्रच्छनम् । एतैः कारणैः कृतं रचितं गणधरैः । किं तत् ?, इत्याह- 'जीयं ति' जीवितं श्रुतं द्वादशाङ्गम् । अयमत्राभिप्रायः- यथा जीवस्य जीवितमात्रं न कदाचिद् व्यवच्छिद्यते, तथास्व्यवच्छित्तिनयाभिप्रायतः श्रुतमपि न कदाचिद् व्यवच्छिद्यते । अतो जीवितमिव जीवितं श्रुतमुच्यते, तद्गणधरैः सुखग्रहणादिकारणेभ्यः कृतम् । अथवा, न सुखादिकारणेभ्य एव किं तर्हि ?, 'जीयं ति' जीवितं मर्यादा, ततश्च गणधराणां जीवितं धर्मो मर्यादैवेयं यदुततन्नामकर्मोदयतस्तत्स्वाभाव्यात् कर्तव्यमेव तैः श्रुतविरचनम् । अथवा, 'जीयं ति जीवितमाचरितम्, कल्प एवाऽयं सर्वगणधराणां यत् तैः संदर्भणीयमेव श्रुतम् । अतः समस्तगणधरैरेतस्मादपि हेतोः कृतं श्रुतं 'इदम्' इति शेषः । इति नियुक्तिगाथार्थः ॥ 1113 ॥ अत्र भाष्यम्--- मुक्ककुसुमाणं गहणाइयाई जह दुक्करं करेउं जे। गुच्छाणं तु सुहयरं तहेव जिणवयणकुसुमाणं ॥ 1114 ॥ पक्क - पगरण - ज्झाय पाहुडाइनियतक्कमपमाणं । तदणुसरता सुहं चिय घेप्पइ गहियं इदं गेयं ॥ 1115 ॥ एवं गुणणं धरणं दाणं पुच्छा य तदणुसारेणं । होइ सुहं जीयं पि य कायव्वमिदं जओवरसं ॥ 1116 ॥ 1 सव्वेहिं गणहरेहिं जीयं ति सुयं जओ न वोच्छिन्नं । गणहरमज्जाया वा जीयं सव्वाणुचिन्नं वा ॥ 1117 ॥ यथा मुस्कानां मुकलानां कुसुमानां ग्रहणादीनि कर्तुं दुष्कराणि, ग्रथितानां तु सुकराणि तथा जिनवचनकुसुमानामपि द्रष्टव्यम् । अतो गणधरास्तानि ग्रनन्ति । 'अज्झाय त्ति' अध्ययनम्, प्राभृतं पूर्वान्तर्गतः श्रुतविशेषः । 'गहियं इदं गेज्झं ति' एतावदस्य 1 मुत्ककुसुमानां ग्रहणादिकानि यथा दुष्कराणि कर्तुम् । गुच्छानां तु सुखकरं तथैव जिनवचनकुसुमानाम् ॥ 1114 ॥ पद- वाक्य प्रकरणास्ध्याय- प्राभृतादिनिय्त्क्र्म्प्र्मान्न्म्। तदनुसरता सुखमेव गृह्यते गृहीतमिदं ग्राह्यम् ॥ 1115 ॥ एवं गुणनं धरणं दानं पृच्छा च तदनुसारेण । भवति सुखं जीवितमित्यपि च कर्तव्यमिदं यतोऽवश्यम् ॥ 1116 ॥ रजतमिति श्रुतं यतो न व्यवच्छिन्नम् । गणधर मर्यादा वा जीवितं सर्वानुचणं वा ॥ 1117 ॥ गृहीतम् एतावचाचापि पुरस्ताद् ग्रहीतव्यम्, इत्यादिविवक्षया पद वाक्यादिक्रमेण विरचितं सत् तत्पदायनुसरता सुखेनैव श्रुतं गृह्यते, एवं गुणनाद्यपि सुखं भवति, अत एतेभ्यः कारणेभ्यः 'जीयं पि य त्ति' जीवितं श्रुतम् । अथवा, जीवितं मर्यादा । यदिवा जीवितं सर्वानुचीर्णम् । कोऽर्थः 9, इत्याह- 'कायन्त्रमित्यादि' कर्तव्यमिदं यतोऽवश्यं सर्वैर्गणधरैः, इत्युत्तरगाथायां संबन्धः । ततो जीवितं द्वादशाङ्गश्रुतं, मर्यादा, सर्वगणवराचीर्ण वेदमिति कृत्वा कृतं कथितं गणधरैरिति । तदेवं 'जीयं' इति शब्दस्वार्थत्रयं भवति, इति तांखीनप्यर्थस्तस्य दर्शयति- 'जीयं ति सुर्य' इत्यादि । शेषं सुगमम् । / इति गाथाचतुष्टयार्थः ॥ 1114 ॥ 1115 / / 1116 / / 1117 / / उत्तरनिर्युक्तिगाथा संबन्धनार्थमाह जिंणभणी चिय सुत्तं गणहरकरणम्मि को विसेसो त्थ ? / सो तदविक्खं भासइ न उ वित्थरओ सुयं किंतु ॥ 1118 ॥ ननु 'तित्थयरभासियाईं गंथति' इत्यादिवचनाज्जिनभणितिरेव तीर्थकरोक्तिरेव तर्हि श्रुतम् गणधरसूत्रीकरणे तु तत्र को विशेषः 1 / अत्रोच्यते स तीर्थकरस्तदपेक्षं गणधरमज्ञापेक्षमेव किञ्चिदल्पं भाषते, न तु सर्वजनसाधारण विस्तरतः समस्तमपि द्वादशाङ्गश्रुतम्, किन्तु यद् भाषते तद्दर्श्यते ॥ इति गाथार्थः ॥ 1118 ॥ किं पुनस्तत् 1, इत्याह अथ भाइ अरहा सुतं गंथंति गणहरा निउणं । सासणस्स हियद्वाए तओ सुत्तं पवत्तेइ ॥ 1119 ॥ अर्थमेवान् भापते, न सूत्रं द्वादशाङ्गरूपम् । गणधरास्तु तत् सूत्रं सर्वमपि निपुणं सूक्ष्मार्थप्ररूपकं बहर्थे चेत्यर्थः अथवा, नियताः प्रमाणनिश्चिता गुणा यत्र तद् नियतगुणं निगुणं ग्रथ्नन्ति । ततः शासनस्य हितार्थ सूत्रं प्रवर्तते । / इति निर्युक्तिगाथाक्षरार्थः ॥ 1119 ॥ भावार्थं त्वभिधित्सुर्भाष्यकारः मेर्य परिहारं च प्राह त्य् अत्थोऽभिलप्पो स कहं भासइ न सद्दरूवो सो ? / सद्दम्मि तदुवयारो अत्थप्पञ्चायणफलम्मि ॥ 1120 ॥ 1 जिनभणितिरेव सूत्रं गणधरकरणे को विशेषोऽत्र । स तदपेक्षं भाषते न तु विस्तरतः श्रुतं किन्तु ॥ 1118 ॥ 2 गाथा 1095 / 3. अर्थ भाषतेऽर्हन् सूत्रं प्रश्नन्ति गणधरा निपुणम् शासनस्य हितार्थं ततः सूत्रं प्रवर्तते ॥ 1119 ॥ 4 नम्वर्थोऽमभिलाप्यः स कथं भाषते न शब्दरूपः सः ? शब्दे तदुपचारोऽर्थप्रत्यायनफले ॥ 1120 ॥ For Private and Personal Use Only
Page #261
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 254 विशेषा0 आह-ननु भाष्यमाणः सर्वत्र शब्द एव दृश्यते, यस्त्वर्थः सोऽनभिलाप्यः- अशब्दात्मकत्वाद् वक्तुमशक्य एव, इति कथं स तीर्थकरस्तमशब्दरूपमर्थ भाषते ? / उच्यते- अर्थप्रत्यायनफले शब्द एव तदुपचारोऽर्थोपचारः क्रियते । एतदुक्तं भवति- अर्थप्रतिपादनस्य कारणभूते शब्देऽर्थोपचारं कृत्वार्थ भाषत इत्युच्यत इत्यदोष इति ॥ 1120 ॥ प्रेरका माहतो सुत्तमेव भासइ अत्थप्पञ्चायगं, न नामत्थं । गणहारिणो वि तं चिय करेंति को पडिविसेसो त्थ ? ॥ 1121 ॥ ततस्तहि त्वदुक्तयुक्त्या शब्दभाषकस्तीर्थकरः सूत्रमेवाऽर्थप्रत्यायकं भाषते, न त्वर्थम् । गणधारिणोऽपि तदेव कुर्वन्ति, तत् को नामोभयव विशेषः 1- न कश्चिदिति ॥ 1121 ॥ आचार्यः माह सो पुरिसोविक्खाए थोवं भणइ न उ बारसंगाई । अत्थो तर्देविक्खाए सुत्तं चिय गणहराणं तं ॥ 1122 ॥ - ननु प्रागेवोक्तं यत्- गणधरलक्षणपुरुषापेक्षया स तीर्थकरः "उपजेइ वा, विगमेइ वा, धुवेइ वा" इति मातृकापदत्रयमात्ररूपं स्तोकमेव भाषते, न तु द्वादशाऽङ्गानि । ततश्च तद् मातृकापदत्रयमात्र शब्दरूपमपि सत् तदपेक्षया द्वादशाङ्गापक्षया तदर्थसंक्षेपरूपत्वादों भण्यते । गणधराणां तु गणधरापेक्षया स्वित्यर्थः, तदेव मातृकापदत्रयं शब्दरूपत्वात् सूत्रम् , इति नोभयत्र समानतादोष इति ॥ 1122 / / आह- ननु मातृकापदत्रयस्य शब्दरूपत्वात् मूत्ररूपता बुध्यते, अर्थरूपतां तु तस्य नावगच्छाम इत्याशङ्कय पुनरपि तस्य तां 'समर्थयन्नाह अंगाइसुत्तरयणानिरवेक्खो जेण तेण सो अत्थो । अहवा न सेसपवयणहियौ त्ति जह बार्स्ण्ग्मिन्न्॥1123॥ पवयणहियं पुण तयं जं सुहगहणाइ ग्न्न्ह्रेहितो। बारसविहं पवत्तै निउणं सुहुमं महत्थं च ॥ 1124 ॥ 1 ततः सूत्रमेव भाषतेऽर्थप्रत्यायकं, न नामार्थम् । गणधारिणोऽपि तदेव कुर्वन्ति का प्रतिविशेषोऽत्र ॥ 1121 ॥ 2स पुरुषापेक्षया स्तोकं भणति न तु द्वादशाङ्गानि । अर्थस्तदपेक्षया सूत्रमेव गणधराणां तत् ॥ 1122 ॥ 3 क. ग.'सावेक्खा' / 4 क.ग. दवेक्खा ' / 5 उत्पद्यते वा, विगच्छति वा, ध्रुवं वा। 6 'क. घ. छ. 'प्प्न्न्न्नेई'| 7 अङ्गादिसूत्ररचनानिरपेक्षी येन तेन सोऽर्थः । अथवा न शेषप्रवचनहितक इति यथा द्वादशाङ्गमिदम् ॥ 1123 ॥ प्रवचनहितं पुनस्तद् यत् सुखग्रहणादि गणधरेभ्यः । द्वादशविधं प्रवर्तते निपुणं सूक्ष्म महार्थं च ॥ 124 ॥ 8 'णहेउ' / अङ्गा-'नङ्गादिविभागेन विरचितमेव मूत्र प्रसिद्धम् , अयं तु मातृकापदत्रयरूपः शब्दो येन कारणेनाऽङ्गादिविभागेन या सूत्ररचना तन्निरपेक्षस्तत्समुदायार्थरूपत्वेन तदहिभूत इत्यतः सोऽर्थ इति व्यपदिश्यते । अथवा, शेषस्य गणधरापेक्षयाऽन्यस्य संघरूपस्य प्रवचनस्य यः सुखग्रहण-धारणादिभ्यो हितः शब्दराशिः स एव मूत्रतया प्रोक्तः । अयं तु मातृकापदत्रयरूपः शब्दो न शेषप्रवचनस्येत्थं हितः, यथेदं द्वादशाङ्गम् , अतो नासौ मूत्रम्, किन्त्वर्थ इति । तत्पुनः शब्दजालं शेपप्रवचनस्य हितमेव । यत् किम् ?, इत्याह- यत् सुखग्रहणादिकारणेभ्यो द्वादशधा- आचारादिद्वादशभेदं गणधरेभ्यः प्रवर्तते । अतस्तदेव मूत्रम्, मातृकापदत्रयं त्वर्थ इति स्थितम् । अथ "निउणं' इति नियुक्तिगाथावयत्रस्यार्थमाह- तदाचारादिकं द्वादशविधं मूत्रं कथम्भूतम् ?, निपुणं मूक्ष्मम् , सूक्ष्मार्थप्रतिपादकत्वात् । महानपरिमितोऽर्थो यास्मिंस्तद् महार्थं च निपुणमिति ॥ 1123 ॥ 1124 // अर्थान्तरमाह--- 'निययगुणं वा निउणं निदोसं गणहराऽहवा निउणा । तं पुण किमाइ-पजंतमाणमह को न से सारो ? ॥ 1125 ॥ अथवा, नियतगुणं निश्चितगुणं निगुणं संनिहितसमस्तमूत्रगुणत्वाद् निर्दोषमित्यर्थः । 'निउणा' इति पाठान्तरे गणधरा विशेप्यन्ते-निपुणाः, सूक्ष्मार्थदर्शित्वात् , निगुणा वा गणधराः, संनिहितसमस्तगुणत्वादित्यर्थः । वक्ष्यमाणनियुक्तिगाथायाः प्रस्तावनामाहतत् पुनः श्रुतं किमादि ?, किंपर्यन्तमानं-कियत्परिमाणम् 1, को वाऽस्य सारः ॥ इति गाथाषद्कार्थः ॥ 1125 ॥ . अनन्तरपृष्टस्यैवोत्तरमाह सामाइयमाईयं सुयनाणं जाव बिंदुसाराओ । तस्स वि सारो चरणं सारो चरणरस निव्वाणं ॥ 1126 ॥ तच्च श्रुतज्ञानं सामायिकादि वर्तते, चरणप्रतिपत्तिकाले सामायिकस्यैवादौ प्रदानात् । यावद् बिन्दुसारादिति बिन्दुसाराभिधानचतुर्दशपूर्वपर्यन्तमित्यर्थः, यावच्छब्दादेव च द्वय-'नेक-द्वादशपरिमाणं तद् वेदितव्यम् । तस्यापि श्रुतज्ञानस्य सारश्चरणम् । सारशब्दोत्र प्रधानवचनः, फलवचनश्च मन्तव्यः; तस्मादपि श्रुतज्ञानाचारित्रं प्रधानम् , तस्य फलं च तदित्यर्थः । अपिशब्दात् सम्यक्त्वस्यापि सारश्चरणमेव । अथवा, अपिशब्दस्य व्यवहितः संवन्धः, तस्य श्रुतज्ञानस्य सारश्चरणमपि, अपिशब्दाद् निर्वाणमपीत्यर्थः, अन्यथा 1 गाथा 1119 / 2नियतगुणं वा निपुणं निर्दोषं गणधरा अथवा निपुणाः । तत्पुनः किमादि-पर्यन्तमानमथ को वा तस्य सार्ः॥ 1125 ॥ 3 क. ग. 'श्रुतज्ञानं कि' / 4 सामायिकादिकं श्रुतज्ञानं यावद् बिन्दुसारात् । तस्यापि सारश्चरणं सारश्चरणस्य निर्वाणम् ॥ 26 ॥ For Private and Personal Use Only
Page #262
--------------------------------------------------------------------------
________________ Acharya Shri Kallassagarsuri Gy an www.kobatirth.org Shri Mahavir Jain Aradhana Kendra 255 विशेषा. ज्ञानस्य निर्वाणहेतुत्वं न स्यात् , किन्तु चरणस्यैव ज्ञानरहितस्यापि तत स्यात, अनिष्टं चैतत , "सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः" तथा, "नाण-किरियाहि मोक्खो" इत्यादिवचनादिति । इह तु ज्ञान-चरणयोः समानेऽपि निर्वाणहेतुत्वे गुण-प्रधानभावख्यापनार्थमित्यमुपन्यासः 'तस्स वि सारो चरण' इति । 'सारो चरणस्स निव्वाणं ति' अत्र सारशब्दः फलबचना, चरणस्य संयम-तपोरूपस्य सारः फलं निर्वाणमित्यर्थः । इहापि शैलेश्यवस्थाभाबिसर्वसंवररूपचारित्रमन्तरेण निर्वाणस्याऽभावात् , तद्भावे चावश्यंभावादित्यमुक्तम्, अन्यथा सम्यग्दर्शनादित्रयस्य समुदितस्यैव निर्वाणहेतुत्वमवगन्तव्यम् , शैलेश्यवस्थायामणि क्षायिकदर्शन-ज्ञानयोरवयं सद्भावात् ॥ इति नियुक्तिगाथार्थः ॥ 1126 ॥ तदेवं तं पुण किमाइ-पज्जन्तमाणमह को व से सारो' इत्यनया प्रागुक्तसामान्यतया समायातं व्याख्यातं 'तस्स वि सारो चरणं' इति गाथादलम् । साम्प्रतं त्वस्य पातनान्तरमाह सौं सुयण्णवं वा दुग्गेझं सारमेत्तमेयस्स । घेच्छं तयं ति पुच्छइ सीसो चरणं गुरू भणइ ॥ 1127 ॥ 'वा' इत्यथवा पातनान्तरमूचकः । 'सौं ति' सामायिकादि विन्दुसारपर्यन्तं श्रुतार्णवं दुर्ग्राह्यमतिदुस्तरं श्रुत्वा 'यदि समस्तमपि तं ग्रहीतुं न शक्ष्यामि, तर्हि सारमात्रमस्य श्रुतार्णवस्य ग्रहीष्यामि' इति सश्चिन्त्य शिष्यस्तत्सारमात्रं पृच्छति-'कोऽस्य द्वादशाङ्गस्य सारः' इति सोपस्कारमिह व्याख्येयम् । तत्र गुरुर्भणति- तस्यापि श्रुतज्ञानत्य सारश्वरणमिति । एतत्पुनरपृष्टेनापि गुरुणा नियुक्तिगाधान्ते भोक्तम्- सारश्चरणस्य निर्वाणमिति ॥ 1127 ॥ अथ प्रेरकः प्राहान्नाणओ हय त्तिय किरिया नाण-किरियाहिं निव्वान्न्ण्। भणियं तोकिह चरणं सारो नाणस्स तमसारो ? ॥ 1128 ॥ ननु 'हयं नाणं कियाहीणं हया अन्नाणओ किया' इत्यादिवचनादज्ञानतो हतैव क्रिया, इति ज्ञान-क्रियाभ्यां समुदिताभ्यामेत्र निर्वाणमागमे भणितम्- अनेकस्थानेषु प्रतिपादितम् । ततः कथं ज्ञानस्य सारश्चरणम् , तत्तु ज्ञानमसारः ? इति ॥ 1128 ॥ तवार्थाधिगमसूत्रे 1,1 / 2 ज्ञान-क्रियाभ्यां मोक्षः । 3 गाथा 1125 / 4 श्रुत्वा श्रुतार्णवं वा दुग्रहं सारमात्रमेतस्य । ग्रहीष्यामि तदिति पृच्छति शिष्यश्चरणं गुरुर्भणति ॥ 1127 ॥ 5 अज्ञानतो हनेति च किया जान-क्रियाभ्यां निर्वाणम् । भणितं ततः कथं चरणं सारो ज्ञानस्य तदसारः ॥ 12 ॥ 6 गाथा 1159 / अत्रोत्तरमाहचरणोवलडिहेऊ जं नाणं चरणओ य निव्वाणं । सारो त्ति तेण चरणं पहाण-गुणभावओ भणियं ॥ 1129 ॥ नाणं पयासयं वि गुत्ति-विसुडिफलं च जं चरणं । मोक्खो य दुगाहीणो चरणं नाणस्म तो सारो ॥ 1130 ॥ यद् यस्माद् मति-श्रुतादिकं ज्ञानं चरणोपलब्धेश्चारित्रप्राप्लेरेच मुख्य कारणम् , ज्ञानं विना चरणविषयस्य जीवा-जीवादेयापादेयादेश्च वस्तुनोऽपरिज्ञानात् , अपरिज्ञातस्य च यथावत् कर्तुमशक्यत्वात् । चरणाच तपःसंयमरूपाद् निर्वाणमुपजायते । अतो निर्वाणस्य सर्वसंवररूपं चरणमेव मुख्यं प्रधानं कारणम् , ज्ञानं तु कारणकारणत्वाद् गौणं तस्य कारणम् । अतस्तेन कारणेन प्रधानगुणभावाज्ज्ञानस्य सारश्चरणं भणितम् । प्रधान-गुणभावमेव भावयति- 'नाणमित्यादि' ज्ञानं यस्मात् कृत्या-'कृत्यादिवस्तुनः प्रकाशकमेव वस्तुपरिज्ञानमात्रे व्याप्रियत इत्यर्थः । चरणं पुनर्गुप्ति-विशुद्धिफलम्-- गुप्तिः संवरः, विशुदिस्तु कर्मनिर्जरा, गुप्ति-विशुद्धी फलं यस्य तत् तथा । एवं च सति शान-चरणलक्षणद्वयाधीनो मोक्षः, केवलं प्रधानतया चरणस्याऽधीनोऽसो, गीणतयेव च ज्ञानस्य । ततः प्रधान-गुणभावाच्चरणं ज्ञानस्य सार इति ॥ 1129 / / 1130 // प्रकारान्तरेणापि ज्ञानाच्चारित्रस्य प्रधानत्वं भावयन्नाह' जै सम्बनाणलाभाणंतरमहवा न मुच्चए सव्वो । मुच्चै य सव्वसंवरलाभे तो सो पहाणयरो ॥ 1131 ॥ अथवा, यद् यस्मात् सर्व जानातीति सर्वज्ञानं केवलज्ञानं तल्लाभानन्तरमेव सर्वोऽपि प्राणी न मुच्यते- न मुक्ति प्राप्नोति, मुच्यते च यस्माच्छैलेश्यवस्थायां सर्वसंवरलाभेऽवश्यमेव सर्वः । ततो ज्ञायते केवलज्ञानादप्यन्वय-व्यतिरेकाभ्यां मुख्यो मोक्षकर्ता सर्वसंवर एवं प्रधानतरः, स च क्रियारूपत्वाच्चारित्रमिति ॥ 1131 ॥ अमुमेवार्थ समर्थयबाह चरणोपलब्धिहेतुर्यज्जानं चरणतश्च निर्वाणम् । सार इति तेन चरणं प्रधान-गुणभावतो भणितम् ॥ 1129 ॥ ज्ञानं प्रकाशकमपि गुप्ति-विशुविफलं च यचरणम् । मोक्षश्च द्विकाधीनश्चरणं ज्ञानस्य ततः सारः ॥ 1130 ॥ 2 यत् सर्वज्ञानलाभानन्तरमथवा न मुच्यते सर्वः । मुच्यते च सर्वसंवरलाभे ततः स प्रधानतरः 1131 ॥ / For Private and Personal Use Only
Page #263
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 256 विशेषा0 लाभे वि जस्स मोक्खो न होइ जस्स य स होइ स फान्नो। एवं चिय सुद्धनया निव्वाणं संजमं बेंति ॥ 1132 ॥ यस्य मत्यादिज्ञानपञ्चकस्य लाभेऽप्यनन्तरमेव मोक्षो न भवति, तज्ज्ञानं मोक्षस्यानन्तर्येण कारणत्वाभावात् 'अप्रधानम्' इति शेषः । यल्लाभानन्तरमेव च स मोक्षोऽवश्यं भवति स संवरो ज्ञानात्प्रधानः । एवमेव च संयमस्य प्रधानकारणतां मन्यमानाः शुद्धनया ऋजुमूत्र-शब्दादयः संयममेव निर्वाणमाहुः, अत्यन्तप्रत्यासन्नकारणे सर्वसंवरसंयमे कार्यस्य निर्वाणस्योपचारात् । न तु ज्ञानं निर्वाणं ते ब्रुवते, तस्य व्यवहितकारणत्वादिति भावः । तथा चोक्तम् ___ 'तैवसंजमो अणुमओ निग्गंथं पवयण च वबहारो । सद्द-ज्जुसुयाणं पुण निव्वाणं संजमो चेव ॥ 1 ॥ इति ॥ 1132 ॥ प्रेरकः माह आह पहाणं नाणं न चरितं, नाणमेव वा सुद्धं । कारणमिह न उ किरिया सा वि हु नाणप्फलं ज्म्हा॥1133॥ ज्ञानवादी पाह- ज्ञानमेव प्रधान मोक्षकारणम् , न चारित्रम् । यदिवा, शुद्ध ज्ञानमेवैकं मोक्षस्य कारणं, न तु क्रिया, यस्मादसावपि ज्ञानफलमेव ज्ञानकार्यमेव । ततश्च यथा मृत्तिका घटस्य कारणं भवन्त्यपि तदपान्तरालवर्तिनां पिण्ड-शिवक-कुशूलादीनामपि कारणं भवति, एवं ज्ञानमपि मोक्षस्य कारणं तदपान्तरालभाविना सर्वसंयमक्रियादीनामपीति । यथा च क्रिया ज्ञानस्य कार्यम् , तथा शेपमपि यक्रियानन्तरभावि मोक्षादिकम् , यन्च कियाया अर्वाग्भावि बोधिलाभकाले तत्यपरिज्ञानादिकं राग-द्वेषनिग्रहादिकं च तत सर्व ज्ञानस्यैव कार्यम् । यच्चेह सकलजनप्रत्यक्षं मनश्चिन्तितमहामन्त्रपूतविपभक्षण-भूत-शाकिनीनिग्रहादिकं तत् सर्वे कियारहितस्य ज्ञानस्यैव कार्यम् । अतो दृष्टनाऽदृष्टमपि निर्वाणं ज्ञानस्यैव कार्यमित्यनुमीयत इति ॥ 1133 ॥ एतद् दर्शयन्नाहजह सा नाणस्स फलं तह सेस पि तह बोहकाले वि । नेयपरिच्छेयमयं रागादिविणिग्गहो जो y॥1134॥ 1 लाभेऽपि यस्य मोक्षो न भवति, यस्य च स भवति स प्रधानम् । एवमेव शुद्धनया निर्वाणं संयम बुक्ते ॥ 1132 ॥ . 2 तपःसंयमोऽनुमतो नैर्ग्रन्थं प्रवचनं च व्यवहारः । शब्द-र्जुश्रुतयोः पुननिर्वाण संयम एव ॥ 1 ॥ स्ण्व्र्। 3 आह प्रधानं ज्ञानं न चारित्रं, ज्ञानमेव वा शुद्धम् । कारणमिह न तु क्रिया सापि खलु ज्ञानफलं यस्मात् ॥ 1133 ॥ 4 यथा सा ज्ञानस्य फलं तथा शेषमपि तथा बोधकालेऽपि । ज्ञेयपरिच्छेदमयं रागादिविनिग्रहो यश्च ॥ 1134 ॥ जं च मणोचिंतियमंतपूतविसभक्खणाइबहुभेयं । फलमिह तं पच्चक्खं किरियारहियरस नाणस्स ॥ 1135 ॥ वे अप्युक्ताऽर्थे एव ॥ 1134 / / 1135 / / एवं ज्ञानवादिना परेणोक्ते सत्याचार्यः प्राहजेणं चिय नाणाओ किरिया तत्तो फलं च तो दो वि । कारणमिहरा किरियारहियं चिय तं पसाहेज्जा ॥ 1136 ॥ यनैव च यस्मादेव कारणात ज्ञानात क्रिया भवति, ततस्तस्याश्च क्रियायाः समनन्तरमिष्ट फलमवाप्यते तत एव ते ज्ञानक्रिय द्वे अप्यभीष्टफलस्य मोक्षादेः कारणं भवतः । अन्यथा ज्ञान-क्रियाभ्यां मोक्षभवनपरिकल्पनमनर्थकमेव स्यात्, क्रियारहितमेव ज्ञानमात्मलाभानन्तरमेव झगित्यभीष्टफलं केवलमपि प्रसाधयेत् , क्रियावदिति ॥ 1136 ॥ अपिच, नाणं परंपरमणंतरा उ किरिया तयं पहाणयरं । जुत्तं कारणमहवा समयं तो दोन्नि जुत्ताई ॥ 1137 ॥ यदि ज्ञानं परम्परया कार्यस्योपकुरुते, क्रिया त्वानन्तर्येण, ततो यदेवानन्तरमुपकुरुते तदेव प्रधानं कारणं युक्तम् । अथ : समकं युगपद् द्वे अपि ज्ञान-क्रिये कार्योत्पत्तावुपकुरुतः, तर्हि द्वयोरपि प्राधान्यं युक्तम् , न त्वेकस्य ज्ञानस्येति ॥ 1137 ॥ किंच, ज्ञानात् क्रिया भवन्त्यपि मोक्षस्य कारणमसाविष्यते, न्वा?| यदि नेष्यते, तर्हि तामनपेक्ष्यैव केवलादपि ज्ञानात . क्रियावद् मोक्षोऽपि भवेत् , अकारणस्याऽनपेक्षणीयत्वात् । अथ क्रियापि कार्यस्य कारणमिष्यते, तत्राह कारणमंतं मोत्तुं किरियमणंतं कहं मयं नाणं ? / सहचारित्ते व कहं कारणमेकं न पुणरेकं ? ॥ 1138 ॥ नन्वेवं सत्यानन्तर्योपकारित्वादन्त्यकारणभूतां क्रियां मुक्त्वा कथं परम्परोपकारित्वादनन्त्यं ज्ञानं कारणं भवतोऽभिमतम् ? इति निवेद्यताम् । अथ ब्रूषे-नेहाऽन्त्या-'नन्त्यविभागः, किन्तु कार्यस्योत्पित्सोः सहैव युगपद् द्वे अप्युपकुरुतः, तद्देवं हन्त ! द्वयोरपि 1 यच्च मनश्चिन्तितमन्त्रपूतविषभक्षणादिबहुभेदम् । फलामह तत्प्रत्यक्षं क्रियारहितस्य ज्ञानस्य ॥ 1135 ॥ 2 येनैव ज्ञानात् क्रिया ततः फलं च ततो द्वे अपि । कारणमितरथा क्रियारहितमेव तत् प्रसाधयेत् ॥ 1136 ॥ 3 ज्ञान पारम्परमनन्तरा तु क्रिया तत् प्रधानतरम् । युक्तं कारणमथवा समकं ततो वे युक्ते ॥ 1137 ॥ 4 कारणमन्त्या मोक्नु क्रियामनन्त्यं कथं मतं ज्ञानम् ? / सहचारित्वे वा कथं कारणमेकं na punarekam ॥ 1138 // For Private and Personal Use Only
Page #264
--------------------------------------------------------------------------
________________ www.kobatirth.org an Mahavir Jain Aradhana Kendra 257 विशेषा0 सहचारित्वे कथमेकं ज्ञानं मोक्षस्य कारणम् , न पुनरेक क्रियारूपं कारणमिष्यते । / न खाग्रहग्रहग्रस्ततां विहायापरो हेतुरिहोपलभ्यत इति भावः ॥ 1138 ॥ यदुक्तम्- 'रागादिविणिग्गहो जो यति' / तत्राह- . रोगाइसमो संजमकिरिय च्चिय नाणकारणा होज । तीसे फले विवाओ तं तत्तो naannshiyaao॥1139|| रागादिशमो रागादिनिग्रहस्तावत् संयमक्रियैव भण्यते, नापरं किश्चित् । सा च ज्ञानं कारणं यस्याः सा ज्ञानकारणा ज्ञानफला भवेदेव, नेहाऽस्माकं काचिद् विप्र्तिप्त्तिः। किन्तु यत् तस्याः समनन्तरं मोक्षादिक फलमुपजायते तत्र विवदामः, तथाहि-तरिक ज्ञानादेव केवलादुपजायते, आहोस्थित् केवल क्रियातः, उत ज्ञान-क्रियोभयात् ? इति त्रयी ग्तिः। तत्र न तावदाद्यः पक्षः, ज्ञानादपान्तराले भवतापि क्रियोत्पत्तेरभ्युपगमात् । नापि द्वितीयः पक्षो युक्तः, ज्ञानशून्यक्रियातो मोक्षादिकार्याभ्युपगमे उन्मत्तादिक्रियानोऽपि मुक्तिप्रसङ्गात् । तस्मात् तृतीय एन पक्षो युज्यते, अत एवाह 'तं तत्तो नाणसहियाउ त्ति' तद् मोक्षादिकार्य ततस्तस्याः क्रियायाः सकाशा दुत्पद्यते । कथंभूतायाः ?, ज्ञानसहिताया इति ॥ 1139 ॥ यदुक्तम्- 'जं च मणोचिन्तियमंतपूयेत्यादि । तत्राह- ... परिजवणाई किरिया मंतेसु वि साहणं न तम्मत्तं । तण्णाणओ य न फलं तं नाणं जेणमक्किरियं ॥ 1140 ॥ विषयात-नभोगमनादिहेतष मन्त्रेष्वपि परिजपनादिक्रिया मन्त्रसहायिनी कार्यस्य साधनं कार्यसाधिकेत्यर्थः न त तन्मात्र पन्त्रमात्रमेव तत्साधकम् । अथाभिधत्से- ननु प्रत्यक्षविरुद्धमिदम्, यतो दृष्टं कचिद् मन्त्रानुस्मरणज्ञानमात्रादप्यभीष्टफलम् । इत्याहतज्ज्ञानाच केवलाद् मन्त्रानुस्मरणज्ञानाच न तत्फलम् , येन कारणेनाऽक्रियमेव तज्ज्ञानम् , अमूर्तत्वात् , यच्चाक्रियं न तत् कार्याणि कुरुते, यथाऽऽकाशम् , अक्रियं च ज्ञानम्, इति कथं कार्याणि कुर्यात् ?; यच्च करोति तत् सक्रियं दृष्टम् , यथा कुलालः, न चैवं ज्ञानम् , इति न तत्केवलं किमपि करोति । न चेदं प्रत्यक्षविरुद्धम् । न हि क्रियासाहाय्यरहितं ज्ञानं कचिदपि फलमुपाहरदुपलभ्यत इति॥1140॥ . अथ प्रेर्यमाशङ्कय परिहरनाह1 क. ग. 'हप्रस्त' / 2 गाथा 1134 / 3 रागादिशमः सयमक्रियेव ज्ञानकारणा भवेत् । तस्याः फले विवावस्तत् ततो शानसहितायाः ॥ 1139 ॥ 4 घ. छ. 'य्स्याः'| 5 गाथा 1135 / 6 परिजपनादिः क्रिया मन्नेष्वपि साधनं न तन्मात्रम् । तज्ज्ञामतश्च म फलं तज्ज्ञानं येनाऽक्रियम् ॥ 1150 ॥ तो तं कत्तो, भन्नै तं समयनिबद्धदेवओवहियं । किरियाफलं चिय जओ न मंतनाणोवओगस्स ॥ 1141 ॥ यदि केवलमन्त्रज्ञानकृतं नभोगमनादिकार्य न भवति, ततस्तहिं कुतस्तत् । इति वाच्यम् । भण्यतेऽत्रोत्तरम्- तद्नयोगमनादिकार्य समयनिवद्धदेवतोपहितं सत् क्रियाफलमेव यस्मात् , ततो न ज्ञानोपयोगमात्रस्यैव फलमिति । इदमुक्तं भवति-समयः संकेतस्ततो यत्र यत्र देवतानां समये संकेते उपनिबद्धा मन्त्रास्तत् तद् देवताकृतमेव तत्तत् फलम् , देवताश्च सक्रिया एव । अतः सक्रिय वताभिरुपाहृतं सत् तक्रियाफलमेव यतः, अतो न केवलस्य ज्ञानमात्रोपयोगस्य फलमिति स्थितम् । .. आह- ननु देवताहानं तावत् केवलादेव मन्त्रानुस्मरणज्ञानोपयोगाद् भवति, न वा, इति वक्तव्यम् । यदि भवति, तर्हि शेषकार्याण्यपि केवलात् तत एव किं नेष्यन्ते । / अथ न भवति, तर्हि कथमसाविहागत्य नभोगमन-विषवीर्यापहारादिकार्याणि कुर्यात् । / अत्रोच्यते-देवताहानं भवति, परं न केवलादेव मन्त्रस्मरणज्ञानोपयोगमात्रात्, किन्तु पुनः पुनस्तमपन-पूजनादिक्रियासहायात् तस्माद् देवताहानमपि संपद्यते, इत्यलं विस्तरेणेति ॥ 1141 ॥ आह-किं ज्ञानं सर्वथैव निष्क्रियम् ?, किंवा कांचिदेव विशिष्ट क्रियामधिकृत्य तनिष्क्रियम् इति । अत्रोच्यते- वस्तुपरिच्छेदमात्र तत् करोति, तत्करणादेव च सहकारिकारणतया जीवस्य चारित्रक्रियां जनयति, यत्तु विशिष्टं मोक्षलक्षणं कार्य, निर्वतकं ज्ञानमानन्तर्येण न भवति, इत्येतद् दिदर्शयिषुः, तथा वक्ष्यमाणं च संबन्धयितुमाह--- .. वैत्थुपरिच्छेयफलं हवेज किरियाफलं च तो नाणं । न उ निव्वत्तयमिढे सुद्धं चिय जं तओऽभिहियं ॥ 1142 ॥ 'किरियाफलं ति' क्रियैव फलं यस्य तत् क्रियाफलम् । शेषं सुगमम् । / इति षोडशगाथार्थः ॥ 1142 / / किं पुनरभिहितम् ?, इत्याह-.. सुयनाणम्मि वि जीवो वर्सेतो सो न पाउणै मोक्खं । जो तव-संजममइए जोगे न चएइ वोढुं जे ॥ 1143 ॥ श्रुतज्ञानेऽपि, अपिशब्दाद् मत्यादिज्ञानेष्वपि जीवो वर्तमानः सन् न पामोति मोक्षम् , इत्यनेन प्रतिज्ञार्थः सूचित्ः। यः कथं 1 ततस्तत् कुतो, भण्यते तत् समयनिवदेवतोपहितम् । क्रियाफलमेव यतो न मन्त्रज्ञानोपयोगस्य । / 114 ॥ 2 क. ga'kiyAM सम' / 3 वस्तुपरिच्छेदफलं भवेत् क्रियाफलं च ततो ज्ञानम् । न तु निर्वतकमिष्टं शुद्धमेव यत् ततोऽभिहितम् ॥ 1142 ॥ 1 श्रुतज्ञानेऽपि जीवो वर्तमानः स म प्रामोति मोक्षम् । यस्तपः-संयममयान् योगान् म शक्नोति पीतम् ॥ 13 ॥ For Private and Personal Use Only
Page #265
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsun Gyanmandir www.kobatirth.org 258 विशेषा0 भूतः 1, इत्याह-- यस्तपः-संयमात्मकान् योगान् न शक्रोति चोदुस् , इत्यनेन हेत्वर्थ इति । दृष्टान्तस्त्वभ्यूद्यः, वक्ष्यति वा ॥ इति नियुक्तिगाथार्थः ॥ 1143 ॥ अथ सूचितप्रयोगम्, वक्ष्यमाणनियुक्तिगाथासंबन्धं च विवक्षुराह सकिरियाविरहाओ न इच्छियसंपावयं ति नाणं ति । मग्गण्णू वोऽचिट्ठो वायविहीणोऽहवा पोओ ॥ 1144 / / केवलमेव ज्ञान नेप्सितार्थसंपापकम् , सक्रियाशून्यत्वात् , यथा- स्वसमीहितदेशपापणक्षमसचेष्टाविरहितो मार्गज्ञः पुरुषः स्वाभिलषितदेशाप्रापकः । अथवा, सौत्र एव दृष्टान्तः, यथा- ईप्सितदिक्संपापकत्रातसक्रियारहितः पोत ईप्सितदिगसंपापकः, सत्क्रियाविरहितं च ज्ञानम् , तस्माद् नेष्टार्थसंपादकं तत् ॥ इति गाथार्थः ॥ 1144 ॥ तथाहिजह छेयलहनिजामओ वि वाणियगैच्छियं भूमि । वारण विणा पोओ न चएइ महण्णवं तरिउं ॥ 1145 ॥ तह नाणलद्धनिजामओ वि सिद्धिवसहि न पाउन्नि। निउणो वि जीवपोओ त्व्-स्ण्ज्म्मारुय्विहीन्नो॥1146॥ संसारसागराओ उच्छुड्डो मा पुणो निबुद्द्द्देजा। चरणगुणविप्पहीणो बुड्डइ सुबहुं पि जाणतो ॥ 1147 ॥ छेको दक्षो लब्धः प्राप्तो निर्यामको येन पोतेन स तथाविधः, अपिशब्दात सुकर्णधारायधिष्ठितोऽपि वणिज इष्टां वणिगिष्टां तां . भूमि महार्णवं तीर्खा बातेन विना पोतो न शक्नोति 'प्राप्तुम्' इति वाक्यशेषः । उपनयमाह- तथा श्रुतज्ञानलब्धनिर्यामकोऽपि, अपिशब्दात् सुनिपुणमतिकर्णधाराद्यधिष्ठितोऽपि संयम-तपो-नियममारुतसक्रियारहितो निपुणोऽपि जीवपोतो भवार्णवं तीर्खा सन्मनोरथवणिजोऽभिप्रेतां सिद्धिवसतिं न पामोति । तस्मात् तपा-संयमानुष्ठानेऽप्रमादवता भवितव्यमिति । तथा चोपदेशमाह- 'संसारेत्यादि' विनेयस्योपदिश्यते- भो देवानुपिय! कथं कथमपि महता कष्टेनातिदुर्लभं श्रीसर्वज्ञधर्मा 1 सक्रियाविरहाद् नेप्सितसंप्रापकमिति ज्ञानमिति । मार्गज्ञो वाऽचेष्टो वातविहीनोऽधवा पोतः ॥ 1144 ॥ 2 घ. छ. 'वाऽचेहो'| 3 यथा छेकलब्धनिर्यामकोऽपि बणिगिष्टा भूमिम् । वातेन विना पोतो न शक्नोति महार्णवं तरीतुम् ॥ 115 ॥ तथा ज्ञानलन्धनिर्यामकोऽपि सिद्धिवसतिं न प्रामोति । निपुणोऽपि जीवपोतस्तपः-संयममारुतविहीनः ॥ 1146 ॥ संसारसागरातुम्मनो मा पुनर्निगुडी । चरणगुणविहीणो द्रुति सुववपि जानन् ॥ 1147 ॥ 4 क. ग. 'विहून्नो'| न्वितं मानुषजन्म त्वया लब्धम् । तल्लाभाच संसारसागरादुन्मान इयोन्पग्रस्त्वं वर्तसे । अतश्चरणकरणाघनुष्ठानप्रमादेन मा तत्रैव निमासीरिति । न च वक्तव्यम् - विशिष्टश्रुतज्ञानयुक्तोऽहं तहलेनैव वस्तुपरिज्ञानमात्रादेव मुक्तिमासादयिष्यामीति, यतश्चरणगुणविहीण: सुबहपि श्रुतज्ञानेन जानन् ब्रुडति निमज्जति पुनरपि संसारसमुद्रे । अतो ज्ञानमात्रसमुत्थमवष्टम्भमपहाय चरणकरणानुष्ठान एवोधमो विधेयः ॥ इति नियुक्तिगाथात्रयार्थः ॥ 1145 ॥ 1146 // 1147 // तृतीयगाथाभावार्थ भाष्यकारो दृष्टान्तेनाह संसारसागराओ कुम्मो इव कम्मचम्मविवरेण । उम्मजिउमिह जइणं नाणाइपगासमासज्ज ॥ 1148 ॥ दुलहं पि जाणमाणो सयणसिणेहाइणा तयं तत्तो । संजमकिरियारहिओ तत्थेव पुणो निबुड्डेज्जा ॥ 1149 ॥ अयमत्र भावार्थ:- यथा कश्चित् कूर्मः कच्छपस्तृणपत्रपटलपचुरातिनिबिडसेवालाच्छादितोदकान्धकारपहाइदान्तर्गतोऽनेकजलचरक्षोभादिव्यसनव्यथितमानसः सर्वतः परिभ्रमन् कथमपि सेवालरन्ध्रमासाद्य तेनैवोपरि निर्गत्य च शरत्पार्वणचन्द्रचन्द्रिकास्पर्शसुखमनुभूय भूयोऽपि स्वबन्धुभूताऽन्यजलचरस्नेहाकृष्टचित्तः, तेषामपि वराकाणामदृष्टकल्याणानामहमिदं सुरलोककल्पं किमपि दर्शयामि, इत्यवधार्य पुनस्तदेव इदमध्यं प्र्विस्स्त्त्ः। अथ समाहूतशेषजलचरवृन्दस्तद्रन्ध्रोपलब्ध्यर्थं पर्यटन , अपश्यंश्च कष्टतरं व्यसनमनुभवति । एवमयमपि जीवकच्छपोऽनादिकर्मसंतानाच्छादिता मिथ्याज्ञानतिमिरानुगताद् विविधशिरो-नेत्रव्यथा-ज्वर-कुष्ठ-भगन्दरादिशारीरे-धविप्रयोगा-निष्टप्रयोगादिमानसदुःखजलचरसमूहानुगतात् संसारसागरात् कथञ्चिदेव मनुष्यभवप्राप्तियोग्यकर्मोदयलक्षणं रन्ध्रमासाद्य मानुपत्वमाप्त्योन्मग्नः सन् जिनवरेन्द्रचन्द्राक्चन्द्रिकासंगमसुखमनुभूय 'दुषापोऽयं जिनवचनबोधिलाभः' इत्येवं जाननपि खजनस्नेहविपयानुरक्तचित्ततया पुनरपि तत्रैव भवसागरे निमज्जेत् । अत उच्यते- 'मा त्वमित्थमस्मिन्नेव भवसागरे निमाडी, किन्तु सदनुष्ठानेप्वप्रमादपरो भव' इति । _ अक्षरार्थस्तु सुगम एव, नवरं मनुष्यभवमाप्त्यावारककमैव चर्म सेवालः कर्मचर्म तस्य विवरोऽनुदयावस्था तेन । 'जइणमित्यादि जैन ज्ञानादिप्रकाशं ज्ञान-दर्शन-चारित्रस्वरूपावबोधात्मकं तत्स्वरूपश्रवणादिद्वारेण गुरुभ्यः समासाघेति । 'तय ति' ज्ञानादिप्रकाशं दुर्ल संसारसागरात् कूर्म इव कर्मचर्मविवरेण । उन्मौज्येह जैन ज्ञानादिप्रकाशमासाच ॥ 15 ॥ दुर्लभमपि जानन् स्वजनस्नेहादिना सत् त्त्ः। संयमक्रियारहितस्तत्रैव पुनर्निगुडेत् ॥ 11 ॥ For Private and Personal Use Only
Page #266
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 259 विशेषा0 भमपि 'जानानः' इत्यत्र संघध्यते, स्वजनस्नेहादिना ततो वियोजितः संयमक्रियारहितः पुनरपि तत्रैव भवसागरे निमजेदेष संसारिजीवः ॥ इति गाथाद्वयार्थः ॥ 1148 ॥ 1149 // अत्र प्रेरक पाह आहण्णाणी कुम्मो पुणो निमजेज न उण तन्नाणी । सक्किरियापरिहीणो बुडुइ नाणी जहन्नाणी ॥ 1150 ॥ नेच्छइयनयमएण अन्नाणी चेव सो मुणन्तो वि । नाणफलाभावाओ कुम्मो व निबुड्डए भवोहे ॥ 1151 ॥ आह परः- ननु चाज्ञानी हिता-हितविभागपरिज्ञानशून्या पुनरपि तत्रैव जले निमज्जेत् कूर्मः, नेह किमपि चित्रम् । एतत्तु न विदुषां मतं यत- जैनमार्गज्ञो हिता-हितविभागवेत्ता ज्ञान्यपि भवसागरे पुनर्निमज्जति । अत्राचार्यः माह- ज्ञान्यपि पुनर्भवसागरे निमज्ज तिसक्रियाविरहात, अज्ञानिकूर्मवत् समुद्र इति । 'वा' इत्यथवा, निश्चयनयमतेन जाननप्यज्ञान्येवासो सक्रियापरिहीणः, ज्ञानफलस्य विरतेरभावात । अतोऽज्ञानिकूर्म इव पुनर्बुडति निमज्जति भवौघे संसारसमुद्रसंबन्धिनि जन्म-जरी-'ऽमय-मरणसलिलमवाहे ॥ इति गाथाद्वयार्थः ॥ 1150 / / 1151 // अत एवाह नियुक्तिकार: सुबहु पि सुयमहीयं किं काही चरणविप्पहीणस्स । अंधस्स जह पलित्ता दीवसयसहस्सकोडी वि 1 ॥ 1152 ॥ सुबहपि श्रुतमधीतं चरणविहीणस्य निश्चयतोऽज्ञानमेव । अतस्तस्य फलशून्यत्वादकिश्चित्करमेव । यथाऽन्धस्य दीपशतसहस्रकोठ्यपि प्रदीप्ता न किश्चित् करोति । दीपानां शतसहस्राणि लक्षा इत्यर्थः, तेषां कोटी, अपिशब्दात तयादिकोटयोऽपि ॥ इति नियुक्तिगाथार्थः ॥ 1152 ॥ अथ भाष्यम् संत पि तमण्णाणं नाणफलाभावओ सुबहुयं पि । सकिरियापरिहीणं अंधस्स पईवकोडि व्व ॥ 1153 ॥ . आहाज्ञानी कूर्मः पुनर्निमजेद् न पुनस्तज्ज्ञानी । सत्क्रियापरिहीशी झुडति ज्ञामी यथाऽज्ञानी ॥ 1150 ॥ तु मत-- नैश्चयिकनयमतेनाऽज्ञान्येव स जानमपि । ज्ञानफलाभावात् कूर्म इव मित्रुडेद् भवौघे ॥ 1151 ॥ 2 क. ग. 'राम्र्'| 3 सुबह्वपि श्रुतमधीतं किं करिष्यति चरणविहीणस्य । अन्धस्य यथा प्रदीप्ता वीपशतसहस्त्रकोटिरपि ? ॥ 1152 ॥ सदपि तदज्ञान ज्ञानफलाभावतः सुबहुकमपि । सस्क्रियापरिहोणमम्धस्य प्रदीपकोदिरिव ॥ 1153 ॥ गताथैव ॥ 1153 / / अत्र प्रेयमुत्थाप्य परिहरति अंधोऽणवबोहोच्चिय बोहफलं पुण सुयं किमण्णाणं ? / बोहो वितओ विफलो तस्स जमंधस्स व बबोहो ॥ 1154 ॥ - आह-नन्वत्र दृष्टान्त-दान्तिकयोवैषम्यमेव, यतोऽन्धोऽनववोध एव । न खलु तस्य बहुभिरपि प्रदीपकोटिभिः प्रज्वलिताभिघंटाधववोधो जन्यते, स्वयं चक्षुर्विकलत्वात् तस्य । श्रुतज्ञानं तु सज्जचक्षुषः प्रदीपवद् बोधफलमेव, ततः किमिदमज्ञानमभिधीयते - किमिति केवलाधीतश्रुतस्य तदकिञ्चित्करमुच्यते ? इति भावः । अत्रोत्तरम्-बोधोऽपि तकोऽसौ श्रुतजनितस्तस्य चरणहीनस्य विफलो यस्मात् , तस्मादनववोध एवेति भावः, यथाऽन्धस्य 'अववोहो त्ति' अवबोधः ॥ इति गाथाद्वयार्थः ॥ 1154 ॥ व्यतिरेकमाह अप्पं पि सुयमहीयं पगासयं होइ चरणजुत्तस्स । एक्को वि जह पईवो सचक्खुअस्सा पयासेइ ॥ 1155 / अल्पमपि श्रुतमधीतं चरणयुक्तस्य तद्धतुत्वात् प्रकाशकं भवति-प्रकाशकं भण्यते, क्रियाहेतुत्वेन सफलवाज्ज्ञानत्वेन व्यपदिश्यत इति तात्प्र्य्म्। यथैकोऽपि प्रदीपो हेयो-पादेयपरिहारो-पादानादिक्रियाहेतुत्वाच्चक्षुष्पतः प्रकाशयति प्रकाशको भण्यते ॥ इति नियुक्तिगाथार्थ्ः॥1155 ॥ bhASyam"kiriyAphalasaMbhavao अप्पं पि सुयं पगासयं होइ। एको वि हु चक्खुमओ किरियाफलदो जह पीवो॥1156॥ पूर्वार्धस्यान्ते 'चरणयुक्तस्य' इति shessH। शेषमुक्तार्थमेव ॥ 1156 ॥ वक्ष्यमाणवृत्तं संवन्धयन्नाहन हि नाणं विफलं चिय किलेसफलयं pi crnnrhiyss|nissphlprivhnnaao चंदणभारो खरस्सेव ॥ 1157 ॥ , अन्धोऽनवबोध एव बोधफलं पुनः श्रुतं किमज्ञानम् । / बोधोऽपि सको विफलस्तस्य यदन्धस्येवाऽवबोधः ॥ 1154 ॥ 25. छ. 'दबो' / 3 अल्पमपि श्रुतमधीतं प्रकाशकं भवति चरणयुक्तस्य । एकोऽपि यथा प्रदीपः सचक्षुषः प्रकाशयति ॥ 1155 ॥ 4 क्रियाफलसंभवतोऽल्पमपि श्रुतं प्रकाशकं भवति । एकोऽपि खलु चक्षुष्मतः क्रियाफलदो यथा प्रदीपः ॥ 15 ॥ 5 न हि ज्ञानं विफलमेव क्लेशफलकमपि चरणरहितस्य । निष्फलपरिवहणाश्चन्दनभारः kharasyeva ॥ 15 // For Private and Personal Use Only
Page #267
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 260 विशेषा0 गताथैव ॥ 1153 ॥ अत्र मेर्यमुत्थाप्य परिहरतिअंधोऽणवबोहो च्चिय बोहफलं पुण सुर्य किमण्णाणं । बोहो वि तओ विफलो तस्स जमघरस व वबोहो ॥ 1154 ॥ आह- नन्वत्र दृष्टान्त-दार्टान्तिकयोर्वैषम्यमेव, यतोऽन्धोऽनवबोध एव । न खलु तस्य बहुभिरपि प्रदीपकोटिभिः प्रज्वलिताभिघंटाघवबोधो जन्यते, स्वयं चक्षुर्विकलत्वात् तस्य । श्रुतज्ञानं तु सज्जचक्षुषः प्रदीपवद् बोधफलमेव, ततः किमिदमज्ञानमभिधीयते - किमिति केवलाधीतश्रुतस्य तदकिश्चित्करमुच्यते ? इति भावः । अत्रोत्तरम्- बोधोऽपि तकोऽसौ श्रुतजनितस्तस्य चरणहीनस्य विफलो यस्पात् , तस्मादनवबोध एवेति भावः, यथाऽन्धस्य 'अवबोहो त्ति' अवबोधः ॥ इति गाथाद्वयार्थः ॥ 1154 ॥ व्यतिरेकमाह अप्पं पि सुयमहीयं पगासयं होइ चरणजुत्तस्स । एक्को वि जह पईवो सचक्खुअस्सा पयासेइ ॥ 1155 / / अल्पमपि श्रुतमधीतं चरणयुक्तस्य तद्धतुत्वात् प्रकाशकं भवति-प्रकाशक भण्यते, क्रियाहेतुत्वेन सफलत्वाज्ज्ञानत्वेन ध्यपदिश्यत इति तात्पर्यम् । यथैकोऽपि प्रदीपो हेयो-पादेयपरिहारो-पादानादिक्रियाहेतुत्वाच्चक्षुष्मतः प्रकाशयति प्रकाशको भण्यते ॥ इति नियुक्तिगाथार्थः ॥ 1155 / / / भाष्यम्किरियाफलसंभवओ अप्पं पि सुयं पगासयं होइ । एको वि हु चक्खुमओ किरियाफलदो जह पीवो॥1156॥ पूर्वार्धस्यान्ते 'चरणयुक्तस्य' इति shessH। शेषमुक्तार्थमेव ॥ 1156 ॥ वक्ष्यमाणवृत्तं संबन्धयन्नाह--. . ने हि नाणं विफलं चिय किलेसफलयं पिच्र्न्न्र्हिय्स्स्। निष्फलपरिवहणाओ च्ण्द्न्न्भारोख्र्स्सेव्॥1157॥ , अन्धोऽनवबोध एव बोधफलं पुनः श्रुतं किमज्ञानम् । / चोधोऽपि सको विफलस्तस्य यदन्धस्येवाऽवबोधः ॥ 15 ॥ 1 घ. छ. 'द्यो'| 3 अल्पमपि श्रुतमधीतं प्रकाशकं भवति चरणयुक्तस्य । एकोऽपि यथा प्रदीपः सचक्षुषः प्रकाशयति ॥ 1155 ॥ क्रियाफलसंभवतोऽल्पमपि श्रुतं प्रकाशक भवति । एकोऽपि खलु चक्षुष्मतः क्रियाफलदो यथा प्रदीपः ॥ 1156 ॥ 5न हि.ज्ञानं विफलमेव क्लेशफलकमपि चरणरहितस्य । निष्फलपरिवहणाचन्दनभारः खरस्पेय ॥ 1157 ॥ मुच्यते ?, इलाह- यतो यस्माद् यद् विफलं तदिह हतं विवक्षितम् , फलं च ज्ञानस्य क्रियैव, ततो विगतफलं ज्ञान क्रियाहीनमेवोच्यते, नान्यत् । अत्र च प्रयोगः-हतं ज्ञानमेव केवलम् , सत्क्रियाहीनत्वात् , महानगरपदीपनकदाहे पलायनक्रियारहितपङ्गुलोचनज्ञानवदिति । एवमुक्ते सति क्रियात एव मोक्षमिच्छन् ज्ञानेऽनादृतस्तच्यागं मा काच्छिष्यः; इत्यतो भण्यते- हताऽज्ञानतः क्रिया। हता मोक्षलक्षणफलरहिताऽज्ञानपरिगृहीता निवादेः क्रिया, सम्यग्दृष्टेरपि ज्ञानोपयोगशून्यस्य क्रिया हतैव, तथाविधफलविकलत्वात. सर्वतः संकटप्रदीप्तनगरे दह्यमानगृहायभिमुखपलायमानान्धगतिक्रियावदिति । तस्मादन्योन्यापेक्षे समुदिते एव ज्ञान-क्रिये मोक्षस्य साधनमेष्टव्ये, न प्रत्येकमिति ॥ 1160 ॥ 1161 // एतदेवाह ऐसकडपुरदाहम्मि अंधपरिधावणाइकिरिय व्य । तेणं नोन्नावेक्खा साहणमिह नाण-किरियाओ ॥ 1162 ॥ गतार्थव ॥ 1162 / / अत्र परः प्राह पेत्तेयमभावाओ निव्वाणं समुदियासु वि न जुत्त्ण्। नाण-किरियासु वोत्तुं सिकतासमुदायतेल्लं व ॥ 1163 ॥ आह- ननु भवत्यतिपादितन्यायेन प्रत्येकावस्थायां ज्ञान-क्रिययोर्निर्वाणसाधकसामर्थ्याभावात् समुदिताभ्यामपि ज्ञान-क्रियाभ्यां निर्वाणं वक्तुं न युक्तम् , सिकतासमुदाये तैलवत् । अत्र प्रयोगः- इह यद् यतः प्रत्येकावस्थायां नोत्पद्यते, तत् ततः समदायेऽपि न भवति, यथा सिकताकणेषु प्रत्येकमभवत् तैलं तत्समुदायेऽपि न भवति, न जायते च प्रत्येक ज्ञान-क्रियाभ्यां मोक्षः, अतस्तत्समुदायादप्यसौ न युज्यत इति । तदेतदयुक्तम् , प्रत्यक्षविरुद्धत्वात् । तथाहि-मृत्-तन्तु-चक्र-चीवरादिभ्यः प्रत्येकमभवन्तोऽपि तत्समुदायाद् घटादिपदार्थसार्थाः प्रादुर्भवन्तो दृश्यन्ते, अतोऽदृष्टस्य मोक्षस्थापि ज्ञान-क्रियासमुदायात् प्रादुभूतिरविरुदैवेति ॥ 1163 ॥ किश्च, "वीसुं न सव्वह च्चिय सिकतातेल्लं व्साह्न्नाभावो। देसोवगारिया जासा समवायम्मि संपुण्णा ॥ 1164 ॥ , अतिसंकटपुरदाहेऽन्धपरिधावनादिक्रियेव । तेनाऽन्योन्यापेक्षे साधनमिह ज्ञान-क्रिये ॥ 16 ॥ 2 प्रत्येकमभावाद् निर्वाणं समुदितयोरपि न युक्तम् । ज्ञान-किययोर्वक्तुं सिकतासमुदायतैलमिव ॥ 1163 ॥ 3 क. ग. 'नोपपद्य' / विष्वग न सर्वथव सिकतातैलमिव साधनाभावः । देशोपकारिता या सा समवाये संपूर्णा ॥ 1164 ॥ For Private and Personal Use Only
Page #268
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandie Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 261 विशेषा0 न च विश्वक् पृथक् सर्वथैव सिकताकणानां तैल इव साध्ये ज्ञान-क्रिययोर्मोक्षं पति साधनत्वाभावः, किन्तु या च यावती च तर्योमोक्ष प्रति देशोपकारिता प्रत्येकावस्थायामप्यस्ति, सा च समुदाये संपूर्णा भवति, इत्येतावान् विशेषा, अतः संयोग एव ज्ञानक्रिययोः कार्य्सिद्धिः॥ इति गाथाप्च्कार्थ्ः॥ 1164 ॥ एतदेवाह संजोगसिद्धीइ फलं वयंति न हु एगचक्केण रहो पयाइ । अधो य पंगू य वणे समिच्चा ते संपउत्ता नगरं पविट्ठा ॥ 1165 ॥ ज्ञान-क्रिययोः संयोगनिष्पत्तावेव मोक्षलक्षणं फलमाचक्षते तीर्थकराः । न हि लोकेऽप्येकचक्रेण रथः प्रवर्तते । एवमन्यदपि सर्व सामग्रीजन्यमेव कार्यमवगन्तव्यम् । तथा चान्ध-पगुदाहरणमिह वक्तव्यमा तद्यथा-कस्यापि नगरस्य सत्को लोकः कुतोऽपि राजभयादरण्यं गतः । तत्रापि तस्करघाटीभयाद् वाहनादिकमुज्झित्वा प्रपलायितः । अन्ध-पणू पुनरनायौ तत्रैव स्थितौ । तत्र च दवाग्नौ सर्वतः प्रदीप्ते तो परस्परं संप्रयुक्तौ । पङ्गुरन्धेन खस्कन्धमारोपितः । स चान्धस्य सम-विषम-स्थाणु-कण्टकादिकं कथयति । अतस्तस्य सत्केन चाक्षुषज्ञानेन, अन्धसत्कया च गतिक्रियया सम्यग् मार्गमहत्त्या क्षेमेण नगरं प्रविष्टाविति । एवं सर्वत्र संयोगात फलसिद्धिर्भाननीया ॥ इति नियुक्तिसत्तार्थः ॥ 1165 ॥ अत्र भाष्यम्ढुंगसंजोगम्मि फलं सम्मकिरिओ-बलद्धिभावाओ । इट्ठपुरागमणं पिव संजोए अन्ध-पंगूणं ॥ 1166 ॥ वैरेगो जं विफलं न तत्थ सम्मकिरिओ-बलद्धीओ । दीसति गमणविफले जहेगचक्के मुवि रहम्मि ॥ 1167 ॥ अनेन गाथाद्वयेन प्रस्तुतार्थसिद्धयेऽन्वय-व्यतिरेकमयोगी निर्दिष्टौ तथाहि-विक ज्ञान-क्रियालक्षणं तसंयोग एव फलं मोक्ष । संयोगसिद्धौ फलं वदन्ति न खल्वेकचक्रेण रथः प्रयाति । अन्धन पङ्गुश्च वने समेत्य तौ संप्रयुक्तौ नगरं प्रविष्टौ ॥ 165 ॥ . 2द्विकसंयोगे फलं सम्यक्कियो-पलब्धिभावात् । इष्टपुराऽऽगमनमिष संयोगेऽन्ध-पम्वोः ॥ 16 ॥ व्यतिरेको यर विफलंग तन्त्र स्म्प्क्रियो-प्ल्ब्धी। श्येते गमनविफले यथैकचके भुवि र्थे॥16॥3 क. ग. 'क्षफलं bh'| लक्षणं भवति । कुतः, अत्र संयोगे सम्यक्रियो-पलब्धिभावादिति । क्रिया चारित्ररूपा, उपलब्धिस्तु ज्ञामम् । इह यत्र यत्र सम्यक्क्रिया-ज्ञाने स्त्र तत्रेष्टफलसिद्धिः, यथाऽन्ध-पसम्यक्रिया-ज्ञानसंयोगे, सम्यक्रिया-ज्ञाने चात्र द्वयसंयोगे, तस्मादतो मोक्स्स्फ्ल्सिद्धिः। इत्यन्वयप्रयोगः । अथ व्यतिरेकप्रयोग उच्यते- यद् विफलं न तत्र सम्यक्रिया-ज्ञाने दृश्यते, यथा भुवि पृथिव्यां गतिक्रियारहिते विघटितैकचक्रे रथे, सम्यक्रिया-ज्ञाने चात्र द्वयसंयोगे, तस्मादतो मोक्षफलप्राप्तिरिति ॥ 1167 ॥ वक्ष्यमाणनियुक्तिगाथासंबन्धनार्थमाह सहकारित्ते तेसिं किं केणोवकुरुते सहावेणं । नाण-चरणाणमहवा सहावनिद्धारणमियाणि ॥ 1168 ॥ . ___ आह-ज्ञान-क्रिययोः सहकारित्वे सति किं केन स्वभावेनोपकुरुते-किमविशेषेणोपकुरुतः, शिविकावाहकपुरुषसंघातवत् । आहोखिद् भिन्नखभावतया, गतिक्रियायां नयन-चरणादिवत् । अत्रोच्यते- भिन्नखभावंतया, यत आह- 'नाणं पयासयमित्यादि । इत्येका वक्ष्यमाणगाथायाः प्रस्तावना । अथवा, संक्षिप्ताऽन्या प्रस्तावनोच्यते, यथा-तयोरेव ज्ञान-चरणयोरिदानी खभावनिर्धारणं क्रियते । इति संक्षेप-विस्तरकृत एव भेदः, न तु पारमार्थिकः ॥ इति गाथात्रयार्थः । / 1168 ॥ नाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो । तिण्हं पिसमाओगे मोक्खो जिणसासणे भणिओ ॥ 1169 ॥ इह यथा किञ्चिदुद्घाटद्वारं बहुवातायनजालकच्छिद्रं वाताकृष्टादिमचुररेणु-कचंबरपूरितं शून्यगृहम् । तत्र च वस्तुकामः कोऽपि तत् शुशोधयिषुरवातायनजालकानि सर्वाण्यपि बाबरेणु-कचवरप्रवेशनिषेधार्थ स्थगयति । मध्ये च प्रदीप प्रज्वलयति । पुरुषं च कचराद्याकर्षणाय व्यापारयति । तत्र च प्रदीपो रेवादिमलप्रकाशनव्यापारेणोपकुरुते, द्वारादिस्थगनं तु बाह्यरेवादिमचेशनिषेधेन, पुरुषस्तु रेवाधाकर्षणात् तच्छोधनेन । एवमिहापि जीवापवरक उद्धाटावद्वारः सद्गुणशून्यो मिथ्यात्वादिहेत्वाकृष्टकर्मकचवरपूरितो मुक्तिसुखनिवासहेतोः शोधनीयो वर्तते । तत्र च प्रदीपस्थानीयं ज्ञानं जीवादिवस्तूनां प्रकाशकम् , तपस्तु पुरुषस्थानीयं कर्मकचवरशोधकम् , संयमस्तु द्वारादिस्थगनकल्पो गुप्तिकरो नूतनकर्मकचवरप्रवेशनिषेधकः । एवं त्रयाणामपि ज्ञानादीनां समायोगे समवाये मोक्षा जीवस्य जिनशासने भणितः । एवं शुद्धस्वरूपे जीवमन्दिरे सिद्धिसुखानि संततं निवसन्ति ॥ इति नियुक्तिगाथार्थः ॥ 1169 ॥ 1 सहकारिखे तयोः किं केनोपकरुते स्वभावेन । ज्ञान-चरणयोरथवा स्वभावनिर्धारणमिदानीम् ॥ en 2ज्ञानं प्रकाशकं शोधकं तपः संयमन गुप्तिकरः । त्रयाणामपि समायोगे मोक्षो जिनशासने भणितः ॥ 19 ॥ For Private and Personal Use Only
Page #269
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 262 विशेषा. आह- ननु जीवापवरफशोधने किमिति ज्ञानादीनां त्रितयमप्यपेक्ष्यते, यावताऽन्यतरेणैकेनापि तच्छद्धिर्भविष्यति', इत्याशङ्ककैकस्मात् कार्यसिद्धिनिराकरणेन त्रितयसमुदायादेव तत्सिद्धिं समर्थयन्नाह भाष्यकार: असहायमसोहिकरं नाणमिह पगासमेत्तभावाओ । सोहेइ घरकयारं जह सुपगासो वि न पईवो ॥ 1170 ॥ नय सव्वविसोहिकरी किरिया वि जमपगासधम्मा सा । जह न तमोगेहमलं नरकिरिया सव्वहा ह्रि॥1171॥ दीवाइपयासं पुण सकिरियाए विसोहियकयारं । संवरियकयारागमदारं सुद्धं घरं होइ ॥ 1172 ॥ तह नाणदीवविमलं तवकिरियासुद्धकम्मयकयारं । संजमसंवरियमुहं जीवघरं होइ सुविसुद्धं ॥ 1173 ॥ इह न मानमसहायमेकाक्येव शोधयितुमलम्, प्रकाशमात्रस्वभावस्थात् , यदक्रियं प्रकाशमात्रस्वभावं न त विशुद्धिकरं हष्टम् , यथा न गृहरजो-मलविशुद्धिकृद् दीपः, यच्च विशुद्धिकरं न तत् प्रकाशमात्रस्वभावम् , यथेष्टा-निष्टप्राप्ति-परिहारपरिस्पन्दवान् नयनादिप्रकाशधमा देवदत्तः, प्रकाशमात्रस्वभावं च ज्ञानम् , तस्मादसहायत्वाद् न विशुद्धिकरं तदिति । क्रियाप्येकाकिनी न सर्वशुद्धिकरी, अप्रकाशधर्मकत्वात् , यद् यदप्रकाशधर्मकं न तत् सर्वविशुद्धिकरम् , यथा न समस्तगृहरजो-मलविशुद्धयेज्यक्रिया, चक्षुष्मतो वा क्रिया यथा तमोयुक्तं गृहं तमोगृहं तस्य न सर्वविशुद्धयेऽलम् , या च सर्वविशुद्धयेऽलं न साप्रकाशस्वभावा, यथा चक्षुष्मतो नरस्य वित्तमस्कगृहे समस्तरजो-मलापनयनक्रिया, अप्रकाशस्वभावा चैकाकिनी क्रिया, अतो न सर्वविशुद्धिकरीति । त्रितयादपि समुदितात् तर्हि शुद्धिर्न भविष्यतीति चेत् । नैवम् , इत्याह-दीपादिप्रकाश पुनर्यक्षा गृह सक्रियया विशोधितकचवरं संवृतकचबरागमहेतुभूतद्वारं सर्वथा शुद्धं भवति तथा तेनैव प्रकारेण ज्ञानदीपविमलितं तपःक्रियया शोधितकर्मकचवरं संयमेन संतृतसमस्ताश्रवद्वारं जीवगृह सुविशुद्ध सिद्धिसुखसंदोहनिवासयोग्यं भवतीत्यर्थ इति ॥ 1170 ॥ 1171 // 1172 // 1173 // आह- ननु पूर्व ज्ञान-क्रियालक्षणाद् द्वयात् मोक्षः, इदानीं तु ज्ञान-तपः-संयमरूपात् त्रितयादसावुच्यते, इति कथं न पूर्वा 1 असहायमशुनिकर ज्ञानमिह प्रकाशमात्रभावात् । शोधयति गृहकचवरं यथा सुप्रकाशोऽपि न प्रदीपः ॥ 17 ॥ म च सर्वषिशुद्धिकरी क्रियाऽपि यदप्रकाशाधर्मा सा । यथा न तमोगहमलं नरक्रिया सर्वथा हरति ॥ 10 ॥ दीपादिप्रकाश पुनः सक्रियया विशोधिसकचवरम् । संवृत्तकनवरागमद्वारं भुखं गृहं भवति ॥ 172 ॥ तथा ज्ञान-दीपविमलं तपःक्रियाशुद्धकर्मकचवरम् । संयमसंदृतमुख जीवरावं भवति सुविशुद्धम् ॥ परविरोधः ?, इत्याशङ्कयाह संजम-तवोमई जं संबरनिजरफला मया किरिया । तो तिगसंजोगो वि हु ताउ च्चिय नाण-किरियाओ ॥ 1174 ॥ संयम-तपोमयी संबर-निर्जरफला च यद् यस्मात् तीर्थकर-गणधराणां मता संमता क्रिया, ततस्तस्माज्ज्ञान-तप-संयमरूपत्रिकसंयोगोऽप्यसौ ते एव पूर्वोक्त ज्ञान-क्रिये, नाधिकं किञ्चिदिति । इदमुक्तं भवति- एकैव चारित्रक्रिया संयम-तपोभेदाद् द्विधा भियते, तपः-संयमरूपत्वाचारित्रस्य । अत एव संवरो निर्जरा च तस्याः फलम् , संयमस्याऽऽश्रवद्वारसंवरहेतुत्वात् , तपसस्तु कमेनिर्जराकारणत्वात् । अतो यद्यपीह ज्ञानादित्रयाद् मोक्ष उच्यते, तथापि तपः-संयमयोः क्रियायामेवैकस्यामन्तर्भावासान-क्रियालक्षणद्वयादेवाऽयम्, इति न कश्चिद् विरोध्ः। . अपरस्त्वाह- ननु "सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः" इति प्रसिद्धम् , अत्र तु शान-चारित्राभ्यां स प्रतिपाद्यते, इति कथं न विरोधः । एतदप्ययुक्तम् , अभिमायापरिज्ञानात् , यतो ज्ञानग्रहणेनैवेह सम्यक्त्वमाक्षिप्यते, सम्यक्त्वमन्तरेण ज्ञानस्याऽप्यभावात, मिथ्यादृष्टिज्ञानस्याऽज्ञानत्वेनाऽसकृत्यतिपादनात् । तथा, ज्ञानविशेष एव सम्यक्त्वम् , इति-मागत्राप्युक्तमेव, तद्यथा- ... 'नाणमवाय-धिईओ दंसणमिटुं झोग्घे-हाओ। तह तत्तई सम्म रोइज्जइ जेण तं नाणं ॥ 1 ॥ तस्माज्ज्ञानान्तर्गतमेव सम्यक्त्वम्, अतो ज्ञानग्रहणात् तत् गृहीतमेव, इत्यलं प्रसङ्गेन । तदेवं व्याख्याता 'नाणं पयासर्य' इत्यादिगाथा ॥ 1174 / / .. अथ भावे खओवसमिए' इत्याद्युत्तरगाथासंघन्धनार्थभाहने लहै सिवं सुयम्मि वि वर्सेतो अचरणो त्ति जं तस्स । हेऊ खओवसमओ जह वटुंतोऽवहिण्णाणे ॥ 1175 ॥ जतिसुयनाणम्मि वि जीवो vasa'to सोन पाउणै मोक्ख' इत्यादिगाथायां यत पूर्व प्रतिज्ञातमित्यर्थः । किं प्रतिज्ञा , संयम-तपोमयी यत् संवर-निर्जराफला मसा क्रिया । सतस्विकसंयोगोऽपि खलु ते एव ज्ञान-क्रिये ॥ 11 ॥ 2 तत्वार्थाधिगमसूत्रे, 2 गाथा 536 / 3 गाथा 1169 / 4 गाथा 118. 5न लभते शिवं श्रुतेऽपि वर्तमानोऽचरण इति यत् तस्य । हेतुः क्षयोपशमतो यथा वर्तमानोऽवधिज्ञाने ॥ 1175 ॥ . गाथा 1143 / For Private and Personal Use Only
Page #270
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir विशेषा0 263 तम्', इत्याह- 'म लभते शिवं मोक्ष श्रुतेऽपि वर्तमानोऽचरणो जीवः' इति । तस्य प्रतिज्ञातस्य हेतुरयं द्र्स्स्त्त्व्य्ः। कः, ityAha'khaovasamautti' क्षायोपशमिकत्वात्- श्रुतज्ञानस्य क्षायोपशमिकभाववर्तित्वात् , मोक्षस्य च क्षायिकज्ञान एव भावादिति भावः । यथाऽवधिज्ञाने वर्तमान इति दृष्टान्तः ॥ 1175 ॥ - अत्र परः माह- ननु यद्येवम् , तर्हि चरणसहितादपि श्रुताद् मोक्षो न भवत्येव, अस्मादेव हेतोः, अमुष्मादेव च दृष्टान्तादिति । कः किमाह-क्षायोपशमिके चरणसहितेऽपि ज्ञानेन भवत्येव मोक्ष इति सिद्धसाध्यतैव, किन्तु क्षायिकज्ञान-चारित्राभ्यामेव मोक्ष इति । एतदेवाह सक्किरियम्मि वि नाणे मोक्खो खइयम्मि न उ खओवसमे । सुत्तं च खओवसमे न तम्मि तो चरणजुत्ते वि॥1176॥ - गतार्थैव । / 1176 ॥ . आह- यद्येवं क्षायोपशमिकभाववृत्तित्वेनैव श्रुताद् मोक्षो निषिद्ध इत्यतश्चरणसहितात् ततः प्राग् यद् मोक्षाभिधानं तच्छ्न्य चित्तभाषितमेव । नैवम् , यतः साक्षादानन्तर्येणैव श्रुताद् मोक्षो निषिध्यते, पारम्पर्येण तु तस्मादप्यसौ भवत्येव, यस्मात् श्रुतज्ञान-चारित्राभ्यां क्षायिकज्ञान-चारित्रे लभ्येते, ताभ्यां च मोक्षः समाप्यते । ततश्चारित्रयुक्तं श्रुतं मोक्षहेतुरिति यदुक्तं प्राक्, तदप्यविरुद्धमेवेति । एतदेवाह OM सुयं-चरणेहिंतो खाइयनाण-चरणाणि लब्भंति । तत्तो सिवं सुयं तो सचरणमिह मोक्खहेउ ति॥1177॥ व्याख्याताथैव ॥ 1177 ॥ ननुः कुतः पुनरिदमवसीयते यत्-क्षायोपशमिके भावे श्रुतं वर्तते । उच्यते- आगमे तथैवाऽभिधानात् । कः पुनरेवमागमः', इत्याह- 'भावे खओसमिए इत्यादि इत्येवमेकया पातनयेय गाथा संबध्यते । अथ पातनान्तरं चिकीर्षुराह- आहव निजिण्णे च्चिय कम्मे नाणं ति किंव चरणेणं? / न सुयं खयओ केवलनाण-चरित्ताई खियाई॥1178 1 सक्रियेऽपि ज्ञाने मोक्षः क्षायिके न तु क्षयोपशमे । सूत्रं च क्षयोपशमे न तस्मिस्ततश्चरणयुक्तेऽपि ॥17॥xsuth2 यत श्रुत-चरणाभ्यां क्षायिकज्ञान-चारित्रे लम्यते । ततः शिवं श्रुतं ततः सचरणमिह मोक्षहेतुरिति ॥ 1177 ॥ 3 गाथा- 1180 / " आहवा मिर्जीर्ण एवं कर्मणि ज्ञानमिति किंवा चरणेन । म श्रुतं क्षयतः केवलज्ञाम-धारित्रे क्षायिके ॥ ॥ 18 ॥ तेसुंय ठियस्स मोक्खो तो सुयमिह सचरणं तदट्ठाए । तं कह मीसं खइयं च केवल जं सुएऽभिहियं ॥ 1.179 ॥ , 'आह व त्ति' अथवा, पर आह- ननु च स्वावारके कर्मणि तावत् सर्वथा निर्जीणे परिक्षीणे सर्वमपि ज्ञानमुत्पद्यने, न तूदयपाले । ततश्च यथा चारित्रमन्तरेणापि कथमपि तज्ज्ञानावरणं कर्म क्षीणम् , तथा मोक्षलाभावारकमपि कथमप्येवमेव क्षयमुपयास्थति, ततो ज्ञानादेव केवलाद् मोक्षो भविष्यति, किं चारित्रेण ? इति । अत्रोत्तरमाह- 'न सुयं खयौ ति सर्वमपि ज्ञानं खाचरणे सर्वथा क्षीणे समुत्पद्यते, इत्येतदसिद्धम् , यस्मात् श्रुतज्ञानम्, उपलक्षणत्वाद् मत्य-'वधि-मनःपर्यायज्ञानानि च न स्वावरणक्षयात् , किन्तु तत्क्षयोपशमादेवैतानि जायन्ते । क्षायिकं त्वेकमेव केवलज्ञानम् , तथा, क्षीणमोहसंबन्धि चारित्रं च क्षायिकम् । वयोश्च स्थितस्याऽऽनन्तर्येण मोक्षो जायते । ततः सचरणं श्रुतमिह तदर्थाय क्षायिकज्ञान-चारित्रलाभाय भवति, इत्येवं परम्परया चारित्रसहितात श्रुताद् मोक्षमाप्तेः पूर्वोक्तं न विरुध्यते । परः पाह- कयं पुनरिदं विज्ञायते- तत् श्रुतज्ञानं मिश्रं क्षायोपशमिकम् , केवलज्ञानं तु क्षायिकमिति । आचार्यः माह- यद् यस्मात् श्रुत आगमेऽभिहितमेतत् ॥ इति गाथादशकार्थः ॥ 1179 ॥ किं तदभिहितम् , इत्याह भावे खओवसमिए दुवालसंग पि होइ सुयनाणं । केवलियनाणलंभो नण्णत्थ खए कसायाणं ॥ 1180 ॥ भवनं भावः, भवतीति वा भावः, तत्र भावे श्रुतज्ञानं भवति । कस्मिन् ?, इत्याह-क्षयोपशमाभ्यां नित्तः, क्षयोपशमावेन वा क्षायोपशमिकस्तत्रैव भवति, न त्वौदयिकादिके । कियत् 1, इत्याह-द्वादशाङ्गानि यत्र तद् द्वादशाङ्गम् , अपिशब्दाद् बाह्यमपि सर्वम् , तथा, मत्य-'वधि-पनःपर्यायज्ञानत्रयमपि,तथा,क्षायिकौ-पशमिकभाववृत्तिवर्जसामायिकचतुष्टयमपि । केवलस्य भावः कैवल्यं घातिकर्मवियोग इत्यर्थः, तस्मिन् कैवल्ये सति ज्ञानं कैवल्यज्ञानं केवलज्ञानमित्यर्थः, तल्लाभः पुनः कषायाणां क्रोधादीनां सर्वथा क्षये सत्येव भवति, नान्यत्र नान्येन प्रकारेण । इह च यद्यपि घातिकर्मसु चतुर्वपि क्षीणेषु केवलज्ञानं भवति, न तु केवलेषु कषायेषु । तथापि प्राधान्यख्यापनार्थ तेषामेव ग्रहणम् , तत्क्षये शेषकर्मक्षयस्याऽवश्यंभावित्वात् ॥ इति नियुक्तिगाथार्थः ॥ 1180 ॥ 1 सयोश्च स्थितस्य मोक्षस्ततः श्रुतमिह सचरणं तदर्थाय । तत् कथं मिश्रं शायिकं च केवलं यत् श्रुतेऽभिहितम् ॥ 1179. 2 भावे क्षायोपशमिके द्वादशाजमपि भवति श्रुतज्ञानम् । कैवल्यज्ञानलाभो नान्यत्र क्षये कषायाणाम् ॥ 11 ॥ For Private and Personal Use Only
Page #271
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra विशेषा0 www.kobatirth.org 264 भाष्यम् - सव्वं पिकिय देसो केवलवजाणि वाविसदेणं । चत्तारि खओवसमे सामैयाई च पाएणं ॥ 1181 ॥ . कसायावगमे केवलमिह नाण- दंसण चरितं । देसक्खए वि सम्मं धुवं सिवं सव्वखइएसुं ॥ 1182 ॥ सर्वश्रुतं क्षायोपशमिकभाववर्ति, किमुत तदेशः, इत्यपिशब्दभावार्थः । अथवा, अपिशब्दात् केवलज्ञानवर्जीनि चत्वारि ज्ञानानि, सामायिकानि च सम्यत्तव श्रुत-देश- सर्वविरमणरूपाणि चत्वारि, प्रायोग्रहणादक्षायिकौ पशमिकानीति । इह 'नेण्णत्थ खए कसायाणं' इति केवलज्ञानविषयसामान्योक्तावतिप्रसङ्गाद् विशेषं दर्शयति- केवलज्ञानं, केवलदर्शनं, केवलं परिपूर्ण क्षायिकं चारित्रं चेति । एतानि त्रीणि सर्वेषामेत्र क्रोधादिकषायाणामपगमे क्षये भवन्ति । क्षायिकं सम्यक्त्वं पुनस्तेषामनन्तानुबन्धिचतुष्टय रूपदेशक्षयेऽपि भवति । ततः सर्वेष्वपि ज्ञान-दर्शन- सम्यक्त्व चारित्रेषु क्षायिकेषु जातेषु सत्सु ध्रुवं निश्चितं शिवं मोक्षो भवति जीवस्येति ॥ 1181 ॥ 1182 // अथोत्तरनिर्युक्तिगाथासंबन्धनार्थमाह हमेयाणमलाभो लाभो व कमो तदावरणया वा। आवरणखउवसमो समो खओ वा कहं कस्स 1 ॥ 1183 ॥ कथं पुनरेतेषां सम्यक्त्वादीनामलाभः 1, कथं वा लाभ:- कुतो हेतोरित्यर्थः 1, को वा लाभक्रमः ?, कस्य वा किमावरम्हैं, कस्य वा कथमावरणक्षयोपशमः ? कथं दोपशमः 1, क्षयो वा 1 इत्येका पातना । / 1183 ॥ Acharya Shri Kallassagarsuri Gyanmandir पातनान्तरमाह अहवा तवा मैयं कहमारूढो तरुं जिपो कह वा । तत्तो पत्रक्खमाणा जाया जिणपवयणुत्पत्ती ? ॥ 1184 ॥ अथवा, 'तैव-नियम- नाणरुक्खं' इत्यादि प्रागुक्तम्, तत्रेदानीमेतत् पृच्छयते तं तपोनियमादिवृक्षं जिनः कथमारूढः- केन हेतुना, केन वा क्रमेण ? इत्यर्थः, कथं वा ततो जिनात् प्रवक्ष्यमाणा भणिष्यमाणा जिनप्रवचनोत्पत्तिर्जाता 1 इति ॥ 1184 ॥ 1 सर्वमपि किमुत देशः केवलवर्णानि वाऽपिशब्देन चत्वारि क्षयोपशमे सामायिकानि च प्रायेण ॥ 118 ॥ सर्वकषायापगमे केवलमिह ज्ञान-दर्शन- चारित्रम् । देशक्षयेऽपि सम्यग् ध्रुवं शिवं सर्वक्षायिकेषु ॥ 1182 ॥ 2 गाथा 1180 ॥ 3 कं.ग. 'कं पुनस्तेषां सम्यक्त्वमन' / 4 कथमेतेषामलाभो लाभो वा क्रमस्तदावरणता वा ? / आवरणक्षयोपशमः शमः क्षयो वा कथं कस्य ? ॥ 1183 ॥ 5. क. ग. 'भ्यग्ज्ञानादी' / 6 अथवा तपादिमयं कथमारूढस्तरं जिनः कथं वा । ततः प्रवक्ष्यमाणा जाता जिनप्रवचनोत्पत्तिः 1 ॥ 1184 ॥ 7 गाथा 1094 / एर् ग्रन्थगाम्भीर्यमालोक्य पौर्वापर्यमूढतां शिष्यस्याशङ्कमानः संक्षिप्य तात्पर्यमाह - 1 घ. छ. 'अथ प्र' निज्जुत्तिसमुत्थाणप्पसंगओ नाणतरुसमारोहो । वच्चै य वक्खमाणा समयं जिणपत्रयणुप्पत्ती ॥ 1185 ॥ कुतः पुरुषादियं सामायिकनिर्युक्तिः प्रसूता ?, इत्येवं सामायिकनिर्युक्तिसमुत्थानप्रसङ्गतो यस्तपो नियम-ज्ञानवृक्षसमारोहः प्राक् प्रस्तुतः, या च वक्ष्यमाणा जिनप्रवचनोत्पत्तिः, एतद्वितयमप्येवं सति समकं युगपद् व्रजति- युगपत् समर्थयिष्यत इत्यर्थः ॥ इति गाथापञ्चकार्थः ॥ 1185 ॥ सम्यक्त्वाद्यलाभकारणं तावदाह अट्ठण्हं पयडीणं उक्कोसडिईए पवट्टमाणो u। जीवो न लहै सामाइयं चउन्हं पि एगयरं ॥ 1186 ॥ अष्टानां ज्ञानावरणीयादिकर्मप्रकृतीनामुत्कृष्टस्थितौ वर्तमानो जीवो न लभते सामायिकम् । किंविशिष्टम् 1, चतुर्णा सम्यक्त्वसामायिक श्रुतसामायिक- देशविरतिसामायिक सर्वविरतिसामायिकानामेकतरमन्यतरदिति । अपिशब्दाद् मत्यादि च न लभते । न केवलमेतानि न लभते, पूर्वप्रतिपन्नोऽप्यायुर्वर्ज कर्मेत्कृष्टस्थितौ न भवति, यतोऽवाप्तसम्यक्त्वस्तत्परित्याग एव कार्मग्रन्थिकमतेनोत्कृ स्थितीः कर्मप्रकृतीर्वध्नाति सैद्धान्तिकाभिप्रायतस्तु भिन्नग्रन्थेः पुनरप्युत्कृष्टस्थितिबन्ध एवं न भवति; आयुषस्तूत्कृष्टस्थितौ वर्तमानः सम्यक्त्व- श्रुतसामायिकद्वयस्यानुत्तरसुर उत्पादकाले पूर्वप्रतिपन्नो भवति, न तु प्रतिपद्यमानकः । तुशब्दादायुर्वर्जशेषसप्तकर्मप्रकृतीनां जघन्यस्थितावपि वर्तमानः सूक्ष्मसंपरायादिः सम्यक्त्व श्रुत-सर्वविरतिसामायिकत्रयस्य पूर्वप्रतिपन्नत्वाद् न लभते न कश्चित् प्रतिपद्यते । आयुषस्तु जघन्यस्थितौ वर्तमानो न पूर्वप्रतिपन्नः, नापि प्रतिपद्यमानकः, आयुर्जघन्य स्थिते: क्षुल्लकभवग्रहणरूपस्वात् तद्वतां च जीवानां सम्यक्त्वाद्युभयाभावात् सास्वादनस्यापि तेष्वनुत्पादात् । इति नियुक्तिगाथार्थः ॥ 1186 ॥ 'अष्टानां कर्मप्रकृतीनामुत्कृष्टस्थितौ' इत्युक्तम् ; तत्रोत्कृष्टे-तरभेदभिन्नां तत्स्थितिमेव भाष्यकृदाह ंअत सयरोवमाणं कोडाकोडीउ नाम गोयाणं । सयरी मोहस्स ठिई सेसाणं तीसमुक्कोसा ॥ 1187 ॥ 2 नियुक्तिसमुत्थानप्रसङ्गतो ज्ञानतरुसमारोहः । मजति च वक्ष्यमाणा समकं जिनप्रवचनोत्पत्तिः ॥ 1185 ॥ 3 अष्टानां प्रकृतीनामुत्कृष्टस्थितौ प्रवर्तमानस्तु । ओवो न लभते सामायिकं चतुर्णामप्येकतरम् ॥ 1186 ॥ 4 विंशतिः सागरोपमान कोटाकोव्यो नाम गोत्रयोः । सप्ततिमहस्य स्थितिः शेषाणां त्रिंशदुत्कृष्टा ॥ 1187 ॥ For Private and Personal Use Only
Page #272
--------------------------------------------------------------------------
________________ Acharya Shri Railassarson Gyaan www.kobatirth.org Shri Mahavir Jain Aradhana Kendra 265 विशेषा0 आउस सागराइं तेत्तीसं, अवरओ मुहुत्तंतो । अट्ठ य नामा-गोए वेअणीए बारस मुहुत्ता॥1188॥ नाम-गोत्रयोविंशतिः सागरोपमकोटाकोट्य उत्कृष्टा स्थितिः, मोहनीयस्य तु सप्ततिः, शेषाणां तु ज्ञानावरण दर्शनावरण-वेदनीया-'न्तरायाणां त्रिंशत् , आयुषस्तु त्रयस्त्रिंशत् सागरोपमाण्युत्कृष्टा स्थितिः । अवरतो जघन्यतः पुनर्मुहूर्तान्तः- ज्ञानावरण-दर्शनावरण-'ऽयु-र्मोहनीया-'न्तरायलक्षणानां पञ्चानां कर्मप्रकृतीनामन्तर्मुहूर्त जघन्या स्थितिरित्यर्थः, नाम गोत्रयोरष्टौ मुहूर्ताः, वेदनीयस्य तु द्वादश मुहूर्ता जघन्या स्थितिः। तत्र मोहनीयस्य जघन्यस्थितिबन्धकोऽनिवृत्तिवादरः, आयुषस्तु मिथ्यादृष्टयस्तिर्यग-मनुष्याः, ज्ञानावरण-दर्शनावरण-वेदनीयमाम-गोत्रा-'न्तरायाणां तु मूक्ष्मसंपरायो जघन्यस्थितिबन्धकः । कपायप्रत्यया चेह जघन्या स्थितिर्विवक्षिता, योगप्रत्ययो तूपशान्तमोहादीनां वेदनीयस्य सामयिक्यप्येषा स्यादिति । आह- किमेताः कर्मप्रकृतयो युगपदेवोत्कृष्टस्थितयो भवन्ति, आहोस्विदेकस्या उत्कृष्टस्थितौ जातायां पश्चादन्या उत्कृष्टस्थितयो भवन्ति, अन्यथा वा कथञ्चित् । अत्रोच्यते- वैचित्र्यमत्र ॥ 1187 ॥ 1188 // किं पुनस्तत् ?, इत्याह. मोहस्सुकोसाए ठिईए सेसाण छण्हमुक्कोसा । आउस्सुक्कोसा वा मज्झिमिया वा न उ जहण्णा ॥ 1189 ॥ मोहविवज्जुक्कोसयठिईए मोहरस सेसियाणं च । उक्कोस मज्झिमा वा कासइ व जहणिया होज्जा ॥ 1190 ॥ मोहनीयस्योत्कृष्टायां स्थितौ वध्यमानायां शेषाणां ज्ञानावरण-दर्शनावरण-वेदनीय-नाम-गोत्रा-'न्तरायलक्षणानां षण्णां कर्मणामुत्कृष्टव स्थितिर्भवति । उत्कृष्टसंक्लेशे हि मोहनीयस्योत्कृष्टा स्थितिबध्यते । तत्र वर्तमानो जन्तुर्मानावरेणादीनामप्युत्कृष्टो स्थिति वध्नातीति सुप्रतीतमेव । आयुषस्तु यदोत्कृष्टस्थितिकेन मोहनीयेन सहोत्कृष्टं नारकायुरपि बद्ध्वा सप्तमपृथिव्यामुत्पद्यते, तदा नारकायुराश्रित्योत्कृष्टा त्रयस्त्रिंशत्सागरोपमलक्षणा स्थितिलभ्यते । यदा तु षष्ठपृथिव्यादिपूत्पद्यते, तदा तस्यैव मध्यमा स्थितिलभ्यते, न तु जघन्या । एतावत्संक्लेशवतो नरक एवोत्पादात , तत्र च क्षुल्लकभवग्रहणलक्षणाया आयुर्जघन्यस्थितेरसंभवात् । यदाऽप्युत्कृष्टसं 1 आयुषः सागरात्रयस्त्रिंशत् , अवरतो मुहूर्तान्तः । अष्ट च नाम-गोत्रयोदनीये द्वादश मुहूर्ताः ॥ 1158 ॥ 2 क. ग. 'या तेस्सूप्'| 3 मोहस्योरकृष्टायां स्थिती शेषाणां षण्णामुत्कृष्टा । आयुष उस्कृष्टा वा मध्यमा वा ने तु जघन्या ॥ 1189 ॥ मोहविवोत्कृष्टस्थिती मोहस्य शेषाणां च । उत्कृष्टा मध्यमा वा कस्यचिद् वा जघन्या भवेत् ॥ 1190 ॥ 4 क. ग. 'र्न्नीयादी'| क्लेशौ नारक-देवावुत्कृष्टस्थितिकं मोहनीयं बवा तिर्यसूत्पद्यते, तदाप्यायुषो जघन्यस्थितिर्न संभवति, क्षुल्लकभवग्रहणलक्षणतज्जघन्यस्थितिषु जीवेषु नारक-देवानामनुत्पादादिति । 'मो विवज्जुक्कोसयेत्यादि' यदा तु मोहनीयं वर्जयित्वा शेषस्य ज्ञानाबरणाद्यन्यतरस्य कर्मण उत्कृष्टा स्थितिर्वध्यते, तदा मोहनीयस्य, तथा, विवक्षितोत्कृष्टस्थितिकज्ञानावरणादिकर्मणः सकाशादन्यकर्मरकृतीनां चोत्कृष्टा वा, मध्यमा ना स्थितिलभ्यते, न तु जघन्या; तथाहि- यदा सर्वोत्कृष्टसंक्लेशे वर्तमान उत्कृष्टस्थितिकं ज्ञानावरणीयादिकं कर्म बध्नाति, तदा शेषाणां मोहादिकर्मणामुत्कृष्टा स्थितिर्भवतीत्यवगम्यत एव । यदा तु खपायोग्योत्कृष्टसंक्लेश उत्कृष्टस्थितीनि ज्ञानावरणादिकाणि बध्यन्ते, तदाऽसौ ज्ञानावरणादिकर्मोत्कृष्टस्थितिप्रायोग्यः संक्लेशो मोहनीयकर्मोत्कृष्टस्थितिनिबन्धनसंक्लेशापेक्षया मध्यम एव भवति; अतस्तत्र वर्तमानो मोहनीयं मध्यमस्थितिकं बनाति, इत्येदपि सुबोधमेव । दर्शनावरण-वेदनीयादिकर्मोत्कृष्टस्थितिनिबन्धनसंक्लेशापेक्षया त्वसावुत्कृष्टो वा स्यात् , मध्यमो वा तत्रोत्कृष्ट तस्मिन् दर्शनावरणीयादिकर्माणि तीव्ररसान्युत्कृष्टस्थितीनि बध्यन्ते, मध्यपे तु तस्मिन् मध्यमस्थितीनि तानि बध्यन्ते, इत्येतदपि घटमानक लक्ष्यते । जघन्या तु तस्थितिर्न संभवति । मोहनीय-दर्शनावरणीयादिकर्मणां हि जघन्याऽवर्मुहूर्तादिका स्थितिरुक्ता, तां चानिवृत्तिवादर-सूक्ष्मसंपरायावेव बधीतः, तौ च ज्ञानावरणादिकर्मोत्कृष्टस्थिति कदाचिदपि न निर्वतयतः, किन्तु मिथ्यादृष्टिरेवः इति न ज्ञानावरणाद्युत्कृष्टस्थितौ मोहनीय-दर्शनावरणादिजघन्यस्थितिसंभवः । किं सर्वथा न 1, ityAha'kAsai व जहणिया होज ति' कस्याऽप्यायुर्लक्षणस्य कर्मणो जघन्या स्थितिः स्यात् , यथोत्कृष्टस्थितिकं ज्ञानावरणादि कर्म वनतस्तिरश्चो मनुष्यस्य वा जघन्यक्षुल्लकभवग्रहणाऽऽयुर्वन्धः । इत्येवं तावद् यथावगतं तथा व्याख्यातमिदं गाथाद्वयम्, परमार्थ विः। केवलिना, बहुश्रुता वा विदन्तीति ॥ 1189 ॥ 1190 // . एवं च सति किम् , इत्याह... सम्म-सुय-देस-सव्वव्वयाण सामाइयाणमेकं पि । उक्कोसठिई न लभै भयाउए पुन्वलद्धाइं ॥ 1191 ॥ सव्वजहण्णठिईउ वि न लभए जेण पुव्व्प्द्दिव्न्नो|आउय्झ्न्न्न्न्त्थीइओ न पवज्जतो न प्द्दिव्न्नो॥1192॥ सम्यक्त्व-श्रुत-देशव्रत-सर्वव्रतलक्षणानां चतुर्णा सामायिकानामेकमप्युत्कृष्टकर्मस्थितिको जन्तुर्न लभते, पूर्वलब्धानि तूत्कृष्टस्थि1 क. ग. 'रणादि' / 2 सम्यक्-श्रुत-देश-सर्वधतानां सामायिकानामेकमपि । उत्कृष्टस्थितिर्न लभते भजाऽऽयुपि पूर्वलब्धानि ॥ 1191 ॥ सर्वजघन्यस्थितिकोऽपि न लभते येन पूर्वप्रतिपन्नः । आयुर्जघन्यस्थितिको म प्रपद्यमानो न प्र्तिप्न्न्ः॥ 1192 ॥ A . For Private and Personal Use Only
Page #273
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 266 विशेषा. तिक एकस्मिन्नायुषि भज विकल्पयैतानि-कस्यचित किश्चिद् भवति, कस्यचिद् नेति । तत्र चानुत्तरसुरस्य सम्यक्त्व-श्रुतसामायिके पूर्वपतिपने भवतः, न शेषमित्युक्तमेवेति । ज्ञानावरणादिसर्वजघन्यस्थितिकोऽपि सूक्ष्मसंपरायादिर्न लभते-नैतानि प्रतिपद्यते, येन यस्मात् सम्यक्त्व-श्रुत-सर्वविरतिसामायिकानां पूर्वप्रतिपन्नोऽसौ वर्तते, तस्मात् पुनरपि न लभते, लब्धस्य पुनर्लाभासंभवादिति । आयुषस्तु क्षुल्लकभवग्रहणजघन्यस्थितिको न पूर्वप्रतिपन्ना, नापि प्रतिपद्यमानकः, इति माक् सर्व भावितमेव ॥ इति गाथास्स्द्कार्थ्ः॥ 1991 ॥ 1192 // अय सम्यक्त्वादीमा लाभकारणमाह सत्तण्हं पयडीणं अमितरओ उ कोडकोडीए । काऊण सागराणं जै लहै चइण्हमन्नयरं ॥ 1193 ॥ सप्तानामायुर्वर्जानां कर्मप्रकृतीना स्थितिमङ्गीकृत्य याऽन्त्या सागरोपमाणां कोटाकोटी तस्या अभ्यन्तरत एव कृत्वा 'आस्मानस्' इति गम्यते, यदि लभते-चतुर्णामम्यतरत सामायिक लभते, तदेत्यं लभते नाऽन्यथेत्यर्थः ॥ इति गाथार्थ्ः॥ 1193 ॥ भाष्यम्. अंतिमकोडाकोडीए सव्वकम्माणमाउवज्जाणं । पलियासंखिजैमे भागे खीणे भवै गठी ॥ 1194 ॥ यदा किल क्षप्यमाणानामायुर्वर्जसप्तकर्मणां स्थितेरन्त्या सागरोपमकोटाकोटी अवतिष्ठते, तदा तम्मध्यादपि पल्पोपमासंख्येय. भागे क्षपिते ग्रन्थिराविर्भवति ॥ 1194 ॥ अन्थिः किमुच्यते, इत्याह गेंठि त्ति सुदुम्भेओ कक्खडधणरूढगूढगठि व्व । जीवस्स कम्मजाणओ घणराग-दोसपरिणामो ॥ 1195 ॥ प्रन्थिरिति भण्यते । का', इत्याह- घनोऽतिनिबिडो राग-द्वेषोदयपरिणामः । कस्य । जीवस्य । kyNbhuutH। krmjnit:krmvishessprtyyH| अयं च दुर्भेदो duA~co दुःक्षेपणीयो भवति । क इव । वल्कादारुविशेषस्य संबन्धी कर्कशघनरूढगुढग्रन्थिरिव । सप्तानो प्रकृतीनामभ्यन्तरतस्तु कोटाकोव्याः । कृत्वा सागराणां यदि लमते चतुर्णामन्यतरत् ॥ 113 ॥ 25. छ. 'के त'! / अन्तिमकोटाकोव्यो सर्वकर्मणामायुर्वर्जामाम् । पत्यासंख्येये भागे क्षीणे भवति प्रन्थिः ॥ 19 ॥ 4 ka. ga. 'smstk'| 5 adhiriti सुदुर्भेदः कर्कशघनरूहगूढप्रन्धिरिव । जीवस्य कर्मजनितो धनराग-दोषपरिणामः ॥ 195 ॥ है-1. कर्कशोऽतिपरुषः । धनः सर्वतो निबिद्द्ः। स चादोऽपि स्यादित्याह-रूढः शुष्कः । गृढः kthmpyudvessttyitumshkyo'tiprcymaapn| यवंभूतो द्रव्यग्रन्थिर्भेदो भवति, एवं राग-द्वेषोदयपरिणामोऽप्यसौ दुर्भेदो भवति । अतो ग्रन्थिरिव granthiya'padizyata इति ॥ 1195 ॥ ___ ततः किम् ?, इत्याह- . * 'भिन्नम्मि तम्मि लाभो सम्मत्ताईण मोक्खहेऊणं । सो य दुलभो परिस्सम-चित्तविघायाइविग्घेहिं ॥ 1196 ॥ तस्मिन् ग्रन्थौ भिन्ने क्षपयित्वा समतिक्रान्ते मोक्षहेतुभूतानां सम्यक्त्वादीनां लाभो भवति । स च ग्रन्थिभेदो मनोविघात-परिश्रमादिविग्रतिदुर्लभोऽतिशयेन दुष्करः । तस्य हि जीवस्य प्रन्थिभेदं चिकीर्षाविद्यासाधकस्येव विभीषिकादिभ्यो मनोविघातो मनाक्षोभो भवति, प्रचुरदुर्जयकर्मशत्रुसंघातजयाच महासमरगतसुभटस्येव परिश्रमचातिशयेन संजायत इति ॥ 1196 ॥ एतदेवाह सो तत्थ परिस्सम्मै घोरमहासमरनिग्गयाइ व्व । विज्जा य सिद्धिकाले जह बहुविग्घा तहा सो वि॥1197॥ ___sa जीवस्तत्र ग्रन्थिभेदे प्रवृत्तो घोरमहासमरशिरसि दुर्जयापाकृतानेकशत्रुगणः सुभट इव, आदिशब्दाद् महासमुद्रादितारकवत्, परिश्राम्यति । यथा च सिद्धिकाले विद्या बहुविघ्ना संपद्यते- साधकस्योपसर्गर्मनाक्षोभं जनयति, तथा सोऽपि ग्रन्थिभेद इति ॥ 1197 ॥ अय प्रेरकः माहकम्मठिई सुदीहा खविया जै निग्गुणेण, सेसं पि । स खवेउ निग्गुणो च्चिय किं पुणो द्स्न्नाईहिण्॥1198॥ यदि ग्रन्धिभेदात् पूर्व सम्यक्त्वादिगुणविकलेनैवाऽनेन जन्तुना सुदीर्घा द्राधीयसी कर्मस्थितिः क्षपिता, तर्हि शेषमपि कर्माऽसौ सम्यक्त्वादिगुणशून्य एवं क्षपयतु, ततो मोक्षमप्येवमेवाऽसादयतु, किं पुनः सम्यग्दर्शनादिगुणैस्तद्धेतुभिर्विकल्पितः । इति ॥ 1198 ॥ _ अत्रोत्तरमाह मिले तस्निलामः सम्यक्त्वादीना मोक्षहेतूमाम् । स च दुर्लभः परिश्रम-चित्तविधातादिविश्नः ॥ 19 ॥ किच-1 . 1 सतन्त्र परिश्राम्यति घोरमहासमरनिर्गतादिरिख । विद्या च सिद्धिकाले यथा बहुविना तथा सोऽपि ॥ 1197 ॥ कर्मस्थितिः सुदीर्घा क्षपिता यदि निर्गुणेन, शेषमपि । सक्षपयतु निर्गुण एव किं pundrshnaadibhiH||18|| 4 क. ग. 'मिः । For Private and Personal Use Only
Page #274
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 267 विशेषा0 पाएण पुव्वसेवा परिमउई साहणम्मि गुरुतरिया । होइ महाविज्जाए किरिया पायं सविग्धा य ॥ 1199 ॥ तह कम्मठीखवणे परिमउई मोक्खसाहणे गुरुई । इह दंसणाइकिरिया दुलहा पायं सविग्धा y॥1200॥ महाविद्यासाधनवदेतद् द्रष्टव्यम्- यथा महाविद्यायाः सिसाधयिषिताया: प्रायः पूर्वसेवा नातिगुर्वी, किन्तु परिमृद्वी भवति तत्साधनकाले तु या क्रिया सा गुरुतराऽतिगरीयसी भवति, सविना च प्रायः संजायते; तथा ग्रन्थिभेदात् पूर्व कर्मस्थितिक्षपणे या यथाप्रवृत्तकरणक्रिया सा नातिगुर्वी, किन्तु परिमृद्दी; या पुनर्ग्रन्थिभेदादारभ्य मोक्षसाधने सम्यग्दर्शनज्ञानसहितचारित्रक्रिया, सातीव गुर्वी, दुधापा, सविना च भवति । न चैतां सम्यग्दर्शन-ज्ञानान्वितचारित्रक्रियामन्तरेण कस्यापि कदाचिदपि मोक्षो भवति । इति कथमुच्यते- 'सम्यक्त्वादिगुणविकलोऽपि सर्व कर्म क्षपयित्वा मोक्षमासादयतु जीवः' इति ? ॥ 1199 ॥ 1200 // . प्रतिविधानान्तरमाहाहव जओच्चिय सुबहं खवियं तो निग्गुणो नसेसं पि|s खवेइजओलभए सम्मत्त-सुयाइगुणलाभं ॥ 1201 ॥ अथवा, यत एवं गुणवैकल्यावस्थायां सुबहनेन कर्म क्षपितम् , अत एव शेषमपि कर्म निर्गुणः सन् न क्षपयति । कुतः, इत्याह- यतः क्षपितबहुकर्मवादपचितबहुदोषो ग्रन्थिभेदादूर्ध्व सम्यक्त्वादिगुणलाभ लभते, इति कथं तदा निर्गुणः स्यात् । अयमभिप्रायः-न हि केनाप्यध्याहृत्यापेक्षिताः सम्यक्त्वादिगुणा भवन्ति, येन भवता प्रोच्यते- 'किं सम्यक्त्वादिगुणैर्मोक्षहेतुतया कल्पितः?" इति । क्षपितबहुक्लिटकर्मणामनपेक्षिता अपि स्वयमेव प्रादुर्भवन्ति गुणाः, इति कथं निर्गुण एवं शेषमपि क्षपयतु इति ॥ 1201 ॥ प्रन्थिभेदं च जीवो यथाप्रवृत्तादिकरणक्रमेण विदधाति; तत्र कानि, कियन्ति, कस्य चैतानि करणानि भवन्ति ?, इत्याहकएण्रणं अहापवत्तं अपुचमनियट्टियमेव भब्वाणं । इयरेसिं पढमं चिय भन्नै करणं ति परिणामो ॥ 1202 ॥ इह भव्यानां त्रीणि करणानि भवन्ति, तद्यथा- यथाप्रवृत्तकरणम् , अपूर्वकरणम् , अनिवर्तिकरणं चेति । तत्र येनाऽनादिसं प्रायेण पूर्णसेवा परिगदी साधने गुरुतरा । भवति महाविद्यायां क्रिया प्रायः सविना च ॥ 1199 ॥ तथा कमस्थितिक्षपणे परिमृद्वी मोक्षसाधने गुर्वी । इह दर्शनादिक्रिया दुर्लभा प्रायः सविता च ॥ 1200 ॥ 2 क. ग. प्राप्या s'| 3 अथवा यत एव सुबहु क्षपितं ततो मिर्गुणो न शेषमपि । स क्षपयति यतो लभते सम्यक्त्व-श्रुतादिगुणलाभम् ॥ 12.6 ॥ 4 करणं यथामवृत्तमपूर्वमनिवर्तिकमेव भन्यानाम् । इतरेपो प्रथममेव भण्यते करणमिति परिणामः ॥ 1202 ॥ सिद्धप्रकारेण प्रवृत्तं यथाप्रवृत्त, क्रियते कर्मक्षपणमनेनेति करणं सर्वत्र जीवपरिणाम एवोच्यते, यथावृत्तं च तत्करणं च यथावृत्तकरणम् , एचमुरत्रापि करणशब्देन कर्मधारयः, अनादिकालात् कर्मक्षपणप्रवृत्तोऽध्यवसायविंशपो यथाप्रवृत्तकरणमित्यर्थः । अप्राप्तपूर्वमपूर्वम् , स्थितिघात-ग्मघानायपूर्वार्थनिर्वर्तकं वाऽपूर्वम् । निवर्तनशीलं निवर्ति, न निरर्ति- अनिवर्ति- आ सम्यग्दर्शनलाभाद् न निवतत इत्यर्थः । एतानि त्रीण्यपि यथोत्तरं विशुद्ध-विशुद्धतर-विशुद्धतमाध्यवसायरूपाणि भव्यानां करणानि भवन्ति । इतरेषां त्वभव्यानां प्रथममेव यथाप्रवृत्तकरणं भवति, नेतरे द्वे इति ॥ 1202 ॥ एतषां करणानां मध्ये कस्यामवस्थायां किं भवति ?, इत्याहः-- जा गंठी ता पढ गंटि समैच्छओ अपुव्वं तु । अनियट्टीकरणं पुण सम्मत्तपुरक्खडे जीवे ॥ 20 - अनादिकालादारभ्य यावद् ग्रन्थिस्थानं तावत् प्रथमं यथाप्रवृत्तकरणं भवति, कर्मक्षपणनिवन्धनस्याऽध्यवसायमात्रस्य सर्वदैव भावात् , अष्टानां कर्मप्रकृतीनामुदयप्राप्तानां सर्वदैव क्षपणादिति । ग्रन्थि तु समतिक्रामतो भिन्दानस्यापूर्वकरणं भवनि, प्राक्तनाद विशुद्धनराध्यवसायरूपेण तेनैव ग्रन्धेर्भेदादिति । अनिवर्तिकरणं पुनः सम्यक्त्वं पुरस्कृतमभिमुखं यस्याऽसौ समता पुरस्कृतोऽभि मुखसम्यक्त्व इत्यर्थः, तत्रैवंभूते जीव भवति । तत एव विशुद्धतमाध्यवसायरूपादनन्तरं सम्यक्त्वलाभात् । / इति गाथादश कार्थ्ः॥12॥3॥ अथेदमेव करणत्रयमाश्रित्य सामायिकलाभदृष्टान्तानाहपल्लग-गिरिसरिउवल-पिवीलिया-पुरिस-पह-जरग्गहिया । कोदव-जल-वत्थाणि य सामाइयलाभदिलुता ॥ 1204' पल्लको धान्याधारभूत इहैव प्रतीतः, गिरिसरिदुपलः पर्वतनदीपाषाणः, पिपीलिकाः कीटिकाः, पुरुषाः प्रतीताः, पन्धानो मार्गाः, ज्वरगृहीताः समुत्पन्नज्वररोगाः, कोद्रवाः, जलानि, वस्त्राणि । एतेषां पल्लकादीनां संबन्धिनो नव सामायिकलाभदृष्टान्ता वक्तव्याः ॥ इति नियुक्तिगाथार्थः ॥ 1204 ॥ अथ पल्लकदृष्टान्तमधिकृत्याहजो पल्लेऽतिमहल्ले धण्णं प्क्खिविथोव्थोव्य्र्ण्। सोहेइ बहबहतरं झिजइ थोवेण कालेन्न्॥ 1205 ॥ . यावद् प्रन्थिस्तावत् प्रथमं ग्रन्थि समतिगच्छतोऽपूर्वं तु । अनिवर्तिकरणं पुनः पुरस्कृतसम्यक्त्वे जीवे ॥ 1203 ॥ 2 पलक-गिरिसरिदुपल-पिपीलिका-पुरुष-पथ-ज्वरगृहीताः । कोद्रव-जल-वस्त्राणि च सामायिकलाभदृष्टान्ताः ॥ 1204 ॥ 3 क. ग. 'संपन्न । यः पल्येऽतिमहति धान्य प्रक्षिपति स्तोकस्तोकतरम् । शोधयति बहुबहुतरं क्षीयते स्तोकेन कालेन ॥ 1205 ॥ For Private and Personal Use Only
Page #275
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir 268 विशेषा0 तह कम्मधन्नपल्ले जीवोऽणाभोगओ बहुतरागं । सोहंतो थोवतरं गिण्हंतो पावए गठिं ॥ 1206 ॥ यथा कश्चित् कुटुम्बिकोऽतिमहति धान्यभृतपल्ये कदाचित् कथमपि स्तोकस्तोकतरमन्यद् धान्य प्रक्षिपति, बहुतरं तु शोधयति-गृहव्ययाद्यर्थ ततस्तत् समाकर्षति । एवं च सति क्रमशो गच्छता कालेन तस्य धान्यं क्षीयते । प्रस्तुते योजयति- 'तहेत्यादि तथा तेनैव प्रकारेण कर्मैव धान्यभृतपल्या कर्मधान्यपल्यः, तत्र कर्मधान्यपल्ये, चिरसंचितप्रचुरकर्मणीत्यर्थः, कुटुम्बिकस्थानीयो जीवः कदाचित् कथमप्येवमेवाऽनाभोगतो बहुतरं चिरबद्ध कर्म शोधयन् क्षपयन् , स्तोकतरं तु नूतनं गृह्णानो बध्नन् ग्रन्धि यावत् प्राप्नोतिदेशोनकोटीकोटिशेषाण्यायुर्वर्जसप्तकाणि धृत्वा शेष तत् कर्म क्षपयतीत्यर्थः । एष यथामवृत्तकरणस्य व्यापार इति ॥ 1206 ॥ अत्र कश्चिदाह-नन्वागमविरुद्धमिदम्, यतो ग्रन्थिभेदादर्वागसंयतोऽविरतोऽनादिमिथ्यादृष्टिरयम् । अस्थ चैवंभूतस्य जन्तोहुतरस्य कर्मणः क्षेपणम् , स्तोकस्य च बन्धोऽन्यत्रागमे निषिद्ध एक, यदाह "paille mahaimahalle कुंभ पक्खिबै सोहए नालिं । असंजए अविरए बहु बंधए निज्जरे थोवं ॥ 1 ॥ पल्ले महैमहल्ले कुंभ सोहए पक्खिवे नालि । जे संजए पमत्ते बहु निज्जरे बंधए थोवं ॥ 2 ॥ पल्ले महहमहल्ले कुंभ सोहेइ पक्खिवे न किंचि । जे संजए अपमत्ते बहु निज्जरे बंधए न किंचि ॥ 3 ॥ " तदेवमिह गाथात्रय आद्यगाथायामसंयता-अविरत-मिथ्यादृष्टेः पतिसमये बन्धस्य बहुत्वम् , निर्जरायास्त्वल्पत्वमुक्तम् । मकद्रिस्त्वेतद्विपरीतमिह प्रतिपाद्यते, इति कथं न विरोध्ः। - अत्रोच्यते-मायोवृत्तिरेषा यत्- असंयतस्य बहुतरकर्मण उपचयः, अल्पतरस्य चापाय इति । यदि पुनरित्थमेव सर्वदैव स्यात् , तदोपचितबहुकर्मणां जीवानां कदापि कस्यापि सम्यक्त्वादिलाभो न स्यात्, न चैतदस्ति, सम्यग्दृष्टयादीनां प्रत्यक्षत एवोपलम्भात् । किञ्च, यदि सर्वदैव बहुतरस्य कर्मण उपचयः, तदा कालक्रमेण सर्वस्यापि पुद्गलराशेः कर्मतयैव ब्रहणप्रसङ्गः स्यात्, न चैतदप्यस्ति,स्तम्भ कुम्भा-'भ्र-भू-भवन-तनु-तरु-गिरि-सरित्-समुद्रादिभावेनापि परिणतानां तेषां सदैव दर्शनात् । तस्मादिह त्रयो 1 तथा कर्मधान्यपल्ये जीयोऽनाभोगतो बहुतरम् । शोधयन् स्तोकतरं गृह्वानः प्रामोति प्रन्धिम् ॥ 1206 ॥ + चापचय- 2 पल्ये महातिमहति कुम्भ प्रक्षिपति शोधयति नाडीम् । असयतोऽविरतो बहु बनाति निर्श्2अगाति स्तोकम् ॥ 1 ॥ पल्ये महातिमहति कुम्भ शोधयति प्रक्षिपति नाडीम् । यः संयतः प्रमतो बहु nija'NAti बनाति स्तोकम् ॥ 2 ॥ पल्ये महातिमहति कुम्भ शोधयति प्रक्षिपति न किञ्चित् । यः संयतोऽप्रमत्तो बहु निजृणाति बनाति न किञ्चित् ॥ 3. भङ्गा द्रष्टव्याः , तद्यथा-- कस्यचिद् वन्धहेतूनां प्रकर्षात , पूर्वोपचितकर्मक्षपणहेतूनामपकर्षाच्चोपचयप्रकर्षः, कस्यचित्तु बन्धहेतूनां क्षपणहेतूनां च साम्यादुपचया-'पचयसाम्यम् , कस्यचित् पुनर्वन्धहेतूनामपकर्षात् क्षपणहेतूनां च प्र्क्र्स्साद्प्च्य्प्र्क्र्स्स्ः। तदिह तृतीयभने यदाऽसौ मिथ्यादृष्टिरपि वर्तते तदा ग्रन्थिदेशं प्राप्नोति । इत्युक्तः पत्यदृष्टीतः ॥ 1205 ॥ 1206 // कथं पुनरनाभोगत एवैतावतः कर्मणोऽपचयः 1, इत्याशङ्कय द्वितीयं गिरिसरिदुपलदृष्टान्तमाह 'गिरिनै-वत्तणिपत्थरघडणोवम्मेण पढमकरणेणं । जा गंठी कम्मठितिक्खवणमणाभोगओ त्स्स्॥1207॥ गिरिनदीपाषाणानां, तथा, वर्तनी मार्गस्तत्पतितपाषाणानां च लघूपलशकलानां या घटना परस्परादिघर्षणा तदौपम्येन प्रन्थि यावत् कर्मस्थितिक्षपणमनाभोगत एव तस्य जीवस्य प्रथमेन यथाप्रवृत्तकरणेन भवति । अयमभिप्राय:- यथा गिरिनदीपाषाणाः मार्गपतितपाषाणाश्चानाभोगतोऽपि- 'वयमीदृशा भवामः' इत्यध्यवसायमन्तरेणापि, परस्परतो लोकचरणादिना वा घृष्यमाणा घश्चनघोलनान्यायेन केनापि वृत्त-व्यस्र-चतुरस्र-हस्व-दीर्घाधनेकाकारा भवन्ति; एवमिहापि कथमप्येवमेवानाभोगतो यथाप्रवृत्तकरणेन जीवाः कर्म क्षपयित्वा ग्रन्थिदेशमाप्नुवन्ति । / 1207 / / pipIlikodAharaNamadhikRtyAha'khitisAbhAviyagamaNaM थाणूसरणं तओ समुप्पयणं । ठाणं थाणुसिरे वा ओरुहणं वा मुइंगाणं ॥ 1208 ॥ खीगमणं पिव पढम थाणूसरणं व करणमपुव्वं । उप्पयणं पिव तत्तो जीवाणं करणमनियढेइं ॥ 1209 ॥ थाणु ब्व गंठिदेसे गंठियसत्तस्स तत्थवत्थाणं । ओयरणं पिव तत्तो पुणो वि कम्मठीविवुड्ढी ॥ 1210 ॥ 'मुइंगाणं ति' कीटिकानामत्र पश्चार्थाः किल विवक्षिताः; तद्यथा-क्षितौ तावत् स्वाभाविकमविशिष्टमितश्चेतश्च गमनं पर्यटनम् । , गिरिनदी-वर्तनीपाषाणघटनौपम्येन प्रथमकरणेन । यावद् प्रन्थि कर्मस्थितिक्षपणमनाभोगतस्तस्य । / 1207 ॥ x ठाण-1+प्पुव्यं 2 क्षितिस्वाभाविकगमनं स्थाणूल्सरणं ततः समुत्पतनम् । स्थानं स्थाणुशिरसि वाऽवरोहणं वा कीटिकानाम् ॥ 1208 ॥ क्षितिगमनमिव प्रथम स्थाणूत्सरणमिव करणमपूर्वम् । उत्पतनमिव ततो जीवानां करणमनिवति ॥ 1209 ॥ स्थाणाविव प्रन्थिदेशे प्रन्थिकसत्वस्य तत्रावस्थानम् । अवसर्पणमिव ततः पुनरपि क्र्म्स्थितिविवृद्धिः॥12॥ For Private and Personal Use Only
Page #276
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवा, तस्यास्याचुभे कीटिकानामवस्थान नावात्प्लत्य सम्यग्दृष्टिगुणस्थानकावत्यादपूर्वकरणम् । ततः कीलकाकानां क्षितिगमन 269 विशेषा. तथा, क्वापि स्थाणौ कीलके उत्सरणमारोहणम् , संजातपक्षाणां च तासां ततः स्थाणोः समुत्पतनम् । कासांचित् तु 'ठाणं थाणुसिरे वत्ति' स्थाणुबुध्नेऽवस्थानं वेत्यर्थः कासाचित् तु स्थाणुशिरसा स्थाणुबुध्नादवरोहणं वा त्यावर्तनमिति । तत्र कीटिकानां क्षितिगमनसदृश स्वाभाविकं सदा प्रवृत्तं प्रथमं यथाप्रवृत्तकरणम् । स्थाण्वारोहणसदृशं त्वमाप्तपूर्ववादपूर्वकरणम् । ततः कीलकादुत्पतनमिव जीवानामनिवर्तिकरणम् , अनिवर्तिकरणवलेन मिथ्यात्वादुत्प्लुत्य सम्यग्दृष्टिगुणस्थानकगमनात् । तथा, स्थाणाविव स्थाणुवत् स्थाणुबुध्न इत्यर्थः, यथा स्थाणुबुध्ने कीटिकानामवस्थान तथा प्रन्थिना सह वर्तत इति प्रन्थिकः स चासौ सत्त्वश्च ग्रन्थिकसत्ता- अभिन्नग्रन्थिजीवः, तस्य तत्र ग्रन्थिदेशे ग्रन्थिसंनिधानेऽवस्थानम् । यथा च कीटिकानां ततः स्थाणुनादवसर्पण व्यावर्तनं तथा जीवस्य पुनरपि कर्मस्थितिविवर्धनमिति ॥ 1208 / / 1209 // 1210 // पुरुषदृष्टान्तमाश्रित्याह-- जह वा तिन्नि मणूसा जंतडविपहं सहावगमणेणं । वेलाइक्कमभीया तुरंति पत्ता य दो चोरा ॥ 121 ॥ * दह्र मग्गतडत्थे ते एगो मग्गओ पडिनियत्तो । बितिओ गहिओ तइओ समैक्कंतुं पुरं पत्तो ॥ 1212 ॥ - अडवी भवो मणूसा जीवा कम्मठिई पहो दीहो । गंठी य भयट्ठाणं राग-दोसा य दो चोरा ॥ 121 ॥ भग्गो ठीपरिवुड्ढी गहिओ पुण गंठिओ गओ तिओ। सम्मत्तपुरं एवं जोएज्जा तिण्णि करणाणि ॥ 1214 ॥ यथा वात्र केचित् त्रयः घुमासोऽटवीमध्येन किश्चित् पुरं गन्तुं प्रपन्नाः स्वभावगत्या सुदीर्घ पन्थानं यान्ति । ततो वेलातिक्रमभीता यावत् त्वरन्ते तावद् भयस्थाने कस्मिंश्चिद् द्वौ तस्करी प्राप्तौ । तौ चोत्खातनिशितकराल करवालव्यग्राग्रहस्तौ मार्गस्योभयतटस्थावतीव भीषणौ दृष्ट्वा, एकः पुरुषो विजृम्भितमनःक्षोभो मार्गतः प्रतीपं पश्चान्मुखो व्यावृत्तः, द्वितीयस्तु ताभ्यां गृहीतः तृतीयस्तु । यथा वा पयो मनुच्या यान्त्यटवीपर्थ स्वभावगमनेन । वेलातिक्रमभीतास्त्वरम्ते प्राप्तौ च द्वौ चौरी ॥12॥XthaannudRssttvaa मार्गतटस्थौ तावेको मागतः प्रतिनिवृत्तः । द्वितीयो गृहीतस्तृतीयः समतिक्रम्य पुरं प्राप्तः ॥ 1212 ॥ अटवी भवो मनुष्या जीवाः कर्मस्थितिः पयो दीर्घः । प्रन्थिश्च भयस्थानं राग-दोषी च द्वौ चौरी ॥ 12 ॥ (हे.) भग्नः स्थितिपरिवर्धी गृहीतः पुनर्गन्धिको ग्त्स्तृतीय्ः। सम्यक्त्वपुरमेवं योजयेत् श्रीणि करणानि ॥ 1214 ॥ 2क. ग. 'हिति p'|3k. ग. 'क्र्नाल्क्राल्व्य्'| तौ तिरस्कल समतिक्रम्य चेष्टपुरं प्राप्तः । एवं प्रस्तुतेऽपि सर्वमिदं गोज्यते. तथाहि-अटवी तावत् भवो द्रष्टव्यः । मनुष्यत्रयरूपास्तु व्यावृत्ताभिन्नग्रन्धिक-ग्रन्थिदेशस्थित-भिन्नग्रन्थिकभेदात् त्रिविधा जीवाः । दीर्घः पन्था द्राधीयसी कमस्थितिः, तदतिक्रमणं दीर्घकर्मस्थितिक्षपणम् । भयस्थानं ग्रन्थिदेशः । चौरौ तु राग-द्वेषौ । भग्नः प्रतीपगामी ग्रन्थिदेशमेत्य पुनरप्यशुभपरिणामः कर्मस्थितिवर्धकः । तस्करद्वयगृहीतस्तूदिनप्रवलराग-द्वेषो ग्रन्थिकसचः । इष्टपुरप्राप्तस्तु सम्यग्दर्शनादिषु प्राप्त्ः। अथ करणत्रयं योज्यते-पुरुषत्रयस्य खाभाविकगमनं ग्रन्थिदेशपापकं यथाप्रवृत्तिकरणम् , शीघ्रगमनेन तस्करातिक्रमणमपूर्वकरणम् , इष्टसम्यक्त्वादिपुरमापकमनिवर्तिकरणमिति ॥ 1211 ॥ 1212 // 1213 / / 1214 // ____ आह- ननु ग्रन्थिभेदं कृत्वा सम्यक्त्वादिरूपं निर्वाणपथं जीवाः किं परोपदेशाल्लभन्ते, स्वयमेव वा, न लभन्ते वोभयथापि ?, इत्याशङ्कय पथदृष्टान्तमाह उवएसओ सयं वा लभै पहं कोइ न लभए कोइ । गंठिठ्ठाणं पत्तो सम्मत्तपहं तहा भव्यो ॥ 1215 ॥ यथेह कश्चित पथि परिभ्रष्टोऽव्यामितश्चेतश्च परिभ्रमन् कथमपि स्वयमेव लभते पन्थानम् , कश्चित तु परोपदेशात तं प्रा नोति, कोऽपि पुनर्न लभते । एवं सर्वथा प्रनष्टसत्पथो जीवः संसाराटव्यां पर्यटन कोऽपि भव्यो ग्रन्थिस्थान प्राप्तः स्वयमेव सम्यक्स्वा. दिसत्पयं लभते, कोऽपि परोपदेशात् , कश्चित्तु दूरभव्यः, अभव्यो वा न लभते-ग्रन्थिदेशप्राप्तोऽपि ह्यसौ व्यावर्तत इति भाव्ः॥1215॥ अथ ज्वरगृहीतदृष्टान्तमाह भेसज्जेण सयं वा नस्सइ जरओ न नस्सए कोइ । भव्वस्स गंठिदेसे मिच्छत्तमहाजरो चेव ॥ 1216 ॥ यथा ज्वरगृहीतस्य कस्यापि कथमपि ज्वरः स्वयमेवापैति, कस्यचित्तु भेषजोपयोगात् , अपरस्य तु नापगच्छति । एवं मिथ्यात्वमहाज्वरोऽपि कस्यापि ग्रन्थिभेदादिक्रमेण स्वयमेवापगच्छति, कस्यचित्तु गुरुवचनभेषजोपयोगात् , अन्यस्य तु नापैति । तदेवमेतास्तिस्रोऽपि गनयो भव्यस्य भवन्ति, अभव्यस्य त्वेकैव तृतीया गतिरिति ॥ 1216 ॥ 1 उपदेशतः स्वयं वा लभते पर्थ कश्रिद् न लभते कश्चित् । प्रन्धिस्थान प्राप्तः सम्यक्त्वपथं तथा भव्यः ॥ 1215 ॥ 2 भैषज्येन स्वयं वा नश्यति ज्वरको न नश्यति कश्चित् । भव्यस्य प्रन्थिदेशे मिथ्यात्वमहाज्वरश्चैवम् ॥ 1216 ॥ . For Private and Personal Use Only
Page #277
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie 270 विशेषा0 अथ कोद्रवोदाहरणमाहनासइ सय व परिक्कमओ व जह कोदवाण मयभावो । नासइ तह मिच्छमओ सयं व परिकम्मणाए वा॥1217॥ यथा केषांचित कोदवाणां मदनभावः स्वयमेवापति, केषांचित्तु गोमयादिपरिकर्मतः, केषांचित पुन वापैति तदत मिथ्यात्व. मदनभावोऽपि कश्चित् स्वयमेवापति, कश्चित्तु गुरूपदेशपरिकर्मणया, कश्चित् पुनर्नापैति ॥ 1217 ॥ केन पुनः कारणेन मदनकोद्रवस्थानीयं मिथ्यात्वं शोधयति !, इत्याह अपुव्वेण तिपुंज मिच्छत्तं कुणै कोदवावमया । अनियट्टीकरणेण उ सो सम्मैंसणं लहै ॥ 1218 ॥ इह यथा कस्यचिद् गोमयादिप्रयोगेण शोधयतस्विधा कोद्रवा भवन्ति; तद्यथा- शुद्धाः, अर्धविशुद्धाः, अविशुद्धाश्चेति तथाऽपूर्वकरणेन मिथ्यात्वं शोधयित्वा जीवाः शुद्धादिभेदेन त्रिभिः पुजैर्व्यवस्थापयन्ति । तत्र सम्यक्त्वावारककर्मरस क्षपयित्वा विशोधिता ये मिथ्यात्वपुद्गलास्तेषां पुञ्जः सम्यग जिनवचनरुचरनावारकत्वादुपचारतः सम्यक्त्वमुच्यते । अर्धशुद्धपुद्गलपुञ्जस्तु सम्पमिथ्यात्वम् । अविशुद्धपुद्गलपुञ्जः पुनर्मिथ्यात्वमिति । तदेवं पुञ्जत्रये सत्यप्यनिवर्तिकरणविशेषात् सम्यक्त्वपुञ्जमेव गच्छति जीवः, नेतरौ हौ। यदापि प्रतिपतितसम्यक्त्वः पुनरपि सम्यक्त्वं लभते, तदाऽप्यपूर्वकरणेन पुञ्जत्रयं कृत्वानिवर्तिकरणेन तल्लाभादेष एवं क्रमो द्रष्टव्यः । ननु तदाऽपूर्वकरणस्य पूर्वलब्धस्यैव लाभात कथपपूर्वता' इति चेत् । सत्यम्, किन्तु 'अपूर्वमिवाऽपूर्व स्तोकवारमेव लापान इति हद्धाः, सैद्धान्तिकमतं च सर्वमप्येतत् , कार्मग्रन्थिकमतेन तु- 'मिथ्यात्वस्यान्तरकरणं करोति, तत्पविष्टश्चापशमिकं सम्यक्त्वं लभते, तेन च मिथ्यात्वस्य पुञ्जत्रयं करोति, ततःक्षायोपशमिकपुञ्जोदयात् क्षायोपशमिकसम्यक्त्वं लभते' इत्यलं विस्त्रेन्नेति॥1218॥ आह- नन्वित्थं तावत् सर्वत्र भव्यस्यैव सम्यक्त्वलाभ उक्तः, अभव्यस्य तु का वार्ता ?, ityAha'titthaMkarAipUyaM दळूणण्णेण वा वि कज्जेण । सुयसामाइयलाहो होज्ज अभव्वस्स गंठिम्मि ॥ 1219 ॥ . नश्यति स्वयं वा परिकर्मतो वा यथा कोदवाणां मदनभावः । नश्यति तथा मिथ्यात्वमवनः स्वयं वा परिकर्मणया वा ॥ 12 ॥ अपूर्वेण त्रिपुअं मिथ्यात्वं करोति कोद्रवोपमया । अनिवर्तिकरणेन तु स सम्यग्दर्शनं लभते ॥ 1218 ॥ / सीकरादिपूजा रष्वाऽन्येन वाऽपि कार्येण । श्रुतसामायिकलामो भवेदभण्यस्य प्रन्धी ॥ 12 ॥ 9 ॥ अहंदादिविभूतिमतिशयवतीं दृष्ट्रा 'धर्मादेवंभूतः सत्कारः, देवस्वराज्यादयो वा पाप्यन्ते' इत्येवमुत्पमबुद्धरभव्यस्यापि ग्रन्थिस्थान प्राप्तस्य 'तद्विभूतिनिमित्तम्' इति शेषः देवत्व-नरेन्द्रत्व-सौभाग्य-रूप-बलादिलक्षणेनाज्येन वा प्रयोजनेन सर्वथा निर्वाणश्रद्धानरहितस्याऽभव्यस्यापि कष्टानुष्ठानं किश्चिदङ्गीकुर्वतोऽज्ञानरूपस्य श्रुतसामायिकमात्रस्य लाभो भवेत् , तस्याऽप्येकादशाङ्गपागनुज्ञानात् । सम्यक्त्वादिलाभस्तु तस्य न भवत्येव, अभव्यत्वहानिप्रसङ्गादिति ॥ 1219 / / अथ यदुक्तम्- 'अपुग्वेण तिपुंज मिच्छत्तं कुणई' इत्यादि । तद्विवरणमाह मैयणा दरनिव्वालिया निव्वलिया यजह कोहवा तिविहा। तह मिच्छत्तं तिविहं परिणामवसेण सो कुन्नि॥1220॥ यथा परिकर्म्यमाणाः कोद्रवास्त्रिविधा भवन्ति, तद्यथा- मदनाः- अशुद्धा एवेत्यर्थः, तथा, 'दरनिव्यलिय त्ति ' ईपनिर्वलिताः शुद्धा-'शुद्धस्वरूपा इत्यर्थः, 'निवलिया य ति' निर्वलिताश्च शुद्धा एवेत्यर्थः, तथाऽपूर्वकरणलक्षणपरिणामवशेन शुद्धा-शुद्धमिश्रभेदाद् मिथ्यात्वं जीवस्त्रिविधं करोतीति ॥ 1220 ॥ अथ जल-वस्त्रदृष्टान्तौ युगपदाह जह बेह किंचि मलिणं दरसुद्धं सुद्धमंबु वत्थं च । एवं परिणामवसा करेइ सो दसणं तिविहं ॥ 1222 ॥ यथा वा किश्चिदम्बु जलं, वस्त्रं च मलिनं कलुषं भवति-शोध्यमानमपि न शुध्यति, किश्चित्तु दरशुद्धमीषद् विशुद्धं भवति, अपरं तु शुदं भवति । एवमपूर्वकरणलक्षणपरिणामवशाद् दर्शनमोहनीय कर्म जीवो मिथ्यात्व-मिश्र-सम्यक्त्वभेदात् त्रिधा क्रोतीति॥1221॥ ननूक्त इत्थं सम्यक्त्वलाभः, अथ देशविरत्यादिलाभः कथम् , इत्याह सम्मत्तम्मि उ लद्धे पलियपुहत्तेण सावेओ होज्जा । चरणो-वसम-खयाणं सागर संखंतरा होंति ॥ 1222 ॥ यावत्यां कर्मस्थितौ सम्यक्त्वं लब्धं तन्मध्यात् पल्योपमपृथक्त्वलक्षणस्थितिखण्डे क्षपिते श्रावको देशविरतो भवेत् । ततोऽपि संख्यातेषु सागरोपमेषु क्षपितेषु चारित्रमवामोति । ततोऽपि संख्यातेषु सागरोपमेषु क्षपितेषूपशमश्रेणी प्रतिपद्यते, ततोऽपि संख्यातेषु । गाथा 1218 / / मदमा दरनिर्वलिता निलितामा यथा कोदवास्विविधाः । तथा मिथ्यात्वं विविध परिणामवशेन स करोति । 1220 ॥ / यथा वेह किश्चिद् मलिनं वरशुद्धमम्बु वस्त्रं च । एवं परिणामवशात् करोति स वर्शनं त्रिविधम् ॥ 1221 ॥ 4 सम्यक्त्वे तु लब्धे पक्ष्यपृथक्त्वेन श्रावको भवेत् । चरणो-पशम-क्षयाणां सागराः संख्या अन्तरं bhavanti । / 1222 // 5 ka. ga. 'vago ho| For Private and Personal Use Only
Page #278
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 271 , विशेषा0 सागरोपमेषु क्षपितेषु क्षपकश्रेणिर्भवतीति ॥ 1222 ॥ कियत्सु भवेष्वेवं देशविरत्यादिलामो भवति ?, इत्याह एवं अपरिवडिए सम्मत्ते देव-मणुयजम्मेसु । अण्णयरसेढिवजं एगभवेणं व सव्वाइं ॥ 1223 ॥ एनमप्रतिपतितसम्यक्त्वस्य देव-मनुष्यजन्मसु संसरणं कुर्वतोऽन्योन्यमनुष्यभवे देशविरत्यादिलाभो भवति । यदिवा, तीव्रशुभपरिणामवशात् क्षपितबहुकर्मस्थितेरेकस्मिन्नपि भवेऽन्यतरश्रेणिवर्जाण्येतानि सर्वाण्यपि भवन्ति । श्रेणिद्वयं त्वेकस्मिन् भवे सैद्धा. न्तिकाभिमायेण न भवत्येव, किन्त्वेकैवोपशमश्रेणिः, क्षपकश्रेणिर्वा भवतीति । तदेवमभिहितं क्रमद्वारम् । / 1223 ॥ अथ तदावरणद्वारं चेतसि निधाय वक्ष्यमाणगाथासंबन्धनार्थमाह अहुणा जस्सोदयओ न लभै दंसणाइसामइयं । लद्धं व पुणो भस्सइ तदिहावरणं कसायाई ॥ 1224 ॥ सुगमा, नवरं तदिह कमायादिकमावरणमुच्यते । तत्रानन्तानुवन्धिकषायचतुष्टयं मिथ्यात्वं च सम्यक्त्वस्याऽऽवरणम् , श्रुतस्य श्रुतज्ञानावरणम् , चारित्रस्य चारित्रमोहनीयमिति, तदेवाह- 'पढमिल्लुआणेत्यादि' ॥ 1224 / / अथवा पातनान्तरमाह अहवा खयाइओ केवलाई जं जेसिं ते कै कसाया । को वा कस्सावरणं को व खयाइक्कमो kss?॥1225॥ .. अथवा, यत् केवलादिकं, आदिशब्दाद् दर्शन-चारित्रादिपरिग्रहः, येषां कपायाणां क्षयादितो भवति, आदिशब्दात् क्षयो पशमादिपरिग्रहः, ते कति कषायाः 1, को वा कस्य सामायिकस्याऽऽचरणम् 1, को वा क्षयादिक्रमः कस्य । ॥ ityekviNshtigaathaarthH|| 1225 // अथ क्रमेणोत्तरमाहपेढमिल्लुआण उदए नियमा संजोयणाकसायाणं । सम्मैंसणलंभं भवसिद्धीया विन लहंति ॥ 1226 ॥ 1 एवमप्रतिपतिते सम्यक्त्वे देव-मनुजजन्ममु । अन्यतरश्रेणियर्जमेकभवेन वा सर्वाणि ॥ 1223 ॥ 3 ka. ga. 'sNcr'| 3 अधुना यस्योदयतो न लभते दर्शनादिसामायिकम् । लब्धं वा पुनर्मंश्यति तदिहावरणं क्स्सायादिः॥ 224 ॥ 7 अथवा क्षयादितः केवलादि यद् पेषां ते कति क्स्सायाः। को वा कस्यावरणं को वा क्षयादिक्रमः कस्य ॥ 1225 ॥ 5 क. ग. 'म्प्'| प्रथमानामुदये नियमात् संयोजनाकाषायणाम् । सम्यग्दर्शनलाभं भवसिद्धिका भपि न लभन्ते ॥ 1295 ॥(क्वायान्न्) प्रथमिल्लुकानां संयोजनाकषायाणामुदये नियमात् सम्यग्दर्शनलाभ भवसिद्धिका अपि न लभन्ते, किमुताऽभव्याः 1 / इत्यक्षरयोजना । भावार्थस्त्वयम्-प्रथमा एव देशीवचनतः प्रथमिल्लुकास्तेषां प्रथमिल्लुकानामनन्तानुबन्धिक्रोध-मान-माया-लोभानामित्यर्थः । प्राथम्यं चैषां सम्यक्त्वाख्यप्रथमगुणविघातित्वात् , क्षपणक्रमाद् वेति । उदये विपाकानुभवे सति । नियमाद् नियमेन, अस्य व्यवहितः संवन्धः, स च दर्शित एव । किंविशिष्टानां प्रथमिल्लुकानाम् , इत्याह- कर्मणा, तत्फलभूतसंसारेण वा सह संयोजयन्तीति संयोजनास्ते च ते कपायाश्चेति संयोजनकषायाः, दीर्घत्वं प्राकृतत्वात् । अथवा, संयोजनाहेतवः कषायाः संयोजनाकषायास्तेषामुदये नियमात सम्यगविपरीतं दर्शनं सम्यग्दर्शनं सम्यक्त्वं तस्य लाभस्तम् । भवे सिद्धिर्येषां ते भवसिद्धिकाः । ननु सर्वेषामपि सिद्धिर्भव एव कस्मिंश्चिद् भवेत , इति किमनेन व्यवच्छिद्यते । सत्यम् , किन्त्विह व्याख्यानात् तद्भव एवं भवो गृह्यते, तद्भवसिद्धिका इत्या, तेऽपि न लभन्ते, किमुताऽभव्याः ॥ इति नियुक्तिगाथार्थः ॥ 1226 ॥ भाष्यम् खवणं पडुच्च पढमा पढमगुणविघाइणो त्ति वा जम्हा । संजोयणाकसाया भवादिसंजोयणाउ ति॥1227॥ गताथैव ॥ 1227 ॥ कषायशब्दार्थमाहकैम्मं कसं भवो वा कसमाओ सिं जओ कसाया तो। कसमाययंति व जओ गमयंति कसं कसाय त्ति॥12281 आओ व उवादाणं तेण कसाया जओ क्स्स्साया। चत्तारि बहुवयणओ एवं बीयादओ वि मया ॥ 1229 ॥ 'कर्षन्ति परस्परं हिंसन्ति पाणिनोऽस्मिमिति कर्ष कर्म, भवो वा; अथवा, कृष्यन्ते शारीर-मानसदुःखलौघृष्यन्ते प्राणिनोऽस्मिन्निति कषं कर्मैव, भव एव वा; यतो यस्मात् कषं कर्म, कपो वा भव आयो लाभी येषां ततस्ते कषायाः । अथवा, कपमाययन्ति यतः, अतः कषायाः- कां गमयन्तीत्यर्थः । अथवा, आप उपादानं हेतुरित्यनान्तरम् , यस्मात् कपस्याऽऽया हेतवस्तेन 1क. ग. व गु' / 2 क्षपणं प्रतीत्य प्रथमाः प्रथमगुणविघातिन इति वा यस्मात् । संयोजनाकपाया भवादिसंयोजनादिति ॥ 1227 ॥ कष्यन्ते 3 कर्म कषं भवो या कपमाय एषां यतो कपायास्ततः । कषमाययन्ति वा यतो गमयन्ति कषं कषाया इति ॥ 1228 ॥+चिण्.12.00) आयो वोपादानं तेन कपाया यतः क्प्स्यायाः। चत्वारो बहुवचनत एवं द्वितीयादयोऽपि मताः ॥ 1229 ॥ mA For Private and Personal Use Only
Page #279
--------------------------------------------------------------------------
________________ Acharya Shri Kallassagarsun Gyan Manor www.kobatirth.org Shri Mahave Jain Aradhana Kendra 272 विशेषा0 क्स्सायाः। ते च बहुवचननिर्देशाचत्वारः क्रोधादयो गम्यन्ते । एवं देशनिरत्याधुत्तरोत्तरगुणघातित्वात् द्वितीय-तृतीय-चतुर्थत्वेन, कषायशब्दादिवाच्यत्वेन च द्वितीयादयोऽपि मताः संमता इति । / 1228 ॥ 1229 // भवसिद्धीया वि' इत्येतद् व्याख्यानयतिभवसिद्धिया वि भणिए नियमा न लहंति तयमभव्वा वि । अविसदेण व गहिया प्रित्त्स्ण्सारियाईया॥1230॥ 'भवसिदिकाः' इत्युक्तेऽपिशब्दात 'अभव्यास्तु नैव लभन्ते' इत्यवगम्यत एव । अथवा, अपिशब्दात् 'परीत्तसंसारादयोऽपि न लभन्ते' इति गम्यते ॥ इति गाथाचतुष्टयार्थः । / उक्ताः सम्यक्त्वस्याऽऽवरणभूताः क्स्सायाः॥1230॥ अथ देशविरत्यावरणभूतांस्तानाह__बीयकसायाणुदए अप्पच्चक्खाणनामधेयाणं । सम्मैंसणलंभं विरयाविरई न उ लहंति ॥ 1231 ॥ सर्वप्रत्याख्यानं देशप्रत्याख्यानं च येषामुदये न लभ्यते, ते प्रत्याख्याना: अकारस्य सर्वप्रतिषेधवचनत्वात् , अप्रत्याख्याना नामधेयं येषां तेऽत्याख्याननामधेयास्तेषामप्रत्याख्याननामधेयानाम् । द्वितीयस्य देशविरतिगुणस्याऽऽवारकत्वाद् द्वितीयाः, तेच ते कषायाश्च द्वितीयकपायास्तेषां द्वितीयकपायाणामुदये 'भव्याः सम्यग्दर्शनलाभ लभन्ते' इति वाक्यशेपः । अयं च वाक्यशेषो 'विरयाविरई न उ लहति' इत्यत्र तुशब्दोपादानाल्लभ्यते, एषामुदये भव्याः सम्यग्दर्शनलाभ लभन्ते, विरताविरतिं देशविरति पुनर्न लभन्त इति वाक्यसंगतेरिति । विरतं चाविरतिश्च यस्यां निवृत्तौ सा विरताविरतिस्ताम् ॥ इति नियुक्तिगाथार्थः ॥ 1231 ॥ भाष्यम् सव्वं देसो व जओ पच्चक्खाणं न जेसिमुदएणं । ते अप्पच्चक्खाणा सव्वनिसेहे मओऽकारो ॥ 1232 ॥ सम्मैंसणलंभ लभंति भविय ति वक्कसेसोऽयं । विरयाविरैविसेसणतुसहसंलक्खिओऽयं च ॥ 1233 ॥ गाथा 1226 / 2 भवसिद्धिका अपि भणिते नियमाद् न लभन्ते तदभव्या भपि । अपिशब्देन वा गृहतिआः परीत्तसंसारादिकाः ॥ 1230 / / द्वितीयकपायाणामुदयेऽप्रत्याख्याननामधेयानाम् । सम्यग्दर्शनलाभ विरताविरतिं न तु लभन्ते ॥ 123 ॥ सर्व देशो वा यतः प्रत्याख्यानं न येषामुवयेन । तेऽप्रत्याख्यानाः सर्वनिषेधे मतोऽकारः ॥ 12 ॥ 2 ॥ सम्यग्दर्शनलाभ लभन्ते भव्या इति वाक्यशेषोऽयम् । विरताविरतिविशेषणतुशब्दसंलक्षितोऽयं च ॥ 1233 ॥ गतार्थे एव ॥ 1232 ॥ 1233 // अथ तृतीयस्य सर्वविरतिगुणस्याऽऽवारकांस्तृतीयकषायानाह तैइयकसायाणुदए पञ्चक्खाणावरणनामधेज्जाणं । देसे-कदेसविरई चरित्तलंभं न उ लहंति ॥ 1234 ॥ . सर्वविरतिलक्षणतृतीयगुणघातित्वात् , क्षपणक्रमाद् वा तृतीयाश्च ते कषायाश्च तृतीयकषायाः क्रोधादयश्चत्वारस्तेषामुदये । कथंभूतानाम् ?, आवृण्वन्तीत्यावरणाः, प्रत्याख्यानं सर्वविरतिलक्षणं, तस्याऽऽवरणाः प्रत्याख्यानावरणाः, एतदेव नामधेयं येषां ते प्रत्याख्यानावरणनामधेयाः, तेषाम् । आह- ननु 'अप्रत्याख्याननामधेयानामुदये सर्वथा प्रत्याख्यानं नास्ति' इत्युक्तम्, नत्रा प्रतिषि दत्वात् । इहाऽपि चावरणशब्देन प्रत्याख्यानस्य सर्वस्यापि निषेधो गम्यते, इति क एषां प्रतिविशेषः' इति । अत्रोच्यते-तत्र न सनिषेध उक्तः, इह त्वाङ मर्यादे-षदर्थत्वात्, A- सर्वविरतिप्रत्याख्यानमर्यादया, अथवा, ईषत्- सावद्ययोगानुमतिमात्रविरतिरूपं प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणा इति व्युत्पत्तेः सर्वविरतिरूपप्रत्याख्याननिषेधार्थ एवायं वर्तते, न देशविरतिप्रत्याख्याननिषेध आवरणशब्दः, तथा चाह-देशश्चैकदेशश्च देशै-कदेशौ तत्र देशः स्थूलपाणातिपातादिः, एकदेशस्तु तस्यैव दृश्यवनस्पतिकायायतिपातः, तयोर्देशै-कदेशयोर्विरतिनिवृत्तिस्ता 'लभन्ते' इति वाक्यशेषः । अत्राप्येष वाक्यशेषः 'चरित्तलंभं न उ लहति' इत्यत्र तुशब्दोपादानादेव लभ्यते । चरन्त्यनिन्दितमनेनेति चारित्रम् , अष्टविधकर्मचयरिक्तीकरणाद् वा चारित्रम्, सर्वविरतिक्रियेत्यर्थः, तस्य । लाभस्तम् , एपामुदये न लभन्ते, देशै-कदेशविरतिं पुनर्लभन्ते ॥ इति नियुक्तिगाथार्थः ॥ 1234 / / भाष्यम् सव्वं पच्चक्खाणं वरति ते जं न देसमेएणं । पच्चक्खाणावरणा आमज्जादी-सदत्थेसु ॥ 1235 ॥ यद् यस्मात् सर्वविरतिरूपं सर्व प्रत्याख्यानमावृण्वन्ति ते तृतीयकषायाः, न देशप्रत्याख्यानम् , एतेन कारणेन प्रत्याख्यानावरणा अमी उच्यन्ते, 'न तु प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणा इति व्युत्पत्तेः सर्वमपि प्रत्याख्यानमेषामुदये न भवति' इति गम्यते । अयं तु विशेषः कुतः, यत् सर्वविरतिप्रत्याख्यानमावृण्वण्त्यमी, न देशप्रत्याख्यानम् 1, इत्याशङ्कयाह- 'आ मज्जादी-सद1.छ. 'तीयाना' / 2 तृतीयकषायाणामुदये प्रत्याख्यानावरणनामधेयानाम् । देशै-कदेशविरतिं चारित्रलाभं न तु लभन्ते ॥ 1234 ॥ 3 सर्व प्रत्याख्यानमावृण्वन्ति ते यद् न देशमेतेन । प्रत्याख्यानावरणा आ मर्यादे-पदर्थयोः ॥ 1235 ॥ For Private and Personal Use Only
Page #280
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 273 विशेषा0 त्येसु ति' AG इह मर्यादायाम् , ईपदर्थे वा A- सर्वविरतिप्रत्याख्यानमर्यादया प्रत्याख्यानमाढण्यन्ति, अथवा A- ईषत् सावधगोगानुमतिमात्रविरतिरूपं प्रत्याख्यानमावण्वन्तीति प्रत्याख्यानावरणा इत्यर्थः । देशविरतो ह्यनन्तं सावद्ययोगं प्रत्याख्याय यदेकादशी. प्रतिमा प्रतिपन्नः सावद्ययोगस्य परिमितमनुमतिमात्र न अत्याचष्टे, तदेतत्कपायावरणसामर्थ्यात् , इत्यनया विवक्षयेषत्मत्याख्यानावरणा एतेऽभिधीयन्त इति ॥ 1235 ॥ आह- ननु प्रत्याख्यानस्यावरणं सतः, असतो वा ?, इत्याशेकय पाह नासंतरसावरणं न स्तोऽभ्व्वाइविर्म्न्न्प्स्ण्गा। पच्चक्खाणावरणा तम्हा तस्संभवावरणा ॥ 1236 ॥ . एकान्तेनाऽसतस्तावदावरणं न संभवति, खरविषाणस्यापि तत्मसङ्गात् । नापि सतः, अभव्यानामपि प्रत्याख्यानसत्वेन विरतिमत्त्वपसङ्गात् । तर्हि किमेते कपाया आवृण्वन्ति ?, इत्याह- तस्मात् तत्संभवस्य प्रत्याख्यानसंभवस्य प्र्त्याख्यान्प्रिन्न्तेराव्र्न्ना। प्रत्याख्यानावरणा उच्यन्ते, परिणतिशब्दलोपादिति ॥ 1236 ॥ . एतदेव व्यक्तीकुर्वन् सदृष्टान्तमाह उदए विरैपरिणई न होइ जेसिं खयाइओ होइ । पच्चक्खाणावरणा त इह जहा केवलावरणं ॥ 1237 ॥ येषामुदये विरतिपरिणतिरात्मनो न भवति, यत्क्षय-क्षयोपशमादिभ्यस्त्वसौ भवति, त इह प्रत्याख्यानावरणा उच्यन्ते, केवलज्ञानावरणवदिति । इदमुक्तं भवति- केवलावरणेन केवलज्ञानं न सदाऽऽवियते, अभव्यानामपि केवलित्वप्रसङ्गात् । अस्त्यभव्याना केवलम् , किन्त्वावृतमिति चेत् । तदयुक्तम् , मल्लकसंपुटावृतप्रदीपेन तन्मध्यस्येव स्वात्मनस्तेन प्रकाशनप्रसङ्गात् । नाऽप्यसत् केवलज्ञानं केवलज्ञानेनाऽऽवियते, खरविषाणस्याऽप्यावरणप्रसङ्गात् । तस्मात् सदसद्रूपं केवलज्ञानं तदावरणेनाऽऽवियते । तद्धि जीवद्रव्यरूपतया सदाऽऽवियते, आविर्भूततत्परिणत्या त्वसदाऽऽवियते, सदसदूपयोश्च कथञ्चिदेकत्वमेव । ततः सदसद्रूपस्य केवलज्ञानस्य यथा स्वरूपेण परिणतिसंभवस्तदावरणेनाऽऽवियते- आवरणसामर्थ्यात केवलज्ञानपरिणत्या परिणन्तुं जीवो न लभत इत्यर्थः एवं प्रत्याख्यानावरणकषायैरपि विरतिपरिणतिसंभव आत्रियते-विरतिपरिणामेन परिणन्तुं जीवो न प्रामोतीत्यर्थः । अत्र बहु वक्तव्यम् , तत्तु नोच्यते, ग्रन्थविस्तरभयात् ॥ इति गाथात्रयार्थः ॥ 1237 ॥ 1 क.ग. 'त्र्रू'| 2 क.ग. 'शङ्कयाह' / 3 नाऽसत आवरणं न खतोऽभव्यादिविरमणप्रसङ्गात् । प्रत्याख्यानावरणास्तस्मात् तत्संभवावरणाः ॥ 1236 ॥ उदये विरतिपरिणतिर्न भवति येषां क्षयावितो भवति । प्रत्याख्यानावरणास्त इद यथा केवलातरणम् ॥ 1237 ॥ अयोक्तमेवार्थ संगृह्य विभणिषुः, तथा चतुर्थकषायाणां यथाख्यातचारित्रादिविघातित्वं च दिदर्शयिषुराह मूलगुणाणं लंभं न लहै मूलगुणघाइणो उदए । संजलणाणं उदए न लहै चरणं अहक्खायं ॥ 1238 ॥ - इह सम्यक्त्वं, व्रता-'णुव्रतानि च मूलभूता गुणा मूलगुणाः, उत्तरगुणानामाधारभूतत्वात् , तेषां मूलगुणानां लाभ न लभते । कदा', इत्याह- यथोक्तान् मूलगुणान् हन्तुं शीलं येषां ते मूलगुणघातिनस्तेषां मूलगुणघातिनामनन्तानुबन्ध्य-अत्याख्यान-प्रत्याख्यानावरणानां द्वादशानां कषायाणामुदये । एतच्च 'पढमिल्लुआण उदए' इत्यादिना सर्व भावितमेव । तथा, ईषज्ज्वलनात् संज्वलनाः, सपदि ज्वलनाद् वा संज्वलनाः, परीषहादिसंपाते चारित्रिणमपि ज्वलयन्तीति वा संज्वलनाः क्रोधादय एव चत्वारः कषायाः, तेषामुदये न लभते, लब्धं वा त्यजति चरणं चारित्रम् । किं सर्वमपि, न, इत्याह- यथैव तीर्थकर-गणधरैराख्यातं यथाख्यासमकायमित्यर्थः, सकपायं तु लभते । न च यथाख्यातचारित्रमात्रमेवोपघ्नन्ति संज्वलनाः, किन्तु शेषचारित्राणामपि देशोपघातिनो भवन्ति, तदुदये शेषचारित्रातिचारसिद्धः ॥ इति नियुक्तिगाथार्थः ॥ 1238 ॥ के पुनस्ते मूलगुणाः, यद्विघातिनो द्वादश कषायाः 1, इत्याह. संम्मत्तसमेयाइं महव्वया-णुव्वयाई मूलगुणा । मूलं सेसाहारो बारस तग्घाइणो एए ॥ 1239 ॥ गतार्था, नवरं शेषाणामुत्तरगुणानामाधारत्वात् सम्यक्त्व-महाव्रतादीनि मूलमुच्यते, तद्विघातिन एते द्वादश कषाया इति॥1239॥ अत्रार्थापच्याऽऽक्षिप्तमनवगच्छन्नाह पर:"निसिभत्तविरमणं पि हु नणु मूलगुणो कहं न गहियं तं ? / वयधारिणो च्चिय तयं मूलगुणो सेस्य्स्सिय्रो॥1240 आहारविरमणाओ तवो व तव एव वा जओऽणसणं । अहव महव्वयसंरक्खत्तणाओ समीउ व्व ॥ 1241 ॥ तमकवानदथे शेपचाणा, यद्विघाति 1 भूलगुणानां लाभ न लभते मूलगुणघातिन उदये । संज्वलनानामुदये न लभते चरणमथाण्यातम् ॥ 1238 ॥ 2 . छ. 'कत्वं महानतानि । / गाचा 1226 / 4 सम्यकत्वसमेतानि महावना-इणुव्रतानि मूलगुणाः । मूलं शेषाधारो द्वादश तद्धातिन एते ॥ 1239 ॥ 5 निशिभक्तविरमणमपि हि ननु मूलगुणः कथं न गृहीतं तत् । प्रतधारिण एव तद् मूलगुणः शेषम्येनरः । / 1240 ॥ आहारविरमणात तप इव नप एव वा यतोऽनशनम् । अथवा महाव्रतसंरक्षत्वातू samitaya iva ॥ 1241 // For Private and Personal Use Only
Page #281
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra ' www.kobatirth.org 274 Acharya Shri Kallassagarsuri Gyanmandir विशेषा0 ननु रात्रीभोजनविरमणमपि मूलगुणः, तदिह किमिति मूलगुणत्वेन नोपात्तम् । अत्रोत्तरमाह - व्रतधारिणः संयतस्यैव सद् रात्रीभोजनविरमणं मूलगुणः, शेषस्य तु गृहिणी देशविरतस्योत्तरगुण इत्यर्थः । कुतः 1, आहारविरमणरूपत्वात्, तपोवत् । अथवा, तप एव वा तद् निशिभोजनविरमणमिति प्रतिज्ञा, यतोऽनशनम् - अशनत्यागरूपत्वादिति हेतुः, चतुर्थादिवत् इत्यनुक्तोऽपि दृष्टान्तः स्वयं दृश्य:, तपोत्तरगुण एवेति भावः । इतवेदमुत्तरगुणः । कुतः 1, महाव्रतसंरक्षणात्मकत्वात्, समित्यादिवदिति ॥ 1240 ॥ 1241 // अत्राह - ययेवम्, उक्तयुक्तेर्व्रतधारिणोऽपि तद् मूलगुणो न प्रामोति, इत्याह तह वितयं मूलगुणो भण्णइ मूलगुणपालयं जम्हा । मूलगुणगहणम्मि य तं गहियं उत्तरगुण व्व ॥ 1242 ॥ तथापि प्रतिनस्तन्मूलगुणो भण्यते, समस्तव्रतानुपालनात्, समस्त व्रत संरक्षणेनाऽत्यन्तोपकारित्वात् प्राणातिपात विरमणवत्, मूलगुणग्रहणाच साक्षादनुपात्तमपि तद् गृहीतमेव द्रष्टव्यम्, उत्तरगुणवदिति ॥ 1242 ॥ कस्माद् मूलग्रहणे तद् गृह्यते 1, इत्याह जेम्हा मूलगुणचि न होंति तव्विरहियस्स पडिपुन्ना । तो मूलगुणग्गहणे तग्गहणमिहत्थओ नेयं ॥ 1243॥ यस्मात् तद्विरहितस्य रात्रीभोजनविरमणविरहितस्य महाव्रतादयो मूलगुणा एव परिपूर्णा न भवन्ति, अतो मूलगुणग्रहणे तद्ग्रहणमिहार्थतो विज्ञेयम् ; तथाहि - रात्रौ भोजने विधेये रात्रौ भिक्षार्थमचक्षुर्विषये पर्यटनाद् वह्निप्रदीपनादिभिः स्पर्शनात् पुरः कर्मपात्कर्माद्यमेषणादोपदुष्टाहारग्रहणादेव प्राणातिपातव्रतविघातः । अन्धकारबलेन च पतितहिरण्यादिद्रविणग्रहणादेः, योषित्परिभोग संभवाच शेपव्रतविलोपः । इत्येवं रात्रिभोजनविरमणमन्तरेण न संभवन्त्येव प्राणातिपात विरत्यादिमूलगुणाः । अत एव तद्ग्रहणेऽत्यन्तोपकारित्वाद् गृहीतमेवार्थतस्तदिति ॥ 1243 ॥ अत्र प्रेरकः प्राह जै मूलगुणो मूलव्यवगारि ति तं तवाईया । तो सब्बे मूलगुणा जैव न तो, तंपि मा होज्जा ॥ 1244 ॥ (x गुणग्र-1) 1 तथापि तद् मूलगुणो भव्यते मूलगुणपालकं यस्मात् । मूलगुणग्रहणे व तद् गृहीतमुसरगुण इव ॥ 1242 ॥ ( + तस्येत्तर - 1 ) 2 यस्माद् मूलगुणा एव न भवन्ति तद्विरहितस्य परिपूर्णाः । ततो मूलगुणग्रहणे तद्ग्रहणमिहार्थतो ज्ञेयम् ॥ 1243 ॥ 3. यदि मूलगुणो मूलवतोपकारीति तत् तपआदिताः । ततः सर्वे मूलगुणा यदिवा न ते, तदपि मा भूत् ॥ 1244 ॥ यदि तद् निशिभोजनविरमणं मूलगुणोपकारित्वाद् मूलगुण इष्यते, ततस्तर्हि तपःप्रभृतयः सर्वेऽपि मूलगुणाः प्राप्नुवन्ति, पामपि तदुपकारित्वात् । अतो विशीर्णोत्तरगुणकथा । यदि पुनस्ते तपःप्रभृतयो मूलगुणा न भवन्ति, तर्हि तदपि रात्रीभोजनविरम मूलगुणो मा भूत्, उपकारित्वाविशेषात् । पूर्वापरविरोधचैवमनभ्युपगच्छतो भवतः तथाहि भवतैवानन्तरमुक्तं यथाऽमहाव्रत संरक्षणादुत्तरगुण इदं, समितिवत्' इति इदानीं त्वभिधत्से- 'महाव्रत संरक्षणाद् मूलगुण एतदिति' / अत्रोच्यते - किमिह विरुद्रम् 1, उभयधर्मकं हि रात्रीभोजनविरमणम्, यतो गृहस्थस्य तदुत्तरगुणः, तस्याऽऽरम्भजमाणातिपातादनिवृत्तत्वात्, निशि भोजने - ष्पि मूलगुणानामखण्डनात्, अत्यन्तोषकाराभावादिति व्रतिनस्तु तदेव मूलगुणः, तस्याऽऽरम्भजादपि प्राणातिपाताद् निवृत्तत्वात् रजनिभोजने च तत्संभवात्, अतस्तद्विधाने मूलगुणानां खण्डनात्, तद्विरमणे तु तेषां संरक्षणेनात्यन्तोपकारात् तत् तस्य मूलगुणः तपःप्रभृतीनां चेत्थमत्यन्तोपकारित्वाभावादुत्तरगुणत्वमिति । / 1244 / / 1 आह च सेव्वव्वओवगारिं जह तं न तहा तवादओ वीसुण्। जंते, तेणुत्तरिया होंति गुणा तं च मूलगुणो ॥ 1215 ॥ 'जं ति' यस्मात् कारणाद् यथा तद् रात्रीभोजनविरमणं सर्वव्रतोपकारकम्, न तथा तपः-समित्यादयो विष्वक् पृथक्, तेन कारणेन त उत्तरिका उत्तरगुणा भवन्ति । तत्तु रात्रीभोजनत्रतं मूलगुणानामत्यन्तोपकारित्वाद् मूलगुणः । यथा हि प्राणातिपातादिपञ्चानामेकस्याप्यभावे शेषाणामभावाद् मूलगुणत्वम् एवं रात्रिभोजनव्रतस्याऽप्यभावे सर्वव्रताभावादत्यन्तोपकारित्वाद् मूलगुणत्वमिति भावः । / 1245 ॥ अथ " संजलणाणं उदए' इत्यादिनिर्युक्तिगाथोत्तरार्धव्याख्यामाह * ईसि सराहं वा संपाए वा परीसहाईणं । जलणाओ संजलणा नाहक्खायं तदुदयम्मि । 1246 ॥ अकसाय महखायं जं संजलणोदए न तं तेण । लब्भइ लद्धं च पुणो भस्सइ सव्वं तदुदयम्मि ॥ 1247॥ 1. छ. ' अथवा ' / 2 सर्वोपकारि यथा तद् न तथा तपआदयो vishvk। यत् ते, तेनौतराहा भवन्ति गुणास्तच्च मूलगुणः ॥ 1245 ॥ 3 गाथा 1238 / + औतरिका -1 4] ईषद् समिति वा संपाते वा परपहादीनाम् । ज्वलनात संज्वलना नाऽथाख्यातं तदुदये ॥ 1246 ॥ ( तरिका -1) अकपायसाव्यातं अन् संज्वलनोदये न तत् तेन । लभ्यते लब्धं ca punarbhazyati sarve tadudaye // 1247 // For Private and Personal Use Only
Page #282
--------------------------------------------------------------------------
________________ Acharya Shri Kalassagarsun Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 275 विशेषा. ने हु नवरिमहक्खाओवघाइणो सेसचरणदेसं पि । घाएंति, ताणमुदए होइ जओ साइयारं तं ॥ 1248 ॥ इह संशब्दस्य त्रयोऽर्थाः, तद्यथा-- ईपज्ज्यलनात् संज्वलनाः, अथया, 'सयराह' भगिति ज्वलनात् संज्यलनाः, यदिवा, परीपहादिसंपाते चारित्रिणमपि ज्वलयन्तीति संज्वलनाः, तदुदये यथाख्यातनारित्रं न भवति । कुतस्तदुदये तद् न भवति , ityAha'asAyamityAdi' / 'जति' यस्मादकपायं यथाख्यातमुच्यते, तेन कारणेन संज्वलनकषायोदये तद् न लभ्यते, पूर्वलब्धमपि च पुनस्तदुदये सर्व तद् भ्रष्यतीति । न हि नैव यथाख्यातमात्रोपघातिनः संज्वलनाः, किन्तु शेषचारित्राणामपि देशोपघातिनो भवन्ति, यतस्तेषामुदगे तदपि शेषचारित्रं सातिचारं भवति । / इति गाधादशकार्थः ॥ 1246 ॥ 1247 // 1248 // अत एवाह-- सैब्वे चिय ऐयारा संजलणाणं तु उदयओ होति । मूलछेज्जं पुण होइ बारसण्हं कसायाणं ॥ 1249 ॥ . सर्वेऽप्यालोचना-प्रतिक्रमणोभयादिच्छेदपर्यन्तमायश्चित्तशोध्याः, अपिशब्दात कियन्तोऽपि च, अतिचरणान्यतिचाराचारित्रविराधनाविशेषाः संज्वलनानामेवोदयतो भवन्ति । द्वादशानां पुनः कपायाणामुदयतो मूलच्छेद्यं भवति- मूलेनाऽष्टमस्थानवर्तिना पायश्चित्तेन च्छिद्यतेऽपनीयते यत् दोषजातं तद् मूलच्छेयम्- अशेगचारित्रोच्छेदकारीत्यर्थः । तदेवंभूतं दोषजानं द्वादशानामनन्तानुवन्ध्यात्याख्यान-प्रत्याख्यानावरणलक्षणानां कपायाणामुदये संजायते । अथवा, इदं मूलच्छेद्य दोपजातं यथासंभवतो योज्यते, तद्यथाप्रत्याख्यानावरणकषायचतुष्टयोदये सर्वविरतिरूपस्य चारित्रस्य मूलच्छेद्यं सर्वनाशरूपं भवति, अप्रत्याख्यानकपायनतुष्कोदये तु देशविरतिचारित्रस्य, अनन्तानुवन्धिकषाय चतुष्कोदये पुनः सम्यक्त्वस्य ॥ इति नियुक्तिगाथार्थः ॥ 1249 ॥ भाष्यम् ऐयारा छेदंता सव्वे संजलणहेयवो होति । सेसकसायोदयओ मूलच्छेजं वयारुहणं ॥ 1250 ॥ सप्तमस्थानवी प्रायश्चित्तविशेषश्छेदः । ततश्चालोचनादिना छदान्तेन सप्तविधप्रायश्चित्तेनान्तो येषां ते, एकस्याऽन्तशब्दस्य 1 न हि नवरमथाण्यातोपघानिनः शेषचरणदेशमपि । प्रन्ति, तेपामुदये भवति यतः सातिचारं तत् ॥ 1248 ॥ 2 सर्व एवातिचाराः संग्वलनानां तूदयतो भवन्ति । मूलबछेगं पुनर्भवति द्वादशानो कपायाणाम् ॥ 1249 ॥ / भतिवाराश्छेदान्ताः सर्वे संस्खलनहेतवो भवन्ति । शपकपायोदयतो मूलच्छेद्यं व्रतारोहणम् ॥ 1250 / / लोपाच्छेदान्ताः, सर्वेऽप्यतिचाराः संज्वलनरुपायोदयजन्या भवन्ति । शेषकपायाणां द्वादशानामुदये मृलच्छेद्यं समस्तचारित्रोच्छेदकारक दोषजानं भवति । तद्विशुद्धये च प्रायश्चित्तं पुनव्रतारोपणमिति ॥ 1250 / / अथवा, यथासंभवं मूलच्छेद्यं योज्यते, इत्येतदाह अवा संजममूलच्छेज्जं तैयकलुसोदए निषयं । सम्मत्ताईमूलच्छेजं पुण बारसण्हं पि ॥ 1251 ॥ तृतीयानां प्रत्याख्यानावरणकपायाणामुदये संयमस्य सर्वविरतिरूपस्य मूलच्छेद्यं नियतं निश्चितं भवति, सम्यक्त्वादिमूलच्छेयं - तु द्वादशानामप्युदये संपद्यत इति । / 1251 / / अथ प्रेयमाशङ्कय परिहरनाह-- मूलच्छेजे सिद्धे पुवढे मूलगुणघाइगणेणं । इय कीस पुणो गहणं ऐयारविसेसणत्थं ति ॥ 1252 ॥ पगयमक्खायं ति य ऐयारे तम्मि चेव मा जोए । तो मूलच्छेजमिणं सेसचरित्ते निओएइ ॥ 1253 ॥ आह- नन्वनन्तरनिर्दिष्टनियुक्तिगाथायां 'मूलगुणाणं लभं न लहै मूलगुणघाइणो उदए' इत्येतस्मिन् पूर्वार्धे मूलगुणघातिग्रहणेन द्वादशकपायाणामुदये मूलच्छेद्यं सिद्धमेव, किमितीह पुनस्तद्ग्रहणम् । अत्रोत्तरमाह- अतिचारविशेषणार्थमिति- अतिचाराणां विशेषे व्यवस्थापनार्थमित्यर्थः । इदमेव व्यक्तीकुर्वन्नाह- 'पगयमित्यादि । इदमुक्तं भवति- "संजलणाणं उदए न लहै चरणं अहक्खाय' इत्यनन्तरनियुक्तिगाथोत्तरार्धादिह यथाख्यातचारित्रं प्रकृतमनुवर्तते । ततश्च 'सव्वे चिय ऐयारा संजलणाणं तु उदयओ होति' इत्येतानतिचाराननन्तरानुवर्तमाने यथाख्यातचारित्र एव शिष्योऽयीक्षीत् , तदेतद् मा भूत्। ततस्तेनेह पुनरपि मूलच्छेद्यमेतद् - यथाख्यातवर्जितेऽशेपचारित्रे सामायिकादिके नियोजयति । अस्यां हि गाथायां मूलच्छेद्यग्रहणात् पुनःशब्दविशेषणाच्चायमर्थः संप. धते । संज्वलनानामुदये शेपचारित्रस्य सर्वेऽप्यतिचारा भवन्ति, द्वादशकषायाणामुदये पुनर्मूलच्छेद्यं भवति । यस्यैवास्यां गाथायां मूलच्छेद्यमुक्तम् , तस्यैवातिनारा अपि, न तु यथाख्यातचारित्रस्य, कषायोदयरहितत्वेन तस्य निरतिचारत्वात् । / इति गाथाचतुष्टयार्थः ॥ 1252 ॥ 1253 // , अथवा संयममूलच्छेचं तृतीयकलुषोदये नियतम् । सम्यक्त्वादिमूलरछेचं पुनद्वादशानामपि ॥ 125 ॥ 2 मूलच्छेये सिरे पूर्वा मूलगुणघातिग्रहणेन । इति कस्मात् पुनर्ग्रहणमतिचारविशेषणार्थमिति ॥ 1252 ॥ प्रकृतमथाएगानमिति चातिचारे तस्मिओष मा योक्षीत् । ततो मूलच्छेयमिदं शेषचारित्रे नियोजयति ॥ 1253 ॥ 3 गाथा 1238 / 4 गाथा 1249 / For Private and Personal Use Only
Page #283
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsun Gyanmandir www.kobatirth.org 276 विशेषा0 ॥ उक्तमावरणद्वारम् । / अथ तत्क्षयोपशमादिभ्यश्चारित्रप्राप्तिमभिधित्सुराह बारसबिहे कसाए खइए उवसामिए व जोगेहिं । लब्भइ चरित्तलंभो तस्स विसेसा इमे पंच ॥ 1254 ॥ द्वादशविधे द्वादशप्रकारेऽनन्तानुबन्ध्यादिभेदभिन्ने कषाये, जातावेकवचनम् , क्रोधादिलक्षणे क्षपिते विध्याताग्नितुल्यता नीते, उपशमिते भस्मच्छन्नदहनकल्पता प्रापिते; वाशब्दात् क्षयोपशमे चाविध्यातज्वलनसमतामुपकल्पिते, योगैमनो-वाक्-कायरूपैः प्रशस्तैहेतुभिर्लभ्यते चारित्रलाभः, तस्य च सामान्येन चारित्रस्य विशेषा भेदा एते वक्ष्यमाणाः पञ्च ॥ इति नियुक्तिगाथार्थ्ः॥1254 ॥ भाष्यम् खविए उवसमिए वासदेणं खओवसमिए वा । बारसविहे कसाए पसत्थझाणाइजोगेहि ॥ 1255 ॥ गतार्था, नवरं प्रशस्तध्यानं प्रशस्तं मनः ॥ 1255 ॥ क्षीणादिकीयस्वरूपमाहवीणा निव्वाययासणो व छारपिहिय व्व उवसंता । दरविज्झायविहाडियजलणोवम्मा खओवसमा ॥ 1256 ॥ व्याख्यातार्था, नवरमर्धविध्यातविघट्टितज्वलनोपमाः क्षायोपशमिककषायाः । क्षयोपशमावस्थेपु हि कषायेपु दलिकस्य वेदनमप्यस्ति, तच विघहितवह्निकल्पमिति ॥ 1256 ॥ अथ कस्य चारित्रस्य कथं लाभः ?, इत्याह-- खयओ वा समओ वा खओसमओ व तिणि लब्भन्ति । सुहुम-हक्खायाइं खयओ समओ व न्न्न्न्न्त्तो॥1257॥ द्वादशविधे कपाये क्षपिते उपशमिते वा योगैः । लभ्यते चारित्रलाभस्तस्य विशेषा इमे पञ्च ॥ 1254 ॥ 2 क्षपिते उपशमिते वाशब्देन क्षायोपशमिके वा । द्वादशविधे कषाये प्रशस्तध्यानादियोगैः ॥ 1255 ॥ 3 क्षीणा निर्धातहुताशन इव भम्मपिहित इवोपशान्ताः । दरविध्यातविघहितज्वलनौपम्याः क्षयोपशमाः ॥ 1256 ॥ 4 क्षयतो वा शमतो वा क्षयोपशमतो वा श्रीणि लभ्यन्ते । सूक्ष्मा-'थाख्याते क्षयतः शमतो वा नान्यतः ॥ 1257 ॥ - सामायिक-च्छेदोपस्थापनीय-परिहारविशुद्धिकलक्षणान्यायानि त्रीणि चारित्राणि श्रेणियादन्यत्र कषायक्षयोपशमात पूर्वप्रतिपन्नानि प्रतिपद्यमानानि च लभ्यन्ने, अनिवृत्तिवादरस्य पुनरुपशमश्रेणौ तदुपशमात् पूर्वप्रतिपन्नानां तेषां लाभः, क्षपकश्रेणौ तु क्षयादिति । मूक्ष्मसंपराय-यथाख्यातचारित्रे तूपशमश्रेणी कपायोपशमात् , क्षपकश्रेणौ तु तत्क्षयाल्लभ्येते, नान्यत:-क्षयोपशमाद् न प्राप्यत इत्य्र्थ्ः॥1257॥ आह- ननु 'तस्स विसेसा इमे पंच' इत्यत्र कि सामान्य चारित्रमानं तच्छब्दस्य वाच्यम् , आहोस्विद् द्वादशानां कषायाणां क्षयादिभ्यो यदनन्तरमेवोक्तं तदेव ?, इत्याशङ्कयाह लइब्भइ चरित्तलाभो खयाइओ बारसण्ह नियमोऽयं । न उ पंचविहनियमणं पंच विसेस त्ति सामण्णं ॥ 1258 ॥ द्वादशानां कपायाणां क्षयादितः क्षय-क्षयोपशमो-पशमेभ्य एव लाभचारित्रस्य, नान्यथा, इत्येवमेवेह नियमो द्रष्टव्यः, न तु पञ्चविधनियमनम्- द्वादशकपायाणामेव क्षयादितो लब्धस्य चारित्रस्य पश्चैते विशेषा इत्येवंभूतो नियमोऽत्र ने कर्तव्य इत्यर्थः । किं तर्हि । द्वादशाना, अधिकानां वा कपायाणां क्षयादितो लब्धस्य तस्य सामान्येनैव चारित्रस्यैते वक्ष्यमाणाः पश्च विशेषा इत्येवं सामान्यं चारित्रपात्रं तच्छन्दस्य संबध्यत इति ॥ 1258 ॥ अथ कस्माद् द्वादशकपायाणामेव क्षयादितो लब्धस्य चारित्रस्य पञ्चैते विशेषा इत्येवंभूतो नियमोऽत्र न क्रियते , इत्या "जं तिण्णि बारसण्हं लब्भति खयाइओ कसायाण |सुहुम्ण् पण्णरसण्हं चरिमं पुण सोलसण्हं पि ॥ 1259 ॥ यतः सामायिक-च्छेदोपस्थापनीय-परिहारविशुद्धिकलक्षणानि त्रीण्येव चारित्राणि द्वादशकपायाणां क्षयादितो लभ्यन्ते, इति कथं तत्क्षयादिलभ्यस्य चारित्रस्य पश्चविधत्वं स्यात् । / सूक्ष्मसंपरायचारित्रं तु संज्वलनलोभवर्जिताना शेषपञ्चदशकषायाणां क्षयात् , उपशमाद् वा लभ्यते । चरमं तु यथाख्यातचारित्रं षोडशानामपि कपायाणां क्षयाव , उपशमाद् वा प्राप्यते । एवं च सति सामान्यस्यैव चारित्रस्य पश्च विशेषा भवन्ति ॥ इति गाथापचकार्थः ॥ 1259 ॥ के पुनस्ते पञ्च विशेषाः 1, इत्याह 1 गाथा 1954 / 2 लभ्यते चारित्रलाभः क्षयादितो द्वादशानां नियमोऽयम् । न तु पञ्चविधनियमन पञ्च विशेषा इति सामान्यम् ॥ 1258 ॥ 3 क.ग. 'न क्रिय्त्'| यत् त्रीणि द्वादशानां लभ्यन्ते क्षयादितः कषायाणाम् । सूक्ष्म पञ्चदशानां परमं पुनः पोडशानामपि ॥ 1259 ॥ For Private and Personal Use Only
Page #284
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org 277 विशेषा0 सामाइय स्थ पढम छेओवट्ठावणं भवे बीयं । परिहारविसुद्धीयं सुहुमं तह संपरायं च ॥ 1260 ॥ तत्तो य अहक्खायं खायं सवम्मि जीवलोयम्मि । जं चरिऊण सुविहिया वचंतयरा-मरं ठाणं ॥ 1261 ॥ राग-द्वेषविरहितः समस्तस्य प्रतिक्षणमपूर्वापूर्वनिर्जराहेतुभूताया विशुद्धरायो लाभः समायः, स एव सामायिक सर्वसावधयोगविरमणमित्यर्थः । ततश्च सर्वमप्येतच्चारित्रमविशेषतः सामायिकमेव, छेदादिविशेषैस्तु विशेष्यमाणमर्थतः संज्ञातश्च नानात्वं प्रतिपद्यते । तदत्रैतेषु मध्ये प्रथमं छेदादिविशेषाणामभावात् सामान्यसंज्ञायामेवावतिष्ठते सामायिकम् । एतच द्विधा- इत्वरम् , यावत्कथिकं च । तत्र स्वल्पकालभावीत्वरम् । इदं च मरते-रावतक्षेत्रेषु प्रथम-पश्चिमतीर्थकरतीर्थेऽनारोपितमहाव्रतस्य शिष्यस्य विज्ञेयम् । अत्र जन्मनि यावज्जीवितकथाऽस्त्यात्मनः, तावत्कालभावि यावत्कथं तदेव यावत्कथिकम् , आभववतीत्यर्थः । एतच्च भरतै-रावतमध्यमद्वाविंशतितीर्थकरसाधना, महाविदेहार्हत्संयतानां चावसेयम् , एषामुपस्थापनाया अभावादिति । - द्वितीयं तु चारित्रं छेदोपस्थापनमुच्यते । तत्र च्छेदश्वोपस्थापना च यस्मिंश्चारित्रे तच्छेदोपस्थापनम्-पूर्वपर्यायस्य च्छेदः, महाव्रतेषूपस्थापनं चात्मनो यत्र तच्छेदोपस्थापनमित्यर्थः । एतदपि द्विधा- सातिचारम् , अनतिचारं च । तत्रानतिचारं यदित्वरसामायिकस्य शिष्यस्योपस्थापनायामारोप्यते; तीर्थान्तरसंक्रान्तौ वा, यथा पार्श्वनाथतीर्थाद् महावीरतीर्थ संक्रामतः पश्चयामधर्मप्रतिपत्ताविति । सातिचार तु मूलगुणघातिनो यत्पुनरपि महावतारोपणमिति । तृतीयं तु चारित्रं परिहारविशुद्धिकम् । तत्र परिहरणं परिहारस्तपोविशेषः, तेन कर्मनिर्जरारूपा विशुद्धिर्यश्चिआरित्रे तत् परिहारविशुद्धिकम् । एतदपि विभेदम्-निर्विशमानकम, निर्विष्टकायिकं c। तत्रास्यैव चारित्रस्यासेवकाः साधवो निर्विशमानका उच्यन्ते, तदव्यतिरेकादिदमपि चारित्रं निर्विशमानकं भण्यते । आसेवितेतच्चारित्रकायास्तु मुनयो निर्विष्टकायाः, त एवं स्वार्थिकमत्ययोपादानाद् निर्विष्टकायिकाः, तदभेदादिदमपि चारित्रं निर्विष्टकायिकम् । एतत्स्वरूपं च विस्तरतो भाष्येऽभिधास्यत इति । 'तथा' इत्यानन्तर्ये, गाथाभङ्गभयाद् व्यवहितस्योपन्यासः, 'मूक्ष्मम्' इत्यनुस्वारोऽप्यलाक्षणिकः । सूक्ष्मसंपरायं चतुर्थ चारित्रम् । तत्र संपर्येत्येभिः संसारमिति संपरायाः कषायाः, मूक्ष्मा लोभांशावशेषत्वात् संपराया यत्र तत् मूक्ष्मसंपरायम् । इदमपि द्विविधम्विशुध्यमानकं संक्लिश्यमानकं च । तत्र विशुध्यमानकं क्षपको पशमश्रेणिद्वयमारोहतो भवति । संक्लिश्यमानकं तूपशमश्रेणेः प्रच्यवमा सामायिकमन्त्र प्रथमं दोपस्थागनं भवेद् द्वितीयम् । परिहारविशुद्धि तथा सूक्ष्मसंगरायं च ॥ 1260 ॥ शिक्षकस्थ ततत्र यथाख्यातं त्यानं सर्वम्मिजीवलोके । यच्चरित्वा सुविहिता व्रजन्त्य जरा-मरं स्थानम् ॥ 126 ॥ नस्य प्राप्यते । चः स्मुच्ये। ततश्च मुश्मसंपगयानन्तरं सर्वत्र साधजीवलोके ख्यात प्रसिद्धं यथाख्यातं पश्रमं सर्वविशुद्धं चारित्रं भवति । तत् कथम्भूतम् ?, इत्याह- यचरित्वाऽऽसेव्य, शोभनं विहिनमनुष्ठानं येषां ते सुविहिताः सुसाधवो वजन्त्यजरा-मरं मोक्षलक्षणं स्थानम् । तत्र मरणं मरः । स्वरान्तत्वादलप्रत्ययः । न विद्यते जग-मरौ यत्र तदजरा-मरम् । इदं च कपायोदयरहितत्वात् क्षीणमोहोपशान्तमोहलक्षणस्य च्छद्मस्थवीतरागस्य सयोग्य-'योगिकेवलिनच भवति । / इति नियुक्तिगाथाद्वयसंक्षेपार्थः ॥ 1260 ॥ 1261 // विस्तरार्थ तु भाष्यकृदाह सव्वमिणं सामाइयं छेयाइविसेसओ पुणो भिन्नं । अविसेसियमाइमयं ठियमिह सामन्नसन्नाए ॥ 1262 ॥ सावजजोगविरै त्ति तत्थ सामाइयं दुहा तं च । इत्तरमावकहं ति य पढमं पढम-तिमजिणाणं ॥ 1263 ॥ तित्थेसुमणारोवियवयस्स सेहस्स थोवकालीयं । सेसाणमावकहियं तित्थेसु, विदेहयाणं च ॥ 1264 ॥ . सर्वमपीदं चारित्रमविशेषतः सामायिकमेव । एतदेव च च्छेदादिविशेपैर्विशेष्यमाणमर्थतः संज्ञातश्च नानात्वं प्रतिपद्यते । तत्राचं विशेषणाभावात् सामान्यसंज्ञायामेवावतिष्ठते सामायिकमिति । तत्र सावद्ययोगविरतिस्वरूपमेतत् सामायिकम् । तच्च द्विधा- इत्वरम् , यावत्कथिकं च । तत्रेत्वरं स्वल्पकालीनं भरतै-रावताऽऽद्य-चरमतीर्थकरतीर्थयोरेवानारोपितमहाव्रतस्य शिष्यकस्य द्रष्टव्यम् । यावत्कथिक यावज्जीविकं भरतै-रावतप्रथम-चरमवर्जशेषतीर्थकरतीर्थसाधूना, महाविदेहजानां च साधूनामवसेयमिति ॥ 1262 ॥ 1263 // 1264 // अथ प्रेरकः पाह नणु जावजीवाए इत्तिरियं पि गहियं मुयंतस्स । होइ पइण्णालोवो जहावकहियं मुयंतरस ॥ 1265 ॥ आह- ननु 'करोमि भदन्त ! सामायिकं यावज्जीवम् ' इत्येवं व्रतग्रहणकाले इत्वरमपि सामायिकं गृहीतमुपस्थापनायां मुश्चतः प्रतिज्ञालोपः पामोति, यावत्कयिकपरित्याग इव ॥ 1265 ॥ , सर्वमिदं सामायिकं छेदादिविशेषतः पुनर्भिन्नम् । अविशेषितमादिमकं स्थितमिह सामान्यसंज्ञायाम् ॥ 1262 ॥ x शिक्षकस्यसावद्ययोगविरतिरिति सत्र सामायिक विधा तब । इत्वरं यावत्कथमिति च प्रथम प्रथमा-'न्तिमजिनयोः ॥ 1263 ॥ तीर्थयोरनारोपितव्रतस्य शैक्षस्य स्तोककालिकम् । शेषाणां यावत्काथिकं तीर्थेषु, विदेहजानां च ॥ 1265 ॥ 2क. ग. 'य्म्ह्'| ननु यावज्जीवमित्वरमपि गृहीतं मुञ्चतः । भवति प्रतिज्ञालोपो यथा यावस्कथिकं मुञ्चतः ॥ 1265 ॥ For Private and Personal Use Only
Page #285
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 278 विशेषा0 अत्रोत्तरमाहनणु भणियं सव्वं चिय सामाइयमिणं विसुद्धि भिन्नं । सावजविरैमैयं को वयलोवो विसुद्धीए ? / / 1266 / / ननूक्तं सर्वमेवेदं चारित्रमविशेषतः सावद्ययोगविरतिसामान्यात सामायिकमेव, छेदादिविशुद्धिविशेषविशेष्यमाणमन्यथात्वं प्रतिपद्यते । ततः को नाम विशिष्टतरायां विशुद्धौ प्रतिपद्यमानायां व्रतलोपः -- न कश्चिदित्यर्थः ॥ 1266 ॥ कुतः 1, इत्याह उन्निक्खमओ भंगो जो पुणतं चिय करेइ सुद्धयरं । सन्नामित्तविसिढे सुहुमं पिव, तस्स को भंगो ? ॥ 1267 ॥ उनिष्क्रामतः प्रवज्यात्यागमेव कुर्वतो व्रतभङ्गो भवति । यः पुनस्तदेव प्राग् गृहीतं चारित्रं विशुद्धतरं संपादयति, संज्ञामात्रेण तु चारित्रं विशिष्टं भिन्नम् , तस्य भङ्गो न भवति, किन्तु सुतरामेव व्रतनमल्यं संपद्यते । यथा सामायिकसंयतस्य 'सुहुमं ति' सूक्ष्मसंपरायं प्रतिपद्यमानस्य, च्छेदोपस्थापनीयस्य वा परिहारविशुद्धिकमङ्गीकुर्वतो व्रतनिर्मलत्वमिति ॥ 1267 ॥ छेदोपस्थापनीयस्य व्याख्यामाहपैरियायरस य छेओ जत्थोवट्ठावणं वएसुं च । छेओवट्ठावणमिह तमणइयारे-यरं दुविहं ॥ 1268 ॥ सेहस्स निरइयारं तित्थंतरसंकमे च तं होजा । मूलगुणघाइणो साइयारमुभयं च ठियकप्पे ॥ 1269 ॥ 'जत्थ ति' यत्र चारित्रे पूर्वपर्यायस्य च्छेदः, व्रतेषु चोपस्थापनं विधीयते, तदिह च्छेदोपस्थापनम् । तच्च द्विधा- सातिचारम, अनतिचारं च । तत्र शिष्यकस्योपस्थापनायां, तीर्थान्तरसंक्रान्तौ वा यदारोप्यते तद् निरतिचारं भवेत् । यत्तु मूलगुणघातिनः पुनरपि समारोप्यते तत् सातिचारम् । एतच्चोभयमपि स्थितकल्प एव भवति, न स्थितास्थितकल्पे । तत्र भरतै-रावतप्रथम-चरमतीर्थकरसाधनां स्थितकल्पः- . 1 ननु भणितं सर्वमेव सामायिकमिदं विशुद्धिसो भिन्नम् । सावधविरसिमयं को व्रतलोपो विशुद्धी? ॥ 1266 ॥ shikssksth-| 2 अनिष्कामतो भङ्गो यः पुनस्तदेव करोति शुद्धतरम् । संज्ञामाग्रविशिष्टं सूक्ष्ममिव, तस्य को भङ्गः ॥ 27 ॥ 3 पर्यायस्य च च्छेदो यत्रोपस्थापनं व्रतेषु च । छेदोपस्थापनमिह तदनतिचारे-तरं द्विविधम् ॥ 1268 ॥ शिक्षस्य निरतित्तारं तीर्थान्तरसंक्रमे च तद् भवेत् । मूलगुणघातिनः सातिचारमुभयं च स्थितकल्पे ॥ 1269 ॥ "आचेलक्कु-दोसिअ-सेज्जायर-रायपिंड-कीकम्मे । वय-जिट्ठ-पडिक्कमणे मासं पज्जोसणाकप्पे ॥ 1 ॥ " इत्येतस्मिन् दशविधेऽपि कल्पे तेषां स्थितत्वात् । भरतै-रावतशेषद्वाविंशतितीर्थकरसाधूना, महाविदेहाईत्साधूनां च स्थितास्थितकल्प: "सिज्जायरपिडम्मि चाउज्जामे य पुरिसजेटे य । कीकम्मस्स य करणे चनारि अवट्ठिया कप्पा ॥ 1 ॥ " एतेषु चतुर्यु कल्पेषु नियमेन तेषामपि स्थितत्वात् , शेषेषु तु षट्सु नियमाभावेनाऽस्थितत्वादिति ॥ 1268 ॥ 1269 // अथ परिहारविशुद्धिकं विवृणोतिपरिहारेण विसुद्ध सुद्धो वा तओ जहिं विसेसेण । तं परिहारविसुद्धं परिहारविसुद्धियं नाम ॥ 1270 ॥ तं दुविगप्पं निव्विस्समाण-निविट्ठकाइयवसेणं । परिहारिया-णुपरिहारियस्स कप्पट्ठियस्स वि य ॥ 1271 ॥ परिहारस्तपोविशेषः, तेन विशुद्धं परिहारविशुद्धम् , अथवा, तकोऽसौ परिहारो विशेषेण शुद्धो यत्र तत्परिहारविशुद्धम् , तदेव स्वार्थिकप्रत्ययोपादानात् परिहारविशुद्धिकं नामेति । एतच निर्विशमान-निर्विष्टकायिकभेदाद् द्विविधम् । कस्य पुनरेतच्चारित्र भवति ?, इत्याह- 'परिहारिएत्यादि' इदमुक्तं भवति-नवको गण इदं प्रतिपद्यते, तद्यथा- चत्वारः परिहारिकाः, चत्वारश्चानुपरिहारिकाः एकस्तु कल्पस्थितः । तत्र परिहारिकाणां तदासेवकत्वादिदं निर्विशमानकमुच्यते, अनुपहारिकाणां कल्पस्थितस्य च विहितवक्ष्यमाणतपसा निर्विष्टकायिकमभिधीयत इति ॥ 1270 ॥ 1271 / / 'परिहारेण तपसा विशुद्धम्' इत्युक्तम्, किं पुनरिह परिहारः, इत्याहरिहारो पुण परिहारियाण so gimh-sisir-vaasaasu| पत्तेयं तिविगप्पो चउत्थयाई तवो नेओ ॥ 1272 ॥ , आचेलक्यौ-देशिक-शय्यातर-राज-पिण्ड-कृतिकर्माणि । व्रत-ज्येष्ठ-प्रतिक्रमणानि मासं पय्षणाकल्पः ॥ 1 ॥ x ( परिहारि-) 2 शय्यातरपिण्डे चातुर्यामे च पुरुषज्येष्ठे च । कृतिकर्मणश्च करणे चत्वारोऽवस्थिताः कल्पाः ॥ 1 ॥ 3 परिहारेण विश्ववं शुद्धो वा सको यत्र विशेषेण । तत् परिहारविशुद्ध परिहारविशुद्रिकं नाम ॥ 127." तत् द्विविकल्पं निर्षिशमान-निर्विष्टकायिकवशेन । परिहारिका-नुपरिहारिकाणां कल्पस्थितस्यापि च ॥ 1271 ॥ 4 परिहारः पुनः परिहारिकाणां स ग्रीष्म-शिशिर-वर्षासु । प्रत्येकं त्रिविकल्पश्चतुर्थादि तपो ज्ञेयः ॥ 1272 ॥ For Private and Personal Use Only
Page #286
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 279 विशेषा0 'गिम्ह-सिसिर-वासासु चउत्थयाईणि बारसंताई । अड्ढापक्कंतीए जहण्ण-मज्झिमु-क्कोसयतवाणं ॥ 1273 ॥ सच परिहारस्तपः पुनः परिहारिकाणां प्रस्तुततपो वोदृणां ग्रीष्म-शिशिर-वर्षासु प्रत्येकं जघन्यादित्रिविकल्पश्चतुर्थादि तपो ज्ञेय इति । एतदेव व्यक्तीकरोति- 'गिम्हेत्यादि' ग्रीष्म-शिशिर-वर्षासु चतुर्थादीनि द्वादशान्तानि तपांसि विज्ञेयानि । क्या। अर्धाप्कान्त्या। केषां याऽर्धापक्रान्तिः, इत्याह- जघन्य-मध्यमो-स्कृष्टतपसाम । इदमुक्तं भवति-ग्रीष्मे सामान्येनैवोष्णकाले जघन्य तपश्चतुर्थ ते कुर्वन्ति, मध्यमं तु षष्ठम् , उत्कृष्ट पुनरष्टमम् । स्थाप्ना-12।3॥ एतदेवार्धापक्रान्त्या शिशिरे कुर्वन्ति । तत्रार्थस्याऽसमयविभागरूपस्यैकदेशस्य बैकादिपदात्मकस्यापक्रमणमषस्थानम् , शेषस्य तुयादिपदसंघातरूपस्यैकदेशस्योगमनं यस्या रचनायो सासमयपरिभाषयार्धापक्रान्तिरुच्यते । तत्र चतुर्थ-षष्ठा-'ष्टमानि ग्रीष्मे पोक्तानि । एतेषां मध्यादेकदेशश्चतुर्थलक्षणोऽपक्रामत्यवतिष्ठते, शेष तु षष्ठा-'ष्टमपदद्वयमूर्ध्व शिशिरे गच्छति, तृतीयं तु दशमलक्षणं पदं मील्यते । ततश्च जघन्यतः षष्ठं, मध्यमतोऽष्टमम् , उत्कृष्टतस्तु दशमं शिशिरे कुर्वन्तीति सिद्धं भ्व्ति-2।3।4॥ एतेषां मध्यादेकदेशः षष्ठलक्षणोऽपक्रामति, अष्टम-दशमे तूर्व वर्षासु गच्छता, तृतीयं त्वतनं द्वादशं मील्यते । ततश्च जघन्यतोऽष्टमम् , मध्यमतस्तु दशमम् , उत्कृष्टतस्तु द्वादशं तपो वर्षासु कुर्व्न्ति-3।4।5॥ तदत्र पदत्रयमध्यादेकदेशापक्रान्त्यार्धापक्रान्तिरुक्ता ॥ 1272 ॥ 1273 // ननु परिहारिकास्तावदिदमुक्तस्वरूपं तपः कुर्वन्ति, अनुपरिहारिक-कल्पस्थितानां तु का वार्ता ? इत्याह सेसा उ निययभत्ता पायं भत्तं च ताणमायामं । होइ नवण्हं वि नियमा न कप्पए सेसयं सव्वं ॥ 1274 ॥ . शेषाः पुनरनुपरिहारिक-कल्पस्थिताः पञ्चापि पायो नियतभक्ता नित्यभोजिनो भवन्ति । प्रायोग्रहणाद् निजेच्छया कदाचिदपवासमपि कुर्वन्ति । भक्तं च तेषां सर्वदैवाऽनुपरिहारिकल्पस्थितानां पारणके परिहारिकाणां च सर्वेषामाचाम्लमेव भवति । शेषं तु विकृति-लेपकृदादिकं वस्तु सर्व नवानामपि नियमाद्नं कल्पत इति ॥ 1274 ॥ कियन्ति दिनानि केनेदं तपः कर्तव्यम् , इत्याहपरिहारिया-'णुपरिहारियाण कप्पट्ठियस्स विय भ्त्त्ण्। छ छम्मासा उ तवो अट्ठारसमासिओ क्प्पो॥1275॥ ग्रीष्म-शिशिर वर्षासु चतुर्थकादीनि द्वादशान्तानि । अर्धापकान्त्या जघन्य-मध्यमो-स्कृष्टतपलाम् ॥ 1273 ॥ 2 शेवास्तु नियतभक्ताः प्रायो भक्तं च तेषामाचाम्लम् । भवति नवानामपि भिरामादून कल्पते शेषकं सर्वम् ॥ 1271 / / / परिहारिका-'नुपरिहारिकाणां कल्पस्थितस्यापि च भक्तम् । षट् पद मासांस्तु तपोऽष्टादशमासिकः कल्पः ॥ 1275 ॥ एवमुक्तप्रकारेण परिहारिकाणाम् , अनुपरिहारिकाणाम् , कल्पस्थितस्यापि च भक्तं भोजनमाचाम्लेन भवतीति शेषः, षद् षट् मासान् यथोक्तरूपं तपश्च यथायोगं वक्तव्यम् । तत्र परिहारिकास्तावद् ग्रीष्मादिषु पारणके आचाम्लपरिगृहीतचतुर्थादिक्रमेण षड् मासान यावत तपः कुर्वन्ति । ततश्चानुपहारिकाः परिहारिकत्वं प्रतिपद्येत्थमेव षड् मासान् यावत् तपः कुर्वन्ति । परिहारिकाश्च विहिततपसस्तेषामनुपरिहारिकत्वमनुचरत्वं प्रतिपद्यन्ते । ततश्च कल्पस्थित एक एव परिहारिकत्वं प्रतिपद्येत्थमेव षट् मासान् यावत् तपः करोति, एकस्त्वितरेषां मध्यात् कल्पस्थितो वाचनाचार्यों भवति, शेषास्तु सप्ताऽनुचरा भवन्ति । एवमयं परिहारविशुद्धिककल्पोऽष्टादशभिर्मासैः समर्थ्यते ॥ 1275 / / कल्पसमाप्तौ ते किं कुर्वन्ति ?, इत्याह (चिथ) कैप्पसमत्तीए तयं जिणकप्पं वाउविति गच्छं वा । ठियकप्पे नियमा दो पुरिसजुगाई ते होंति ॥ 1276 / / कल्पसमाप्तौ चैषां त्रयी गतिः, तद्यथा- कदाचित् पुनरपि 'तयं ति' तमेव परिहारविशुद्धिककल्पं प्रतिपद्यन्ते, जिनकल्पं वाऽभ्युपगच्छन्ति, गच्छं वा पुनरप्युपयान्ति प्रविशन्ति । ते च परिहारविशुद्धिका नियमेन स्थितिकल्पे भरतै-रावतप्रथमा-'न्तिमजिनतीर्थे द्वे एव पुरुषयुगे यावद् भवन्ति, तीर्थकरसमीपे चामुं कल्पं प्रतिपद्यन्ते- तीर्थकरसमीपे प्रतिपन्नः, अन्यसमीपे वा, नान्यत्रेत्यर्थः । तदेवमभिहितं परिहारविशुद्धिकचारित्रम् ॥ 1276 ॥ अथ सूक्ष्मसंपरायचारित्रमाहकोवाइ संपराओ तेण जओ संपरीइ संसारं । तं सुहुमसंपरायं सुहुमो जत्थावसेसो सो ॥ 1277 ॥ सेटिं विलग्गओ तं विसुज्झमाणं तओ चयंतस्स । तह संकिलिस्समाणं परिणामवसेण विन्नेयं ॥ 1278 ॥ क्रोधादिः कषायवर्गः संपराय उच्यते । कुतः1, इत्याह- यतः संपति पर्यटति संसारमनेनेति संपरायः सूक्ष्मोऽवशेषो यत्र तत् मूक्ष्म संपरायम् । तच्च श्रेणिं विलगत आरोहतो विशुध्यमानकं भवति । तथा, तस्याः प्रच्यवमानस्य संक्लिश्यमानकं परिणामवशेन तद् विज्ञेयमिति ॥ 1277 ॥ 1278 // 1 कल्पसमाप्तौ तजिनकल्पं वोपयन्ति गच्छ वा । स्थिनकल्ये नियमाद् द्वे पुरुषयुगे ते भवन्ति ॥ 1276॥(t) कोपादिः संपरायस्तेन यतः संपर्येति संसारम् । तत् सूक्ष्मसंपरायं सूक्ष्मो यत्रावशेषः स्ः॥ 1277 ॥ श्रेणिं विलगतस्तद् विशुध्यमानं ततश्च्यवमानस्य । तथा संक्लिश्यमानं परिणामवशेन विज्ञेयम् ॥ 1278 ॥ For Private and Personal Use Only
Page #287
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 280 अपना ऋ विशेषा0 अथ यथाख्यातचारित्रं विवृण्वनाह__ अहसदो जाहत्थे आङोऽभिविहीए कहियमक्खायं । चरणमकसायमुदितं तमहक्खायं जहक्खायं ॥ 1279/ 'अर्थ' इत्ययं याथातथ्यार्थे, AG अभिविधौ । ततश्च याथातथ्येन, अभिविधिना वाख्यातं कथितं तदकषायं चरणं तदयाख्यातं यथाख्यातं चोदितमिति ॥ 1279 ॥ एतच कतिविधम् , ityAha'taMduvigappaM छउमत्थ-केवलिविहाणओ पुणेक्केकं । खय-समज-सजोगा-'जोगिकेवलिविहाणओ दुविहं ॥ 1280 ॥ तच्च यथाख्यातचारित्रं छद्मस्थ-केवलिस्वामिभेदाद् द्विभेदम् । छगस्थसंबन्धि पुनरपि द्विविधम्- मोहक्षयसमुत्थम्, तदुपशमप्रभव च । केवलिसंबन्ध्यपि सयोग्य-'योगिकेवलिभेदतो द्विविधमेवेति ॥ 1280 ॥ अथ पूर्वोक्तं निगमयन् , उत्तरनियुक्तिगाथा च संबन्धयन्नाह भणियं खओवसमओ अहुणोवसमेणं लहै जह जीवो । सामइयं तं भण्णइ सो जं च खोव्स्म्पुव्वो॥1281॥ म तदेवं 'सत्तहं पयडीणं अभितरओं कोडकोडीए' इत्यादिना भणितःक्षयोपशमात सामायिकलाभः । अधुना तु 'अण-दस-नपुसि-स्थी' इत्यादिना वक्ष्यमाणाद् यथा मोहोपशमात् सामायिकं लभ्यते तद् भण्यते । किमिति प्रथम क्षयोपशमात् तल्लाभ उक्तः, इत्याह- 'सो जं चेत्यादि' स यस्माद् वक्ष्यमाण उपशमः kssyopshmpuurvH| पूर्व हि मोहनीयक्षयोपशमात् सम्यक्त्वादिकं लभ्यते, पश्चायोपशमश्रेणिः । अतोऽनेनैव क्रमेणैतदभिधानम् । इत्येका पातना ॥ 1281 ॥ अथ पातनान्तरमाह अहवा खओवसमओ चरणतियं उवसमेण खयओ वा|सुहुमा-ह्क्खायाई तेणोवसम-क्खया कमसो ॥ 1282 ॥ 1क. ग. 'ख्यातं वि'| 2 अथशब्दो याथायें आकभिविधी कथितमाख्यातम् । चरणमकषायमुदितं तदयाख्यातं यथाख्यातम् ॥ 1279॥x(सामाधिक्) 3 तद् द्विविकल्प छमस्थ केवलिविधानतः पुनरेकैकम् । क्षयोपशमज-सयोग्य-'योगिकेवलिविधानतो द्विविधम् ॥ 128 ॥ 4 भणितं क्षयोपशमतोऽधुनोपशमेन लभते यथा जीवः । सामायिकं तद् भण्यते स यच क्षयोपशमपूर्वः ॥ 1281 ॥ 5 गाथा 1193 / / गाथा 1284 / 7 अथवा क्षयोपशमतश्चरणत्रिकमुपशमेन क्षयतो वा । सूक्ष्मा-'थाख्याते तेनोपशम-क्षयो क्रमशः ॥ 12 ॥ अथवा, आय चारित्रत्रयं कषायाणां क्षयोपशमादुक्तम् , उपलक्षणत्वात् क्षयात् , उपशयाच्चेति । सूक्ष्मसंपराय-यथाख्यातचारित्रद्वयं तु यस्मादुपशमेन, क्षयेण वा लभ्यत इत्युक्तम् , तेन तस्मात् कारणात् तावेवोपशम-क्षयौ क्रमेण भण्येते । यो हि श्रेणिद्वयमुपलप्स्यते स पूर्वमुपशमश्रेणिं करोति, पश्चात्तु क्षपकश्रेणिम् , इत्यमुं क्रममाश्रित्य युगपद् द्वयाभिधाने प्राप्तेऽपि प्रथममत्रोपशमश्रेणी, पश्चात्तु क्षपकश्रेणी वक्ष्यत इति भावः ॥ 1282 / / अथ तृतीयामपि पातनामाह सेढिगयस्स सुहुमं सेढीओ निग्गयस्सहक्खायं । सा उवसम-क्खयओ पढमं तत्थोवसमसेढी ॥ 1283 ॥ . 'वा' इत्यथवा, श्रेण्यन्त विनः सूक्ष्मसंपरायमुक्तम् , तद्विनिर्गतस्य तु यथारख्यातम् , अतः श्रेणिद्वयं भणनीयमायातम् , उभयश्रेणिलामे चोपशमश्रेणिमेवादी कुरुते, इति सैव तावत प्रथममुच्यते ॥ इति द्वाविंशतिगाथार्थः । / 1283 ॥ तामेव विहितप्रस्तावनामुपश्रेणिमाह अण-दस-नपुंस-त्थीवेय-च्छक्कं च पुरिसवेयं च । दो दो एगंतरिए सरिसे सरिसं उवसमेइ ॥ 128 ॥ इहोपशमश्रेणिपारम्भकोऽप्रमत्तसंयतो भवतीति केचित् । अविरत-देशविरत-प्रमत्ता-अमत्तसंयतानामन्यतर इत्यन्ये । श्रेणेः समाप्तौ च निवृत्तोऽप्रमत्तगुणस्थाने प्रमत्तगुणस्थाने वाऽवतिष्ठते, कालगतस्तु देवेष्वविरतो वा भवति । कार्मग्रन्थिकाभिमायण तु प्रतिपतितोऽसौ मिथ्याष्टिगुणस्थानकमपि यावद् गच्छति । तत्रेत्यमेतामारभते- 'अण ति । 'अण-रण-' इत्यादिदण्डकपातुः । अणन्तीवाऽविकलहेतुत्वेनाऽसातवेद्यम् , नारकाद्यायुष्कं च शब्दयन्त्याकारयन्तीत्यणा आधाः क्रोधादयश्चत्वारः क्स्सायाः। अथवा, अण त्ति' प्राकृतत्वेन अनाः, एकदेशेन समुदायस्य गम्यमानत्वादनन्तानुबन्धिनस्त एवाऽऽद्याः क्रोधादयश्चत्वारः कषाया इत्य्र्थ्ः। तत्राऽसौ प्रतिपत्ता प्रशस्तनध्यवसायस्थानेषु वर्तमानः प्रथमं युगपदन्तर्मुहूर्तमात्रेण कालेनाऽनन्तानुबन्धिनः क्रोधादीनुपशमयति । 'दंस त्ति' दर्शनं दर्शः, तच्च दर्शनं मिथ्यात्व-मिश्र-सम्यक्त्वभेदात् त्रिविधम् । ततोऽनन्तानुबन्ध्युपशमानन्तरमेतदपि युगपदन्तर्मुहूर्तेनोपशमयति । ततो यदा पुरुषः श्रेणिसमारम्भको भवति, तदानुदीर्णमपि 'नपुंस त्ति नपुंसकवेदमन्तर्मुहूर्तेनोपशमयति, ततः स्त्रीवेदमन्तर्मुहूर्तेन, 1 क.ग. 'यमपि ल' / 2 श्रेणिगतस्य सूक्ष्म श्रेणीतो निर्गतस्याऽथाख्यातम् । सोपशम-क्षयतः प्रथमं तत्रोपशमश्रेणिः ॥ 1283 ॥ (मुपशम) 3 अन-दर्श-नपुंसक-खीवेद-षटकानि च पुरुषवेदं च । द्वौ द्वावेकान्तरितौ sadazau sadazamupazamayati // 1284 // For Private and Personal Use Only
Page #288
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org Shri Mahavir Jain Aradhana Kendra 281 विशेषा0 नष्ठा च समकाल दुपरि तिर्यक्स व द्वितीयम्- , तदुपर्यपि ततो हास्य-रत्य-रति-शोक-भय-जुगुप्सालक्षणं हास्यादिषदं युगपदन्तर्मुहूर्तेन, ततः पुरुषवेदमन्तर्मुहूर्तेन । अथ स्त्री भारम्भिका, ततः प्रथमं नपुंसकवेदम् , ततः पुरुषवेदम् , ततो हास्यादिषद, ततः स्त्रीवेदमुपशमयति, इत्येवं द्रष्टव्यम् । अथ नपुंसका प्रारम्भकः, ततोऽसावनुदीर्णमपि प्रथम स्त्रीवेदमुपशमयति, ततः पुरुषवेदम् , ततः पदम् , ततो नपुंसकवेदम् , इत्येष क्रमः । अत ऊर्ध्व द्वौ द्वौ क्रोधायावेकान्तरितौ संज्वलनक्रोधादिव्यवहिती, सदृशौ क्रोधादित्वेन परस्परं तुल्यौ सदृशं युगपदेव प्रत्येकमन्तर्मुहूर्तेनोपशमयति । एतदुक्तं भवति- अप्रत्याख्यान-प्रत्याख्यानावरणौ क्रोधौ क्रोधरूपतया सदृशौ सदृशं युगपदन्तर्मुहूर्तेनोपशमयति, ततः संज्वलनं क्रोधमेकाकिनर्मकान्तर्मुहूर्तेनोपशमयति । ततोऽप्रत्याख्यान-प्रत्याख्यानावरणौ मानौ मानरूपतया सदृशौ सदृशं युगपदेव, ततः संज्वलनं मानम् , ततोऽपत्याख्यान-प्रत्याख्यानाचरणमायाद्वयं मायारूपतया सदृशम् , ततः संज्वलनां मायाम् । ततोऽप्रत्याख्यान-प्रत्याख्यानावरणलोभद्वयं लोभरूपतया सदृशं युगपदुपशमयति, ततः संज्वलनं लोभम् । अमुं चोपशमयंत्रिधा करोति-द्वौ भागौ युगपदुपशमयतिः तृतीयं तु भार्ग संख्येयानि खण्डानि करोति, तान्यपि पृथक् पृथक् कालभेदेनोपशमयति । तत एतेषां संख्येयखण्डानां यच्चरम खण्डं तदसंख्येयानि खण्डानि करोति । ततः समये समय एकैकं खण्डमुपशमयति । इह च दर्शनसप्तक उपशान्तेऽपूर्वकरणः, निवृत्तिवादरो वाऽभिधीयते । तत ऊर्ध्वमनिवृत्तिबादरो यावत्संख्येयखण्डानां चरमखण्डम् । चरमसंख्येयखण्डनिष्पन्नानि त्वसंख्येयखण्डान्युपशमयन् सूक्स्स्म्स्ण्प्राय्ः। तदेवपन्तर्मुहूर्तेन संज्वलनं लोभमपि सर्वमुपशमयति । एवं सर्वत्र प्रत्येकान्तर्मुहूर्तमुपशमकालः । सर्वापि चेयं श्रेणिमहताऽन्तर्मुहर्तेन सपर्थ्यते । अस्याश्च श्रेणेरनन्तानुबन्धिचतुष्टयादीनां प्रत्येक शून्यस्थापनया खरूपं भावनीयम् । तत्रानन्तानुबन्धिचतुष्टयस्थापने चत्वारि शून्यानि तिर्यग् व्यवस्थाप्यन्ते, त्द्य्था-0000| एषामुपशमस्य प्रारम्भो निष्ठा च समकालमेव, इति तिर्यकसमतया स्थाप्यन्ते । एवमुत्तरत्रापि तिर्यवसमस्थापनायां भावार्थोऽव्सेय्ः। एतदुपरि तिर्यक्समशून्यत्रयेण दर्शनत्रयं स्थाप्य्ते-...| एतदुपर्येकस्य वेदकस्यैकं शून्यम् , तदुपरि द्वितीयस्य द्वितीय्म्-8| तदुपरि हास्यादिषटुं समश्रेण्या तिर्यक् स्थाप्यते- 000 0 0 0 / एतदुपरि तृतीयवेदशून्यम् , तदुपर्यपि tirykkrodhshuunydvym-..| एतदुपरि संज्वलनक्रोधस्य शून्यम्- 0 / एतदुपरि तिर्यग्मानद्यस्य शून्यद्वयम्- 0 0 / तदुपरि मानस्यैकं शून्यम्-- 0 / तदुपरि मायाद्वयस्य निर्यक् शून्यद्वयम्- 0 . / तदुपरि मायायाः शून्यम्- 0 / तदुपरि लोभद्वयस्य तिर्यगेव शून्यद्वयम्- . 0 / एतदुपरि संज्वलनस्य लोभस्यैकं शून्यम्- 0 / एवमूर्ध्वं स्थापना विधाय सर्व भावनीयम् ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ 1284 ॥ नियर्ति-1 + (संस्थ तम) विस्तरार्थ तु भाष्यकारः प्राह वसामगसेढीए पट्ठवओ अप्पमत्तविरओ उ । पज्जवसाणे सो वा होइ पमत्तो अविरओ वा ॥ 1285 ॥ अन्ने भणंति अविरय-देस-पमत्ता-'पमत्तविरयाणं । अन्नयरो पडिवज्जइ सणसमणम्मि उ नियट्टी ॥ 1286 ॥ द्वे अपि गतार्थे, नवरमविरताचप्रमत्तान्तानां मध्यात् केनापि दर्शनसप्तकेनोपशमिते ततो 'नियष्टित्ति' निवृत्तिबादरो भवतीति ॥ 1285 ॥ 1286 // 'अण' इत्येतद् व्याख्यातुमाह भवमणुबंधति जओऽणंतमणंताणुबंधिणोऽण त्ति । ते चत्तारि वि समयं समेइ अंतोमुहुत्तेणं ॥ 1287 ॥ गाथापूर्वार्धस्यान्ते 'अण' इत्येतधणवाक्यम् , अतो व्याख्यानयति- 'भवमित्यादि' भवं संसारमनुबध्नन्तीत्येवंशीला अनन्तानुबन्धिनस्तान् प्रशस्तध्यानतोऽन्तर्मुहूर्तेन युगपदुपशमयति, उदयोद्वर्तनादिकरणाऽयोग्यान् सतोऽप्यसत्कल्पान् क्रोतीति॥1287॥ शेषावयवव्याख्यामाह तत्तो य दंसणतिगं तओऽणुइण्णं जहन्नयरवेयं । तत्तो बीयं छक्कं तओ य वेयं सयमुदिन्नं ॥ 1288 ॥ ततश्चानन्तानुबन्ध्युपशमानन्तरं मिथ्यात्वादिदर्शनत्रिकम् , ततोऽनुदीर्णस्य वेदद्वयस्य मध्ये यो जघन्यो वेदस्तमुपशमयति, ततो द्वितीयम् , ततः पदम , ततो यः कश्चिदुदये वर्तते वेदस्तमुपशमयति । इदमुक्तं भवति- यदि पुरुषः श्रेणिपारम्भकः, तदा पुरुष वेदस्तस्योदये वर्तते, स्त्री-नपुंसकवेदौ स्वनुदीई , तयोश्च मध्ये नपुंसकवेदो जघन्यतरः, ततो दर्शनत्रिकादुपरि प्रथम तमुपशमयति, ततः स्त्रीवेदम् , उदीर्ण तु पुंवेदं पटादुपरि पश्चादुपशमयति । अथ स्त्री प्रारम्भिका, तदा स्त्रीवेदस्तस्या उदये, पुं-नपुंसकवेदी त्वनुदयावस्थौ । अनयोरपि नपुंसकवेदो जघन्यतरः, इति तं प्रथममुपशमयति, ततः पुंवेदम् , उदीर्ण तु स्त्रीवेदं पश्चात् पटादुपर्युपशमयति । 1 उपशमश्रेणी प्रस्थापकोऽप्रमत्तविरतस्तु । पर्यवसाने स वा भवति प्रमतवाविरतो वा ॥ 1285 ॥ x सम्र-1 अन्ये भणन्त्यविरत-देश-प्रमत्ता-'प्रमत्तविरतानाम् । अन्यतरः प्रतिपचते दर्शनशमने तु निवृत्तिः ॥ 1286 ॥ 2 गाथा 1284 / 3 भवमनुबन्नन्ति यतोऽनन्तमनन्तानुबन्धिनोऽन इति । तश्चितुरोऽपि समकं शमयत्यन्तर्मुहूर्तेन ॥ 1287 ॥ ततश्च दर्शनत्रिकं ततोऽनुदीर्णं जघन्यतरवेदम् । ततो द्वितीयं पटकं ततश्च वेई स्वकमुदीर्णम् ॥ 1288 ॥ For Private and Personal Use Only
Page #289
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 282 विशेषा0 यदा तु नपुंसका पारम्भकः, तदोदीर्ण नपुंसकवेदं षदादुपर्युपशमयति, अनुदीर्ण तु स्त्रीवेदं जघन्यतरस्वाद् दर्शनत्रिकादुपरि प्रश्रममुपशमयति, ततः पुरुषवेदमिति ॥ 1288 / / ततः किम् ?, इत्याह मज्झिल्लकसायाणं कोहाइसमाणजाइए दो दो । एकेकेणंतरिए संजलणेणं उवसमेइ ॥ 1289 ॥ अनन्तानुबन्ध्युपशमस्योक्तत्वात् संज्वलनानां तूपशमस्याऽन्तरालेषु भावात् , अर्थात् मध्यमकपाया अप्रत्याख्यान-प्रत्याख्यानावरणा एवावशिष्यन्ते । तेषां मध्यात् क्रोधादिसमानजातीयौ द्वौ द्वावेकैकेन क्रोधादिसंचलनेनान्तरितावुपशमयतीति ॥ 1289 ॥ अत्र प्रेरकः प्राह सजलणाईणं समो जुत्तो, संजोयणादओ जे उ । ते पुव्वं चिंय समिया नणु सम्मत्ताइलाभम्मि ॥ 1290 ॥ ननु संज्वलनकषाय-हास्यादीनामुदयवर्तित्वाच्छमो युक्तः । ये तु संयोजनादयः कषायास्ते पूर्वमेव सम्यक्त्वादिगुणप्राप्तिकाले उपशमिता एव, सम्यक्त्वादिलाभान्यथानुपपत्तेः । अत इदानीं तेषामुपशमाभिधानमयुक्तमेवेति भावः ॥ 1290 ॥ अत्रोत्तरमाह-- आसि खओवसमो सिं समोऽहुणा, भणइ को विसेसो सिं? नणु खीणम्मि उइण्णे सेसोवसमे खओवसमो ॥ 1291 ॥ हन्त ! सम्यक्त्वादिलाभकाले आसीदेषां संयोजनादिकपायाणां क्षयोपशमः, अत इदानीं तेषामुपशमोऽभिधातव्य एव । अथ प्रेरको भणति- ननु क्षयोपशमो-पशमयोः कः किल विशेषः । मरिराह- ननूदीर्णे उदयमाप्ते कर्मणि क्षीणे, शेषे चानुदीर्णे उपशान्ते सति क्षयोपशमोऽभिधीयत इति ॥ 1291 ॥ प्रेरकः प्राह*सो चेव नणूवसमो उइएखीणम्मि सेसए समिए । सुहुमोदयता मांसे न तूबसमिए विसेसोऽयं ॥ 1292 ॥ 1 मध्यमकपायाणा क्रोधादिसमानजातयिओ द्वौ द्वौ। एकैकेनास्तरिती संग्वलनेनोपशमयति ॥ 1289 ॥ 2 संज्वलनादीमा शमी युक्तः, संयोजनादयो ये तु । ते पूर्वमेव शमिता मनु सम्यक्त्वादिलामे ॥ 129. ॥ 3 आसीत् क्षयोपशम एषां शमोऽधुमा, भणति को विशेषोऽनयोः । ननु क्षीण उदाणे शेषोपशमे क्षयोपशमः 1291 / / * स एव ननूपशम उदिते क्षीणे शेषके शामिते । सूक्ष्मांदयता मिश्रे न तूपशमिते विशेषोऽयम् ॥ 1292 ॥ . ननूपशमोऽप्ययमेव, य्ः। किम् , इत्याह- उदिते कर्मणि क्षीणे, अनुदिते तूपशान्ते भवति । अत्रोत्तरमाह-ननु मिथे क्षयोपशमे सूक्ष्मोदयताऽस्ति- प्रदेशोदयेन स्त्क्र्म्वेद्न्म्स्तीत्य्र्थ्ः। उपशमितेऽपि तु कर्मणि तदपि नास्ति, इत्यतोऽनयोर्विशेष इति । / 1292 / / एतदेवाह 'वेएइ संतकम्मं खओवसमिएसु नाणुभावं सो । उवसंतकसाओ पुण वेएइ न संतकम्मं पि ॥ 1293 ॥ स क्षयोपशमावस्थकपायवाञ्जीवः क्षायोपशमिकेष्वनन्तानुबन्ध्यादिषु तत्संबन्धि सत्कर्माऽनुभवति- प्रदेशकर्म वेदयति, न पुनरनुभावम्- विपाकतस्तु तान् वेदयतीत्यर्थः । उपशान्तकषायस्तु सत्कर्माऽपि न वेदयति, इति क्षयोपशमो-पशमयोर्विशेष इति ॥ 1293 ॥ पुनरपि परः पाह-- सेंजोयणाइयाणं नणूदयो संजयस्स पडिसिहो । सच्चमिह सोऽणुभावं पडुच्च न पएसकम्मं तु ॥ 1294 ॥ ननु संयतस्य संयोजनादिकपायाणामुदयो निषिद्ध एव, तदुदये संयतत्वहानिप्रसङ्गात् । अत्रोत्तरमाह- सत्यम्, अनुभावं रसं विपाकमाश्रित्येहासौ तदुदयो निषिद्धः संयतादीनाम् , न तु प्रदेशकर्म प्रतीत्य ॥ 1294 ॥ अनुभावविरहिता अपि प्रदेशा नियमेन वेद्यन्त इत्यागमेऽप्यभिहितमेवेति दर्शयन्नाहभणियं च सुए जीवो वेएइ नवाणुभावकम्मं ति । जं पुण पएसकम्मं नियमा वेएइ तं सव्वं ॥ 1295 ॥ नाणुदियं निजीरै नासंतमुदेइ जं तओऽवस्सं । सव्वं पएसकम्मं वेएउं मुच्चए सव्वो ॥ 1296 ॥ सूत्रेऽपि भगवतीलक्षणे प्रोक्तम् । किम् ?, इत्याह-जीवोऽनुभावकर्म बेदयते, नवा । यत् पुनः प्रदेशकर्म तद् नियमात सर्व वेदयतीति । तथा चोक्तम्- "एवं खलु गोयमो । दुविहे कम्मे पन्नते, तं जहा-पएसकम्मे य, अणुभावकम्मे य । तत्थ पंजतं , वेदयति सत्कर्म क्षायोपशामिकेषु नानुभावं सः । स्पशान्तकषायः पुनर्वेदयति न सस्कापि ॥ 1293 ॥ 2 संयोजनादिकानां ननूदयः संयतस्य प्रतिषिद्धः । सत्यमिह सोऽनुभावं प्रतीत्य न प्रदेशकर्म तु ॥ 1295 ॥ भणितं च श्रुते जीवो वेदयति नवानुभावकर्मेति । यत्पुनः प्रदेशकर्म नियमाद् वेदयति तत् सर्वम् ॥ 1295 ॥ नानुदितं निर्यिते नासदुदेति यत् ततोऽवश्यम् । सबै प्रदेशकर्म वेदयित्वा मुच्यते सर्वः ॥ 1296 ॥ - मया- 4 एवं खलु गौतम द्विविध कर्म प्रज्ञप्तम्, तद्यथा- प्रदेशकर्म छ, अनुभावकर्न c। tatra yat tat pradezakarma tavastyeka vedayati, astyeka mo vedayati / 1 gha.cha. 'mA mae du'| For Private and Personal Use Only
Page #290
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 283 विशेषा0 पएसकम्म त अत्थेगैयं वेएइ, अत्थेगैयं नो वेएइ" इति । यस्माद् नै खल्वनुदितं कर्म निर्जीयते, न चासदुदेति, किन्तु सदेवोदेति । .. यस्मात् सर्वोऽपि मुमुक्षुः सर्वमपि प्रदेशकर्म घेदयित्वैव मुच्यते, नान्यथा । ततः प्रदेशवेघानामनन्तानुबन्ध्यादीनामिदानीमुपशमो निरूप्यत इति प्रकृतम् ॥ 1295 ॥ 1296 // + (नियमा येएइ तथणं अणुमायकम्म) पुनरपि परः mAha__ 'किह दसणाइघाओ न होइ संजोयणाइ वेदयओ ? मंदाणुभावयाए जहाणुभावम्मि वि कहिंचि ॥ 1297 ॥ निच्चोदिन्नं पि जहा सयलचउण्णाणिणो त्दाव्र्न्न्। न विघाइ मंदयाए पएसकम्मं तहा नेयं ॥ 1298 ॥ मन्वेवं सति प्रदेशतोऽपि संयोजनादिकपायान् वेदयतः संयतादेः कथं सम्यग्दर्शनादिविघातो न भवति । अत्र प्रतिविधानमाह-- मन्दानुभावतया नीरसप्रदेशमात्रवेदनाद् न सम्यक्त्वादिघात इत्यर्थः । यथेह कचिदनुभावकर्मापि नातिविघातकं एम. तद्यथा- नित्योदितमपि मति-श्रुता-'वधि-मनःपर्यायावरणचतुष्टयं संपूर्णचतुआनिनो न मत्यादिज्ञानविघाताय दृष्टम्, म्न्द्लात्। तद्वन् तत्प्रदेशकर्मापि नीरसत्वाद् न दर्शनादिविघातायेति ॥ 1297 ॥ 1298 // किञ्च, किरियाए कुणै रोगो मंदं पीलं झाऽव्न्निज्ण्तो। किरियामेत्तकयं चिय पएसकम्मं तहा तवसा ॥ 1299 ॥ यथेह रोगो भिषजादिक्रियया विधिवदपनीयमानो मन्दा क्रियामात्रकृतामेवाऽऽतुरस्य पीडा करोति, नातिगुर्वीम् । तद्वत् प्रदेशकर्मापि तपसाऽपनीयमानं तपोरूपक्रियामात्रप्रकृतामेव पीडां करोतीति; तथाहि-नरकगत्यादिकाः कर्मप्रकृतयस्तद्भवसिद्धिकानामपि मुनीना सत्तायां विद्यन्त एव, न चाननुभूतास्ताः कदाचिदपि क्षीयन्ते, न च तद्भवसिद्रिका नरकादिजन्मविपाकेन ताः समनुभवति, : किन्तु तपसा प्रदेशरूपतया समनुभूय ताः क्षपयति । न च वेदयिता काश्चिद् पाधामनुभवति । ततो ज्ञायते-न प्रदेशकर्मवेदन गुणविघाताय, बाधाकरणं वेति ॥ 1299 ॥ x(भै) / कथं दर्शनादिधातो न भवति संयोजनादि वेदयतः । / भन्दानुभावतया यथानुभावेऽपि कुत्रचित् ॥ 1297 ॥ज्स्व् मित्योदणमपि यथा सकलचनुज्ञानिमस्तवावरणम् । म विषाति मन्दतया प्रदेशकर्म तथा ज्ञेयम् ॥ 1298 ॥ क्रियया करोति रोगो मन्दा पीडा यथापनीयमानः । क्रियामात्रकृतामेव प्रदेशकर्म तथा तपसा ॥ 1999 ॥ - कियति कर्मण्युपशान्ते कथंभूतोऽसौ प्रोच्यते ?, इत्याह 'दसणमोहाईओ भण्णइ अनियट्टिबायरो परओ । जाव उ सेसो सजलणलोभसंखेजभागो त्ति ॥ 1300 ॥ सच दर्शनसप्तक उपशमिते तदतीतः सन् परतः शेष नपुंसकवेदादिकं कर्मोपशमयबनिवृत्तिबादरोऽभिधीयते, यावत संज्वलनलोभस्य संख्याततमो भागः शेषः । निवृत्तिबादरस्तु न किश्चिदुपशमयति, इति नेहासौ संगृहीतः । / 1300 ॥ ततः किमसौ करोति', इत्याह तेदसंखेजइभागं समए समए समेइ एक्केकं । अंतोमुहुत्तमेत्तं तस्सासंखिजभागं पि ॥ 1301 ॥ तमपि संज्वलनलोभस्य संख्येयभागमसंख्येयैः खण्डैः करोति । ततस्तस्य लोभसंख्येयभागस्याऽसंख्याततममेकै भागं समये समय उपशमयति । तस्य च लोभसंख्यातभागस्याऽसंख्याततममपि भागं प्रतिसमयमुपशमयन्नन्तर्मुहूर्तमात्रं कालं मूक्ष्मसंपरायोऽभिधीयत इत्युत्तरगाथायां संबन्धः ॥ इति सप्तदशगाथार्थः । / 1301 ॥ . . तदेवं मूक्ष्मसंपरायस्वरूपं सविशेषमाहलोभाणू वेयंतो जो खलु उवसामओ व खवओ वा। सो सुहुमसंपराओ अहक्खाया ऊणओ किण्चि॥1302॥ अन्तर्मुहूर्तमानं कालं यावद सूक्ष्मसंपरायोऽभिधीयते । यः किम् ?, इत्याह- 'लोभाणू इत्यादि' lobhasaMkhyAtabhAgasyA'saMkhyAtatamAMzavaya'NUna प्रतिसमयं वेदयन् यत उपशमका क्षपको वा भवति । अयं च लोभांशमात्रावशेषत्वाद् यथाख्याताद् किञ्चिदेव न्यूनः ॥ इति नियुक्तिगाथार्थः ॥ 1302 ॥ . आह- ननूपशमकाधिकारे किमिति क्षपको निर्दिष्टः 1, ityAhau~vasAmayAhigAre तस्समभागो त्ति खवगनिदेसो । सुहुमसरागातीतो अहक्खाओ होइ निग्गंथो ॥ 1303 / / दिखातो न भवति शानिनस्तवावरणमाः । कि . दर्शनमोहातीतो भण्यतेऽनिवृत्तिवादरः परतः । यावत्तु शेषः संज्वलनलोभसंख्येयभाग इति ॥ 1300 ॥ 2 तदसंख्येयभागं समये समये शमयत्येकैकम् । अन्तर्मुहूर्तमा तस्यासंख्येयभागमपि ॥ 13.1 ॥ . 3 लोभाणून वेदयन् यः खलूपशमको वा क्षपको वा । स सूक्ष्मसंपरायोऽथाख्यातादूनकः किचित् ॥ 1302 ॥ 4 उपशमकाधिकारे तत्समभाग इति क्षपकनिर्देशः । सूक्ष्मसरागातीतोऽथाख्यातो भवति निर्ग्रन्थः ॥ 1303 ॥ For Private and Personal Use Only
Page #291
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 284 विशेषा0 upshmksuukssmsNpr| यस्याधिकारे तत्समभाग इति कृत्वा तत्क्षपकोऽप्ययमेव निर्दिष्टः । यथोपशमश्रेण्यां नवमगुणस्थानकादुपरितनभागे सूक्ष्मसंपरायो भवति, तथा क्षपकश्रेण्यामपि, इति सामानभागत्वादुपशमकाधिकारे लाघवार्थ क्षपकोऽपि निर्दिष्ट इत्यर्थः । उपशमकसूक्ष्म संपरायचैतद्गुणस्थानकादतिक्रान्त उपशान्तमोहनिर्ग्रन्थलक्षणो यथाख्यातो भवति । / 1303 / ततः किम् 1, इत्याह बेडाऊ डिनो सेढिगओ वा पसंतमोहो वा । जै कुणै कोइ कालं वच्च तोऽणुत्तरसुरेसु ॥ 1304॥ अनिबद्धाऊ हौं पसंतमोहो मुहुत्तमेतद्धं । उइयकसायो नियमा नियत्तए सेढिपडिलोमं ॥ 1305 ॥ Acharya Shri Kallassagarsuri Gyanmandir yadi बद्धायुरुपशमश्रेणिं प्रतिपन्नः श्रेणिमध्यगतगुणस्थानकवर्ती वा, उपशान्तमोहो वा भूत्वा कालं करोति, तदा नियमेनानुतरसुरेष्वेवोत्पद्यते श्रेणिप्रतिपतितस्य तु कालकरणेऽनियमः, नानामतित्वेन नानास्थानगमनादिति । अथाऽद्धायुस्तां प्रतिपद्यते, तदाऽन्तर्मुहूर्तमुपशान्तमोहो भूत्वा ततः कुतश्चिद् निमित्तादुदितकषायः स नियमेन श्रेणिप्रतिलोमं पश्चान्मुखं विप्रतिपतति एतावन्मात्रकाल भावित्वादेवास्याः । / इति गाथात्र्यार्थः । / 1304 / / 1305 // अत एव दुरन्तं कषायसामर्थ्यमुत्कीर्तयन्नाह - सामं उवणीया गुणमया जिणचरित्तसरिसं पि । पडिवायंति कसाया किं पुण सेसे सरागत्थे ? ॥ 1306 ॥ उपशमनमुपशमस्तमपिशब्दात् क्षयोपशममप्युपनीताः । केनोपशममुपनीताः 1, इत्याह-- गुणैर्महान गुणनहान् उपशमकस्तेन गुणमहतोपशमकेन । प्रतिपातयन्ति कषायाः संयमात्, भने वा । कम् । तमेवोपशमकम् । कथंभूतम् ? जिनस्य केवलिनश्चारित्रेण कृत्या सदृशस्तुल्यो जिनचारित्रसदृशः, द्वयोरप्युपशान्त- मोहकेवलिनोः कषायोदयरहितचारित्रयुक्तत्वाज्जिनसमानचारित्र इत्यर्थः, तमेवंभूतमपि । किं पुनः शेषान् सरागस्थान् न प्रतिपातयन्ति 1 ॥ इति नियुक्तिगाथार्थः । / 1306 / / 1 बद्धाः पतिपन्नः श्रेणिगतो वा प्रशान्तमोहो वा । यदि करोति कोऽपि कालं व्रजति ततोऽनुरसुरेषु ॥ 6304 ॥ अनिवायुर्भुवा प्रशान्तमोहो मुहूर्तमात्रार्धम् । उदितकपायो नियमाद् निवर्तते श्रेणिप्रतिलोमम् ॥ 135 ॥ 2 उपशमना गुणमहता जिनचारित्रसदृशमपि । प्रतिपातयन्ति कषायाः किं पुनः शेषान् मरागस्थान् । ॥ 306 ॥ भाष्यम् देवमियं जो छारच्छन्नोऽगणि व्व पच्चयओ । दावेइ जह सख्यं तह स कसायोदए सुज्जो ॥ 1307 ॥ यथा दवाग्निदग्पोऽञ्जनद्रुमः पुनरपि प्रत्ययत उदकाऽऽसेचनादिकारण संसर्गादिक्रूर-मवाल-पत्र- पुष्पादिरूपं निजस्वरूपं दर्शयति, यथा वा भस्माच्छन्नोऽनिः प्रत्ययतस्तृणादीन्धनकारणसाहाय्यात् पुनरपि दाहपाकादिकर्तुत्वलक्षणं निजस्वरूपं प्रकटयति, यथा वा मिथ्यापनी नामयोऽपथ्यादिप्रत्ययतः पुनरपि निजस्वभावमाविष्करोति, तथा सोऽप्युपशान्तकपायो जीवः खशरीरोपपादिमुच्छादि प्रत्ययतः पुनरपि कषायोदये पूर्वस्वरूपं दर्शयति, यतोऽयमुपशान्तमोहः 'अण्णयरसेदिवज्जं' इत्यादिवचनात् सैद्धान्तिकतेन तस्मि क्षेत्र भने क्षपकश्रेणि न करोति, तामन्तरेण च न सिध्यति, उत्कृष्टतश्च देशोनार्थपुद्गलपरावर्तरूपं संसारं पर्यटति । तमाद विहितोशमश्रेणिरन्तर्मुहूर्ता नियमेन प्रतिपततीति । / 1307 ॥ एनदेवाह तम्भि भवे निव्वाणं न लभै उक्कोसओ व संसारं । पोग्गलपरिवदृद्धं देतोणं कोइ हिण्डेजा ॥ 1308 ॥ ना ॥ इति गाथाद्वयार्थः । / 1308 ॥ अहो ! महदाश्चर्यम्, यदेकादशं मोक्षप्रासादसोपानमारुह्यापि हतजीवः पुनरपि परिभ्रष्ट एतावद् दुःखमनुभवति, इति विस्मि तात्मा गुरुरुपदेशमाह - इ उवसंतकसाओ लहै अणतं पुणो वि पडिवायं । न हु भे वीससियव्त्रं थेवे वि कसाय से सम्मि ॥ 1309 ॥ अणथोवं वणथोत्रं अग्गीथोवं कसायथोवं च । न हु भे वीससियव्वं थेवं पि हु तं बहु होइ ॥ 131 ॥ न हु भेत्ति ' नैव भवद्भिर्विश्वसितव्यं स्तोकेऽपि कषायशेषे, किन्तु मिथ्यादुष्कृतादिभिर्झटित्येव ततो निवर्तनीयमिति । अ ऋणम् । शेषं सुगमम् ॥ इति नियुक्तिगाथाद्वयम् । / 1309 ॥ 1310 // " 1 दवदग्धा अनमो भमच्छन्नोऽग्निरिव प्रत्ययतः । दर्शयति यथा स्वरूपं तथा स कषायोदये भूयः ॥ 1307 ॥ 3 तस्मिन् भत्रे निर्वाणं न लभत उत्कृष्टतो वा संसारम् । पुलपरिवर्तार्थं देशोनं कचिद् हिण्डेत् ॥ 1308 ॥ पशान्तकषायो लभतेऽनन्तं पुनरपि प्रतिपातम् । न हि भवद्भिविश्वसितव्यं स्तोकेऽपि कषायशेषे ॥ 1309 ॥ ऋणस्तीकं व्रणस्तोकमनिस्तोकं कपायस्तोकं च । न हि भवद्भिर्विश्वसितव्यं stokamapi hi tad bahu bhavati // 1310 // 4 For Private and Personal Use Only 2 gAthA 1223 /
Page #292
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra vizeSA0 www.kobatirth.org 285 Acharya Shri Kallassagarsuri Gyanmandir द्वितीय नियुक्तिगाथाभावार्थमाह दात्तं देव अणं ऐरा मरणं वणो visppNto। savvassa दाहमग्गी दिति कसाया भवमणतं ॥ 1311 ॥ स्तोकमपि ऋण क्रमेण वर्धमानं दासत्वं ददाति, यथा- काचिद् वणिग्दुहिता गृहीतव्रतस्य निजभ्रातुरागतस्य प्रतिदिनं कर्षवृद्धया हट्टात् तैलस्य कर्षमानीय दत्तवती । साधुसेवाव्याक्षेपाच तया वणिजोऽसौ न दत्तः । वर्धमानश्च क्रमेण घटादिसंख्यां प्राप्तः । तया च कर्पासकर्तनमात्रेणैव जीवनादसौ दातुं न शक्तिः । ततस्तस्यैव वणिजः सा ऋणदासी संजाता । अन्यदा चामतेन तेनैव बन्धुसाधुना विज्ञातस्तद्वयतिकरः । कृता च तस्य वणिजो देशना । मोचयित्वा चेयं ग्राहिता दीक्षाम् । इत्येव दासत्वदायकं स्तोकमपि ऋणम् । स्तोकोस्पि च व्रणशेषोऽपथ्यादिकमासाद्य विसर्पन्नन्तर्बहिश्च प्रसरन्नचिराद् मरणं प्रयच्छति । अग्नेश्व लवोऽपि मार्गादौ पतितस्तृणादिके लग्नः परंपरगा क्रमेण प्रसरन् समस्तमपि ग्राम-नगरादिकं निर्दहति । एवं स्तोकशेषा अपि कषायाः कुतश्चित् निमित्ताद् वृद्धि - पगच्छन्तोऽनन्तं भवमुपकल्पयन्तीति । / 1311 / / वक्ष्यमाणगाथाप्रस्तावनार्थमाह अवसमं सामाइयमुइयं खाइयमओ पवक्खामि । सुहुम महक्खायं पि य खयसेढिसमुब्भवं तं च ॥ 1312 ॥ तंदेवमौपशमिकं सामायिकं चारित्रमुक्तम्, इदानीं क्षायिकं तदुच्यते । इत्येका पातना । अथवा, सूक्ष्मसंपरायचारित्रं यथा*ख्या तचारित्रं चोपशमश्रेण्याश्रितमुक्तम्, इदानीं क्षपकश्रेणिसमुद्भवं तदेवाह । / इति गाथाद्वयार्थः । / 1312 / / अणमिच्छ - मीस - सम्मं अट्ठ नपुंस-त्थिवेय-छक्कं च । पुमवेयं च खवेइ कोहाईए य संजलणे ॥ 1313 ॥ इह क्षपक श्रेणिप्रतिपत्तोत्तमसंहननोऽविरत- देशविरत प्रमत्ता - प्रमत्तानामन्यतम उत्पन्नविशुद्धपरिणामो विज्ञेयः । तत्र पूर्वधरो सुर्तः शुक्लध्यानोपगतोऽप्येतां प्रतिपद्यते, शेषास्त्वविरतादयो धर्मध्यानोपगता एव । क्षपणक्रमश्चायम्, तद्यथा- प्रथममन्तर्मुहूर्तेना 1 दासत्वं ददाति ऋणमचिराद् मरणं व्रणो विसर्पन् । सर्वस्य दाहममिदेदति कषाया भवमनन्तम् ॥ 1311 ॥ 2 औपशमिकं सामायिकमुदितं क्षायिकमतः प्रवक्ष्यामि सूक्ष्ममथाख्यातमपि वक्षयश्रेणिसमुद्भवं तच्च ॥ 1312 ॥ 3 अम- मिथ्या मिश्र सम्यक्त्वानि अष्ट नपुंसक-स्त्रीवेद-चकानि च । वेदं च क्षपयति क्रोधादींश्च संज्वलनान् ॥ 1313 ॥ 'नन्तानुबन्धिनश्रतुरोऽपि क्रोधादीन् युगपत् क्षपयति, तदनन्तभागं च मिध्यात्वे प्रक्षिप्य ततो मिध्यात्वं सहैव तदंशेन युगपत् क्षपयति तथाहि - अतिसंभृतो दावानलः खल्वर्धदग्धेन्धन एवेन्धनान्तरमासाद्योभयमपि निर्दहति एवमसावपि क्षपकस्तीवशुभपरिणामत्वात सावशेषमन्यत्र प्रक्षिप्य क्षपयति । ततस्तथैव सम्यग्मिथ्यात्वम्, ततः सम्यक्त्वम् । इह च यदि बद्धायुः प्रतिपद्यते, अनन्तानुबन्धिक्ष ये च व्युपरमते, ततः पश्चात् कदाचिद् मिध्यात्वोदये पुनरप्यनन्तानुबन्धिचतुष्टयं बध्नाति, तस्याऽवन्ध्यतत्कारणत्वात् क्षीणमिथ्यात्वस्त तद् न बध्नाति, कारणाभावात् । तस्मिंश्चानन्तानुबन्धिचतुष्टये क्षीणेऽप्रतिपतितशुभपरिणाम एव यदि म्रियते तदा सुरलोकमेव एवं दर्शन सप्तकक्षयेऽपि कृते वाच्यम् । प्रतिपतितपरिणामस्तु यदि पश्चाद् म्रियते, तदा नानामतित्वाद् नानागतिको भवति । यदि च बद्धारियां श्रेणि प्रतिपद्यते तदा दर्शन सप्तकं समस्तमपि क्षपयित्वा नियमाद् व्युपरमत एव ततो यत्रायुर्वद्धं तत्रोत्पद्यते । यः पुनर बद्धायुः प्रतिपद्यते स निःशेषामप्येतां श्रेणीं समापयत्येव । तस्याश्चायं क्रमः- सम्यक्त्वस्य क्षपितशेषे स्वल्पेऽवतिष्ठमान एवाप्रत्याख्या न-प्रत्याख्यानावरणकषायाष्टकं समकमेत्र क्षपयितुमारभते । एतैश्चार्धक्षपितैरेवान्याः षोडश कर्मप्रकृतीः क्षपयति, तद्यथा - नरकानुपूर्व तिर्यगानुपूर्वी, नरकगति- तिर्यग्गतिलक्षणं गतिद्वयम् पञ्चेन्द्रियजातिवर्जाश्चतसचाया जातयः- एक द्वि-त्रि- चतुरिन्द्रियजातय इत्यर्थ आतपोद्योत - स्थावर- साधारण-सूक्ष्माणि । निद्रानिद्रा प्रचलाप्रचला - स्त्यानर्धिलक्षणं महानिद्रात्रयम् । एतत्क्षपणोत्तरकालं कषायाष्टकस् यच्छेषं तत् क्षपयति । ततो नपुंसकवेदम्, ततः स्त्रीवेदम्, ततो हास्यादिषट्कम्, ततः पुरुषवेदं खण्डत्रयं कृत्वा खण्डद्वयं युगपत् क्ष यति । तृतीयखण्डं तु संज्वलनक्रोधे प्रक्षिपति । पुरुषे प्रतिपत्तर्ययं क्रमो बोद्धव्यः, नपुंसकादौ तु प्रतिपत्तर्युदितवेदस्य पश्चा क्षपणम् ; शेषानुदितवेदद्वयस्य तु मध्येऽधमवेदस्य प्रथमम् इतरस्य तु तदनन्तरं क्षयः प्रागुक्तोपशमवद् वाच्यः । ततः क्रोधाद चतुरः संज्वलनान् प्रत्येकमन्तर्मुहूर्त कालेन क्षपयति । क्षपणं चैषां खण्डत्रयादिकरणक्रमेण पुरुषवेदवद् वाच्यम् । क्रोधसत्कं च तृतीय खण्डं माने प्रक्षिपति, मानसत्कं मायायाम्, तत्सत्कं तु लोभे । क्षपणकालश्च प्रत्येकं सर्वत्रान्तर्मुहूर्तमानो मन्तव्यः । श्रेणिरप्येषा बृह तरान्तमुहूर्तमानैव । सर्वाप्येकस्मिन्नपि बृहदन्तर्मुहूर्ते लघुतरान्तर्मुहूर्तानामसंख्येयानां प्राप्ते, लोभतृतीयखण्डं तु संख्येयानि खण्ड कृत्वा पृथक् पृथक् कालभेदेन क्षपयति । एषामपि संख्याततमं चरमखण्डमसंख्येयानि खण्डानि करोति । तान्यपि समये सम एकैकं क्षपयति । इह च क्षीणदर्शन सप्तको निवृत्तिवादर उच्यते । तत ऊर्ध्वं त्वनिवृत्तिवाद यावत् संख्याततमं लोभखण्डम तत ऊर्ध्वमसंख्येयानि तत्खण्डानि क्षपयन् सूक्ष्मसंपरायोऽभिधीयते, यावच्चरमलोभशिक्षयः । तत ऊर्ध्वं क्षीणमोहयथाख्यातचारिः भवति । स्थापना चेहोक्तानुसारेण विधेया । / इति निर्युक्तिगाथार्थः ॥ 1313 ॥ * nivarti- / For Private and Personal Use Only
Page #293
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra विशेषा0 www.kobatirth.org 286 भाष्यकारः माह - पंडित अविरय- देस - पमत्ता - पमत्त-विरयाणं । अन्नयरो पडिवज्जइ सुद्धज्झाणोवगयचित्तो ॥ 1314 ॥ पढमकसाए समयं खवेइ अंतोमुहुत्तमेतेणं । तत्तो चिय मिच्छत्तं तओ य मीसं तओ सम्मं ॥ 1315 ॥ बाऊ पडिवन्न पढमकसायक्खए जै मरेज्जा । तो मिच्छत्तोदयओ विणिज्ज भुज्जो न खीणम्मि ॥ 1316 ॥ तम्मि मओ जाइ दिवं तप्परिणामो य सत्तए खीणे । उवरयपरिणामो पुण पच्छा नाणामइगइओ ॥ 1317 ॥ चतस्रोऽपि व्याख्यातार्थाः ॥ 1314 / / 1315 // 1316 / / 1317 / / Acharya Shri Kallassagarsuri Gyanmandir मेरकः माह- खीणमिदंसणतिए कि होइ तओ तिदंसणाईओ ? / भण्णइ सम्मद्दिट्ठी, सम्मत्तक्खए कओ सम्म ? ॥ 1318 ॥ ननु मिथ्यावादिकदर्शनत्रिके क्षीणे किं तकोऽसौ क्षपकत्रिदर्शनातीतो भवति 1- न मिथ्यादृष्टिः, मिथ्यात्वस्य क्षीणत्वात् : न मिश्रः सम्यग्मिथ्यादृष्टिः, सम्यग् - मिथ्यात्वाभावात् न च सम्यग्दृष्टिः सम्यक्त्वासत्त्वादित्येवं प्राप्नोति ? इत्यर्थः । आचार्य आहभण्यतेओत्तरम् - दर्शनत्रिके क्षीणे विशुद्धसम्यग्दृष्टिर्भवत्यसौ । पुनरपि परः प्राह- ननूक्तं मया- सम्यक्त्वक्षये सति कुतोऽयं सम्यग्दृष्टि: 9 - न घटत एवेत्यर्थः । / 1318 ॥ सूरिराह 'निव्वलियमयणकोहवरूवं मिच्छत्तमेव सम्मतं । खीणं, न उ जो भावो सदहणालक्खणो तस्स ॥ 1319 ॥ 1 प्रतिपत्तावविरत-देश-प्रमत्ता 'प्रमत्तविरतानाम् । अन्यतरः प्रतिपद्यते शुद्धध्यानोपगतचित्तः ॥ 1334 ॥ मिथ्यात्याभावात् । प्रथमकषायाम् समकं क्षपयत्यन्तर्मुहूर्तमात्रेण । तत एव मिथ्यात्वं ततश्च मिश्रं ततः सम्यक्त्वम् ॥ 1315 ॥ बदायुः प्रतिपन्नः प्रथमकपायक्षये यदि म्रियते । ततोः मिध्यात्वोदयतो विनयेद् भूयो न क्षीणे ॥ 1316 ॥ तस्मिन् मृतो याति दिवं तत्परिणामश्च सप्तके क्षीणे । उपरतपरिणामः पुनः पश्चाद् नानामतिगतिकः ॥ 1310 ॥ 2 क्षीण दर्शनत्रिके किं भवति सकनिदर्शनासीतः ? भण्यते सम्यग्दष्टिः, सम्यस्वक्षये कुतः सम्ययम् ? ॥ 131 ॥ 3. निर्वलितमदनको त्वरूपं मिथ्यात्वमेव सम्यक्त्वम् क्षीणं न तु यो भावः श्रदानलक्षणस्तस्य ॥ 1319 ॥ सो तरस विसुद्ध जायै smmttpogglkkhyo| विट्ठि व सुहसुम्भपडलविगमे मणूसस्स ॥ 1320 ॥ जह सुद्धजलाणुगयं वत्थं सुद्धं जलक्खए सुतरं । सम्मत्तसुद्धपोग्गलपरिक्खए दंसणं पेवं ॥ 1329 ॥ हन्त ! यः सभ्य पदार्थश्रद्धानरूपो जीवस्य भावः परिणामः स एव तावद् मुख्यतः सम्यक्त्वमुच्यते यस्तु शोधितमिथ्यास्वपुद्गलपुञ्जः स तवतो मिध्यात्वमेव केवलं सम्यक् तत्त्वश्रद्धानरूपस्य जीवभावस्याशुद्धमिध्यास्वपुञ्जवदनावारकत्वादुपचारतः सम्यक्त्वमुच्यते । एवं च सति यदाच्छादितमदनकोद्रवरूपं मिध्यात्वमेव सदुपचारतः सम्यक्त्वं प्रसिद्धम्, तदेव तस्य क्षपकस्य क्षीणम्, न तु यस्तत्र श्रद्धानलक्षणो जीवस्य भावः । स च तस्य तत्वश्रद्धानभाव औपचारिकसम्यक्त्वरूपे सम्यक्त्वपुद्गलपुञ्जे क्षपिते प्रत्युत विशुद्धतरो जायते, यथा श्लक्ष्णशुद्धाभ्रपटलविगमे मनुष्यस्य लोचनद्वयरूपा दृष्टिः । स्वच्छाभ्रपटलसदृशो हि सम्यक्त्वपुद्गलपुञ्जः, स च क्षपितोऽभ्रपटलमिव दृष्टेर्यच यावच्च तस्वश्रद्धानपरिणामस्य विघातक एव । ततोऽनर्थरूपे तस्मिन् क्षपितेऽभ्रपटलविगमे लोचनद्वयीव तत्रश्रद्धापरिणतिर्निर्मलतरैव भवति । दृष्टान्तान्तरमाह - ' जहेत्यादि' यथा सुधौतं शुद्धं निर्मलं जलानुगतं किञ्चिदा वस्त्रमात पशेषात् समस्तजलक्षये सुतरामेव शुद्धं भवति एवमौपचारिकसम्यक्त्वरूपा ये सुद्धपुद्गलास्तत्परिक्षयात् पारिमार्थिकरुचिरूपं सम्यग्दर्शनमपि सुतरां निर्मलं भवति । / 1319 / / 1320 // 1321 / / (7 वा वस्त्रं सुधानं शुद्धं निर्मलीकृत) - (शु) अपरमपि दृष्टान्तमाह सेन्नाणावगमे सुद्धयरं केवलं जहा नाणं । तह खाइयसम्मत्तं खओवसमसम्मविगमम्मि ॥ 1322 ॥ यथेह शेषस्य क्षायोपशमिकस्य मत्यादिज्ञानचतुष्टयस्यापगमेऽन्यत् क्षायिकं शुद्धतरं केवलज्ञानलक्षणं ज्ञानान्तरं प्रादुरस्ति, न पुनरज्ञो भवति जीवः, तद्वत् क्षायोपशमिकसम्यक्त्व विगमेऽप्यपरं विशुद्धतरं क्षायिकं सम्यग्दर्शनान्तरमुपजायते, न त्वदर्शनी भवति जीवः । / 1322 ॥ 1 स तस्य विशुद्धतरो जायते सम्यक्त्व पुगलक्षयतः । दृष्टिरिव लक्ष्णशुद्धाभ्रपटलविगमे मनुष्यस्य ॥ 1320 ॥ थथा शुद्धजलानुगतं वस्त्रं शुद्धं जलक्षये सुतराम् । सम्यक्त्वशुद्धपुलपरिक्षये दर्शनमध्येवम् ॥ 131 ॥ + (शो) 2 शेषज्ञानापगमे शुद्धतरं केवलं यथा ज्ञानम् । तथा क्षायिकसम्यक्त्वं क्षयोपशमसम्यक्त्वविगमे ॥ 1322 ॥ For Private and Personal Use Only yacchodhita-1
Page #294
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsun Gyarmande www.kobatirth.org Shri Mahavir Jain Aradhana Kendra 287 विशेषा. ननु कथं पुनः क्षायिक सम्यक्त्वं विशुद्धतर, क्षायोपशामिकं त्वविशुद्धम् , इत्याह-- 'निव्वलियमयणकोदवभत्तं तिल्लाइमीसियं मदए । न उसोऽवाओ निव्वलिय-मीसमयकोदवच्चाए ॥ 1323 ॥ तह सुद्धमिच्छसम्मत्तपोग्गला मिच्छमीसिया मिच्छं । होज परिणामओ वा सोऽवाओ खइए न त्थि॥1324) इह निर्वलिता निर्मदनीकृताः शोधिता ये मदनकोद्रवास्तनिवृत्तं यत् भक्तमोदनस्तत् तैलादिविरुद्धद्रव्यमिश्रितं भुज्यमान पदयेत्- विक्रियां गमयेदेव भोक्तारम् । न पुनः सोऽपायोऽस्ति । क सति ?, निर्वलित-मिश्रमदनकोद्रवत्यागे सति । इदमुक्तं भवतियः शोधितान् शुद्धाशुद्धस्वरूपान् वा मदनकोद्रवान् न भुङ्क्ते तस्योक्तस्वरूपो मदनलक्षणोऽपायो न भवत्येव, तथा तेनैव प्रकारेण शुद्धं च तद् मिथ्यात्वं च शुद्धमिथ्यात्वम्- अपूर्वकरणाध्यवसायेनापनीतमिथ्यात्वभावमित्यर्थः, तदेवोपचारतः सम्यक्त्वं शुद्धमिथ्यात्वसम्यक्त्वं तस्य पुद्गलाः शुद्धमिथ्यात्वसम्यक्त्वपुद्गलाः शोधितमदनकोद्रवस्थानीया विरुद्धतैलादिद्रव्यकल्पेन मिथ्यात्वेन मिश्रिताः सन्तस्तरक्षण एव मिथ्यात्वं भवति, कुतीर्थिकसंसर्ग-तद्वचःश्रवणादिजनितपरिणामाद् वा क्लिष्टबहुरसीकता मिथ्यात्वरूपता प्रतिपद्यन्ते । ततस्तथैव मिथ्याष्टिभूत्वा.पुनः संसारनीरधि बम्भ्रमीति । स चैवंभूतोऽपायः क्षायिकसम्यक्त्वे नास्ति, सर्वानर्थमूलानां शुद्धानामशुदानां वा मिथ्यात्वपुद्गलानां क्षपितत्वेनाऽसत्त्वात् । तस्मात् शुद्धतरं क्षायिकसम्यक्त्वम् , मलीमसं च क्षायोपशमिकम् । अत एतदपगमेऽपि क्षायिकसम्यक्त्वभावाद् नाऽदर्शनी जीवः, किन्तु प्रत्युत विशुद्धसम्यग्दर्शनीति स्थितम् ॥ 1323 / / 1324 / / प्रस्तुतमाह बैद्धाऊ पडिवन्नो नियमा खीणम्मि सत्तए ठाइ । इयरोऽणुवरओ च्चिय सयलं सेढिं समाणेइ ॥ 1325 ॥ गतार्या ॥ 1325 ॥ योऽवद्धायुः प्रतिपद्यते स दर्शनसप्तके क्षपिते किं करोति', इत्याह निर्वलितमदनकोद्रवभक्तं तलादिमिश्रितं मदयेत् । न तु सोऽपायो निर्वलित-मिश्रमदकोद्रव त्यागे ॥ 1323 ॥ तथा शुद्धमिध्यात्वसम्यक्त्वान्गला मिथ्यात्वमिश्रिता मिथ्यात्वम् । भवेत् परिणामतो वा सोऽपायो क्षायिके नास्ति ॥ 24 ॥ 2 बदायुः प्रतिपक्षो नियमात् क्षीणे सप्तके तिष्ठति । इतरोऽनुपरत एव सकला आणि समापयति ॥ 1125 ॥ 'बीय-तइए कसाए अट्ठारंभेइ समयमसिं च । खवियम्मि मज्झभागे पयडिओ सोलसं खवेइ ॥ 1326 ॥ गतार्था ॥ 1326 ॥ कास्ताः पुनः पोडश प्रकृतयः 1, इत्याह-- नेरय-तिरियाणुपुब्बी गईओ चत्तारि चादिजाईओ । आयावं उज्जोयं थावरसाहारणं सुहुमं ॥ 1327 ॥ तिन्नि महानिदाओ अगसेसं तओऽणुदिण्णाणं । वेयाण जहन्नयरं तत्तो बीयं तओ छक्कं ॥ 1328 ॥ तत्तो य तैयं वेयं एक्कक्कं तो कमेण संजलणं । सव्वत्थ सावसेसे मग्गिल्ले लग्गइ पुरिले ॥ 1329 ॥ आख्यातार्था, नवरं 'सव्वत्थेत्यादि' सर्वत्र 'मग्गिल्ले' पाश्चात्येऽनन्तानुवन्ध्यादिके कर्मणि क्षपयितुमारब्धे सावशेष एव 'पुरिल्ले' अग्रेतने मिथ्यात्वादिके कर्मणि लगति क्षपयितुं प्रवर्तते, इत्येवं तावद् वाच्यं यावद् मायायां सावशेषायामेव लोमे लगति । ततश्च मायाशेष लोभं च युगपत् क्षपयतीति ॥ 1327 ॥ 1328 / / 1329 / / ननु कियति कर्मणि क्षीणे किंनामाऽसौ भवति', ityAha'dasaNamohakkhavaNe नियट्टि अनियट्टिबायरो परओ । जाव उ सेसो संजलणलोभसंखेजभागो त्ति ॥ 1330 ॥ तदसंखिज्जइभार्ग समए समए खवेइ एकेकं । तत्थइ सुहुमसरागो लोभाणू जावमेको वि ॥ 1331 ॥ खीणे खवगनिगंठो वीसमए मोहसागरं तरि । अंतोमुहुत्तमुदहि तरिउं थाहे जहा पुरिसो ॥ 1332 ॥ द्वितीय-तृतीयकपायानष्टारभते समकमेषां च । क्षपिते मध्यभागे प्रकृती: षोडश क्षपयति ॥ 1526 ॥ .मरक-तिर्यगानुपूयी गती चतस्त्रश्चादिजातयस्तु । भातापमुयोर्त स्थावरसाधारण सूक्ष्मम् ॥ 1527 ॥ तिम्रो महानिद्रा नष्टकशेषं ततोऽनुदीर्णानाम् । वेदाना जघन्यतरं तती दितीयं ततः षट्कम् ॥ 1 ॥ 28 ॥ ततम तृतीय वेदमेकं ततः क्रमेण sNgvlnm। sarvatra सावशेष पाश्चात्ये लगति पुरातने ॥ 1329 ॥ दर्शनमोहक्षपणे निवृत्तिरनिवृत्तिवादरः परतः । यावतु शेषः संज्वलनकोभसंख्येयभाग इति ॥ 5 ॥ सदसंख्येयमार्ग समये संमये क्षपयोकैकम् । तत्रापि सूक्षमसरागो लोभाणून यावदेकोऽपि ॥ 13 ॥ क्षीणे क्षपकनिम्रन्थो विश्राम्यति मोहसागरं तीरा अन्तर्मुहर्तमदर्षि तीर्वा स्ताघे यथा पुरुषः ॥ 13 ॥ For Private and Personal Use Only
Page #295
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 288 विशेषा 0 'तदसंखिज्जइभागं ति' तस्य संज्वलनलोभसंख्येयभागस्यासंख्येयतमो भागस्तदसंख्येयतमो भागस्तम् । 'खीणे त्ति' लोभाणुमात्रेऽपि सर्वथा क्षीण इत्यर्थः, क्षपकनिर्ग्रन्थतामवाप्य मोहसागर तीर्खाऽर्मुहूर्तकालं विश्राम्यति यथोदधिं बाहुभ्यामुत्तीर्य स्तापे - सिर् पदमचालङ्घनीये जानुदनादिके जले प्राप्तः कश्चित् तारकपुरुषो विश्राम्यति । शेषं गतार्थमेवेति । / 1330 / / 1331 / / 1332|| 'ततः क्षीणमोहः सन्नसौ किं करोति ?, इत्याह छेउमत्थकालदुरिमसमए निदं खवेइ पचलं च । चरिमे केवललाभो खीणावरणंतरायस्स ॥ 1333॥ क्षीणमोहच्छद्मस्थकालस्यान्तर्मुहूर्तमानस्य योऽसो द्विचरमसमयः, चरमाद् द्वितीयो द्विचरमः, चरमो वा द्वितीयो यस्मादसौ द्विचरमः, असंख्येयानामेतद्गुणस्थानक समयानामुपान्त्यसमय इत्यर्थः, तत्र द्वित्वरमसमये निद्रां प्रचलां च क्षपयति चरमस विधं 'ज्ञानावरणम्, पञ्चविधमन्तरायम्, दर्शनचतुष्टयलक्षणं च चतुर्विधं दर्शनावरण क्षपयित्वा केवलज्ञानपत्रामोति । / 1333 / / अथावरणक्षये केवलज्ञानलाभ इत्यत्र निश्चय व्यवहारनयवादमुपदर्शयन्नाह- Acharya Shri Kallassagarsuri Gyanmandir आवरणक्यसमए नेच्छइ अनयस्स केवलुप्पत्ती । ततोऽणंतरसमए वबहारो केवलं भणइ ॥ 1334॥ निश्चयनयस्याऽयमभिप्रायः- यस्मिन्नेव समये आवरणस्य क्षय:- क्षीयमाणमावरणमित्यर्थः तस्मिक्षेत्र समये केवलज्ञानोत्पत्तिः, क्षीयमाणस्य क्षीणत्वात्, क्रियाकाल-निष्ठाकालयोरेकत्वात् भेदे चान्यत्र काले क्रिया, अन्यत्र व कार्योत्पत्तिरिति स्यात्, इदं चायुक्तम्, क्रियाविरहेस्पि कार्योत्पत्यभ्युपगमात् इत्थं च क्रियारम्भकालात् पूर्वमपि कार्योत्पत्तिप्राप्तेरतिप्रसङ्गादिति । व्यवहारनयस्तु- आवरणक्षयसमयादनन्तरसमये केवलोत्पत्ति भणति, आवरणस्य क्षयसमये क्षीयमाणत्वात्, क्षीयमाणस्य चाक्षीणत्वात्, क्रियाकाल-निष्ठाकायोर्भेदात्, तदेकत्वे च क्रियाकालेऽपि कार्यस्य सच्चे क्रियावैयर्थ्यप्रसङ्गात् । न च समानकालविनोः क्रिया-कार्ययोः कार्यकारणभावो युज्यते, सव्येतरगोविषाणादीनामपि तत्प्रसङ्गात् । / 1334 ॥ तथाच व्यवहारनयों निजपक्षं समर्थयति 1 छद्मस्थकाद्विश्वरमसमये निद्रां क्षपयति प्रचलां च । चरमे केवललाभः क्षीणावरणान्तरायस्य ॥ 1333 / / 2 आवरणसमये नैश्चयिकनयस्य केवलोत्पत्तिः । ततोऽनन्तरसमये व्यवहारः केवलं भणति ॥ 1334 ॥ आणं न खिज्जमाणे, खीणे जुत्त जओ तदावरणे । न य किरियानिद्वाणं कालेगतं जओ जुत्तं ॥ 135 ॥ यस्मात् क्षीयमाणे तदावरणे ज्ञानमुत्पद्यत इत्येतद् न युक्तम्, अस्य क्रियाकालत्वात्, तत्काले च कार्यसन्चाभ्युपगमस्य दूषितत्वात् ; किन्तु क्षीण एव तदावरणे ज्ञानं युज्यते, अस्य निष्ठाकालत्वात् । न च क्रिया-निष्ठयोः कालकत्वं युज्यते, प्रतिविहितत्वादिति । / 1335 ॥ अथ निश्चयनयः प्राह जैइ किरियाए न खओ को हेऊ तप्परिक्खए अन्नो ? / अह ताए, किह काले अन्नत्थ तई, खओ णत्थ ? ॥ 1336 ॥ हन्त ! व्यवहारवादिम् ! आवरणस्य क्षये भवता केवलोत्पत्तिरिष्यते, न तु तत्र क्षीयमाणे । तदत्र भवन्तं पृच्छाम:- आवरणक्षयकाले क्रिया समस्ति, नवा 1 / यदि नास्ति, तर्हि क्रियामन्तरेणावरणक्षये कोऽन्यो हेतुरिति वक्तव्यम् - न कोऽपि प्राप्नोतीत्यर्थः । अथास्त्यावरणक्षयकाले तद्धेतुभूता क्रिया, तया च तत्क्षयो विधीयते; तर्ह्ययातं क्रियाकाल-निष्ठाकालयोरेकत्वम्, इति कथमुच्यते- 'अन्यसमये क्रिया, अन्यत्र च तत्परिक्षयः' 1 / / 1336 / / किश्व किरियाकालम्मि खओ जै नत्थि तओ न होज्ज पच्छावि । जैवाकिरियस्य खओ पढमम्मि वि कीस किरियाए 1 ॥ 1337 यदि क्रियाकालेस्यावरणस्य क्षयो नास्ति, ततः पश्चादप्यसौ न भवेत्, अक्रियत्वात्, पूर्वकालवदिति । अथवा, यदि क्रियानिवृत्तौ द्वितीयसमयेऽक्रियस्य सत आवरणक्षयोऽभ्युपगम्यते, तर्हि क्रियान्वितमथमसमये किं क्रियया, तामन्तरेणाप्यावरणक्षयोपपत्तेः, क्रियाविरहितद्वितीयसमयवदिति । / 1337 ॥ क्रियाकाल-निष्ठाकालयोश्चैकत्वमागमेऽप्युक्तम्, इति निश्चयः स्वपक्षं द्रढयन्नाह - 1 ज्ञान न क्षीयमाणे, क्षीणे युक्तं यतस्तदावरणे । न च क्रियानिहानं कालैकत्वं यतो युक्तम् ॥ 1335 ॥ 2 यदि क्रियया न क्षयः को हेतुस्तत्परिक्षयेऽन्यः 1 अथ तया, कथं कालेऽन्यत्र सा, क्षयोऽन्यत्र ? ॥ 1336 ॥ 3 क्रियाकाले क्षयो यदि नास्ति ततो न भवेत् पश्चादपि । यदिवाऽक्रियस्य क्षयः प्रथमेऽपि किं क्रियया ? ॥ 1337 ॥ For Private and Personal Use Only
Page #296
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 289 विशेषाः जे निजरिजमाणं निजिणं ति भणियं सुए जं च । नोकम्मं निजरी नावरणं तेण तस्समए ॥ 1338 ॥ यद् यस्मात् "चलमाणे चलिए, जाव निजरिजमाणे निजिण्णे" इति वचनाद् निर्जीयमाणं कर्म निर्जीर्ण श्रुतेऽप्युक्तम, अतः क्षीयमाणं क्षीणमेव, इति नानयोः काल्भेद्ः। 'जं च ति यस्मादिदं चागमे प्रोक्तम् । किम् 1, इत्याह- "कैम्म बेइज्जइ नोकम्म निलरेज" इत्येतावत सूत्रं द्रष्टव्यम् , वेद्यमानावस्थायां कर्म वेद्यते, निर्जरावस्थायां तु नोकर्म- अकर्मेत्यर्थः, अन्यश्च वेदनासमयः, अन्यश्च निर्जरासमयः । ततस्तस्मात् कारणात् तत्समय आवरणक्षीयमाणतासमये- आवरणस्य निर्जरणसमय इत्यर्थः, 'नावरणं ति' नास्त्यावरण-नास्ति प्रतिबन्धकं कर्म, क्षीयमाणस्य क्षीणत्वादित्यर्थः ॥ 1338 ॥ प्रतिबन्धकाभावाच भवत्येवावरणक्षीयमाणतासमये केवलज्ञानोत्पत्तिः, कस्ता निरुणद्धि । अहमिति चेत्, इत्याह जै नाणमनावरणे वि नत्थि तो तं न नाम पच्छा वि। जायं च अकारणओ तमकारणओ च्चिय प्द्देजा॥1339॥ यद्यनावरणेऽप्यावरणाभावेऽपि केवलज्ञानमुत्पत्तिं न लभते. ततः पश्चादप्यावरणक्षयोत्तरकालं यदा किल त्वयेष्यते तदापि तदुत्पत्तिर्न स्यात् । अथावरणाभावाविशेषेऽप्यावरणक्षयसमये केवलझानं न भवति, तदुत्तरकालं तु पश्चाद् भवति, इति यहच्छया मोच्यते; हन्त । ताकारणा यदृच्छयैव प्रसूतिरस्य, ततोऽकारणत एव जातम् , अकारणतयैव तत् प्रतिपतेत् , विशेषाभावादिति ॥ 1339 ॥ तस्मात् किमिह स्थितम् 1, इत्याह- . नाणस्सावरणस्स य समयं तम्हा पगास-तमसो व्व । उप्पाय-व्वयधम्मा तह नेया सव्वभावाणं ॥ 1340 ॥ तस्मात् केवलज्ञानस्य तदावरणस्य च युगपदेवोत्पाद-व्ययधौं द्रष्टव्यौ । कयोरिव 1, इत्याह- प्रकाश-तमसोरिय । यथा हि युगपदेव तमो निवर्तते, प्रदीपादिप्रकाशस्तूत्पद्यते, इति य एव तमसो निवृत्तिसमयः स एव प्रकाशस्योत्पादसमयः । एवमिहापि युगपदेवावरणं निवर्तते, केवलज्ञानं तूत्पद्यत इति । आत्मद्रव्यं स्ववतिष्ठत इति । य एवावरणस्य क्षयसमयः स एव केवलज्ञानस्योत्पादस , यद् निर्जीयमाणं निर्जीर्णमिति भणितं श्रुते यच्च । नोकर्म निर्जीयते नावरणं तेन तत्समये ॥ 1338 ॥ x मुत्पत्तुंन+(निजिर) 2 चल्यमाने चलितः, यावद् निर्जीयमाणे निर्जीर्णः । 3 कर्म वेद्यते नोकर्म निर्यिंत । यदि ज्ञानमनाचरणेऽपि नास्ति ततस्तद् न नाम पश्चादपि । जातं चाकारणतस्तदकारणत एवं पतेत् ॥ 1339 ॥ 5ज्ञानस्यावरणस्य च समकं तस्मात् प्रकाश-समसोरिव । उत्पाद-व्ययधौं तथा ज्ञेयौ सर्वभावानाम् ॥ 134 ॥ मयः, तत्र हि समय आवरणस्य क्षीयमाणस्य क्षीणत्वात् , केवलज्ञानस्य चोत्पद्यमानस्योत्पनत्वात , आत्मद्रव्यस्य त्ववस्थितत्वादिति । एवं सर्वेषामपि भावानां मृद-'ङ्गुल्यादिपदार्थानां घट-ऋजुतादिभिरपूर्वपर्यायैरुत्पादः, पिण्ड-शिवक-स्थास-कोशादिभिः, वक्रत्वादिभिश्च प्राक्तनपर्यायैर्व्ययः, मृद-'ङ्गुल्यादिद्रव्यरूपतया त्ववस्थानं युगपद् भवतीति ज्ञातव्यमिति ॥ 1340 ॥ यदि चरमसमये केवललाभा, ततः किम् ?, इत्याह उभयावरणाईओ केव्ल्व्र्नान्न्-dsnnshaavo। जाणइ पासइ य जिणो नेयं सव्वं सयाकालं ॥ 1341 ॥ ततश्च सर्वमपि ज्ञेयं साय-'पर्यवसितं सदाकालं जिनः केवली जानाति केवलज्ञानेन, पश्यति च केवलदर्शनेन । कथंभूतः सन् 1, केवलवरज्ञान-दर्शनखभावस्तदव्यतिरिक्तखरूपः । तर्हि पूर्वमित्थमदृष्ट्रा किमितीदानीमेवं पश्यति', इत्याह- यत इदानीमुभयावरणातीतः केवलज्ञान-केवलदर्शनावरणद्वितयातीतत्वादित्यर्थः । ityssttaaviNshvigaathaarthH|| 1341 // अत एवाह संभिन्नं पासंतो लोगमलोगं च सवओ सव्वं । तं नत्थि जं न पासइ भूयं भव्वं भविस्सं च ॥ 1342 ॥ . सम्-एकीभावेन भिन्न संभिन्न-यथा बहिस्तथा मध्येऽपीत्यर्थः, अथवा, द्रव्य-क्षेत्र-काल-भावलक्षणं सर्वमपि शेयमत्र केवलज्ञानस्य विषयत्वेन दर्शितम् , तत्र संभिन्नमिति द्रव्यं गृह्यते, काल-भावौ च तत्पर्यायत्वाद् गृह्यते ताभ्यां च समस्ताभ्यां समन्ताद् वा भिन्न संभित्रमिति कृत्वा द्रव्यं संभिन्नमुच्यते । तत् पश्यन्नुपलभमानो 'लोकमलोकं च प्रसिद्धखरूपं पश्यन्' अनेन क्षेत्र प्रतिपादितं भवति । एतावदेव द्रव्यादि चतुर्विध क्षेयं, नान्यदिति । किमेवमेकया दिशा पश्यन् ?, इत्याह- सर्वतः सर्वासु दिक्षु । ताखपि किं कियदपि द्रव्यादि, उतन, इत्याह- सर्व निरवशेषम् । अमुमेवार्थ स्पष्टयन्नाह- तद् नास्ति किमपि शेयं भूतमतीतम् , भवतीति भव्यं वर्तमानम् , भविष्यच्च, यद् न पश्यति केवली ॥ इति नियुक्तिगाथार्थः । / 1342 ॥ 'संभित्रं पश्यन्' इत्युक्तम् , तत्र 'संभिन्नम्' इति कोऽर्थः 1, इत्याह उभयावरणातीतः केवलवरज्ञान-दर्शनस्वभावः । जानाति पश्यति च जिनो शेयं सर्व सदाकालम् ॥ 1341 ॥ 1 संभित्रं पश्यन् लोकमलोकं च सर्वतः सर्वम् । तद् नास्ति यद् न पश्यति भूतं भव्यं भविष्यच्च ॥ 1342 ॥ For Private and Personal Use Only
Page #297
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 290 विशेषा0 बाहिं जहा तहतो संभिन्नं सव्वपज्जवेहिं वा । अत्त-परनिव्विसेसं स-परपज्जायओ वा वि ॥ 1343 ॥ यथा. पहिस्तथाऽन्तश्चेति साभिन्नम् । अथवा, सर्वपर्यायैः संकर्णि व्यास संभिन्नम् । यदिवा, यथाऽऽस्मानं जानाति तथा परमपि, यथा पर तथात्मानमपि निर्विशेष जानाति, इत्येवं ख-परनिर्विशेष संभित्र, स्व-परपर्यायैर्वा युक्तं सभित्रमिति ॥ 134 ॥ अथवा-- संभिन्नग्गहणेणं व दवमिह सकाल-पज्जवं गहियं । लोगालोगं सव्वं ति सबओ खित्तपरिमाणं ॥ 1344 ॥ संभिन्नग्रहणेनेह सकाल-पर्यायं द्रव्यं गृह्यते, कालच पर्यायाश्च काल-पर्यायाः, सह तैर्वर्तत इति सकाल-पर्यायं स्ण्धिव्म्। 'लो. कालोकं च सर्वतः सर्वम्' इत्यनेन क्षेत्रपरिमाणं गृहीतम् । एतावदेव च झेयं यद् द्रव्यादिचतुष्टयामिति ॥ 1344 ॥ .. तच पश्यन् किम् , इत्याह 'तं पासंतो भूयाइं जं न पासइ तओ तयं नस्थि । पंचत्थिकायपजयमाणं नेयं अओऽभिहियं ॥ 1345 ॥ तच द्रव्यादि चतुर्विध ज्ञेयं पश्यंस्तकोऽसौ केवली भूतादिकालविशिष्टं तत् किमपि वस्तु नास्ति यत् न पश्यति । इतः, इत्याहयतो यस्मात् पश्चास्तिकापपर्यायराशिपमाणमेव ज्ञेयमागमेऽभिहितम् , नान्यत् । एतच्च द्रव्यादिचतुष्टयं न सहीतयेवेति भावः ॥ 1345 ॥ तदेवमियता ग्रन्थेन किमुक्तं भवति', इत्याह तैव-नियम-नाणरुक्खं आरूढो जं जिणो अमियवाणी । एत्तो स परंपरओ एत्तो जिणपवयणुप्पत्ती ॥ 1346 ॥ तदेवमियता ग्रन्थेनाऽयं स जिनोऽमितज्ञानी प्रोक्तः । यः किम् , इत्याह- यस्तषो-नियम-ज्ञानवृक्षपारूढो ज्ञानवृष्टिं पुश्चति प्राग निर्दिष्टः । एतस्माच्च स मागुक्तो भावपरम्परकः- एतस्मादेव चाचार्यपारम्पर्येण सामायिकादि श्रुतमायातमित्यर्थः । एतस्माच जिनप्रवचनोत्पत्तिरिति ॥ 1346 ॥ बहिर्यथा तथाऽन्तः संभिक्ष सर्वपर्यवेर्वा । आत्म परनिविशेष स्व-परपर्यायतो वापि ॥ 13 ॥ 2 संभिन्नग्रहणेन वा द्रध्यमिह सकाल-पर्यवं गृहीतम् । लोकालोकं सर्वमिति सर्वतः क्षेत्रपरिमाणम् ॥ 1र्न्. तत् पश्यन् भूतादि पद न पश्यति सकस्तदु नास्ति । पञ्चास्तिकायपर्ययमानं ज्ञेयं यतोऽभिहितम् ॥ 15 ॥ तपो-नियम-जानवृक्षमारूदो यरिजनोऽमितजानी । इतः स परम्परक इनो जिनमवचनोत्पतिः ॥ 15 अथोपसंहारपूर्वकं प्रकृतं स्मरयन्नाह 'निज्जुत्तिसमुत्थाणप्पसंगओ जाव पवयणुप्पत्ती । पासंगियं गयमियं वुच्छामि अओ उवग्घायं ॥ 1347 ॥ तदेवं सामायिकनियुक्तिसमुत्थानप्रसङ्गतः 'तेव-नियम-नाणरुक्खं आरूढो केवली अमियनाणी' इत्यादेरारभ्यंदानी जिनप्रवचनोत्पत्तिं यावत् प्रासङ्गिकमेवेदं गतम् । अतः प्रकृतमुपोद्धात प्राक्पतिज्ञातं वक्ष्यामीति । / 1347 ॥ परं प्रस्तुतोऽपि तिष्ठत्वद्यापि तावदुपोद्वातः । कुतः, इत्याह अच्छौ तावुग्धाओ का पुण जिणप्पवयणप्पसूइ त्ति । तं कित्तियाभिहाणं पवयणमिह को विभागो सो?॥1348॥ एयं पसंगसेसं बुत्तुमुवग्यायवित्थरं वोच्छं । तो सेसद्दाराई कमेण तस्संगहो चेमो ॥ 1349 ॥ तिष्ठतु तावदुपोद्धातः, केयं जिनप्रवचनोत्पत्तिः 1, तद्वा जिनप्रवचनं कियदभिधानम् ?, को वाऽभिधानविभागः स तस्य पर* चनस्य ? इति विनेयप्रश्नमाशङ्कच, एतज्जिनप्रवचनोत्पत्ति-प्रवचनैकार्थिकता-तद्विभागलक्षणं तृतीयं प्रसङ्गशेषमुक्त्वाऽभिधाय ततः 'उद्देसे निदेसे य निग्गमे' इत्यादिद्वारविध्युपन्यासेनोपोद्वातविस्तरं वक्ष्यामि । ततश्च 'नेयविही वयखाणविही य अणुओगो' इत्येतानि विशेषद्वाराणि क्रमेण वक्ष्यामि । एतस्य च भणनीयत्वेन प्रतिज्ञातस्यायं वक्ष्यमाणः संग्रहो मन्तव्यः । / इति गाथ्स्प्त्कार्थ्ः॥1348॥1341॥ का संग्रहः 1, इत्याह "जिणपवयणउप्पत्ती पवयणएगठिया विभागोय्। दारविही य नयविही वक्खाणविही य अन्नुओगो॥1350॥ इह जिनमवचनोत्पत्तिः, प्रवचनैकार्थिकानि, एकार्थिकविभागश्च, इत्येतत् त्रितयमपि तावत् प्रसङ्गशेषद्वाराण्युद्देश-निर्देशादीनि तेषां विधान प्ररूपणं विधिरविधिः, अयं तूपोद्धातः, नयविधिस्तूपक्रमादीनां मूलानुयोगद्वाराणां चतुर्थमनुयोगद्वारम् , ziSyAM''cAryaparIkSAbhidhAnaM तु व्याख्यानविधिः, अनुयोगस्तु सूत्रस्पर्शिकनियुक्ति, सूत्रानुगमश्च ॥ इति नियुक्तिसंग्रहगाथार्थः ॥ 1350 ॥ नियुक्तिसमुत्थानप्रसङ्गतो यावत् प्र्व्च्नोत्प्त्तिः। प्रासङ्गिकं गतमिदं वक्ष्यामि अत उपोदातम् ॥ ॥ 2 गाथा 1014 / / 3 तिष्ठतु सावदुपोद्धातः का पुनर्जिनप्रवचनप्रसूतिरिति । / तत् कियदभिधानं प्रवचनमिह को विभागः स्ः॥18॥ शेष-1 एतं प्रसङ्गशेषमुक्रवोपोदातविस्तरं वक्ष्यामि । ततः शेषद्वाराणि क्रमेण तसंग्रहवायम् ॥ 19 ॥ 4 गाथा 973 / 5 गाथा 1350 / जिनप्रवचनोत्पत्तिः प्रवचनकार्षिता विभागश्च । द्वारविधिश्वनयविधिव्याख्यानविधिनानुयोगः ॥ 15 ॥ For Private and Personal Use Only
Page #298
--------------------------------------------------------------------------
________________ Acharya Shri Kalassagarsur Gyanmandir www.kobatirth.org Shri Mahavir Jain Aradhana Kendra . 291 विशेषा0 एतदेवाह भाष्यकार:पासंगियमाइतियं दारविहि त्ति विहि उ उबग्धाओ । अणुओगद्दारं पुण चउत्थमिट्ठ नयविहि त्ति ॥ 1351 ॥ सीसा-यरियपरिक्खा वक्खाणविहि त्ति ख्न्न्म्जाया|सुत्त्प्फासिय्जुत्ती सुत्ताणुगमोऽयमणुओगो ॥ 1352 ॥ गाथाद्वयपपि गतार्थम् ॥ 1351 ॥ 1352 / / अथ प्रेरकः प्राहकिं पुण चउत्थदारं नयविहिमभिधाय तोऽन्नुओगोत्ति। चौदारासंगहिया वक्खाणविहि त्ति किंगहिया? ॥ 1353 ॥ नन्वनुयोगो व्याख्यानरूपत्वादनुगम एव, अत उपक्रमो निक्षेपानुगमो नय इत्यनुयोगद्वारोपन्यासक्रममाश्रित्य नयाना पूर्वमेवानुयोगोपन्यासो युज्यते । इति कथमिह चतुर्थद्वारवर्तिनो नयानभिधाय पश्चात् तृतीयद्वारवर्त्यनुगमरूपस्यानुयोगस्योपन्यासः कुत्ः। अपरश्न, चतुरनुयोगद्वारात्मकमेव शास्त्रं भवति । यश्चायमत्र व्याख्यानविधिरुपन्यस्तः स चतुर्णामनुयोगद्वाराणां मध्यादेकेनापि न संगृह्यते; तथाहि-न तावदयमुपक्रम-निक्षेप-नयेष्वन्तर्भवति, तल्लक्षणायोगात् । नाप्यनुगमे । अतोन व्याख्यानविधिः सूत्रानुगमरूपः, नापि मूत्रस्पर्शिकनियुक्त्यात्मकः, अतश्चतुरनुयोगद्वारासंगृहीत्वेनाऽप्रस्तुन्नात् कथमाकस्मिकोऽत्र व्याख्यानविधिहीतः! इति ॥ 1353 ॥ अत्राचार्यदेशीयस्य कस्याप्युत्तरमुपदर्य, निराकृत्य च घटमानकं वकीयमुत्तरं सूरिराह 'बंधाणुलोमयाए केई नजओ तई कमेणं पि। तीरै निबंधेउ जे तेणेयं बुद्धिपुन्य त्ति ॥ 1354 ॥ केचिदाचार्यदेशीया मन्यन्ते- एवमेव बन्धानुलोम्यादनुयोगनयविधिविपर्ययः । एतच्च 'न जो तैत्ति' यतः क्रमेणापि निव प्रासनिकमादिप्तिकं द्वारयिधिरिति विधिस्तूपोद्रातः । अनुयोगद्वारं पुनश्चतुर्थमिष्ठं मयविधिरिति ॥ 3511 A- .. शिष्या-'ऽचार्यपरीक्षा व्याख्यानविधिरिति कथनमर्यादा । सूत्रस्पर्शिकयुक्तिः सूत्रानुगमोऽयमनुषोगः ॥ 55 ॥ .कि पुनखानुहार मयविधिमभिधाय ततोऽनुयोग हति । चतुरासंगृहीती व्याख्यानविभिम कि गृहीतः ॥ 15 ॥ धानुलोमतथा केचिद् म पतः सा क्रमेणापि । शक्यते निवन्द सेनेयं इतिपूर्वेति ॥ 15 ॥ न्धु प्रन्थितुं शक्यत एवाऽसौ गाथा, तयथा 'दारविही वक्खाणविहि अणुओंगो नयविही प्ति। तस्मात् बुद्धिपुर्विके विपर्ययरचना । / 1354 ॥ कथम् , इत्याह अंतम्मि उ वण्णसिउ पुल्वमणुगमस्स जं नए भणइ । तं जाणावेइ समं वर्चति नयाणुओगो y॥1355॥ उपक्रमः, निक्षेपः, अनुगमः, नयाः, इत्यनुयोगद्वाराणामन्ते पूर्व नयानुपन्यस्य यदिदानीमनुगमस्यानुयोगस्य पूर्व प्रथम नयान मणति, तज्ञापयति भद्रबाहुखामी-- नया-'नुयोगी प्रतिसूत्र युगपदेव व्र्ज्त्ः। न हि नाम नयैः शून्पः काप्यनुयोगोऽस्ति, यदि युगपद् नया-'नुगमौ गच्छतः, तर्खेतदुपन्यासोऽपि युगपदेवास्तु, इति चेत् । तदयुक्तम् , अशक्यत्वात् । तस्मादनुयोगद्वारेष्वनुगमस्यान्त उपन्यस्तानामपि नयानां यदिह तदादौ तद्भणनं तद योगपचगमनज्ञापनार्थमिति ॥ 1355 ॥ अथ द्वितीयमेर्यस्य परिहारमाह- . सुत्ताणुगमावसरे गुरु-सीसाणुग्गहोवएसत्यं । वक्खाणविहिं जंपइ मूलहाराणहिकयं पि ॥ 1356 ॥ चतुर्यु मूलानुयोगदारेष्वनधिकृतमपि च- सेवनुक्तमपि च, व्याख्यानविधि मरिर्जस्पति । क ?, इत्याह-इह सूत्रानुगमावसरे- अनुयोग्स्यादावित्य्र्थ्ः। किमर्थम् , इत्याह-गुरुश्च शिष्यश्च गुरु-शिष्यो, नयोरनुग्रहो गुरु-शिष्यानुग्रहःतदुपलक्षित उपदेशो गुरु-शिष्यानुग्रहोपदेशस्तदर्यम् । इदमुक्तं भवति-गुणवताऽऽचार्येण गुणवते शिष्याय समस्तगुणोपेतं सूत्र व्याख्येयम्, इत्येवं गुरुशिष्यानुग्रहार्थं व्याख्यानविधायुपदिष्टे सुव्याख्यान सुश्रवणं च शास्त्रं भवति, इति गुणमपेक्ष्यानुयोगद्वारासंगृहीतोऽपीह व्याख्यानविधिरुक्त इति ॥ 1356 ॥ तदेवं व्याख्यान विधेरनधिकृतत्वमभ्युपगम्योक्तम् । यदिवा, तदेवासिद्धम् , इत्येतदाहाहवा साहिकय चिय वक्खाणंगं ति जं तओऽणुगमे । जं जं वक्खाणंगं तं तं सव्वं जओऽणुगमो ॥ 1357 ॥ वाविधिव्याख्यानविधिरनुयोगो भयविधिमेति । अन्ते तु वा म्यस्य पूर्वमनुगमस्य पद मयान् भणति । तज्ज्ञापयति समजतो भयोऽनुयोगमा 1155 ॥ सूत्रानुगमावसरे गुरु-शिष्यानुग्रहोपदेशार्यम् । व्याख्यानविधि जल्पति मूलद्वारानधिकृतमपि ॥ 135 ॥ " अथवा सोऽधिकृत एवं व्याख्यानाशामिति यत् सतोऽनुगमे । यद् यद् व्याख्यानाचं तत् तत् सर्व यतोऽनुगमः ॥ 1350 ॥ For Private and Personal Use Only
Page #299
--------------------------------------------------------------------------
________________ www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir Shri Mahavir Jain Aradhana Kendra 292 विशेषा अथवा, स व्याख्यानविधिरधिकृत एवेह द्रष्टव्यः 'सा' इति प्राकृतत्वात् स्त्रीलिङ्गनिर्देशः । कथं पुनरसाविहाधिकृतः, इत्याह-'यद् यस्माद् व्याख्यानाङ्गमिति, ततस्तस्मादनुगमेऽधिक्रियत इति प्रक्रमः । यदि नाम व्याख्यानाङ्गमसौ, तथापि कथमनुगमेऽन्तर्भवति', इत्याह- यद् यद् व्याख्याना, तत् तद् यस्मादनुगमः, तत्कारणत्वात् , व्याख्यानाङ्गं च व्याख्यानविधिः, तस्मादनु गमेन्तर्भवतीति ॥ 1357 ॥ व्याख्यानाङ्गत्वमेवाऽस्य भावयितुमाह.सुत्ताणुगमाईए वक्खाणविही जओ तदंगं सा । जं च सुयावसरे चिय सफलाइं गवाइनायाई ॥ 1358 ॥ .. यतश्च सूत्रानुगमस्यादौ प्रथमं व्याख्यानविधिः 'तीर्थकर-गणधरैरुक्तः' इति शेषः, तथा चेहापि व्याख्याविधान पूर्वमुक्तम्-- सुत्तं पयं पयत्थो संभवओ विग्गहो वियारो य । दूसियसिद्धी नयमयविसेसओ नेयमणुसुसं ॥ 1 ॥ . यत्तदोनित्याभिसंबन्धात् , तस्माद् व्याख्यानान्ग्ग्म्सौ। यच्च यस्मात् श्रुतावसर एव सूत्रानुगमप्रस्ताव एव 'गोणी चंदणकथा नेटीउ सावए पहिरगोहे' इत्यादिनाऽत्रैवानन्तरं वक्ष्यमाणानि व्याख्यानविधिगतानि गवायुदाहरणानि सफलानि भवन्ति, नाम्यया । इदयुक्त भवति-सूत्रव्याख्यानविधिविषयाण्येव हि गवाघुदाहरणानि वक्ष्यन्ते, तानि च सफलानि तदा भवन्ति यदा व्याख्यानविषिरनुगयाइमेव भवति । तदहिभूतत्वे तु तस्य तानि निरालम्बनान्येव स्युरिति ॥ 1358 ॥ __ अत्र प्रेरका माह. जेइ साणुगमंगं चिय दारविहीए तओ किमाईए । उयारेउं भन्नै उक्कमकरणे गुणो को णु 1 ॥ 1359 ॥ - यदि स व्याख्यानविधिरनुगमागमेवेष्यते, तर्खग्रतोऽनुगमादेरवतार्याऽऽकृष्य किमिति 'देसे निदेसे य निग्गमे इत्यादिवक्ष्यमाणद्वारविधेरादौ समानीय भण्यते- 'गोणी चंदनकथा' इत्यादिना किमिति द्वारविध्यादौ मणिष्यते ? इत्यर्थः । यदैव बने भूत्र व्याख्यास्यते तदेव तर्हि व्याख्यानविधिः 'गोणी चंदनकथा'.इत्यादिर्वक्तुमुचिता, किमिति 'उसे निरसे य इत्यादिरविधिरोगेष प्रस्तुतस्थाने निर्दिष्टः, इति भावः । को वेवमुत्क्रमकरणे गुणलाभ:-न कश्चिदित्यर्थः ॥ 1359 ॥ , पत्रानुगमावी व्याख्यानविधिर्यतस्तवनं सः । यच भुतावसर एवं सकलानि गवादिशातानि ॥ 1 ॥ 54 ॥ 2 गाथा 1.01 / 3 गाथा 1435 ॥ यदि सोऽनुगमाझमेव द्वारविधी ततः किमादी अवतार्थ भण्यते रकमकरणे गुणः को सु ॥ 59 ॥ 5 माथा 903 / अत्रोत्तरमाह दारविही वि महत्था तत्थ वि वक्वाणविहिविवज्जासो । मा होज्ज तदाईए वक्खाणविहिं निरुवेइ ॥ 1360 ॥ द्वारविधिरपि सूत्रबद् बहुवृत्तान्तः कल्याणहेतुः, इत्यतस्तत्रापि व्याख्यान विधिविपर्ययोऽविधिव्याख्यानं मा भूत । अतो 'दारविही य नयविही वखाणविही य अणुओगो' इत्येवं संग्रहगाथायामनुयोगादौ निर्दिष्टोऽपि ततोऽवतार्य तदादौ द्वारनिध्यादौ व्याख्यानविधि निरूपयति । / 1360 ॥ . द्वारविध्यादौ निर्दिष्टस्य vyAkhyAnavidheya'ktataraguNadarzanArthamevAha-- एत्थेव गुरू सीसं सीसो य गुरुं परिच्छिउं पन्छा । वोच्छी सोच्छी व सुहं मोच्छी व सुदित्त्त्थ्पेयालो॥1361॥ . 'एत्थेव ति' अत्रैव द्वारविध्यादौ निर्दिष्ट व्याख्यानविधि श्रुत्वा 'सुदिपेयालो त्ति' सुदृष्टव्याख्यानविधिविचारो गुरुः शिष्यम् , शिष्यो वा गुरुं परीक्ष्य पश्चाद् गुणवते शिष्याय द्वारविधेरप्यर्थ सुखेनैव वक्ष्यति गुरुः, गुणवदाचार्यान्तिके श्रोष्यति का शिष्यः, मोक्ष्यति वा त्यक्ष्यति वा दोषवन्तं शिष्यं गुरुः, गुरुं वा तद्वन्तं शिष्यः, इति गुणमपेक्ष्य द्वारविध्यादौ व्याख्यानविधिनिर्दिष्ट इति ॥ 1361 ॥ - अत्र प्रेरकः प्राह साणुगमंग पि इहं जै भन्नै किं न कीरै इहेव 1 / दाएइ पयत्तयरं वक्खाणविही य सुत्तम्मि ॥ 1362 ॥ ननु यद्यनुगमागमपि सन् गुणापेक्षया व्याख्यान विधिरिह शारविधेरादौ भण्यते, न तु सूत्रानुगमादौ, तहि जिणपवयणउप्पत्ती' इत्यादिसंग्रहगाथायामपीहेब द्वारविधेरादौ किन क्रियते-किं नोपादीयते, येन वैक्खाणविही य अणुओगो' इत्येवमनुगमादौ निर्दिष्टः । अत्रोत्तरमाह-संग्रहगाथायामित्थमुपन्यासं कुर्वनेतद् दर्शयति । किम् , इत्याह- प्रयवतरं यथा भवत्येवं मूत्रानुगमे व्याख्यानविधिरन्वेषणीय एव । यद्यपि हि द्वारविधौ कथमप्यसौ न जायते तथापि सूत्रानुगमावसरे गुणवदाचार्य-शिष्यपरिग्रहादिको विधिरवश्यमेव कर्तव्यः, इति संग्रहगाथायामनुगमादौ व्याख्यानविधिरुपात इति भावः ॥ 1362 ॥ द्वारविधिरपि महास्तत्रापि व्याख्यानविधिविपर्यासः । मा भूत् तदादी व्याख्यानविधि निरूपयति ॥ 10 ॥ 1गाथा 1350 / 3 अग्रेव गुरुः शियं शिष्यश्च गुरुं परीक्ष्य पश्चात् । वक्ष्यति श्रोष्यति वा सुखं मोक्ष्यति वा सुरएविचारः ॥ 13 ॥ * सोऽनगमाङ्गमापीह यदि भगवते किं न क्रियत इहैव । दर्शयति प्रयत्नतरं व्याख्यानविधिश्च सूत्रे ॥ 1362 ॥ For Private and Personal Use Only
Page #300
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -293 bissbaa anye त्वाचक्षते । किम् ?, इत्याह अणुओगाइविभागे वक्खाणविही वि तप्पसंगेण । जंपंति केइ तेसिं वुत्तुं सौं व को जोग्गो ? ॥ 1363 ॥ संगहगाहाए पुणो अणुओगाईए बिति दाएण्ता|जो वन्निओऽणुओगो सोऽयं स विही जदत्थं ति॥ 1364 ॥ इह कोचिन पुनरेवं जल्पन्ति । किम् !, इत्युच्यते- अणुओगो य निओगो भास-विभासा य वत्तियं चेव' इत्यादिना ग्रन्थेनाऽनुयोग-नियोग-भाषादीनां विभागविशेषेऽभिधास्यमाने व्याख्यानविधिरपि तत्प्रसङ्गेन द्वारविधेरले संग्रहगाथायामुक्तोऽपि पूर्वमेव निर्दिष्टः । किमर्थम् ?, इत्याह- तेषामप्यनुयोग-नियोग-भाषादीनां वक्तुं श्रोतुं वा को योग्यः, इति परिज्ञानार्थम् । "जिणपवयणउप्पत्ती' इत्यादिसंग्रहगाथायां पुनः 'वैवखाणविही य अणुओगो' इत्येवमनुयोगस्यादौ द्वारविधेस्त्वग्रतो व्याख्यानविधिमुपदर्शयन्त एतद् अवते यदुत- योऽनुयोगादिविभागावसरे द्वारविधेः पूर्वमनुयोगो वर्णितः, सोऽयं संग्रहगाथान्ते । अयमत्र भावा- "जिणपवयण' इत्यादिसं. ग्रहगाथाय प्रथमं द्वारविधिः, ततो व्याख्यानविधिः, ततोऽनुयोग उक्त इति, ततः प्रवचनैकार्थिकद्वारव्याख्यायो 'अणुओगो य नियोगी' इत्यादिगाथयाऽनुयोग उक्तः, ततो 'गोणी चंदण' इत्यादिना स्वरूपतो व्याख्यानविधिः, ततो 'देसे नीसे' इत्यादिद्वारविधिः, ततोऽपि सूत्रानुयोगः, इत्ययं क्र्म्ः। अत्र च यथा द्वारविधेः पूर्व स्वरूएतो व्याख्यानविधिरुक्ता, एवं यदि संग्रहगाथायामपि द्वारविधेः पूर्व नामतोऽप्युच्येत तदा कस्याऽप्येवं संशयः स्यात- संग्रहगाथान्तोक्तानुयोगदारविध्यनन्तरोक्तमूत्रानुयोगयोस्तावदेकत्वं सुबोधम, संग्रहगाथान्तोक्तानुयोगव्याख्यानरूपत्वात् मूत्रानुयोगस्य, किन्तु प्रवचनेकाथिकव्याख्यावसरे अणुओगो य निओगो' इत्यत्र योऽनुयोग उक्तः स संग्रहगाथान्तोक्तानुयोगादयोऽनन्यो वा इति । यदातु संग्रहगाथायामनुयोगमत्यासमगव विधिरुच्यते, सदैस निधीयतेयस्य अणुओगो य निओगो' इति गाथान्तोक्तानुयोगस्य निमित्तं द्वारबिधिरता, संग्रहगाधान्तोक्तानुयोगोऽपि स एवेति निर्दिष्ट यदर्थ स व्याख्यानविधिर विधेः पूर्व स्वरूपत उक्तः, अत्र तु संग्रहगाथायामनुयोगस्यादी नाममात्रेणैवोक्त इति ॥ 136 / / 136 // तदेवं चालना-प्रत्यवस्थाने विधाय प्रस्तुत जिणपवयणौष्पत्ती' इत्यादिगाथाव्याख्याशेष, वक्ष्यमाणगाथाप्रस्तावना चाह अनुयोगादिविभागे व्यायानविधिरणि तत्प्रसनन । जल्पन्ति केचित तयोर्दकुं श्रोतुं वा को योग्यः ॥ 33 ॥ संग्रहगाधायां पुनरमुयोगादी घुयन्ति दर्शयन्तः । यो वर्णितोऽनुयोगः सोऽयं स विधिर्यदर्थमिति ॥ 1365 ॥ 1 गाथा 1385 / 3 गाथा 1350 / 4 गाथा 1435 / 5 गाथ्। 953 / सुयमिह जिणपवयणं तस्सुप्पत्ती प्स्ण्गोऽभिहिया। जिण-गणहरवयणाओ इमाइं त्र्साभिहान्नाई॥1365॥ यदुक्तम्- 'केयं जिनप्रवचनोत्पत्तिः " तह जिनप्रवचनं तावत् श्रुतमुच्यते, इत्यसकृत् मसिद्धमेव । अस्य चोत्पत्तिनियुक्तिसमुत्थानप्रसङ्गतः 'अत्थं भासइ अरहा सुतं गंथेति गणहरा निउणं' इत्यादौ 'जिन-गणधरेभ्यः' इति वचनात् पूर्वमप्यभिहितैष । यत्पुनरुक्तम्- 'तथा, जिनप्रवचनं कियदभिधानम् , अभिधानविभागोवाऽस्य कः' इति । तत्रैतानि तापदस्याभिधानानि ॥ इति पञ्चदशगाथार्थः ॥ 1365 ॥ . कानि पुनस्तानि ?, इत्याह ऐगडियाणि तिन्नि उ पवयण सुत्तं तहेव अत्थो य ! एकेकस्स य एत्तो नामा एगठिया पंच ॥ 1366 ॥ एकोऽयों येषां तान्येकाथिकानि त्रीण्येव । कानि पुनस्तानि ?, प्रवचनमुक्तार्थम् , वक्ष्यमाणार्थ च, सामान्येन श्रुतज्ञानम् । सूचनात् सूत्र, तद्विशेष एन । अर्यत इत्यर्थः, अयमपि तद्विशेष एव । एषां च प्रवचन-सूत्रा-'र्थानां मध्य एकैकस्य प्रत्येकमेकाथिकानि पश्च पञ्च नामानि भवन्ति ॥ इति नियुक्तिगाथार्थः ॥ 1366 ॥ भाष्यम् जैमिह पगयं पसत्थं पहाणवयणं च पवयणं तं च । सामन्नं सुयनाणं विसेसओ सुत्तमत्थो य ॥ 1367 ॥ गतार्या ॥ 1367 ॥ सूत्रशब्दस्यार्थमाह सिंचइ खरै जमत्थं तम्हा सुत्तं निरुत्तविहिणा वा । सूएइ सवै सुव्वै सिव्वै सरए व जेणत्थं ॥ 1368 ॥ पिंच क्षरणे सिश्चति क्षरति यस्मादर्थान् , ततो निरुक्तविधिना सूत्रम् । अथवा, निरुक्तविधिनैव सूचयति, स्रवति vArthAnixpica- पोमिह जिनप्रवचनं तस्योत्पत्तिः प्रसङ्गतोऽभिहिता । जिन-गणधरवचनादिमानि तस्याभिधानानि ॥ 1365 ॥ 2 गाथा 1119 / तीर्थकानि श्रीणि तु प्रवचनं सूर्य तथैवार्थश्च । एकैकस्य चेतो नामान्येकाथिकानि पत्र ॥ 13 ॥ 6 ॥ या प्रकृतं प्रशस्तं प्रधानवचनं च प्रवचनं तच्च । सामान्यं श्रुतज्ञानं विशेषतः सूत्रमर्थश्च ॥ 13 ॥ 5सिं..ते क्षरति यदर्थ तस्मात् सूत्रं निरुतविधिना बा । सूचयति सवति श्रूयते सीव्यति सरति वा येनार्थम् ॥ 1398 ॥ For Private and Personal Use Only
Page #301
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 294 विशेषा0 ति सूत्रम् । श्रूयत इति वा सूत्रम् । सीव्यते विशिष्टघटनामानीयत इति वा सूत्रम् । सरति वाऽर्थमनुगच्छति यस्मात् ततः सूत्रमिति ॥ 1368 ॥ तथा अबिवरियं सुत्तं पिव सुठिय-वावित्तौ व सुत्तं ति । जो सुत्ताभिप्पाओ सो अत्थो अज्जए जम्हा ॥ 1369 ॥ अर्थव्याख्यानतो यावदयाप्यविकृतं तावत् सूत्रं सुप्तमिव सुप्तमुच्यते, माकृतशैल्या च 'सुत्त' इति । अथवा, सुस्थितत्वात् ममाणाबाधितत्वात् , व्यापितत्वाच सूत्रम्, माकृतत्वादेव च 'सुत्त' / अर्थशब्दस्यार्थमाह- पा सूत्रस्याभिमायः सोऽर्थोऽभिधीयते पमादर्यते गम्यत इत्यर्थः ॥ 1369 ॥ अथ प्रेरका माह संह पवयणेण जुत्ता न सुयत्थेगत्थया परोप्परओ । जं सुयं वक्खेयं अत्यो तं तस्स पक्खाणं ॥ 1370 ॥ जुजै च विभागाओ तिण्ह वि भिन्नत्थया न चेह्र्हा। एगत्थाणं पि पुणो किमिहेगत्वाभिहाणेहिं ? ॥ 1371 ॥ ननु प्रवचनेन सह सूत्रा-'र्थयोरेकार्थता युक्ता, तद्विशेषत्वात् । तयोः सूत्रार्थयोः पुनः परस्परत एकार्थता न युज्यते, तयोरत्यन्तभेदात; तथाहि- व्याख्येयं मूत्रम् , तव्याख्यानं चार्थ इति महान् भेदः । अथवा, त्रयाणामप्येषां प्रवचन-सूत्रा-'र्थानां भिन्नार्थव पुज्यते । 'नच त्ति न पुनः 'एकार्थता' इति शेषः, विभागाद् भिन्नविषयत्वात् । सामान्यविषयं हि प्रवचनम्, विशेषविषयौच मूत्राथी, इति कथं तेस्सामेकार्थ्ता। न हि मृद्-घट-शरावादीनामेकार्थता युक्तिमती । इतरथा- योकार्थान्येतानि त्रीण्यपि, तर्हि 'ऐकेकस्स य एत्तो नामा एगडिया पश्च' इत्यनेन यान्येकैकस्य पञ्च पञ्चैकाथिकान्यभिधास्यन्ते, तानिन युज्यन्त एव । न हीन्द्र-शकपुरन्दरादिशब्दानामेकार्थानामपि पुनरपि प्रत्येकमेकाथिकान्युपपद्यन्त इति ॥ 1370 ॥ 1371 // -- x सक्त-1 अविवृतं सुप्तमिव सुस्थित-न्यापिरवतो वा सूत्रामिति । यः सूत्राभिप्रायः सोऽधोऽयंते यस्मात् ॥ 1369 ॥ सह प्रवचनेन युक्ता न श्रुतार्थकार्धता परस्परतः । यत् श्रुतं व्याख्येयमर्थस्तत् तस्य व्याण्यामम् ॥ 57. ॥ घुज्यते च विभागात् प्रयाणामपि भिक्षार्थता न चेतरथा । एकार्थानामपि पुनः किमिदकार्थाभिधानः ॥ 31 ॥ गाथा 139 अत्र प्रतिविधानमाहमेउलं फुल्लं ति जहा संकोय-विबोहमेत्तभिन्नाई । अत्थेणाभिन्नाई कमलं सामण्णओ चेगं ॥ 1372 ॥ अविवरियं तह सुत्तं विवरीयमत्थो त्ति बोहकालम्मि । किंचिम्मत्तविभिन्ना सामान्नं पवयणं नेयं ॥ 1373 ॥ यथेह मुकुल, फुल्लमिति च, एतयोः संकोच-विकाशरूपतया भेदः, सामान्यार्थतया चाभेदा कमलमिति । म चैषां पुनः प्रत्येकमेकार्थिकानि न युज्यन्ते, किन्तु श्रूयन्त एवं प्रत्येकं तदेकार्थिकानि, तद्यथा- आयस्य मुकुलं, इल, कोरक, जालक, कलिका, वृन्त्मित्यादि। द्वितीयस्य तु फुल्ल, विकोचं, विकाश, विकसितम्, उन्मीलितम् , उन्मिषित, मितम् , उभिदे, विजृम्भितं, हसितम् , उबुद्धं, व्याकोशमित्यादि । तृतीयस्य कमलं, पनम् , अरविन्दं, पङ्कजं, सरोजमित्यादि । तथहाऽप्यक्खितार्थतो कलकल्प मूत्रमुच्यते, तदेव बोधकाले व्याख्यानकाले विवृतं सत् समुत्फुल्लकमलकल्पमर्थोऽभिधीयते । विशेषरूपतगाच किश्चिन्यात्रमनयोर्भेदः, सामान्यरूपतया त्वेकत्वं ज्ञेयं प्रवचनं श्रुतज्ञानमिति । न चैषां प्रवचन-सूत्रा-'र्थानामेकाथिकानिन युज्यन्ते 'सेयधम्म तित्थ' इत्यादिनाऽनन्तरमेवाभिधास्यमानत्वादिति ॥ 1372 ॥ 1373 // अत्र दृष्टान्तान्तरेणापि प्रवचन-सूत्रा-'र्थानामेकार्थत्वादिरूपतां समर्थयाह सामन्न-विसेसाणं जह वेगा-णेगया व्व्त्थाए। तदुभयमत्थो यजंहा वीसुं बहुपज्जवा ते य ॥ 1374 ॥ एवं सुत्त-त्थाणं एगा-णेगट्ठया व्व्त्थाए। पवयणमुभयं च तयं तियं च बहुपजयं वीसुं ॥ 1375 ॥ - 'या' इति कमलोदाहरणापेक्षयोदाहरणान्तरत्वसूचकः । ततश्च यथा पा सामान्य-विशेषयोर्व्यवस्थया विवक्षयैकता, अनेकता च दृष्टा- एकार्थत्वम्, अनेकार्थत्वं च इस्स्त्त्मित्य्र्थ्ः। तथाहि- अर्थलक्षण एकसिम द्वयोरपि सामान्य-विशेषयोत्तस्वादेकार्थता: सामान्यस्य च विजातीयव्यावृत्ताकारमत्ययनिवन्धनत्वात्, विशेषाणां तु सजातीय-विजातीयभिमत्वप्रतिभासकारणत्वादनेकार्थता । मुकुल फुलमिति यथा संकोच-वियोधमात्रभिन्नानि । अनामिकानि कम सामान्यतकम् पिकोडां- पथा-1 ... अविवृतं तथा सूत्र वित्तमर्थ इति बोधकाले । किचिम्मानविभिती सामान्य प्रवचनं शेयम् ॥ 15 ॥ 1 गाथा-74॥ सामाम्य-विशेषयोर्यथा वैका-'मेकता व्यवस्थया । सदुभयमर्थश्च पया विचन बहुपर्यवास्ते ॥ 4 ॥ 2 एवं सूत्रा-'र्थयोरेका-उनेकार्थता व्यवस्थया । प्रवचनमुभयं च तत् त्रिकं ca bahuparyaya vivat // 15 // .ga. zyate e| For Private and Personal Use Only
Page #302
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org 295 विशेषा0 'तदुभयमत्थो य जह त्ति' यथा च तयोः सामान्य-विशेषयोरुभयं तदुभयमर्थो भण्यते- अर्थशब्दवाच्यं द्वितयमप्येतद् भवतीत्यर्थः । ते च सामान्य-विशेषा-'र्थलक्षणास्त्रयोऽप्यर्था विष्वक् पृथग् यथा बहुपर्याया बढेकार्थाः, तद्यथा- सामान्यं, सत्ता, भाव इत्यादि। विशेषाः, भेदाः, पर्याया इत्यादि । अर्थः, द्रव्यं, वस्त्वित्यादि । एवं प्रस्तुतयोः मुत्रा-'र्थयोरपि विवक्षयैकार्थतादयो भावनीयाः, तथाहि-प्रवचनलक्षण एकस्मिन्नर्थे द्वयोरपि सूत्रा-'र्थयोवृत्तत्वादेकार्थता; सूत्रस्य वाचकत्वात् , अर्थस्य तु वाच्यत्वाद् भिन्नार्थता । 'पवयणमुभयं च तय ति तच्च सूत्रा-'र्थयोरुभयमपि प्रवचनमुच्यते । त्रिकं चैतत् सूत्रा-'र्थ-प्रवचनलक्षणं विष्वक् पृथग् बहुपर्यायं बहेकाथिकम् , तथा च वक्ष्यति- 'सुयधम्म तित्थ मग्गो' इत्यादि ॥ 1374 / / 1375 // - अथवा, नयमतभेदादेषां त्रयाणामपि प्रवचनादीनामेकार्थता, पृथग्बहुपर्यायस्वं च न विरुध्यते, इति दर्शयन्नाह-: अहवा सव्वं नामं वंजणसुडियनयस्स भिन्नत्थं । इयरस्स अभिन्नत्थं संववहारो य तदवेक्खो ॥ 1376 ॥ .. संववहारट्ठाए तम्हा जेणेगया, न निच्छ्यो। तो जुत्ताई तेसिं वीसुं पज्जायनामाइं ॥ 1377 ॥ अथवा, व्यञ्जनशुद्धिकनयः समभिरूढलक्षणः शुद्धनयस्तस्याभिभायात् सर्वमपि नाम भिन्नार्थमेव, शब्दभेदात् , घट-पटाथभिधानवदिति । इतरस्य तु नैगमादेरर्थनयस्याभिषायादभिन्नार्थमपि नाम भवति, वस्तुनोऽनेकपर्यायत्वात् , शक्रे-न्द्र-पुरन्दरादिनामवदिति । किञ्च, संव्यवहारश्च लोकव्यवहारश्च तदपेक्षोऽभिन्नार्थनामापेक्ष एकार्थिकनामापेक्षा प्रायः प्रवर्तत इत्यर्थः, स्वः, स्वर्गः, सुरसब, त्रिदशावासः, त्रिविष्टपं, त्रिदिवमित्यायेकार्थिकनाममालादिशास्त्राणां संव्यवहारनयापेक्षयैव प्रवृत्तेरिति । ततः किम 1, इत्याह-'संवबहारेत्यादि' तस्माद् येनोक्तमकारेण संव्यवहारार्थतया व्यवहारनयापेक्षया नान्नामेकता- एकार्थताऽप्यस्तीत्यर्थः, न निश्चयतः शुद्धतरशब्दमयलक्षणनिश्चयनयमतेन सर्वेषामपि भिन्नार्थत्वाद् न कचिदेकार्थतेत्यर्थः । ततस्तस्मात् तेषां प्रवचन-सूत्रा-'र्थानां विष्वक् पृथग व्यवहारनयमतेन युक्तानि घटमानकानि पर्यायनामान्येकाथिकाभिधानानि । / इत्येकादशगाथार्थः ॥ 1376 ॥ 1377 // तत्र प्रवचन-मूत्रयोस्तावत् पञ्च पश्चैकार्थिकान्याह1 गाथा 1374 / 2 अथवा सर्व नाम व्यानशुन्द्रिकमयस्य भिन्नार्थम् । इतरस्याऽभिन्नार्थ संव्यवहारश्च तदपेक्षः ॥ 1376 ॥ संग्यपहारार्थतया तस्माद् येनेकता,निश्चयतः । ततो युक्तानि तेषां विष्वक् पर्यायनामानि ॥ 17 ॥ सुयधम्म तित्थ मग्गो पावयणं पवयणं च एगट्ठा । सुत्तं तंतं गंथो पाठों सत्थं च एगट्ठा ॥ 1378 ॥ श्रुतधर्मः, तीर्थ, मार्गः, मावचन, प्रवचनम् , एतानि प्रवचनैकार्थिकानि । सूत्र, तन्त्रं, ग्रन्थः, पाठः, शास्त्र च, इत्येतानि सूत्रैकार्थिकानि ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ 1378 ॥ तत्र श्रुतधर्म इति कोऽर्थः 1, इत्याह बोहो सुयस्स धम्मो सुयं व धम्मो स जीव्प्ज्जाओ। सुगईए संजमम्मि य धरणाओ वा सुयं ध्म्मो॥1379| श्रुतस्य धर्मः स्वभावः, स च बोधः, बोधस्वभावत्वात् श्रुतस्य । अथवा, श्रुतं च तदू धर्मश्च श्रुतधर्मो जीवपर्यायः अथवा, सुगतो, संयमे वा धारणात् धर्मः श्रुतमुच्यते, श्रुतं च तद् धर्मश्चेति श्रुतधर्मः ॥ 1379 / / अथ तीर्थशब्दार्थमाह-- 'तित्थं ति पुव्वभणियं संघो जो नान्न्-च्र्न्न्-स्ण्घाओ। इह पवयणं पि तित्थं तत्तोऽणत्यंतरं जेण ॥ 1380 ॥ तीर्यतेऽनेनेति तीर्थ पूर्वमेवाऽत्राप्युक्तम् । किम् , इत्याह- संघः । किविशिष्टः । शान-दर्शन-चारित्रगुणसंपातः । इह तु प्रवचनमपि तीर्थमुच्यते यस्मात् , ततः संघातात् तदपि श्रुतज्ञानरूपत्वादनान्तरमेवेति ॥ 1380 ॥ मार्गशब्दार्थमाह मइजिज्जइ सोहिज्जइ जेणं तो पवयणं तओ मग्गो । अहवा सिवस्स मग्गो मग्गणमन्नेसणं पंथो ॥ 1381 ॥ ततस्तस्मात् प्रवचनं मार्ग उच्यते । येन किम् ?, इत्याह- 'मजू शुद्धौ' मुज्यते शोध्यतेऽनेन कर्ममलिन आत्मा, तस्माद् हेतोः । अथवा, मार्गणं मार्गोऽन्वेषणं पन्थाः शिवस्येति ॥ 1381 ॥ , भुतधर्मस्तीर्थ मार्गः प्रावचनं प्रवचन कार्यानि । सूत्रं तन्त्र प्रन्या पाठः शावं वैकार्थानि ॥ 17 ॥द्धी-1+ tA2 पोधः श्रुतस्य धर्मः श्रुतं वा धर्मः स जीवपर्यापः । सुगतौ संयम धारणा वा भुतं धर्मः ॥ 79 ॥ . तीर्थमिति पूर्वभणितं संघो यो शाम-चारित्रसंघातःह प्रवचनमपि तीर्थ ततोऽनन्तरं pen16.॥ प.छ.ज. 'र्स' / 5 मुज्यते शोध्यते येन ततः प्रवचनं ततो मार्ग्॥ अथवा शिवस्य मार्गों मार्गणमम्वेषणं पन्थाः ॥ 11 ॥ For Private and Personal Use Only
Page #303
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir 296 विशेषा0 अथ भावचनशब्दार्थमाह पैगयाइअभिविहीए परयणं पावयणमाइवयणं वा । सिवपावयवयणं वा पावयणं, पवयणं भ्न्निय्ण्॥1382॥ 'पगयाइ त्ति' पूर्ववत् प्रगताद्यर्थोत्रापि प्रशब्दः, AG मर्यादायाम् , अभिविधौ च गृह्यते । प्रगतं, प्रशस्त, प्रधानम् , आदी या जीवादिष्वभिविधि-मर्यादाभ्यां वचनं मावचनम् , शिवमापकं वा वचनं मावचनमुच्यते । प्रवचनशब्दार्थस्तु मागेद भणित इति । तदेवमुक्ता प्रवचनैकार्थिकविभागः ॥ 1382 ॥ अथ सूत्र-तन्त्र-ग्रन्थशब्दार्थमाहसुत्तं भणियं तंतं तणिजए तेण तम्मि व जमत्थो । गंथिज्जइ तेण तओ तम्मि व तो तं मयं गंथो ॥ 1383 ॥ सूत्रशब्दार्थस्तावत् प्रागेव भणितः । तन्त्रशब्दार्थस्तूच्यते- 'तनु विस्तारे' तन्यते विस्तार्यते यद् यस्मादनेन, अस्मात् , अस्मिन् वार्थ इति तन्त्रम् । अथवा, तन्यते विशिष्टरचनया तदेव विस्तार्यत इति तन्त्रं सूत्रमेयोच्यते । तथा, प्रथ्यतेऽनेन, अस्मात् , अस्मिन् वार्थ इति तदेव ग्रन्थ उच्यते । अथवा, तदेव प्रथ्यते विरच्यत इति ग्रन्थः ॥ 1383 / / पाठ-शास्त्रयोः शब्दार्थमाह पैढणं पाढो तं तेण तम्मि व पढिजएऽभिधेयं ति ! सासिज्जए तेण तहिं व नेयमाया व तो सत्थं ॥ 1384 ॥ पठन पाठः, पठ्यते वा व्यक्तीक्रियते तदिति पात्थ्ः। पठ्यतेऽभिधेयमनेन, अस्मात, अस्मिन्निति वा पाठः । 'शासु अनुशिष्टौ' शास्यते ज्ञेयमात्मा वाऽनेन, अस्मात् , अस्मिन्निति वा शास्त्रम्, शास्यते कथ्यते तदिति वा शारणम् । इति गाथाषदार्थः । तदेवमभिहितः मूत्रैकार्थिक्विभाग्ः॥ 1384 ॥ अथार्थकाधिकानि वक्तव्यानि, तत्राऽर्थः, व्याख्यानम् , अनुयोग इत्यनान्तरम्, इत्यनुयोगकार्थिकान्याह , प्रकृताभिविधौ प्रवचनं प्रावचनमादिवचनं वा । शिवप्रापकवचनं वा प्रावचनं, प्रवचनं भणितम् ॥ 138 ॥ 2 सूत्र भणितं तन्त्रं तन्यते तेन तस्मिन् वा यदर्थः । प्रध्यते तेन ततस्तस्मिन् वा ततस्तद् मतं ग्रन्थः ॥ 1383 ॥ 3 पठनं पाठस्तत् तेन तस्मिन् वा पठ्यतेऽभिधेयमिति । शास्यते तेन तस्मिन् वा ज्ञेयमात्मा वा ततः शास्त्रम् ॥ 1384 ॥ अणुओगो य निओगो भास-विभासा य वत्तियं चेव । एए अणुओगस्स उनामा एगडिया प्ण्च्॥ 1385 ॥ अनुयोगः, नियोगः, भाषा, विभाषा, वार्तिकम् , इति पश्चानुयोगैकार्थिकानि ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ 1385 ॥ अथानुयोगशब्दार्थ प्रागुक्तमपि विस्मरणशीलविनेयानुग्रहार्थं पुनरप्याहाणुओयणमणुओगो सुयस्स नियएण जमभिधेएणं |वावारोवाजोगो जो अणुरूवोऽणुकूलो वा॥ 1386 ॥ अहवा जमत्थओ थोव-पच्छभावेहिं सुयमणुं तस्स |अभिधेये वावारो जोगो तेणं व संबंधो ॥ 1387 ॥ यत् सूत्रस्य निजेनाभिधेयेनार्थेनानुयोजनं संबन्धनं सोऽनुयोग्ः। अथवा, योगो व्यापार उच्यते । ततश्चानुरूपोऽनुकूलो वा योगः सूत्रस्य निजेऽभिधेये व्यापारः, यथा घटशब्देन घटोऽभिधीयत इत्यनुयोगः । अथवा, सूत्रमणु इत्युच्यते । कुतः 1 / यस्मादर्थस्थानन्तत्वात् तदपेक्षया सूत्रमणु । अथवा, "उप्पन्नेइ वा" इत्यादितीर्थकरोक्तार्थात् पश्चादेव गणधराः सूत्रं कुर्वन्ति, इतरकवयोऽप्यर्थ हृदये निवेश्य ततः काव्यं कुर्वन्ति, इत्येवमर्थात् पश्चादेव भवनात् मूत्रमणु व्यपदिश्यते । ततस्तस्याणोः सूत्रस्याभिधेये व्यापारो योगोऽणुयोगः । तेन वाऽणुना सूत्रेण सहाभिधेयस्य योगः स्ण्ब्न्धोऽन्नुयोग्ः॥ इति गाथाद्वयार्थः ॥ 1386 ॥ 1387 // अथानुयोगस्यैव संभवन्तं नामादिनिक्षेपमाह- . नाम ठवणा दविए खेत्ते काले वयण-भावे य । एसो अणुओगस्स उ निक्खेवो होइ सत्तविहो ॥ 1388 ॥ नामानुयोगः, स्थापनानुयोगः, द्रव्यानुयोगः, क्षेत्रानुयोगः, कालानुयोगः, वचनानुयोगः, भावानुयोगः । एषोऽनुयोगस्य saptavidho nikssepH|| iti नियुक्तिगाथास्ण्क्स्सेपार्थ्ः॥ 1388 ॥ विस्तरार्थ त्वभिधित्सुर्भाग्यकारो नाम-स्थापनानुयोगस्वरूपं तावदाह 1 अनुयोगश्च नियोगो भाषा-विभाषे च कार्तिक चैव । एतान्यनुयोगस्य तु नामान्यकार्थिकानि एज 1305 ॥ 2 अनुयोजनमनुयोगः श्रुतस्य नियतेन यदभिधेयेन । व्यापारो वा योगो योऽनुरूपोऽनुकूलो वा ॥ 1386 ॥ अथवा यदर्थतः स्तोक-पश्चाद्धावाभ्यां श्रुतमणु तस्य । अभिधेये व्यापारो योगस्तेन वा संबन्धः । / 1387 ॥ 3 उत्पचन्ते वा। नाम स्थानपना द्रव्यं क्षेत्र कालो वचन-भाचौ च । एषोऽनुयोगस्य तु निक्षेपो भवति सप्तविधः ॥ 1388 ॥ paastaapaa.688|| For Private and Personal Use Only
Page #304
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir 297 विशेषा0 अणुओगो य निओगो भास-विभासा य वत्तियं चेव । एए अणुओगस्स उनामा एगर्3हिया प्ण्च्॥ 1385 ॥ अनुयोगः, नियोगः, भाषा, विभाषा, पार्तिकम् , इति पञ्चानुयोगैकार्थिकानि ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ 1385 / / अथानुयोगशब्दार्थ प्रागुक्तमपि विस्मरणशीलविनेयानुग्रहार्य पुनरप्याहाणुओयणमणुओगो सुयस्स नियेन्न्ज्म्भिधेएन्न्ण्|वावारोवाजोगोजो अणुरूवोऽणुकूलो वा॥ 1386 ॥ अहवा जमत्थओ थोव-पच्छभावेहिं सुयमणुं त्स्स्|अभिधेये वावारो जोगो तेणं व संबंधो ॥ 1387 ॥ . ___ यत् सूत्रस्य निजेनाभिधेयेनार्थेनानुयोजनं संबन्धनं सोऽनुयोगः । अथवा, योगो व्यापार उच्यते । ततश्चानुरूपोऽनुकूलो वा योगः सूत्रस्य निजेऽभिधेये व्यापारः, यथा घटशब्देन घटोऽभिधीयत इत्यनुयोगः । अथवा, सूत्रमणु इत्युच्यते । कुतः । यस्मादर्थस्थानन्तत्वात् तदपेक्षया सूत्रमणु । अथवा, "उप्पोइ चा" इत्यादितीर्थकरोक्तार्थात् पश्चादेव गणधराः सूत्रं कुर्वन्ति, इतरकवयोऽप्यर्य हृदये निवेश्य ततः काव्यं कुर्वन्ति, इत्येवमर्थात् पश्चादेव भवनात् सूत्रमणु व्यपदिश्यते । ततस्तस्याणोः सूत्रस्याभिधेये व्यापारो योगोअणुयोगः । तेन वाऽणुना मूत्रेण सहाभिधेयस्य योगः संबन्धोऽणुयोगः ॥ इति गाथाद्व्यार्थ्ः॥ 1386 ॥ 1387 // - अधानुयोगस्यैव संभवन्तं नामादिनिक्षेपमाह नामं ठवणा दविए खेत्ते काले वयण-भावे य । एसो अणुओगस्स उ निक्खेवो होइ सत्तविहो ॥ 1388 ॥ नामानुयोगः, स्थापनानुयोगः, द्रव्यानुयोगः, क्षेत्रानुयोगः, कालानुयोगः, वचनानुयोगः, भावानुयोगः । एषोऽनुयोगस्य saptavidho nikssepH|| iti नियुक्तिगाथास्ण्क्स्सेपार्थ्ः॥ 1388 ॥ विस्तरार्थ त्वभिधित्सुष्पिकारो नाम-स्थापनानुयोगस्वरूपं तावदाह , अनुयोगच नियोगो भाषा-विभाषे च वार्तिकं चैव । पुताम्यनुवागस्य तु नामाम्येकाथिकानि पत्र ॥ 185 ॥ 2 अनुयोजनमनुयोगः श्रुतस्य नियसेन यदभिधेपेम । व्यापारी या पोगो योऽमुरूपोऽनुहलो वा ॥ 5 ॥ अथवा पदर्थतः स्तोक-पवाजावाभ्यां श्रुतमणु तस्य । अभिधेये व्यापारी बोगस्तेन वा संबन्धः ॥ 13 ॥ सत्पद्यन्ते वा। नाम स्थानपना सर्व क्षेत्र कालो पचन-भाषीरापोऽमुबोगत्व निक्षेपो भवति सप्तविधः 11 ॥ हेतोरनुयोगो द्रव्यानुयोगः, द्रव्याणां वा पर्यायैः सह, द्रव्यैर्वा करणभूसैरनुरूपो योगो द्रव्यानुयोग इति । यो वाऽनुपयुक्तः कथयतिअनुपयुक्तोऽनुयोगं करोति स द्र्व्यानुयोग्ः। ___एवं क्षेत्रादीनामपि- क्षेत्र काल-वचन-भावेष्वपि यथासंभत्रमित्थमेवायोज्यत इत्यर्थः, तद्यथा- क्षेत्रस्य, क्षेत्रेण, क्षेत्रे क्षेत्राणां क्षेत्र, क्षेत्रेष्वनुयोगः क्स्सेत्रानुयोग्ः। तथा, क्षेत्रस्य, क्षेत्राणां वा हेतोरनुयोगः क्षेत्रानुयोग:-क्षेत्रानुशापनाय देवेन्द्र-चक्रवादीनामनुयोगो व्याख्यानं यत् क्रियत इत्य्र्थ्ः। तथा, क्षेत्रस्य क्षेत्राणां बा, क्षेत्रेण क्षेत्रैर्वा करणभूतैः, पर्यायेण पर्यायैर्वा सहानुरूपोऽनुकूलो योगः क्स्सेत्रानुयोग्ः। एवं काल-वचन-भाव-विषयेऽप्येकवचन बहुवचनाभ्या सुधिया यथासंभवं वाच्यम्, नवरं कालाधभिलापः कार्य इति ॥ 1391 ॥ 1392 // __'व्यस्यानुयोगो व्याख्यानं द्रव्यानुयोगः' इत्यादाभिहितम् । तत्र कतिभेदं तद् द्रव्यम् , किंखरूपश्च तस्यानुयोगः 1, इत्याशङ्कचाइ देवरस उ अणुओगो जीवदवस वा अजीवदन्यस्स । एकेकम्मि वि भेया हवंति दवाइया चुरो॥1393॥ द्रव्यानुयोगो य उक्तः स द्रव्यभेदा विभा भवति- जीवद्रव्यस्प, अजीवद्रव्यस्थ च । एकैकस्मिञ्जीवद्रव्ये, अविद्रव्ये च द्रव्यादयश्चत्वारो भेदा भवन्ति- जीवद्रव्ये, अजीवद्रव्ये च प्रत्येक द्रव्यतः, क्षेत्रता, कालतः, भावतश्चतुर्षाऽनुयोगः प्रवर्तत इत्य्र्थ्ः॥1393॥ *तुस्) एतदेवाह देव्वेणेगं दव्वं संखाईयप्पएसओगाढं । कालेऽणाइ अनिहणो भावे नाणाइयाणंता ॥ 1394 ॥ एमेव अजीवस्स वि परमाणू दव्व एगदव्वं तु। खेत्ते एगपएसे ओगाढो सो भवे नियमा ॥ 1395 ॥ समयाइठी असंखा उसप्पिणीओ हवंति कालम्मि । वण्णाइभावणता एवं दुपएसमाई वि॥1396॥ , ग्यस्य स्वनुयोगो जीवद्रव्यस्य वाऽजीवद्रव्यस्य । एकैकमिमपि भेदा भवन्ति न्यादिकाश्मस्वारः ॥ 19 ॥ x पनीय5 मग्येणेकं वयं संख्यातीतप्रवेशावगाढम् । कालेऽनादिरनिधनो भावे जामादयोऽनम्ताः ॥ 1394 ॥ +(योज्य) एवमेव जीवस्यापि परमाणुष्य एकाम्यं तु । क्षेत्र एकप्रदेशेऽवगावः स भवेत् नियमात् ॥ 1395 ॥ समयादिस्थितिरसंख्या उत्सर्पिण्यो भवन्ति काले । वर्णादिभावा अनन्ता एवं विप्रदेशादयोऽपि ॥ 39 ॥ For Private and Personal Use Only
Page #305
--------------------------------------------------------------------------
________________ Acharya SM R a www.kobatirth.org Shri Mahavir Jain Aradhana Kendra - 298 विशेषा0 व्येण द्रव्यतो जीव एक द्रव्यम् । क्षेत्रतस्तु तज्जीवद्रव्यं संख्यातीतप्रदेशावग्2आढम् , एकैकस्य जीवस्यासंख्याताकाशप्रदेशावगाढत्वात् । काले कालतोऽनादिः, अनिधनश्च जीवो भवति । भावे भावतस्तु ज्ञ्यानाद्योऽन्न्तास्त्स्याऽगुरुल्घुप्र्यायाः। अजीवद्रव्यस्याप्येवमेव drvyaadibhyshcturvidho'nuyogH| तत्र द्रव्ये द्रव्यतः परमाणुरेक द्रव्यम् । क्षेत्रे क्षेत्रतस्त्वेकमदेशावगाढ एव । कालतस्तु जघन्यतस्तस्य स्थितिरेकः समयः, मध्यमतस्तु यादयः समयाः, उत्कृष्टतस्त्वसंख्येया उत्सर्पिण्य-'वसर्पिण्यः । भावतः पुनर्वर्ण-गन्धादिरूपा अनन्ता प्र्यायाः। एवं द्वचणुकादिस्कन्धानामपि प्रत्येकं द्रव्यादिभावेन चतुर्विधोऽनुयोगो व्क्त्व्य्ः। द्रव्यस्यानुयोग इति गतम् ॥ 1394 ॥ ॥ 1395 // 1396 // अथ 'द्रव्याणामनुयोगः' इत्येतद् व्याचिख्यासुराह देवाणं अणुओगो जीवा-जीवाण पज्जवा नेया । तत्थवि य मग्गणाओऽणेगा सहाण-परठाणे ॥ 1397 ॥ द्रव्याणामनुयोगो यदा चिन्त्यते तदा जीवा-'जीवद्रव्याणां पर्यवाः पर्याया ज्ञेया ज्ञातव्या यथा प्रज्ञापनायां प्ररूपिता तथाच तत्रोक्तम्- "काविहा भंते ! पजवा प्न्त्ता। गोयमा! दुविहा पन्नत्ता, तं जहा- जीवपज्जवा य, अजीवपजवा य । जीवपज्जवा ण भंते । किं संखेज्जा, असंखेजा, अणता? | गोयमा ! नो संखेजा, नो असंखेजा, अन्न्ता। एवं अजीवपज्जवा वि अणता" इत्यादि । तत्रापि द्रव्याणामप्यनुयोगपक्षे स्वस्थान-परस्थानभेदादनेका मार्गणा अन्वेषणा विचारणा ज्ञातव्याः । तत्र द्रव्यतोऽनन्तानि जीवद्रव्याणि, अनन्तान्यजीवद्रव्याणि, इत्येवं जीवा-उजीवद्रव्याणां द्रव्यतश्चिन्ता स्वस्थानम् , क्षेत्र काल-भावतस्तु चिन्ता परस्थानम् । तत्र क्षेत्रतो जीवा-जीवद्रव्याणि प्रत्येक समस्तलोकावगाढानि, कालतोऽनाद्य-निधनानि, भावतस्त्वनन्तपर्यायाणि, इत्यादिमार्गणाः स्वधिया विधेया इति ॥ 1397 ॥ यदुक्तम्- 'द्रव्येण, द्रव्यैः, द्रव्ये, द्रव्येष्वनुयोगः' इति, तत्राह1.छ. ज. 'ज्य्ः'| 2 व्याणाममुयोगो जावा-उजीवानो पर्यवा ज्ञेयाः । तत्रापि च मार्गणा अनेकाः स्वस्थान परस्थानयोः ॥ 119 ॥ 3 कतिविधा भगवन् ! पर्यवाः प्रज्ञप्ताः । / गौतम ! द्विविधा प्राप्ताः, तद्यथा- जीवपर्यवान, अजीवपर्यवाश्च । जीवपर्यवा भगवन् ! किं संख्येयाः, असंख्येयाः, अनन्ता: 1 / गौतम ! मो संख्ययाः, नो असंख्येयाः, अनन्ताः । एवमजीवपर्यचा भयवन्ताः । वत्तीए अक्खेण व करंगुलाईण वा वि दवेणं । अक्खेहि य दवेहि अहिगरणे कप्प-कप्पेहिं ॥ 1398 ॥ खटिकाचूर्णनिर्मितया वाऽक्षर-पदादिकं लिखित्वा योऽनुयोगः क्रियते स द्रव्येणानुयोगः, भङ्गकचारणादिषु च योऽक्षेण क्रियते सोऽपि तथैव । 'करंगुलाईण वा वित्ति' योऽपि वा माकृतत्वेन विभक्तिव्यत्ययात् कराङ्गुल्यादिना हस्ताङ्गुल्यादिद्रव्येण किंचिद् दर्शयद्भिरनुयोगः क्रियते सोऽपि द्रव्येणानुयोगो भण्यते । बहुभिश्चाङ्गकचारणाद्यर्थ योऽनुयोगोऽसौ द्र्व्यैर्नुयोग्ः। अधिकरणे वैकस्मिन् कल्पद्रव्य एककम्बलनिर्मितनिषद्यारूपे समुपविष्टो यदाऽनुयोगं करोति तदा द्रव्येऽनुयोगोऽसौ यदातु बहुकल्पमयनिषद्याद्रव्येषु तदा द्रव्येष्वनुयोग इति । तदेवं व्याख्यातः षड्विधो द्रव्यानुयोगः ॥ 1398 ॥ __ अथ पड्धिक्षेत्रानुयोगव्याख्यामाह पन्नत्तिजंबुदीवे खेत्तस्सेमाइ होइ अणुओगो । खेत्ताणं अणुओगो दीव-समुदाण पन्नत्ती ॥ 1399 ॥ क्षेत्रस्याऽनुयोगः क्षेत्रानुयोग एवमादिको भवति । कः?, इत्याह - 'पन्नत्तिजंबुदीवे त्ति जम्बूद्वीपप्रज्ञप्तिरित्यर्थः, जम्बूद्वीपलक्षणैकक्षेत्रव्याख्यानरूपत्वात् तस्याः । बहूनां तु क्षेत्राणामनुयोगो द्वीप-सागरमज्ञप्तिर्भवति, बहूनां द्वीप-समुद्रक्षेत्राणां तत्र व्याख्यानादिति । तदेवं क्षेत्रस्य क्षेत्राणामनुयोगः' इत्युक्तम् ॥ 1399 ॥ -- अथ क्षेत्रेण क्षेत्रैरनुयोग इत्येतदाह जंबूदीवपमाणं पुढविजियाणं तु पत्थयं काउं । एवं मविज्जमाणा हवंति लोगा असंखेजा ॥ 1400 ॥ ई जम्बूद्वीपप्रमाणं प्रस्थकं पल्यं कृत्वा पुनः पुनस्तद्भरण-विरेचनक्रमेण यदा सर्वेऽपि सूक्ष्म-बादर-पृथ्वीकायिकजीवा मीयन्ते । तदाऽसंख्येयलोकाकाशप्रदेशसंख्योपेता जम्बूद्वीपप्रमाणाः प्रस्था भवन्ति, इत्येष क्षेत्रेण जम्बूद्वीपरूपेणानुयोगोऽभिधीयत इति । क्षेत्र स्त्वनुयोगोऽयं द्रष्टव्यः, तद्यथा- बहुद्वीपप्रमाणं प्रस्थकं कृत्वाऽभीक्ष्णं तद्भरण-विरेचनक्रमेण समस्तपृथ्वीकायिकजीवा मीयमाना असंख्येयलोकाकाशमदेशराशिपरिमाणा बहुद्वीपमानप्रस्था भवन्ति । एतदसंख्येयकं पूर्वस्माल्लघुतरं द्रष्टव्यम्, प्रस्थस्येह बृहत्तरत्वात् । एम. बहुद्वीपलक्षणः क्षेत्ररनुयोग इति ॥ 1400 ॥ 'वाऽक्षण या कराडल्यादिना वापि द्रव्येण । अझैश्च द्रव्यरधिकरणे कल्प-कल्पैः ॥ 1398 ॥ 2 जम्बूद्वीपप्रज्ञप्तिः क्षेत्रस्यैवमादिर्भवत्यनुयोगः । क्षेत्राणामनुयोगो द्वीप-समुद्राणां प्रज्ञप्तिः ॥ 1399 ॥ 3 प.छ.ज. 'प्साग्र्क्स्से'| - जम्बूद्वीपप्रमाणं पृथ्वीजविआनां तु प्रस्थकं कृत्वा । एवं मीयमाना भवन्ति लोका असंख्येयाः ॥ 1400 ॥ For Private and Personal Use Only
Page #306
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 299 विशेषा0 अथ क्षेत्रे क्षेत्रेषु चानुयोगमाह 'खेत्तम्मि उ अणुओगो तिरियं लोगम्मि जम्मि वा खेत्ते । अड्ढाइयदीवेसुं छलद्धवीसाए खेतेसुं ॥ 1401 ॥ क्षेत्रे पुनरयमनुयोगः, तद्यथा - तिर्यग्लोकक्षेत्रे योऽनुयोगः प्रवर्तते, यत्र वा ग्राम-नगरादौ व्याख्यानसभादौ वा क्षेत्र स्थितोऽनुयोगकर्ताऽनुयोगं करोति, एष क्षेत्रेऽनुयोगः क्षेत्रानुयोग उच्यते । क्षेत्रेष्वनुयोगः कः ?, इत्याह- योऽर्घतृतीयद्वीप समुद्रान्तवतिक्षेत्रेषु प्रवर्तते, सार्धपञ्चविंशतिजनपदरूपेषु वाऽऽर्यक्षेत्रेष्विति । उक्तः षद्विधक्षेत्रानुयोगः । / 1401 ॥ अथ तावद्भेदमेव कालानुयोगमाह- कस्स समरूवण कालाण तदाइ जाव सव्वद्धा । कालेणानिलाबहारो कालेहि उ सेसकायाणं ॥ 1402 ॥ कालस्यानुयोगः कः ?, इत्याह- 'समयरूवण ति' उत्पलपत्रशतभेद-पट-शाटिकापाटनादिदृष्टान्तैः समयस्य प्ररूपणेत्यर्थः । कालानां त्वनुयोगः 'तदाइ जाव सव्वद्ध ति' समयमादौ कृत्वा यावत् सर्वाद्धायाः प्ररूपणेत्यर्थः । कालेनाऽनुयोगोऽनिलापहारः । इदमुक्तं भवति - 'वादरपर्याप्तवायुकायिका वैक्रियशरीरे वर्तमाना अद्धापल्योपमस्यासंख्येयभागेनापहियन्त इत्येवं या प्ररूपणा स कालेनानुयोगः' इत्येवं कोट्याचार्यटीकायां विवृतम् । अन्यत्र त्वनुयोगद्वारादिषु वैक्रियशरीरिणो वायवः क्षेत्रपल्योपमासंख्येयभागप्रदेशपरिमाणा दृश्यन्ते । तस्वं तु केवलिनो विदन्ति । शेषाणां तु पृथिव्यादिकायानां यथासंभवं कालैरनुयोगः, तथथा- 'पइज्जत्तबायरानलासंख्या होंति आवलियवरगा' इति, आवलिकायां यावन्तः समयास्तेषां वर्गः क्रियते, तथाविधेषु चासंख्यातेषु वर्गेषु यावन्तः समयास्तत्पमाणा बादरपर्याप्ततेजःकायिका भवन्ति । तथा, प्रत्युत्पन्नत्रसकायिका असंख्येयाभिरुत्सर्पिण्य 'वसर्पिणीभिरपहियन्ते । एवं पृथिव्यादिष्वपि यथासंभवं वाच्यमिति । / 1402 / / अथ काले कालेषु चानुयोगमाह - कलम्म बीयपोरिसि समासु तिसु दोसु वा वि कालेसु । पत्रयणस्सेगवयाइवयणाणं सोलसहं tu ॥ 1403 ॥ Acharya Shri Kallassagarsuri Gyanmandir x 1 क्षेत्रे त्वनुयोगस्तिर्यग्लोके यस्मिन् वा क्षेत्रे । अतृतीय द्वीपेष्वर्धषड्विंशेषु क्षेत्रेषु ॥ / 1401 ॥ * (वय) 2 कालस्य समयरूपणा कालानां तदादि यावत् सर्वाद्धा । कालेनानिलापहारः कालैस्तु शेषकायाणाम् ॥ 1402 ॥ 3 पर्यासवादरानला संख्येयका भवन्त्यावलिकावर्गाः । 4 काले द्वितीयपौया~ समासु तिसृषु द्वयोर्वापि कालयोः । वचनस्यैकवचनादिवचनानां षोडशानां tu ॥ 1403 ॥ tendisort fis सूत्रमध्येतव्यम्, द्वितीय पौरुष्यां तु तस्यानुयोगः प्रवर्तते । अंत इह कालस्य प्राधान्येन विवक्षणात् काले द्वितीय पौरुषी लक्षणेऽनुयोगः कालानुयोग इत्युच्यते । तथा, अवसर्पिण्यां सुषमदुःषमा दुःषमसुषमा दुःषमारूपासु तिसृषु 'समासु त्ति' अरकेषु अनुयोगः प्रवर्तते, नान्यत्र । उत्सर्पिण्यां तु दुःषमसुषमा- सुषमदुःषमारूपयोः समयोर्द्वयोररकयोरनुयोगः प्रवर्तते, नान्यत्र । अयं च कालेष्वनुयोगः कालानुयोगोऽभिधीयते । तदेवं भणितः षड्विधकालानुयोगोऽपि । अथ वचनानुयोगमाह- 'वयणस्सेत्यादि' इत्थंभूतमेकवचनं भवति, एवंभूतं वा द्विवचनम्, ईदृशं वा बहुवचनम्, एवंस्वरूप एकवचनाद्यन्यतरवचनस्य योऽनुयोगः, अयं वचनस्यानुयोग उच्यते । वचनानां त्वनुयोगः षोडशवचनानुयोगः । कानि पुनस्तानि षोडश वचनानि 1 / उच्यते- 'ऽलिंगतियं वयणतियं कालतियं तह परुक्ख पच्चक्खं । उवणय 'वषणच उद्धा अज्झतं होइ सोलसमं ॥ 1 ॥ ' एषाऽपि गाथा विनेयानुग्रहार्थ व्याख्यायते - इयं स्त्री, अयं पुरुषः, इदं कुलमिति त्रीणि लिङ्गप्रधानानि वचनानि लिङ्गत्रिकमुच्यते । एकः द्वौ बहव इत्येकत्वाद्यभिधायकशब्दत्रयं वचनत्रयमभिधीयते । अकरोत् करोति, करिष्यतीति भूतादिकालग्रयमतिपादकं वचनं कालत्रिकं कालप्रतिपादकवचनत्रयमित्यर्थः । तथा, 'सः' इति परोक्षार्थनिर्देशः परोक्षवचनम् । 'अयम्' इति प्रत्यक्षनिर्देश: प्रत्यक्षवचनम् । उपनयः स्तुतिः । अपनयस्तु निन्दा, तयोर्वचनं चतुर्धा, तद्यथा- 'रूपवती स्त्री' इत्युपनयवचनम्, 'कुरूपा स्त्री' इत्यपनयवचनम् । 'रूपवती स्त्री, किन्तु कुशीला' इत्युपनया - 'पनयवचनमिति । 'कुरूपा स्त्री, किन्तु सुशीला' इत्यपनयो- पनयवचनमिति । यत्रान्यश्चेतसि निधाय विश्तारकबुद्ध्याऽन्यद् बिभणिषुरपि सहसा यचेतसि तदेव वक्ति, तत् षोडशमध्यात्मवचनमिति । एतत् षोडशवचनव्याख्यानं वचनानामनुयोगः । अत्र प्रथमैकवचनादीनामेकविंशतिवचनानां व्याख्या वचनानामनुयोग इत्यपि द्रष्टव्यमिति । तदेवं वचनस्य वचनानामित्युक्तम् । / 1403 ॥ अथ वचनेन वचनैर्वचनेऽनुयोगः, इत्येतदाह णायरियाई एक्केणुतो बहूहिं वयणेहिं । वयणे खओवसमिए वयणेसु उ नत्थि अणुओगो ॥ 1404 ॥ वचनेनानुयोगो यथा - कश्चिदाचार्यादिः साध्वादिना सकृदेकेनापि वचनेनाऽभ्यर्थितोऽनुयोगं करोति । वचनैस्त्वनुयोगः 1 लिङ्गत्रिकं वचन त्रिकं तथा परोक्ष-प्रत्यक्षे । उपनया-पनययोश्चतुर्धाऽध्यात्मं भवति षोडशम् ॥ 1 ॥ 2 वचनेनाचार्यादिरेकेनोको बहुभिर्वचनैः । वचने क्षायोपशमिके, वचनेषु तु नास्त्यनुयोगः ॥ 1404 ॥ For Private and Personal Use Only
Page #307
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 300 विशेषा0 यदा स एवाऽसकृद् बहुभिर्वचनैरभ्यर्थितस्तं करोति । क्षायोपशामिक वचने स्थितस्यानुयोगो वचनेऽनुयोगः वचनेषु पुननास्त्यनुयोगः, वचनस्य क्षायोपशमिकत्वेनानेकत्वासंभवात् । अन्ये तु मन्यन्ते- व्यक्तित्रिवक्षया येवेव क्षायोपशमिकेषु बहुषु वचनेष्वनुयोगा, इत्यप्यविरुद्धमेवेति । तदेवं पश्चविधः, पदाधिओ वा निर्दिष्टो वचनानुयोगोऽपि ॥ 1404 ॥ अथैताव दमेव भावानुयोगमाह भावस्सेगयरस्स उ अणुओगो जो जहिओइ भावो। दोमाइसंनिगासे अणुओगो होइ भावाणं ॥ 1405 ॥ औदयिकादिभावानापेकतरस्य व्याख्यान यो यथावस्थितो भावस्तथैव प्ररूपणं भावस्थानुयोग इति सोपस्कारस्तात्पर्यायः । तेषामेवौदयिकादिभावानां द्वयादिसंनिकाशे द्वयादिसंयोगे यद् व्याख्यानं स भावानामनुयोगः । तदेवं भावस्य भावानां वाऽनुयोग इत्युक्तम् ॥ 1405 ॥ . अथ भानेन भावैर्भावे भावेषु वानुयोग इत्येतद् विपरीषुराह-- भौवेण संगहाईण ण्णयरणं दुगाइभावेहिं । भावे खओक्समिए भावेसु य नत्थि अणुओगो ॥ 1406 ॥ . अहवा आयाराइसु भावेसु वि एस होइ अणुओगो । सामित्तं आसज्ज व परिणामेसुं बहुविहेसुं ॥ 1407 ॥ संग्रहादीनां पश्चानामध्यवसायानामन्यतरेण चित्ताध्यवसायेन योऽनुयोगः क्रियते स भावेनानुयोगः । ते चामी पश्चाभिमाया, - ) यदाह स्थानाङ्गे- " पंचहिं ठाणेहिं सुर्य वाएज्जा, तं जहा- संगहढाए, उवग्गहवाए, निज्जरहाए, सुयपजवजाएणं, अब्दोच्छित्तीए"| अयमर्थ:- कथं नु नामैते शिष्याः सूत्रार्थसंग्राहकाः संपत्स्यन्ते । तथा, कथं नु नाम गीतार्था भूत्वाऽमी वखाद्युत्पादनेन गच्छस्योपग्रहकरा भविष्यन्ति ?, ममाप्येता वाचयतः कर्मनिर्जरा भविष्यति । तथा, श्रुतपर्यवजातं श्रुतपर्यायराशिर्ममापि वृद्धिं यास्यति । , भावस्पैकतरस्य त्वनुयोगो यो यथावस्थितो भावः । द्वयादिसंनिकाशेऽनुयोगो भवति भावानाम् ॥ 1405 ॥ 2 भावेन संग्रहादीनामन्यतरण, ब्यादिभावैः । भावे क्षायोपशर्मिके भावेषु च नास्त्यनुयोगः ॥ 1306 ॥ अथवाऽऽचारादिषु भावेश्वप्येष भवत्यनुयोगः । स्वामित्वमासाथ वा परिणामेषु बहुविधेषु ॥ 14 ॥ 3 पञ्चभिः स्थानैः श्रुतं वाचयेत् , तद्यथा-संग्रहार्थतया, उपमहार्यतया, निर्जरार्थतया, श्रुतपर्यवजातेन, अव्य्व्च्छित्या। तथा, श्रुतपर्यवजातं श्रुतपर्यायराशिममापि वृद्धिं यास्यति, श्रुतस्य चाव्यपच्छित्तिर्भविष्यतीति । एवं पञ्चभिरभिप्रायैः श्रुतं सूत्रार्थतो वाच. येदिति। एषामेव संग्रहादिधावानां मध्याद् द्वि-व्यादिभिर्भावैः सर्वाऽनुयोगं कुर्वतोभावैरनुयोगः क्षायोपशमिक भावे स्थितस्य व्याख्या कुर्वतो भावेऽनुयोग्ः। भावेषु पुनर्नास्त्यनुयोगः, क्षायोपशमिकत्वेन तस्यैकत्वात् । अथवा, एकोऽपि क्षायोपशमिको भाव आचारादिशावलक्षणविषयभेदाद भिद्यते । ततश्चाचारादिशास्त्रविषयभेदभिन्नेषु क्षायोपशमिकभावेष्यप्येष भवत्यनुयोगः, न कश्चिद् विरोधः । 'वा' इति अथवा, स्वामित्वपासाद्यानुयोगकर्तृस्वामिनो बहून् प्रतीत्य क्षायोपशमिकपरिणामेषु बहुम्वनुयोगपत्ते - वेष्वनुयोगो न विहन्यते । इत्युक्तः पनिधो भावानुयोग इति । / 1406 ॥ 1407 // एषां चानुयोगविषयाणां द्रव्यादीनां परस्परं यस्य यत्र समादेशः, भजना वा, तदेवाहदेव्वे नियमा भावो न विणा ते यावि खेत्त-कालेहिं । खेत्ते तिण्ह वि भयणा कालो भयणाए तीसं पि ॥ 1408 ॥ द्रव्ये तावद् नियमाद् भावः पर्यायोऽस्ति, पर्यायविरहितस्य द्रव्यस्य कापि कदाचिदप्यभावात् । तावपि द्रव्य-भावी क्षेत्रकालाभ्यां विना न संभवतः । द्रव्य-भावयोर्हि नियमवान् सहभावो दर्शित एव । द्रव्यं चावश्यकं कचित् क्षेत्रेऽवगाढमन्यतरस्थितिमदेव च भवति । अतः सिद्धमिदम्- द्रव्य-भावावपि क्षेत्र-कालाभ्यां विना कापि न भवतः । क्षेत्रे तु क्याणामपि द्रव्य-काल-भावाना भजना विकल्पना-कापि तत्र ते प्राप्यन्ते, कापि नेत्यर्थः, लोकक्षेत्रे त्रयाणामपि भावात् , अलोकक्षेत्रेऽभावादिति । आह- अलोकक्षेत्रेऽप्याकाशलक्षणं द्रव्यमस्ति, वर्तनादिरूपस्तु कालः, अगुरुलघवश्वानन्ताः पर्यायाः सन्त्येव तत् कथं सत्र द्रव्य-काल-भावानामभावः । सत्यम्, किन्त्वाकाशलक्षणं द्रव्यं यत तत्रोच्यते, तदयुक्तम्, तस्य क्षेत्रब्रहणेनैव गृहीतस्वात । कालस्यापीह समयादिरूपस्य चिन्तयितुं प्रस्तुतत्वात् , तस्य च समयक्षेत्रादन्यत्राभावात् , वर्तनादिरूपस्य त्वत्राविवक्षितत्वात् , क्षेत्रग्रहणेनैव तत्र तस्य गृहीतत्वाच । पर्यायाचेह धर्मा-'धर्म-पुद्गल-जीवास्तिकायद्रव्यसंबन्धिनो विवक्षिताः, ते चालोके न सन्त्येव । आकाशसंवन्धिनस्त्वगुरुलघुपर्यायाः क्षेत्रग्रहणेनैव गृहीतत्वाद् नेह विवक्षिताः । इत्यतोऽलोके त्रयाणामपि द्रव्य-काल-भावानामभावः । 'कालो भयणाए तीसु पित्ति' द्रव्य-क्षेत्र-भावेषु त्रिष्वपि कालो भजनया विकल्पनया भवति, समयक्षेत्रान्तर्वर्दिपु तेषु तस्य भावात , तद्वाहिस्त्वभावादिति । एवं च स्थितानाममीषां द्रव्यादीनां यथासंभवमनुयोगः प्रवर्तत इति ॥ 1408 ॥ xsamAveza-1 . छ. 'पामिति sN। 2 dravye नियमाद् भावो न विना ती चापि क्षेत्र-कालाभ्याम् । क्षेत्रे प्रयाणामपि भजना कालो भजनया निष्वपि ॥ 10 ॥ Aha For Private and Personal Use Only
Page #308
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsur Gyanmandir www.kobatirth.org Shri Mahavir Jain Aradhana Kendra 301 विशेषा0 अपरमपि द्रव्यादिगतं किश्चित् स्वरूपं प्रसङ्गतः प्राह__ आहारो आहेयं च होइ दव् तहेव भावो य । खेत्तं पुण आहारो कालो नियमाउ आहेओ ॥ 1409 ॥ व्यपाधारो भवति पर्यायाणाम , आधेयं च भवति क्षेत्रे । तथा, भाववाधारो भवति कालस्य, काल-वर्णादीनां समयादिस्थितित्वादिति; आधेयश्च भवति द्रव्ये । क्षेत्रमाकाशं पुनः सर्वेषामपि धर्मा 'धर्म-पुद्गल-जीव-कालद्रव्याणाम् , अगुरुलघुपर्यायाणां चाधार एव, न वाधेयम् , सर्वस्यापि वस्तुनस्तत्रैवावगाहस्वात् , तस्य च स्वमतिष्ठितत्वेनान्यत्राधेयत्वायोगादिति । 'कालो नियमाउ आहेउ ति' कालो नियमादाधेय एव भवति, न त्वाधारः, तस्य द्रव्य-पर्यायेष्वेव स्थितत्वात् , तत्र चाऽन्यस्यास्थितत्वादिति । तदेवं व्याख्यातो नामादिभेदतः सप्तविधोऽप्यनुयोगः ॥ 1409 ॥ . एतद्विपक्षश्वाननुयोगो भवति, अतस्तं बिभणिषुरुक्तोपसंहारं प्रस्तावनां चाह - एसोऽणुरूवजोगो गओऽणुओगो इओ विवज्जत्थं । जो सो अणणुओगो तत्थेमे होंति दिलुता ॥ 1410 ॥ तदेवं गतो भणित एषोऽनुरूपयोगोऽनुयोगः सप्तविधोऽपि । अथ विपर्यस्तमेतद्विपर्ययेण योऽयमननुयोगः स उच्यते । तत्र चैते वक्ष्यमाणा दृष्टान्ता भवन्ति ॥ इति प्रयोविंशतिगाथार्थः ॥ 1410 ॥ के पुनस्तेऽननुयोगदृष्टान्ताः ?, इत्याह- . 'वच्छगगोणी खुज्जा सझाए चेव बहिरउल्लावे । गामेल्लए य वयणे सत्तेव य होति भावम्मि ॥ 1411 ॥ सावगभजा सत्तवईए य कोंकणगदारए नौले । कमलामेला संबस्स साहसं सेणिए कोवो ॥ 1412 ॥ - यथाऽनुयोगो नामादिभेदात् सप्तविधो वर्णितस्तथाऽननुयोगोऽपि यथासंभवं व्क्त्व्य्ः। तत्र नाम-स्थापने सुगमे । द्रव्याननुयोगे, तत्प्रसङ्गतो द्रव्यानुयोगे च वत्सगौरुदाहरणम् । क्षेत्रे त्वननुयोगा-'नुयोगयोः कुब्जोदाहरणम् । काले स्वाध्याय्ः। वचने पुनरुदाहरण , आधार आधेयं च भवति द्रव्यं तथैव भावश्च । क्षेत्रं पुनराधारः कालो नियमादाधेयः ॥ 1409 / / 2 एषोऽनुरूपयोगो गतोऽनुयोग इतो विपर्यसम् । यः सोऽमनुयोगस्तयेमे भवन्ति दृष्टान्ताः ॥ 1410 ॥ 3 वत्सकगीः कब्जा स्वाध्यायश्चैव बधिरोलापः । ग्रामेयकच वचने सप्तैव च भवन्ति भावे ॥ 1411 ॥ ___ श्रावकभार्या सातपदिकश्च कोकणकदारको नकुलः । कमलामेका शम्बस्य साहसं श्रेणिके कोपः ॥ 1412 ॥ द्वयम् , तद्यथा- बधिरोलापः, ग्रामेयकच । भावे तु सप्तोदाहरणानि भवन्ति, तद्यथा- श्रावकभार्या, साप्तपदिकः पुरुषः, कोङ्कणकदारकः, नकुलः, कमलामेला, शम्बस्य साहसम् , श्रेणिककोपश्च । / इति नियुक्तिगाथासंक्षेपार्थः ॥ 1411 ॥ 1412 // अथ विस्तरतो ऽवच्छगगोणी-' उदाहरणं भाष्यकारः प्राह खीरं न देइ सम्म परवत्थनिओगओ जहा गावी । छड्डेज च परदुद्धं करिज देहोवरोहं वा ॥ 1413 ॥ - यथा काचिच्छबलादिका गौरम्यस्या बहुलादिकायाः संबन्धिनि गोदोहकेन वत्से नियुक्ते सत्यननुयोगोऽयमिति कृत्वा तत्रियोगतः क्षीरं दुग्धं सम्यग् न ददाति । अथवा, न तावता तिष्ठेत् , किन्तु परदुग्धमन्यस्या अपि गोः सत्कं दुग्धमग्रेऽपि गोदोहनिकाया व्यवस्थितमुल्ललन्ती छर्दयेत् त्याजयेत् । यदिवा, देहोपरोधं लतामहारादिभिर्जानुभङ्गादिना देहबाधामपि कुर्यादित्यर्थः ॥ 1413 ॥ तथा किम् ?, इत्याशङ्कय प्रस्तुतं योजयन्नाह तेह न चरणं पसूते परपज्जायविणिओगओ दव्वं । पुव्वचरणोवघायं करेइ देहोवरोहं वा ॥ 1414 ॥ जिणवयणासायणओ ummaayaa-''tNk-mrnnvsnnaaii| पावेज सव्वलोयं स बोहिलाहोवघायं च ॥ 1415 ॥ दव्वविवजासाउ साहणभेओ तओ चरणभेओ । तत्तो मोक्खाभावो मोक्खाभावेऽफला दिक्खा॥1416॥ तथाऽत्रापि. व्याख्याता यदा जीवादिद्रव्यमजीवादिधमैंः प्ररूपयति, अजीवादिद्रव्यं वा जीवादिधमैंः प्ररूपयति । तदित्थं मरूप्यमाणं तद् द्रव्यमनुयोगतो दुग्धस्थानीयं चरणं चारित्रं न प्रसूते- परपर्यायविनियोगतो विपर्यासात् तद्धेतुस्तद् न भवतीत्यर्थः । न चैतावता तिष्ठति, किन्त्वित्थमननुयोगं कुर्वतः पूर्वप्राप्तचरणोपघातं च करोति । तथा, इत्थमविधिप्ररूपणप्रवृत्तस्य रोगाद्युत्पत्तेर्देहस्याप्युपरोधं बाधां विदधाति । किञ्च, इत्थं जिनवचनाशातनोत्पत्तेरुन्मादा-'ऽतङ्क-मरणव्यसनान्यपि प्राप्नुयात् । तथा, सर्वव्रतलोपम, बोधिलाभोपघातं च प्राप्नुयादिति । ननु कथं विपर्ययप्ररूपणामात्रादेवैतावन्तो दोषाः स्युः 1, इत्याह- 'दव्वविवज्जासेत्यादि विपरीतप्ररूपणे हि द्रव्यस्य विपर्यासो भवति, तथा च सति साधनस्य सम्यग्ज्ञानादेर्भेदोऽन्यथाभावो जायते । ततः साधनभेदाचरणभेदः, .. .क्षीरं न ददाति सम्यक् परवत्समियोगतो यथा गौः । छर्दयेच परदुग्धं कुर्याद् देहोपरोधं वा ॥ 13 ॥ नापत्ते- : तथा न चरणं प्रसूते परपर्यायविनियोगतो हव्यम् । पूर्वचरणोपघातं करोति देहोपरोधं वा ॥ 1414 ॥ जिनवचनाशातनत उन्मादा-'ऽतत-मरणव्यसनानि । प्राप्नुयात् सर्वहोपं स बोधिलाभोपघातं च ॥ 1415. . द्रव्यविपर्यासात् साधनभेदस्ततश्चरणभेदः । ततो मोक्षाभावो मोक्षाभावेऽफला दीक्षा ॥ 11 ॥ For Private and Personal Use Only
Page #309
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 302 विशेषा0 तद्भेदात तत्साध्यस्य मोक्षस्याभावप्रसङ्गः, उपायाभावे उपेयासिद्धेः। ततो मोक्षाभावे निष्फलैव दीक्षा, मोक्षार्थमेव तत्पतिपत्तेः, ततस्तदभावे निरर्थकैव सेति । तदेवं द्रव्याननुयोगे निर्दिष्टा दोस्साः॥ 1414 ॥ 1415 // 1416 // अथ द्रव्यस्य सम्यगनुयोगे गुणानाहसम्मं पयं पयच्छइ सवत्थविणिओगओ जहा घेणू । तह सयपज्जवजोए दव्वं चरणं ततो मोक्खो॥1415॥ यथा परवत्सपरिहारेण स्ववत्सविनियोगाद् गौः सम्यक् पयः प्रयच्छति, तथा द्रव्यमपि वपर्यायविनियोगे सम्यकचरणे प्रसूते । अमर्यावाप्तिश्व काचिद् न भवति । यतश्चरणात् किम् ?, इत्याह- यतोऽचिराद् मोक्षः प्राप्यत इति । तदेवं द्रव्याननुयोंगे सदनुयोगे च दोष गुणयोर्वत्सगोदृष्टान्त उक्तः ॥ 1417 ॥ अथ क्षेत्राचननुयोगे दोषान् , तदनुयोगे तु गुणान् सोदाहरणानतिदिशनाह ऐवं खत्ताईसु वि सधम्मविणिओगओऽणुओग त्ति । विवरीए विवरीओ सोदाहरणोऽणुगंतव्बो ॥ 1418 ॥ एवमुक्तानुसारेण क्षेत्र-काल-वचन-भावेष्वपि स्वधर्मविनियोगत आत्मोचितधर्मयोजनादनुयोगः विपरीते तु विपरीतधर्मयोजने तु विपरीतोऽननुयोगः सोदाहरणः स्वबुद्ध्या ग्रन्थान्तराच्चानुगन्तव्यो ज्ञातव्यः । तत्रेथपतिदिष्टेऽपि मुग्धविनेयानुग्रहार्थ किश्चिदुच्यते । तत्र क्षेत्रतोऽननुयोगे कुब्जोदाहरणमभिधीयते प्रतिष्ठाननगरे सौलवाहनां नाम राजा। स च प्रतिवर्ष समागत्य भृगुकच्छे नभोवाहननृपं रुणद्धि । ऋतुबद्धे च का नत्र स्थित्वा वर्षासु स्वनगरं गच्छति । अन्यदा च रोहके समागते तेन राज्ञा स्वनगर जिगमिषुणाऽऽस्थानसभामण्डपिकायां पतग्रहकमन्तरेणापि भूमौ निष्ठयूतम् । तस्य च राज्ञः पतधकधारिणी कुब्जा समस्ति । तया चातीव भावज्ञतया लक्षितम्- मून परिजिहीपुरिदं स्थान नरपतिर्यास्यति प्रभाते वनमरम्, तेनेत्थमिदं निष्ठीवति । इति संचिन्त्य निगदितं कथमप्यात्मपरिचितस्य यानशालिकस्य । ततस्तेन प्रगुणीकृत्य यानाभ्यगच्छत एव राज्ञः पुरतोऽपि प्रवर्तितानि । तत्पृष्ठतश्च सर्वोऽपि स्कन्धावारः प्रवृत्तो गन्तुम् । ण्याच नभोमण्डलं कटकधुलीनिकरेण । ततश्चिन्तितं विस्मितमनसा नराधिपेन-ननु मया कस्यापि प्रयाणकंन कथितम् , धुलीभयात् किलाई सवच्छ- सम्यक् पयः प्रयच्छसि स्ववत्सविनियोगतो यथा धेनुः । तथा स्वपर्याययोगे द्रव्यं चरणं सतो मोक्षः दिष्टे-1 1 एवं क्षेत्रादिवपि स्वधर्मविनियोगतोऽनुयोग इति । विपरीते विपरीतः सोदाहरणोऽनुगन्तव्यः ॥ 1415 ॥ 3 क.ग. 'शाल' / खल्पपरिच्छदो भूत्वा सैन्यस्य पुरत एवं यास्यामि, एतच्च विपरीतमापत्रम् , तत्कथमिदं कटकलोकेन विज्ञातम्, इति परम्परया शोधयता विज्ञाता कुब्जा । पृष्टया च तया कथितं सर्वमपि यथावृत्तम् । तदत्र सभामण्डपकादिक्षत्रेण निष्ठीवनस्याननुयोगः, निष्ठीवनादिरक्षण-प्रमार्जनो-पलेपनादिकस्त्वनुयोगः । एवमेकान्तनित्यम् , एकम् , अप्रदेशं चाकाशं प्ररूपयतोऽननुयोगः, स्याद्वादलाञ्छितं तु तदेव प्ररूपयतोऽनुयोग इति । कालाननुयोगा-'नुयोगयोः स्वाध्यायदृष्टान्तः, तद्यथा-एकः साधुः पादोषिककालग्रहणानन्तरं कालिकश्रुतमतीतामपि तद्गुणनवेलामजानानः परावर्तयते । ततः सम्यग्दृष्टिदेवतया चिन्तितम्- बोधयाम्यमुम् , मा भूद् मिथ्यादृष्टिदेवता छलमस्य । ततो मषितकारिकारूपेण मथितभृतमेव घटं मस्तके निधाय तस्यैव साधोरन्तिके गतागतानि कुर्वती 'मथितं लभ्यते' इति महता शब्देन पुन: पुनर्घोषयन्ती परिभ्रमति । ततोऽत्युदेजितेन साधुना प्रोक्तम्-- अहो! भवत्यास्तऋविक्रयवेला । ततो मथितकारिकयाऽप्यवाचिअहो ! तवापि स्वाध्यायवेला । ततो विस्मितः साधुरुपयुज्य मिथ्यादुष्कृतं ददाति । ततः 'अकालखाध्यायविधानेन मिथ्यादृष्टिदेवताविहितच्छलानि भवन्ति, अतः पुनरप्येवं मा कार्षीस्त्वम्' इत्यादि साधुर्देवतयाऽनुशासित इति । एष खाध्यायस्य कालाननुयोगः, काले तु पठतस्तदनुयोगः । प्रस्तुतेऽपि कालधर्माणां चैपरीत्या-'बपरीत्यमरूपणेऽननुयोगा-'नुयोगी वाच्याविति । ... अथ वचनविषयमननुयोगा-'नुयोगयोरुदाहरणद्वयमुच्यते । तत्र प्रथम बधिरोल्लापः । तत्र चैकमिन् ग्रामे बधिर कुटुम्बं परिवसति- स्थविरः, स्थविराः पुत्रः, वधुश्च । अन्यदा च पुत्रः क्षेत्रे हलं वाहयन् पथिकैर्मार्ग पृष्टो बधिरतया प्रवीति-गृहजातो मम बलीव विमौ, न पुनरन्यस्य सत्कौ । ततो ऽबधिरोऽयम्' इति विज्ञाय मताः पथिकाः । ततो भक्तं गृहीत्वा वधूः समायाता । भृङ्गितौ पथिकैर्बलीव वित्यादि निवेदितं ततस्तस्याः । तया च भोक्तम्- 'क्षारमलवणं वेति न जानाम्यहम्, एतत् त्वदीयजनन्यैव हि संस्कृतम् । ततो गृहं गतया तयापि क्षारादिभणनव्यतिकरो निवेदितः । स्थविरया च कर्तयन्त्या मोक्तम्- स्थूल सूक्ष्म वा भवतु, इदं स्थविरस्य परिधानं भविष्यति । निवेदितं चैतत् सानुशयचित्तया स्थविरया गृहमागतस्य स्थविरस्य । तेनापि बि. भ्यता मोक्तम्- तव जीवितं पिबामि, योकमपि तिलमहं भक्षयामीति । एवमेकवचनादिकमप्युक्तं द्विवचनादितया यः शृणोति, तथैव चान्यस्य प्ररूपयति, तस्याननुयोगः, यथावच्छ्त्रणमरूपणे स्वनुयोग इति । / वचनानुयोगस्यैवेहमाधान्यख्यापनार्थ वचनविषयमेव द्वितीयं ग्रामेयकोदाहरणमुच्यते-तत्र चैकस्मिन् नगरे कस्याविद् mahi 1ka.ga.cha. 'prdossikaa| For Private and Personal Use Only
Page #310
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org PRABHATARIKAATALITREATRAcharya ShriKailassagarsuri ङ्यन्मन्दिर् 303 विशेषाः लाया भर्ता मृत्ः। ततस्तत्रेन्धन-जलादिकष्टेन बाधिताऽनिर्वहन्ती लघुना निजतनयेन सह ग्रामं गताऽसौ । ततो वृद्धि गतेन पुत्रेण सा पृष्टा-मदीयपितुः का जीविकाऽऽसीत् । तया प्रोक्तम्- राज्सेवा। तेनोक्तम्- अहमपि तां करोमि । तया प्रोक्तम्-पुत्र! तुष्कराऽसौ महता विनयेन क्रियते । कीदृशः पुनरसौ विनयः । तया प्रोक्तम्- सर्वस्यापि दृष्टस्य प्रणामः कार्यः, नीचच्या सर्वस्यापि प्रवर्तितव्यम् , परच्छन्दानुवृत्तिपरैश्च सर्वत्र भवितव्यम् । एवं करिष्यामि' इत्यभ्युपगम्य चलितोऽयं राज्धानीस्ण्मुख्ः। मार्गे च हरिणेष्वागच्छत्सु वृक्षमूलेष्वाकृष्टधनुर्यष्टयो निलीना व्याधा दृस्स्त्ताः। तेषां च तेन महता शब्देन योत्कारः कृत्ः। ततस्वस्ताः प्रपलाय्य गता ह्रिन्नाः। ततो व्याधैः कुट्टयित्वा बद्धोऽसौ । ततस्तेनोक्तम्-जनन्याहं शिक्षितः- 'दृष्टस्य सर्वस्यापि योत्कारः कर्तव्यः' इत्यादि । ततश्च 'ऋजुरयम्' इति ज्ञात्वा मुक्तस्तैः । शिक्षितश्च यथा- 'ईदृशेष्टे निलीनैरवनतैः शब्दमकुर्वद्भिः, शनैर्वा जल्पद्भिनिभृतमागम्यते । तदभ्युपगम्य पुरतो गन्तुं प्रवृत्तोऽसौ । दृष्टाश्च वस्त्राणि क्षालयन्तो रजकाः । तेषां च वस्त्राणि तस्करैर्नित्यमपहियन्ते । ततस्तत्र दिने लगुडादिव्यग्रपाणयो रजकाः प्रच्छन्नोपविष्टा हेरयन्तस्तिष्ठन्ति । आगतश्चाजल्पन्नवनतगात्रो निलीयमानः शनैः स तत्र ग्रामेयकः । स एष चौरः' इति पत्वा कुट्टयित्वा बद्धोऽसौ रजकैः । सद्भावे च कथिते मुक्तस्तैः । शिक्षितश्च यथा- 'ईदृशे कस्मिंश्चिद् दृष्ट एवमुच्यते, यथा- ऊर्फ क्षारोऽत्र पततु, शुद्धं च भवतु' इति । इदं चाभ्युपगम्य प्रवृत्तः पुरतो गन्तुम् । ततो दृष्ट कमिन्नामे बहुभिर्मङ्गलैः प्रथम हलवाहनस्य दिवसकरणं क्रियमाणम् । तत उक्तम्- ऊपमित्यादि । ततस्तैरपि कृपीवलैः पिहिता, पद्धश्च । सद्भाचे ज्ञाते मुक्तः । शिक्षितश्च यथा- 'ईदृशे कापि रष्टे मोच्यते, यथा-गव्योऽत्र भ्रियन्ताम् , bar3हत्र भवतु, सदैव चेदमस्तु' इति । अभ्युपगतं च तेनेदम् । अन्यत्र च मृतके बहिर्मीयमाने प्रोक्तमिदम् । तत्रापि कुट्टितः, बद्धश्च । सद्भावकथने च मुक्तः । शिक्षित यथा- 'ईशं मा भूद् भवतां कदाचिदपि, वियोगश्चेदृशेनास्तु' इति । एतच्चान्यत्र विवाहे प्रोक्तम् । तत्रापि तथैव बद्धः । सद्भाचे परिज्ञाते मुक्तः । शिक्षितश्च यथाऽईदृशे प्रोच्यते- सदैव पश्यन्त्वीदृशानि भवन्तः, शाश्वतश्च भवत्वेतत्संबन्धः, मा भूदिह वियोगः' इति । इदं चान्यत्र कचिद् निगडबद्धं राजानमवलोक्य ब्रुवाणस्तथैव कदर्थयित्वा मुक्तः । शिक्षितश्च यथा- 'ईदृशे वियोगः शीयं भवत्वनेन, एवंविधं च मा भूत् कदाचिदपि' इत्यभिधीयते । एतच्चान्यत्र क्वचिद् राज्ञा संधौ जल्प्यमाने प्रोक्तम् । ततस्तत्रापि तथैव क्दार्थित्ः। एवं स्थाने स्थाने कदर्थ्यमानोऽन्यदा कस्यापि विभवविप्रमुक्तठक्कुरस्य सेवा विधातुमार्ब्ध्ः। तत्र चान्यदा गृहे आम्लखलिकायां सिद्धायां ग्रामसभाजनसमूहमध्ये उपविष्टस्य ठक्कुरस्य 'शीतलीभूतैषा भोक्तुमयोग्या भविष्यति' इति भार्यया तदाकारणाय प्रेषितो ग्रामेयकः । तेनापि जनसमूहस्य शृण्वतो महता शब्देनोक्तम्-आगच्छ ठक्कुर ! शीघ्रमेव गृहम् , सुक्ष्व आम्लखलिकाम् , शीतलीभवति ल्ग्नाऽसौ। तनो लज्जितष्ठक्कुरो गृहं गतः । ततो गाहें ताडयित्वा शिक्षितः, यथा-'नेत्थं पूत्कुर्वाणहप्रयोजनानि भण्यन्तै, किन्तु वस्त्रेण मुख स्थगयित्वा कर्णाभ्यणे च स्थित्वा शनैः कथयन्ते । ततोऽन्यदा वहिदीप्ते गृहे गतोऽसौ राजसभायां शनैरग्रतः स्थित्वा वस्त्रं च मुखद्वारे दया कथितं च तस्य कर्णे । ततः संभ्रमाद् धावितो गृहाभिमुखं ठक्कुरः । दग्धं च सर्वस्वं सर्वमपि गृहम् । ततः कुपितेन बाहं ताडितोऽसौ ठक्कुरेण । भणितश्च- निलक्षण ! प्रथममेव धूमे निर्गते जलाचाम्ल-धूलि-भस्मादिकं किमिति त्वया न निक्षिप्तम् , महता च शब्देन किमिति त्वया न पूत्कनम् । तेनोक्तम्- अन्यदेत्थं करिष्यामीति । ततः कदाचिद् विहितस्नानो धूप्नायोप्विस्स्त्त्स्स्त्थ्क्कुर्ः। निर्गता च पच्छादनपट्टस्योपर्यगुरुधमशिखा । दृष्टा च ग्रामेयकेण । क्षिप्ता चउपाट्य तदुपर्याचाम्लभृतयहास्थाली, जल-धूली-भस्मादिकं च, तथा च पूत्कृतं महद्भिः शब्दैरिति । ततः 'योग्योऽयम्' इति निष्काशितो गृहात । एवं शिष्योऽपि यावन्मानं वचनं गुरुः कथयति, तावन्मा. त्रमेव स्वयं द्रव्य-क्षेत्र-काल-पराभिप्रायौचित्यपरिज्ञानशून्यो यो वक्ति तस्य वचनाननुयोगः, यस्तु द्रव्य-क्षेत्राद्यौचित्येन वक्ति तस्य तदनुयोग इति । भावाननुयोगा नुयोगयोः सप्तोदाहरणानि-तत्र श्रावकमार्योदाहरणमुच्यते- एकेन गृहीताणुव्रतेन तरुणश्रावणातीव रूप. वती, कृतोद्भटरूपशृङ्गारा निजपत्न्या एव सखी कदाचिद् दृष्टा, गाढमध्युपपन्नश्च तस्याम् , परं लज्जादिना किमपि वक्तुमशक्नुवंस्तत्प्राप्तिचिन्तया च प्रतिदिनमतीव दुर्वलीभवति । निर्बन्धेन पृष्टं कारणं स्वभार्यया |क्थित्ण् च कथं कथमपि तेन । तया चातीव दक्षतया प्रोक्तम्- एतावन्मात्रेऽप्यर्थे किं खिद्यते , प्रथममेव ममैतत् किं न कथितम् ?, स्वाधीना हि मभ सा, आनयामि सत्वरमेवेति । ततोऽन्यदिने भणितो भर्ता- अभ्युपगतं सहर्षया तया युष्मत्समीहितम् , प्रदोषे चागमिष्यति, परं लजालुतया वासभवनप्रविष्टमात्रापि प्रदीपं विध्यापयिष्यति । तेनोक्तम्- एवं भवतु । किमित्थं विनश्यति !! ततो वयस्यायाः सकाशात् किश्चिद् निमित्तमुद्भाव्य याचितानि तया तदीयानि स्वभवृदृष्टपूर्वाणि प्रधानवस्त्राणि, आभरणानि च । ततो गुटिकादिप्रयोगतो विहितसखीसदृशखरादिस्वरूपा, तथैव कृतशृङ्गारा तत्सदृशललितेन, विलासैश्वान्विता तस्यैव श्राद्धस्य भार्या संनिहितवरकुसुम-ताम्बूल-श्रीखण्डा-गुरु-कर्पूर-कस्तूरिकादिसमस्तभोगाना विहितामलपदीपालोके रमणीये वासभवने सविलासमन्वरिशत् । ततो दृष्टा सोत्कण्ठविस्फारितदृशा त्रिदशकल्लोलिनीपुलिनप्रतिस्पर्धिपल्यकोपविष्टेन झगित्येव नयन-मनसोरमृतवृष्टिमिवादधाना तेनैषा । तथा च दृष्टमात्रया विध्यापितः प्रदीपः । क्रीडितं च विविधगोष्ठीप्रबन्धपूर्वकं तया सह निर्भरं तेन । गतायां च तस्यां प्रत्युषसि चिन्तितमनेन "सयलसुरा-'सुरपणमियचलणेहिं जिणेहिं जं हियं भणियं । तं परभवसंबलयं अहह ! मए हारि सील ॥ 1 ॥ " xbATa-1o सकलसुरा-सुरप्रणतचरणैर्जिनयंतितं भणितम् । तत् परभवशम्बलकमहह ! मया हारितं शीलम् ॥1॥+pRssttH-17tt-| / For Private and Personal Use Only
Page #311
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकगृहे श्रावकस्तिष्ठति । यत । तत एकेन साधुना शेषसाधनामामापतग्राम्यभाषितम् । ततस्तन चिन विचिन्त्योक्तम् 304 विशेगा. इत्यादिसंवेगवशोत्पन्नपश्चात्तापमहानललुप्यमानान्तःकरणः प्रतिदिनमधिकतरं दुर्बलीभवत्यसौ । ततो निर्बन्धेन स्वभार्यया पृष्टो निःश्वस्य सखेदं ब्रवीति- प्रिये! यतश्विरकालानुपालितस्वर्गा-'पवर्गनिवन्धनवतखण्डनेनामुना कृतं मया तदकर्तव्यं यत् बालिशानामप्यविधेयम् । ततः कृशीभवाम्यहमनया चिन्तया । ततो भार्यया संवेगवशीभूतं व्यावृत्तं च तच्चेतो विज्ञाय कथितः सोऽपि यथावृत्तः सद्भावः । साभिज्ञानकथनादिभिश्च समुत्पादिता प्रतीतिस्तस्य । ततः स्वस्थीभूतोऽयमिति । तदेवं स्वकलवमपि परकलत्राभिप्रायेण भुञ्जानस्य तस्य भावाननुयोगः, यथावस्थितावगमे तु भावानुयोग्ः। एवमौदयिकादिभावान् स्वरूपवैपरीत्येन प्ररूपयतो भावाननुयोगः, यथावस्थिततत्परूपणे तु भावानुयोग इति । सप्तभिः पदैर्व्यवहरतीति साप्तपदिकः, तदुदाहरणमुच्यते- एकस्मिन् प्रत्यन्तग्रामे कोऽपि सेवकपुरुषो नसति स्म । सच साध्वादिदर्शनिना संबन्धिनं धर्म न कदाचिदपि शृणोति, न च तदन्तिके कदाचिदपि व्रजति, न च कस्याप्युपाश्रयं ददाति, यतो दयालुतां, परधन-परकलत्रनिवृत्त्यादिगुणप्रतिपत्तिं चैतेऽमी करिष्यन्ति, न च तां पालयितुमहं शक्नोमीति । अन्यदा च वर्षासनमायातास्तत्र कथमपि साधवः । तेषां च तत्र वसतिमन्वेषयतां कौतुकं दिक्षुभिः सेवकनरमित्रैमीणैरुक्तम्- अत्रेत्थंभूतो भवतामतीव भक्तोऽमुकगृहे श्रावकस्तिष्ठति । वसत्यादिना न किञ्चित् क्षणं करिष्यति, तद् गच्छत तत्रेति । कृतं तत् तथैव तैः । स च तेषां पुरतोऽपि स्थिताना संमुखमपि नावलोकयति । तत एकेन साधुना शेषसाधूनामभिमुखमुक्तम्- स एप न भवति, वश्चिता वा तामेयकैर्वयम् । ततस्तेन संभ्रान्तेनोक्तम् - किं किं भणथ यूयम् । ततस्तैः कथितं सर्वमपि तद्ग्राम्यभाषितम् । ततस्तेन चिन्तितम्- अहो ! मत्तोऽपि ते निकृष्टा यैरेतेऽपि प्रवश्चिताः । तस्माद् मा भूवन्नमी, अहं च तदुपहासपात्रम् । अतोऽनिष्टमपि करोम्येतत् । इति विचिन्त्योक्तम्तिष्ठत मम निराकुलाः शालायामेतस्याम् , परं मम धर्माक्षरं न कथनीयम् । प्रतिपन्नमेतत् तैः । स्थिताश्च सुखेन तत्र चतुर्मासकात्ययं यावत् । ततो विजिहीर्षुभिस्तैरनुत्रजनार्थमागतस्य शय्यातरस्य कल्पोऽयमिति दत्ताऽनुशास्तिः । ततो मद्य-मांस-जीवघातादिविरति कर्तुमशक्नुवतस्तस्यातिशयज्ञानितयाध्ये प्रतिबोधगुणं पश्यद्भिर्गुरुभिः साप्तपदिकं तं दत्तम्- कश्चित् पञ्चेन्द्रियप्राणिनं जिघांसुना यावता कालेन सप्त पदान्यवष्टभ्यन्ते तावन्तं कालं प्रतीक्ष्य हन्तव्योऽसाविति । प्रतिपन्नमेतत् तेन । गताश्च साधवोऽन्यत्र । अन्यदा चासौ सेवकनरचौर्यार्थ गतः क्वापि । ततोऽपशकुनादिकारणेन स्वल्पेनैव कालेन प्र्तिनिवृत्त्ः। कीदृशो मत्परोक्षे पदीयगृहे समाचार इति जिज्ञासुर्निशीथे प्रच्छन्न एवं प्रविष्टो निजगृहे । तस्मिंश्च दिने तस्य भगिनी ग्रामान्तरादागता । तया च केनापि हेतुना विहितपुरुपनेपथ्यया नटा नृत्यन्तो निरीक्स्सिताः। ततोऽतीवप्रवलनिद्रावशात् कृतपुरुषवेषेव भ्रातृजायासमीपे प्रदीपालोकादिरम्यवासभवनगतपल्याङ्क एवं निर्भर प्रसुप्ता । तेनापि च तद्वन्धुनाऽकस्मादेव गृहपविष्टेन दृष्टं तत् तादृशम् । ततश्चिन्तितमनेन- अहो । विनष्टं मगृहम् , विटः कोऽप्ययं मद्भार्यासमीपे प्रसुप्तस्तिष्ठति । इति कोपावेशादाकृष्टः कृपाणः । ततः स्मृतं व्रतम् । विलम्बितं च सप्तपदापसरणकालम् । अत्रान्तरे तद्भगिनी बाहुलतिका निद्रावशेन तद्भाया म्स्त्केनाक्रान्ता। ततः पीड्यमानया तद्भगिन्या प्रोक्तम्- हले! मुश्च मम बाहुम् , येऽत्यर्थमहम् । ततः स्वरविशेषेण ज्ञाताऽनेन स्वभगिनी । अहो ! निकृष्टोऽहम् , मनागेव मया न कृतमिदमकार्यम्, तत उत्थिते ससंभ्रमं भगिनी-भार्ये इति । कथितश्च सर्वैः स्वव्यतिकरः परस्परम् । ततो यथोक्ताभिग्रहमात्रस्याऽप्येवंभूतं फलमुवीक्ष्य संविग्नः प्रबजितोऽसाविति । तदत्र स्वभगिनीमपि परपुरुषाभिप्रायेण जिघांसोस्तस्य भावाननुयोगः, यथावस्थितावगमे तु भावानुयोगः । प्रस्तुतयोजना तु श्रावकभार्योदाहरणवदिति । कोकणकदारकोदाहरणं यथा- कोकणविषय एकस्य पुरुषस्य लघुदारकोऽस्ति । भार्या तु मृता । अन्य च परिणेतुमि च्छताऽपि सपत्नीपुत्रोऽस्याऽस्तीति न कोऽपि ददाति । अन्यदा च सहैव तेन दारकेणासावरण्ये काष्ठानयनाय गतः । तत्र च कस्यापि पित्रा काण्डं मुक्तम् । तदानयनाय च दारकः प्रेषितः, गतश्चायम् । अत्रान्तरे दुष्पितुस्तस्य चलितं चित्तम्, यदस्य दारकस्य सत्ककारणेनाऽन्यां भार्या मम न कोऽपि ददाति । ततोऽन्यं काण्डं क्षिप्त्वा विद्धोऽसौ दारकः । ततो महता स्वरेणोक्तं बालकेनतात ! किमेतत् काण्डं त्वया मुक्तम् ?, विद्धोऽस्म्यनेनाऽहम् । ततो निधुणेन पित्राऽन्यत् काण्डं मुक्तम् । ततो ज्ञातं दारकेण- 'हन्त, ! बुक्को मारयत्येष माम् , इति विस्वरं रटन् निकृष्टेन तेन मारितोऽसाविति । पूर्वमन्यस्य वाणं मुश्चता पित्रानाभोगत एवाऽहं विद्ध इत्यवबुध्यमानस्य भावाननुयोगः, पश्चाद् यथावस्थिताधिगमें तस्य भावानुयोगः । अथवा, 'संरक्षणार्थमपि त बालकं मारयामि' इत्य ध्यवस्यतः पितुर्भावाननुयोगः, तद्रक्षाध्यवसाये तु भावानुयोगः । एवं विपरीतभावारूपणे भावाननुयोगा, अविपरीतभावारूपणे तु भावानुयोग इति । अथ नकुलोदाहरणम्- पदातेः कस्यचिद् भार्या गुर्विणी जाता। नकुलिका च काचित् तद्गृहकृत्याश्रितागुर्विणी पदातिभार्यया सहकस्यां रजन्यां प्रसूता । तस्या नकुलो जातः । इतरस्यास्तु पुत्र्ः। ततोऽस्य समीपे स्थितो नकुलः सदैव तिष्ठति । अन्यदाच पदातिभार्याया द्वारे खण्डयन्त्या मध्ये मञ्चिकायां स्थितो बालकः सर्पण दष्टा, मृतश्च । ततो मचिकाया उत्तरन् नकुलेन दृष्टो विषधरः, खण्डशः कृत्वा मारितश्च । ततो द्वारे पदातिभार्यायाः समीपे गत्वा शोणितोपलिप्तवक्त्रायवयवोऽसौ चाटूनि कर्तुमारब्धः, दृष्टश्च 1 क.छ. 'कदेश e' / चुक्को- मुक्को-I + संरक्षणामिपि-15 वृत्याया। For Private and Personal Use Only
Page #312
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir इत्यभिधाय गतो नारा त ! तामेव कन्यको गमेलान्तिकं गतः । त 305 विशेषा0 त्या। ततो ऽनूनं मदीयपुत्रो मारयित्वा भक्षितोऽनेन' इति विचिन्त्य कोपावेशाद् मुसलेन हत्वा मारितो नकुलः, गताच पुत्रसमीपे । इष्टश्च पुत्रेण सह विनष्टः srpH। ज्ञातं च यथा सर्पण पुत्रः, नकुलेन तु सो निह्त्ः। ततो हन्त । इत्थं निरपराधोऽपि, उपकार्यपि मया निकृष्टया इतो बराको नकुल इति विचिन्त्य द्विगुणतरं shokmaapnaa। पूर्वमनपराधिनमध्यपराधिनं विज्ञाय नकुलं प्रत्यास्तस्या भावाननुयोगः, यथावत्परिज्ञाने तु भावानुयोग इति । प्रस्तुतयोजना त्वनन्तरोक्तवदिति । [x लिखन) अथ कमलामेलोदाहरणम्-तत्र द्वारवत्यां नगर्या बलदेवपुत्रो निस्स्ध्ः। तस्यापि पुत्रः साग्र्च्न्द्र्ः। स च रूपेणातीवोत्कृष्टः, शम्बादीनां च कुमाराणां स्र्वेस्साम्प्य्तिमिय्ः। तस्यामेव चद्वारवत्यां नगयोमन्यस्य राज्ञो दहिता कमलामेला ना प्रसेनतनयस्य नभःसेनकुमारस्य दत्ता, अवताच तिष्ठति । अन्यदाच तत्र नारदः सागरचन्द्रस्य समीपं गतः । तेनाऽप्यभ्युत्थित उपवेश्य प्रणम्य च पृष्टः-एवं भगवन् ! आश्चर्यं किमपि कापि । नारदेनोक्तम्- हष्टं कमलामेलाभिधानराजपुत्रिकाया न खलु ममैव, किन्तु भुवनत्रयस्याऽप्याश्चर्यकारि रूपम् । सागरचन्द्रेणोक्तम्- किं दत्ता कस्यचित् सानारदेनोक्तम्-दत्ता, परं नाथापि प्रिन्नीता। कथं पुनर्मम सा संपत्स्यते इति सागरचन्द्रेणोक्ते 'न जानाम्येतदहम्' इत्यभिधाय गतो नारदः । सागरचन्द्रस्तुतदिनादारभ्य नयानी नाप्यासीनः कापि रति लभते । तामेव कन्यको फलकादिष्वालिखत् । तमाममन्त्रजापंचानवरतं कुर्वनास्ते । नारदोऽपि कमलामेलान्तिकं गतः । तथापि तथैवाश्चर्य किमपि दृष्टमिति पृष्टः कलहदर्शनपिपतया स माह- दृष्टमाश्चर्यद्वयं मया, सागरचन्द्रे सरूपत्वम, नभासेने तु कुरूपत्वम् । ततो गित्येव सा विरक्ता नभासेने, अनुरक्ता च सागरचन्द्रे । समाप्तिचिन्तातुरा च समावासिता नारदेन सा । वत्से ! स्थिरीभव, संपत्स्यतेऽचिरादेव तवाऽयम् । इत्युक्त्वा गतःसागरचन्द्रसमीपे 'यत्स ! इच्छति त्वां सा' इत्यभिधाय च गतः । ततो बिरहावस्थाध्यथिते प्रलपति च सागरचन्द्रे आर्तः सर्वोऽपि मात्रादिस्वजनवर्यः । खियन्ते यादवाः । तदप्रान्तरे समायातः कथमपि सागरचन्द्रसमीपे shmbkumaarH। दृष्टश्च तेनाऽसौ तदवस्थः । ततः पृष्तस्तस्य स्थित्वा हस्तद्वयेनाच्छादिते तदक्षिणी शम्बेन । सागरचन्द्रेणोक्तम्- किं क्म्लामेला'| शम्बेनोक्तम्-- नाई कमलामेला, किन्तु कमलामेलोऽहम् । ततः सागरचन्द्रेण 'शम्बोऽयम्' इति ज्ञात्वा प्रोक्तम्- सत्यमेतत् , त्वमेव मम कमलदीर्घलोचना कमलामेला मेलयिष्यसि, कोऽत्रार्थेऽन्यः समर्थः इति । ततोऽन्यैर्यदुकुमारैः पीतमयः परवशीभूतः शम्बो ग्राहितस्तदापनप्रतिज्ञाम् । उत्तीर्णे च मदभावे विचिन्तितं शम्बेनाहो! आलं मयाऽभ्युपगतम्, अशक्य ह्येतद् वस्तु, कथमियं प्रतिज्ञा निर्वाहयिष्यते । ततः प्रद्युम्नपार्थात् प्रज्ञप्तिविद्या याचिता शम्बेन । विवाहदिवसे च बहुभिर्यादवकुमारैः परिवृतेन तेन सुरगां पातयित्वा पितृयहादाकृष्य नीता बहिरुद्याने कमलामेला । नारदं च साक्षिणं कृत्वा कारितस्तत्पाणिग्रहणसंबन्धः सागरचन्द्रस्य । ततः सर्वेऽपि कृतविद्यारस्वरूपाः क्रीडन्तस्तिष्ठन्ति उद्याने । पित श्वशुरपाक्षिकश्चान्वेषयद्भिद्देष्टा कृतविद्याधररूपा नवपरिणीतवेषधारिणी च क्रीडन्ती क्म्लामेला। विद्याधरैरपहत्य परिणीता कमलामेलनि कथितं तेर्वासुदेवस्य । निर्गतश्च विद्याधरोपरि कुपितः सबलवाहनोऽसौ । लग्नं च महदायोधनं तावत, यावत पश्चाच्छम्बः परिहतक्रियरूपः पतितो जनकस्याहियुग्मे । ततश्चोपसंहृतः संग्रामः । दत्ता च कृष्णन कमलामेला सागरचन्द्रस्यैव । गताश्च सर्वे स्वस्थानम् । तत्र सागरचन्द्रस्य शम्ब कमलामेलां मन्यमानस्य भावाननुयोगः, यथावस्थितावगमे तु भावानुयोगः । विपरीतादिप्ररूपणयोजना तु प्रस्तुता पूर्ववदिति । -अथ शम्बस्योदाहरणम्- वासुदेवात् , शेषजनाच्च सदैव शृणोति जाम्बुवती, समस्तानामप्यालीनां मन्दिरं त्वत्पुत्रः शम्ब इति । ततो जाम्बुवत्या विष्णुरभिहितः- मया पुत्रसत्कैकाऽप्यालिन दृष्टा । विष्णुना प्रोक्तम् - आगच्छ, येनाऽद्य दर्शयामि । ततो जाम्बुवती उत्कृष्ट लावण्यमाभीरीरूपं कारिता । खयं पुनराभीररूपं कृत्वा दण्डहस्तः स्वयं पृष्ठे व्यवस्थितः, अग्रतस्तु मस्तकन्यस्तदधिहण्डिका जाम्बुवती कृता । प्रविष्टोऽथ दधिविक्रयार्थ नगरीमध्ये । दृष्टा च शम्बेन माता तदोत्कृष्टरूपाऽऽभीरीति विज्ञाय प्रोक्ता शम्बनेपा । आगच्छ मधम, सर्वस्यापि स्वदीयदनो यावन्मानं मूल्यं याचसे, तदहं दास्यामि, इत्यग्रतः स्वयम् , पृष्ठतस्त्वामीरी. पश्चात् स्वाभीरः । ततः शून्यदेवकुलिकायामेकस्यां गत्वा प्रोक्ता शम्वेनामीरी-प्रविशैतन्मध्ये, मुश्च दधि, तया च विरूपाभिमायं तं विज्ञाय प्रोक्तम् - नाहमत्र प्रविशामि, द्वारस्थिताया एवं गृहाण दधि, प्रयच्छ मूल्यम् । बलादपि प्रवेशयिष्यामीत्यभिधाय गृहीता शम्न वाही । ततो धावित्वा द्वितीयवाही लग्न आभीर्ः। द्वयोरपि चाकर्षण-विकर्षणं कुर्वतोभन भण्डनम् । ततः कृतं सहजरूपमात्मनः, जाम्बुवत्याश्च विष्णुना । तच्च दृष्टा लज्जितो नष्टः शम्बः । नागच्छति चावसरेऽपि लज्जया राजकुले । ततोऽन्यदिवसे विष्णुनियुक्तबृहत्पुरुषः कष्टेनानीयमानः क्षुरिकया वंशकीलकं घटयन्नागच्छत्यसौ । प्रणामे च कृते पृष्टो वासुदेवेन-शम्ब ! किमेतत् क्षुरिकया घव्यते । तेनोक्तम् - कीलकोऽयम् । किमर्थः पुनरसौ । यः पर्युषितानतीतजल्पान् वदिष्यति तन्मुखे आहननार्थ इति । तदत्र शम्बस्य मातरमप्याभीरी मन्यमानस्य भावाननुयोगः, पश्चाद् यथावदवगमे तु भावानुयोगः । प्रस्तुतयोजना तु पूर्ववदिति अथ श्रेणिककोपोदाहरणम्-राजगृहे नगरे समवस्तस्य भगवतः श्रीमन्महावीरस्य श्रेणिकनराधिपो राझ्या चेल्लणया सह माघमासे हिमकणप्रवर्षिणि महाशीते पतिते वन्दनार्थ गतः । ततो निवर्तमानस्य च तस्य राझ्या चेल्लणया मार्गासनस्तपःकर्षितशरीर क. ग. छ. 'shmb'| 1. ग. घ. 'मिति' / मध्य- प्रत्यन्तरे जाम्बवतीति नाम). For Private and Personal Use Only
Page #313
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra , www.kobatirth.org d 306 विशेषा 0 सर्वथाप्यनावरणो मेरुशिखरमित्र निष्कम्पः प्रतिमाप्रतिपन्नोऽभिभवकायोत्सर्गे स्थितः संध्यायां दृष्टः कोऽपि तपस्वी । गताऽसौ गुणानेव मनसि ध्यायन्ती गृहम् । सुप्ता च रजन्यामनेकशीतातपहर्तृमाचरणप्रावृता पल्यङ्के । निर्गतश्च प्रावरणेभ्यो बहिस्तात् कथमकः करः । शीताभिभूतश्चायमतीव स्तब्धीभूतः । तदनुसारेण च समस्तमपि शरीरं तथा व्याप्तं शीतेन यथा निद्राभरेऽपि जागरितं तया । ततः क्षिप्तो हस्तः प्रावरणमध्ये । स्थितव हृदये स तथाकायोत्सर्गस्थायी महामुनिः । ततस्तद्गुणोत्पन्नातुच्छबहुमानया विस्मि तया च प्रोक्तं तया- 'स तपस्वी किं करिष्यति ?' इति । 'यद्येकेनाप्यावर णबहिर्निर्गतेन हस्तेनाऽहमेतावतीं शीतत्राघां प्राप्ता, तरण्ये निरावरणी रूक्षस्तपःकर्षितश्चैवंविधमहाशीतवाधितः स तपस्त्री किं करिष्यति ?' इति तस्याश्चित्ताभिप्रायः । अयं चेर्ष्यालुतया श्रेणिकनुपस्यान्यथा परिणतः - 'नूनमनया कस्यापि संकेतो दत्तः, तदन्तिके च मयि संनिहिते गन्तुं न शकिता, ततस्तच्चित्तखेदं चेतसि निधायैतदुक्तम् । ' ततो महता खेदेन तस्य विभाता रजनी । चलितः श्रीमन्महावीरस्यान्तिकम् । गच्छता चातिकोपावेशात् निरूपितोसेएकुमार:- सर्वाभिरेवान्तःपुरिकाभिः सह प्रदीपय सर्वाण्यप्यन्तःपुरगृहाणि । ततोऽभयकुमारेण चिन्तितम्- केनाप्यभिनवोत्प कोपावेनैव वक्ति । प्रथमकीपे च यदुच्यते तत् क्रियमाणं न खलु परिणतौ सुखयति । अथवा, अनुवर्तनीयं गुरूणां वचनम् । अतः शून्य हस्तिशालामेकां प्रदीप्य प्रस्थितः सोऽपि भगवद्वन्दनार्थम् । इतश्च भगवान् पृष्टः श्रेणिकराजेन भगवन् ! चेल्लना heart, asvatar ? / भगवता प्रोक्तम्- एकपत्नीति । ततो निवृत्तः सत्वरमेत्र गृहाभिमुखमभयकुमार निवारणाय । मार्गे चागच्छन् आसु । पृष्टथ- किं दग्धमन्तःपुरम् । तेनोक्तम्- दग्धम् । राज्ञा कुपितेनाभ्यधायि त्वमपि तत्रैव पविश्य किं न दग्धो सि 1 / कुमारेण प्रोक्तम्- किं ममानिप्रवेशन, व्रतमेत्र ग्रहीष्याम्यहम् । ततो मा भूदस्य महान् खेद इति कथितं यथावदेवेति । तदत्र सुशीलामपि चेल्लणां कुशीलां मन्यमानस्य राज्ञो भावाननुयोग:, यथावदवगमे च तदनुयोगः । एवमौदयिकादिभावान् विपरीतस्वरूपान् प्ररूपयतो भावाननुयोगः, यथावस्थितस्वरूपांस्तु तान् प्ररूपयतो भावानुयोग इति । तदेवमर्थकार्यिकानि प्रतिपादयता yaduktam'aNuogo य निओगो भास- विभासा य' इत्यादि, तत्र सनिक्षेपः, सोदाहरणश्चाभिहितोऽनुयोगः, तत्प्रतिपक्षत्वेनाननुयोगव । / 1418 / / सांप्रतं नियोगस्वरूपमभिधित्सुर्भाव्यकारः प्राह - "नियओ व निच्छिओ वा हिओ व जोगो मओ निओगो त्ति । नेओ सभेअ-लक्खण-सोदाहरणोऽणुओगो व्व ॥ 1419 ॥ 1 गाथा 1385 / 2 नियतो वा निश्चितो वा हितो या योगो मतों नियोग इति । ज्ञेयः सभेद-लक्षण-सोदाहरणोऽनुयोग इव ॥ 1419 ॥ 4 1x तापहर्तृ । नियतो निश्रितो हितो वाऽनुकूलः सूत्रस्याभिधेयेन सह यः खलु योगः संबन्धः स नियोगो मतः । अयं च सभेदः सलक्षणः सोदाहरणानुयोगवदेव विज्ञेय इति । / 1419 / / अथ भाषारूपमभिधित्सुराह - Acharya Shri Kallassagarsuri Gyanmandir भीसा बत्ता वाया सुयवत्तीभावमित्तयं सा य । सुयभावमित्तयं जह सामाइयमिहेत्रमाईयं ॥ 1420 ॥ 'भाष व्यक्तायां वाचि' भाषणं भाषा व्यक्ता वागित्यर्थः । सा चेह व्यक्तिः श्रुतस्य व्यक्तिभावमात्ररूपैव गृह्यते, न स्वशेषविशेषरूपा विभाषा, वार्तिकविषयत्वात् तस्याः । अत्रोदाहरणमाह- यथाऽव्यक्तमनवबुद्धविशेषरूपं तत् श्रुतभावमात्रमविज्ञातव्यक्तरूपस्य विनेयस्य भापकेन व्याख्यात्रा व्यक्तीक्रियते । कथम् 1, इत्याह- सामायिकमिदं शास्त्रपरिज्ञा, अध्ययनं वा एतस्य च सामायिकादेयं शब्दार्थ इत्यादि । इदमुक्तं भवति भापक विभाषक वार्तिककारभेदात् त्रिविधाः श्रुतस्य व्याख्यातार: / तत्र भाषकोऽविज्ञातविशेषस्वरूपस्य श्रुनमात्रस्य सव्युत्पत्तिकविशेषनाममात्रकथनेन व्यक्तिमात्रं कृत्वा चरितार्थो भवति । यथा समस्याऽऽयः सामायिकमित्यादि । तदेवं भापक संबन्धिन्या भाषायाः स्वरूपमुक्तम् । / 1420 / / अथ विभाषकप्रणीतविभाषायाः खरूपमाह - विसेसओ वा होइ विनासा दुगाइप्ज्जाया। जह सामइयं समओ सामाओ वा समाओ वा ॥ 1421 ॥ विविध भाषा पर्यायैः श्रुतस्य व्यक्तीकरणं विभाषा, विशेषतो वा भाषा विभाषा, भाषापेक्षया सविशेषं श्रुतस्य व्यक्तीकरणमित्यर्थः । एतदेवाह - द्वयादयः पर्याया यस्यां सा द्वयादिपर्याया विभाषेत्यर्थः । अत्राप्युदाहरणमाह- यथा 'करेमि भंते ! सामा' इत्यादि श्रुतमिदं सामायिकमुच्यते- सर्वेषामपि मुमुक्षूणां समये संकेते भवं सामायिकमित्यर्थः । सर्वेऽपि हि मुमुक्षवः सर्वसावधविरमणरूपेऽस्मिन्नेत्रागत्य प्रथमं तिष्ठन्ति तत उत्तरोत्तरगुणप्राप्त्या सर्वक्लेशेभ्यो मुच्यन्त इति भावः । अथवा, 'समओ ति' सययनं मुक्तिमार्गे प्रवर्तनं यस्मात् तत् समयः सामायिकमेवोच्यते । यदिवा, 'सामाउ ति' साम सर्वेषामपि जीवानां प्रियं तस्य सान्न आयः प्राप्तिः सामायः सामायिकमभिधीयते । अथवा 'समाउ त्ति' समस्य राग-द्वेषविरहितस्याऽऽयः प्रतिसमयमपूर्वापूर्वकर्मनिर्ज 1 भाषा व्यक्ता वाक् श्रुतव्यक्तीभावमात्रकं सा च श्रुतभावमात्रकं यथा सामायिक मिहैवमादिकम् । / 1420 / / 2 विविध विशेषतो वा भवति विभाषा द्विकादिपर्यायः । यथा सामयिकं समयः सामायो वा समायो वा ॥ 1421 ॥ 6 करोमि भगवन् ! सामायिकम् । For Private and Personal Use Only
Page #314
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 307 विशेषा0 राया लाभः समायः स एव सामायिकम् । इत्यादिका सर्वाऽपि विभाषाभिधीयत इति ॥ 1421 ॥ अथ वार्तिकखरूपमाह 'वित्तीए वक्खाणं वत्तियमिह सवपज्जवेहिं वा । वित्तीओ वा जायं जम्मि वा जह वत्तए सुत्ते ॥ 1422 ॥ वृत्तेः सूत्रविवरणस्य व्याख्यानं भाष्यं वार्तिकमुच्यते । यथेदमेव विशेषावश्यकम् । अथवा, उत्कृष्टश्रुतवतो गणधरादेर्भगवतः सर्वपर्यायर्यद् व्याख्याने त वार्तिकम् । वृत्तेर्वा मूत्रविवरणाद् यदायात सूत्रार्थानुकथनरूपं तद वार्तिकम् । यदिवा, यस्मिन् सूत्रे यथा वर्तते सूत्रस्यैवोपरि गुरुपारमयेणायात व्याख्यानं तद् वार्तिकमिति ॥ 1422 ॥ ..एवं च सति यस्य संबन्धि व्याख्यान वार्तिकमुस्यते, तदाह उक्कोसयसुयनाणी निच्छयओ वत्तियं वियाणाइ । जो वा जुगप्पहाणो तओ व जो गिण्हए स्व्व्ण्॥1423॥ उत्कृष्टभुतज्ञान्येव निश्चयनयमतेन तावद् वार्तिकं कर्तुं विजानाति, मान्यः । यो वा यस्मिन् युगे प्रधानो भद्रबाहुस्थाम्यादिर्भपति । ततो वा युगमधानात् यः स्थूलभद्रस्वाम्यादिः सर्व श्रुतं गृह्णाति स वार्तिकदिति ॥ 1423 ॥ अथ भाषक-विभाषक-वार्तिकविद एवान्यथा प्रतिपिपादयिषुराह-OMNaM सममहियं वा भणियं भासंति भासगाइया । अहवा तिण्णवि साहेज कट्ठकम्माइनाएहिं ॥ 1424 ॥ अनुयोगाचार्येण यद् भणितं व्याख्यातं तस्मादनं योऽन्यस्य भाषते व्याचष्टे सभाषक उच्यते । तयाख्यातस्य समं तु भाषमाणो विभाषकः । प्रमातिशयास्तदधिक भाषमाणो वार्तिकरदिति । अथवा, किमेतेन बहुना, त्रीनप्येतान् भाषकादीननन्तरवक्ष्यमाणकाष्ठकर्मादिभिज्ञानेरुदाहरणैः साधयेत् कथयेदिति । अनन्तरनियुक्तिगाथापस्तावनेयम् । / इति द्वादशगाथार्थः ॥ 1424 ॥ तान्येव काठकमायुदाहरणान्याहकडे पोत्थे चित्ते सिरिघरिए पोंड-देसिए चेव । भासग-विभासए वा बत्तीकरणे य आहरणा ॥ 1425 ॥ पूसंपाण्यानं वार्तिकमिह सर्वपर्यवेवा । वृत्तितो वाऽऽयातं यस्मिन् वा यथा वर्तते सूत्रे 22 ॥ 37. बत्ती' फि तिमिग-1 रकृष्टश्रुतज्ञानी निश्चयतो वार्तिक विजानाति । यो वा युगप्रधानस्ततो वा पो गृहाति सर्वम् । / 1325 ॥ 4 क.ग.छ. 'थवा भा'| 5 अनं सममधिकं वा भणितं भाषन्ते भाषकादिकाः । अथवा श्रीनपि कधयेत् कामुकमोविज्ञासः । / 1424 ॥ यदज्ञात-1 . काठे पुस्ते चित्रे श्रीगृहिक गोण्ड-देशिकयोझैव । भाषक-विभाषायोवो इप्तिकरण चोदाहरणानि ॥ 45 ॥ + कविदिति___ 'काष्ठे' इति काष्ठविपयो दृस्स्त्तान्त्ः। यथा काष्ठे कश्चिद् रूपकार आकारमात्रमेवोन्मीलयति, कश्चित् तु तत्रैव स्थूलावयवं रूपं किञ्चित् निष्पादयति, अपरस्तु सुविभक्तविचित्रोत्कृष्टनिःशेषाङ्गोपाजावयवयुक्त निर्वतयति । एवं काष्ठकल्पं सामायिकादिमूत्रम् । तंत्र भापकः किश्चिदर्थमात्रमेव व्याचष्टे । विभाषकस्तु तस्यैवानेकपकारैरर्थमाख्याति । वार्तिककरस्तु निरवशेषैरपि व्याख्याप्रकारैस्तदर्थ प्रतिपादयति । पुस्तं लप्यम, तदृष्टान्तेऽपि काष्ठवदेव सर्व वाच्यम् । चित्रदृष्टान्ते तु- यथा कोऽपि चित्रकारो वर्तिकाभिः कुड्यादिषु रूपस्याकारमात्र लिखति । कश्चित्तु तत्रैव हरितालादिवर्णकइअउरवर्णादिभावान् दर्शयति । कश्चित्तु निरवशेषानपि तद्गतभावान् सत्यापयति । दाष्टान्तिकयोजना तु तथैवेति । श्रीगृहं भाण्डागारम्, तदस्यास्तीति श्रीगृहिको भाण्डागारिकः । तत्र कोऽप्यसो 'अत्र भाजने रत्नानि सन्ति' इत्येतावन्मात्रमेव जानाति, अपरस्तु बजाति-माने अपि वेत्ति, अन्यस्तु सर्वास्तद्गुण-दोषानप्यवबुध्यत एव । एवं प्रथम-द्वितीय-तृतीयश्रीगृहिकतुल्या यथासंख्यं भाषक-विभाषक-बार्तिककरा विज्ञ्येयाः। पोण्डमविकसितावस्थं कमलम् । तच्च यथेपदिकसिता-'विकसित-सर्वविकसितभेदात् त्रिधा भवति, एवं भाषकादिव्याख्यानमपीति । देशनं देशः कथनं सोऽस्यास्तीति देशिका, तत्र यथा कश्चिद् देशिकः पन्थानं पृष्टो दियात्रोपदेशेनैव तं कथयति, कश्चित्तु तयवस्थितग्राम-नगरादिभेदेन, अपरस्तु समस्ततदुत्थमुण-दोषाख्यानद्वारेणापि तमुपदिशति । दार्शन्तिकयोजना तथैव । एवमेतानि भाषकविभापक-व्यक्तीकरविषयाण्युदाहरणानि प्रतिपादितानि । इति नियुक्तिगाथासंक्षेपार्थः ॥ 1425 ॥ विस्तरार्थ भाष्यकारः प्राहपेढमो रूवागारं थूलावयवोबदसणं बीओ । तइओ सव्वावयवे निहोसे सव्वहा कुणै ॥ 1426 ॥ कहसमाणं सुत्तं तवत्थरूवेगभासणं भासा । थूलत्थाण विभासा सव्वेसिं वत्तियं नेयं ॥ 1427 ॥ प्रथमगाथायां प्रथम-द्वितीय-तृतीयशब्दवाच्यो रूपकारः, द्वितीयगाथायां तु दान्तिकयोजना । तत्र काष्ठस्थानीय सूत्रम । 'तदत्यरूवेगभासणं ति' तस्य च सूत्रस्थार्थस्तदर्थस्तस्य चानन्तरूपत्वाद् यदेकरूपभाषणं सा भाषा- स भाषकव्यापार इत्यर्थः स्थलार्थानां तु कियतामपि भापणं विभाषा, सर्वेषां तु निरवशेषाणामर्थानां भाषणं वार्तिकं शेयमिति ॥ 1426 ॥ 1427 // प्रथमो रूपाकार स्थूलावयचोपदर्शनं द्वितीयः । तृतीयः सर्वावयवान् निदोषान् सर्वथा करोति । मेन् काहसमानं सूत्रं तदर्थरूपैकभाषणं भाषा । स्थूलार्थानां विभाषा सर्वेषां वार्तिक zeyam ॥ 1527 / / For Private and Personal Use Only
Page #315
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 308 विशेषा0 पुस्तदृष्टान्तं व्याख्यातुमाह 'पोत्थं दिहागारं दिहावयवं समत्तपज्जायं । जह, तह सुत्तं भासा विभासणं वत्तियं चैवं ॥ 1428 ॥ _ यथा पुस्तं लेप्यं प्रथममिन्द्रादिसंबन्धिरूपस्य दृष्टाकारमात्रं भवति । ततः क्रमेण दृष्टतदवयत्रम्, ततोऽपि क्रमाद निर्वर्तित निःशेषतत्पर्याय संपद्यते, तथा सूत्रमाश्रित्य भाषा, विभाषा, वार्तिकं च जघन्य-मध्यमो-त्तमव्याख्यानरूपं यथासङ्घचं शेयमिति ॥ 1428 ॥ चित्रदृष्टान्त विवरीषुराह कुड्डे वत्तीलिहियं वण्णुभिन्नं समत्तपज्जायं । जह, तह सुत्तं भासा विभासणं वत्तियं चरिमं ॥ 1429 ॥ ___ यथा किश्चिदिह महणं धवलं कुड्यम् । तच्च प्रथमं वर्तिकाभिस्तदालेख्यरूपकाणां लिखिताकारमात्रं भवति । ततश्च वर्णकोद्भिनं संपद्यते, हरितालादिवर्णकैरुन्मीलितं गौरवर्णादिस्वरूपं भवतीत्यर्थः । ततः समस्ता समाता वा पर्याया आलेख्यधर्मा निष्पना यत्र तत् समस्तपर्यायम्, समाप्तपर्यायं वा भवति- सर्वात्मना निष्पनं भवतीत्यर्थः । तथाच कुख्यस्थानीय सूत्रम् । तत्र भाषा, विभाषा, वार्तिकं च चरमं तृतीयं भवतीति । / 1429 ॥ श्रीगृहिकोदाहरणार्थमाह भाणे जाई-माणं गुणे य रयणाणं मुणै सिरिघ्रिओ। जह, तह सुयभाणे भास्गादोऽत्थ्र्य्न्नान्न्ण्॥1430॥ श्रीगृहिको भाण्डागारिकः, स च यथा कश्चिद् 'रत्नान्यत्र ताम्रकरण्डिकादिभाजने सन्ति' इत्येवं मुणतीति सोपस्कारं व्याख्ये. यम् । अपरस्तु तेषामेव रत्नानां जाति मानं च जानाति । अन्यस्तु ज्वरादिरोगापहर्तृत्व क्षुन्-पिपासा-श्रमापनेतृत्वादीस्तद्गुणानपि वेत्ति । अथवा, अन्यथा योज्यते- यथा श्रीगृहिकः कश्चिद् रत्नभाजने मरकतादिकां तजाति जानाति, अपरस्तु माष-वल्ल-गदियाणादिकादिकं तन्मानमपि बुध्यते । अन्यस्तु पूर्वोक्तांस्तद्गुणानपि समस्तान् वेत्ति तथा रत्नभाजनस्थानीये श्रुने स्तोक-बहु-बहुतरार्थवेत्तारो भाषकादयो विज्ञेया इति ॥ 1430 ॥ पुस्तं दृष्टाकारं दृष्टावयचं समस्तपर्यायम् । यथा, तथा सूत्रं भाषा विभाषणं वार्तिकं चैव ॥ 1428 ॥ 2 कुडये वर्तिलिखितं वर्णोद्भिनं समस्तपर्यायम् । यथा, तथा सूत्रं भाषा विभाषणं वार्तिकं चरमम् ॥ 1429 ॥ 1 भाजने जाति-माने गुणांश्च स्नानां जानाति श्रीगृहिकः । यथा, तथा श्रुतभाजने भाषकादयोऽर्थरतानाम् ॥ 14 ॥ -पोण्डदृष्टान्तव्याख्यामाह वोडं विभिन्नमीसं दरफुल्लं वियसियं विसेसेण । जह कमलं चउरूवं सुत्ताइचउक्कमप्पेवं । / 1431 ॥ पोण्डमविकसितावस्थं कमलम् । तस्य च पश्चात तिस्रोऽवस्था जायन्ते, तद्यथा- 'विभिन्नमीसं ति' ईस्स्द्विभिन्मित्य्र्थ्ः। तथा, 'दरफुल्लं ति' अर्धविकसितमित्यर्थः । तथा, "वियसियं विसेसेण त्ति' सर्वात्मना विकसितमित्यर्थः । एवं च सति यथा कमलं चतूरूपमुक्तम् , तथा मूत्रादिचतुष्कमपि विज्ञेयम्- अविकृतं मुकुलितं सूत्रम् , तथा, अल्प-बहु-बहुतरव्याख्यानरूपास्तस्य तिस्रोऽवस्थाः, इत्येवं चतूरूपतेति ॥ 1431 ॥ अथ देशिकदृष्टान्तव्याख्यामाह पंथो दिसाविभागो गाम-पुराइगुण-दोसपेयालं । जह, पहदेसणमेवं सुतं भासाइतिययं च ॥ 1432 ॥ इह पन्थाः कश्चिद् ग्राम-नगरादीनां भवति । तं च पृष्टः कोऽपि दिविभागमात्रमेव कथयति, अन्यस्तु तद्वयवस्थितग्रामनगरादीन् कथयति, अपरस्तु मार्गगतनिःशेषगुण-दोषविचारमपि कथयति । इत्थं यथा पथो मार्गस्य देशनं त्रिविधं प्रवर्तते, एवं भाषा-विभाषा-वार्तिकलक्षणमपि त्रितयमवगन्तव्यम् । तदिह सर्वेष्वपि काष्ठादिदृष्टान्तेष्वयं परमार्थ:- जघन्य-मध्यमो-त्कृष्टव्याख्यातारो भाषक-विभाषक-व्यक्तीकरा उच्यन्त इति । तदेवं जिनमवचनोत्पत्तिः, प्रवचनकाथिकानि, त्द्विभाग्योक्त्ः॥ 1432 ॥ - अथ क्रममाप्तमपि द्वारविधि 'दारविही वि महत्था तत्थ वि वक्खाणविहिविवज्जासो,मा होज' इत्यादिपूर्वोक्तकारणादुल्लाय, व्याख्यानविधिमेवेह. तावदभिधित्सुः प्रस्तावनामाह ऐयस्स को णु जोग्गोऽवत्तुं सौं च, केण विहिणा वा ? / पुब्बोइयसंबंधो वक्खाणविही विभागाओ॥ 1433 ॥ एतस्य च वक्ष्यमाणस्य 'उसे निदेसे य' इत्यादिद्वारविधेः, सर्वस्य वाऽनुयोगस्य को वक्तुं योग्यो गुरुः, कश्च श्रोतुं योग्यः श्रोता?, केन वा विधिनाऽसौ वक्तव्यः ? इत्येतदभिधानीयम् । अत एव तस्मात् प्रवचनकाथिकविभागादनन्तरं 'दारविही वि महत्था' इत्यादिना क. 'बोन्न्द्द्'| 2 पोण्डं विभिन्नमीषवर्धफुलं विकसितं विशेषेण । यथा कमलं चतूरूपं सूत्राविधतष्कमप्येवम् ॥ 13॥xvyaatkraa-I+यात्तु पन्था दिग्विभागो ग्राम-पुरादिगुण-दोषविचारम् । यथा पथदेशनमेवं सूत्रं भाषादित्रितयं ॥ 12 ॥ 4 गाथा 1360 / . 5 एतस्य को नु योग्यो वक्तुं श्रोतुं च केन विधिना था। पूर्वोदितसंवन्धो म्याख्यामविधिर्षिभागात् ॥ 1 . गाथा 973 / For Private and Personal Use Only
Page #316
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 309 विशेषा0 पूर्वप्रतिपादितसंबन्धो व्याख्यानविधिरुच्यते । पाठान्तरं वा 'विभासाउ ति' सामान्येन पूर्वमुद्दिष्टस्यैदानी व्याख्यानविषिविशेषेण भाषणं भाषा भणनं 'क्रियते' इति शेषः ॥ इति गाथास्स्त्त्कार्थ्ः॥1433 ॥ तमेव व्याख्यानविधिमाह गोणी चंदणकथा चेडीओ सावए बहिरगोहे । टंकणओ बवहारो पडिवक्खे आयरिय-सीसे ॥ 1434 ॥ आचार्य-शिष्ययोर्योग्या-'योग्यविचारे 'गोणी' गौस्तदुदाहरणं वक्तव्यम् । तथा, चन्दनकन्थानिदर्शनम् । तथा, चेव्यौ जीर्णा-'भिनवश्रेष्ठिपुत्रिके, तदृष्टान्तो वाच्यः । तथा, श्रावकोदाहरणम् । तथा, बधिरगोदोहनिदर्शनम् । तथा, टङ्कणकव्यवहारः षष्ठमुदाहरणम् । एतेषु पदवप्युदाहरणेषु शिष्या-'ऽचार्ययोः साक्षादयोग्यत्वमभिधाय ततः प्रतिपक्षे योग्यत्वं योजनीयम् । अथवा, / एषां पण्णामप्युदाहरणानां मध्ये योग्या-'योग्ययोर्विकल्पनैकमुदाहरणमाचार्यस्य, एकंतु शिष्यस्य, इत्येवं योजनीयम् ॥ इति नियुक्तिगाथास्ण्क्स्सेपार्थ्ः॥ 1434 ॥ .. विस्तरतस्तु गोदृष्टान्तं भाष्यकार: पाह- . भग्गनिविलु गोणि केउं दंतो व्व न सुयमायरिओ । एवं मए वि गहियं गिहि तुम पि त्ति जपतो ॥ 1435 ॥ आवेगलगोविक्केया व जो वि मदक्खमो सुगंभीरो । अक्खेवनिण्णयपसंगपारओ सो गुरू जोग्गो ॥ 1436 ॥ सांसो वि पहाणयरो णेगंताणावियारियग्गाही । सुपरिच्छियकेया इव स्थाणवियारक्खमो इट्ठो ॥ 1437 ॥ कस्यापि धूर्तस्योपचितसर्वाङ्गसुन्दरस्वरूपापि गौः कथमपि संस्थानीप्रदेशे स्थिता भग्ना । ततश्चोत्थातुं न शक्नोति, इत्युपविष्टेव तिष्ठति । ततस्तेन धूर्तेन कस्यापि मुग्धस्य क्रेतुस्तथैवोपविष्टा मूल्येन प्रदत्ताऽप्तौ । स्वयं पुनरपसृतः । क्रेतापि यावत् तामुत्थापयति, तावद् न शक्नोत्युत्थातुमसौ । ततस्तथैव स्थिताऽन्यस्य मूल्येन दातुमारब्धा तेनेयम् । स च दक्षत्वादुधामभृत्यवयवानां निरीक्षणार्थ गौश्चन्दनकन्था चेट्यौ श्रावको बधिरगोदोहः । टङ्कणको व्यवहारः प्रतिपक्ष आचार्य-शिष्ययोः ॥ 1434 ॥ गोः-| 2 भन्ननिविष्टां गां कांस्वा दददिव न श्रुतमाचार्यः । एवं मयापि गृहीतं गृहाण स्वमपीति जल्पन् ॥ 1435॥+योति अविकलगोविनंतेव योऽपि मदक्षमः सुगम्भीरः । आक्षेपनिर्णयप्रसङ्गपारकः स गुरुयोग्यः ॥ 1436 ॥ शिम्पोऽपि प्रधामतरी निकाम्तनाऽविचारितग्राही । सुपरीक्षिततेव स्थानविचारक्षम इष्टः ॥ 113. तामुत्थापयदि । मूलक्रेता च तत्कर्तुं न ददाति । बदति च मयोपविष्टवेयं गृहीता, स्वमप्युपविष्टामेवामुं गृहाण । एवं च न कोऽपि गृहाति, उपहसति च तमिति । . अथ प्रकृते योज्यते- भग्ना सती निविष्टा भन्ननिविष्टा ता भननिविष्टां 'गोणि' गां यथा मुग्धः कश्चिदुपविष्टामेव क्रीत्वोपविष्टामेवाऽन्यस्य ददत् प्रयच्छन् क्रेतोफास्विस्स्य्त्वाद्योग्य्ः। 'न सुयमायरिउत्ति' एवमाचार्योऽपि न नैव योग्यो भवतिः किं कुर्वन् ?, श्रुतं ददत् प्रयच्छन् । कथंभूतः सन् ?, इत्याह- 'एवमविचारितमेव मयाऽप्येतत् श्रुतं गृहीतम् , त्वमप्यविचारितमेव गृहाण' इति शिष्यं प्रति जल्पनिति । इत्थंभूतस्य मूरेः पार्थे न श्रोतव्यम् , संशीतिपदेषु निश्चयाभावेन मिथ्यात्वगमनप्रसङ्गात् । अतो व्याख्यानस्यायमयोग्योऽभिधीयत इति । कथंभूतः पुनर्योग्यः, इत्याह- 'अविगलेत्यादि' सुग्मा। तदेवं गुरोरयोग्यस्य योग्यस्य च स्वरूपमुपदर्य शिष्यस्यापि तदाह- 'सीसो बीत्यादि' शिष्योऽपि न नैव प्रधानतरः, किन्त्वयोग्यः । कथंभूतः ?, इत्याह-मुग्धगोक्रेतेवैकान्तेनाऽविचारितग्राही । यस्तु स्थानविचारक्षम आग्रहरहितो विचारयोग्ये वस्तुनि विचारकः स सुपरीक्षितगवादिक्रयिक इच सिद्धान्तश्रवणे इष्टो योग्यः शिष्य इति ॥ 1435 ॥ 1436 // 1437 // अथ candanakanthAdRSTAntavivaraNamAha'jo सीसो सुत्तत्थं चंदणकथं व परमयाईहिं । मीसेइ गलियमहवा सिक्खियमाणेण स न जोग्गो ॥ 1438 ॥ कंथीकयसुत्तत्थो गुरू वि जोग्गो न भासियव्वस्स । अविणासियसुत्तत्था सीसा-यरिया विणिहिट्ठा ॥ 1439 ॥ इह भावार्थस्तावत कथानकेनोच्यते-द्वारवत्यां नगर्या वासुदेवस्य राज्यं पालयतो गोशीर्ष-श्रीखण्डमय्यो देवतापरिगृहीतास्तिस्रो भर्य आसन् , तद्यथा-सांग्रामिकी, औद्भूतिकी, कौमुदिका । तत्र प्रथमा संग्रामकाले समुपस्थिते सामन्तादीनां झापनार्थ वाद्यते, द्वितीया पुनरुद्भूते- आगन्तुके कस्मिंश्चित् प्रयोजने सामन्ता-मात्यादिलोकस्यैव ज्ञापनार्थ वाद्यते । तृतीया तु कौमुदीमहोत्सवाद्युत्सवज्ञापनार्थ वाद्यते । चतुर्थ्यपि गोशीर्ष-श्रीखण्डमयी भेरी तस्यासीत् । इयं तु षट्-षण्मासपर्यन्ते वाद्यते, यश्च तच्छब्दं शृणोति, तस्यातीतम् , अनागतं च प्रत्येक पाण्मासिकमशिवमुपशाम्यति । इयं च प्रकृतोपयोगिनी चतुर्थी भेरी । इति तदुत्पत्तिर्लिख्यते यः शिष्यः सूत्रा-'थौं चन्दनकन्धामिव परमतादिभिः । मिश्रयति गलितमथवा शिक्षितमानेन स न योग्यः ॥ 1438 ॥ कन्धीकृतसूत्रा-'र्थों गुरुरपि योग्यो न भाषितम्यस्य । भविनाषितसूत्रार्थाः शिष्या-चार्या विनिर्दिष्टाः ॥ 1539 ॥ 2. cha. 'candanama' / For Private and Personal Use Only
Page #317
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 310 विशेषा 0 कदाचित् सौधर्मदेवलोके समस्तामरसभापुरस्सरमभिहितं - I ""पेच्छ अहो ! हरिपमुहा सप्पुरिसा दोसलक्खमज्झे वि । गिव्हंति गुणं चिय, तह न नीयजुज्झेण जुज्झति ॥ 1 ॥ एवं असदहंतो कोइ सुरो चिंतए कि तु एवं संभव, जे अगदि परदो चिए कोइ ॥ 2 ॥ इय निति हई समागओ तो विउपर एसो मत्यविन्दुर्गमय ॥ 3 ॥ तस्स य मुहे विउव्वर कुंदुज्जलपवरदसणरिंछोलीं । नेमिजिणवन्दणत्थं चलियस्स पहम्मि हरिणो य ॥ 4 ॥ उपसभ गंध उस हरिसेनं स प उप्पनं वच को उस ॥ 5 ॥ विविधं भावंतो पोका वध पहेज सेणेव दद्गुण व गुणवसवं पगह मरुव ॥ 6 ॥ ऐमसिणकसिणवत्थंचले व्व वयणे इमस्स पेच्छ अहो । / मुत्तावलि व्व रेहै निम्मलजोण्हा दसणपती ॥ निति सुरेसचे जे अमरसामिया मणिगं नूग गुणं चिय गरुया पिच्छेति परस्य न दु दोर्स ॥ 8 ॥ अह अन्नदिणे देवो तुरयं अवहरै वल्लहं हरिणो । सिन्नं च तस्स सयलं विणिज्जियं तेण कुटलग्गं ॥ 9 ॥ तो अप्पणा वि विन्हू तुरगस्स कुढावयम्मि पडिलग्गो । अह देवेण भणियं जिणिउं घेप्पंति रयणाई ॥ 10 ॥ 1 prekSasvAsho ! हरिप्रमुखाः सत्पुरुषा दोषलक्षमध्येऽपि गृह्णन्ति गुणमेव, तथा न नीचयुद्धेन युध्यन्ते ॥ 1 ॥ एतदधानः कोऽपि सुरचिन्तयति कथं नु एतत् संभवति यदगृहीत्वा परदोषं तिष्ठति कोऽपि 1 ॥ 2 / इति चिन्तयिह समागतस्ततो विकरोत्येषः । बीभत्सकृष्णवर्णमतिदुर्गन्धं मृतकशुनकम् ॥ 3 ॥ तस्य च मुखे विकरोति कुन्द्रोज्ज्वलप्रवरदशन पक्किम् । नेमिजिनवन्दनार्थ चलितस्य पथे हरेश्व ॥ 4 ॥ तदुपदर्शयति शुनकं भनं गन्धेन तस्य हरिसैन्यम् । सकलमप्युत्पथेन वजति, कृष्णः पुनः स्वरूपम् ॥ 5 विविधं भावयन् पुगलानां व्रजति पथेन तेनैव । दृष्ट्रा च शुनकशवं प्रभणति गुरुवेनैवम् ॥ 6 ॥ अतिसृण कृष्णववाञ्चल इव वदनेऽस्य प्रेक्षस्वाऽहो ! मुक्तावलिरिव राजते निर्मलज्योत्स्ना दशनपङ्किः ॥ 7 ॥ अथ चिन्तितं सुरेण सत्यं यदमरस्वामिना भणितम् । नूनं गुणमेव गुरुकाः प्रेक्षन्ते परस्य न खलु दोषम् ॥ 8 ॥ अथाम्यदिने देवस्तुरगमपहरति बल्लभं हरेः । सैन्यं च तस्य सकलं विनिर्जितं तेन कुटलनम् ॥ 9 ॥ तत आत्मनाऽपि विष्णुस्तुरगस्यानुगमने प्रतिकनः । अथ देवेन भणितं जित्वा गृह्यन्ते रत्नानि ॥ 10 ॥ ॥ 1 तो गेव्ह तुमं पि रहूं जेण समार्थ हव तु । / ती म्हामो चिमणे सब किंतु रहवरे अह ॥ 11 ॥ नेच्छ एवं देवो तुरएहिं गयाइएहिं वि स जुज्झं जा नेच्छइ ता भणिओ हरिणा तो भणसु तुममेव ॥ 12 ॥ देवेण तओ भणियं परंमुहा दो वि होइऊण पुणो जुज्झामो पूयघाहिं, भणइ तो केसवो देवं ॥ 13 ॥ द एवं सो विजिओ अयं तुमए, तुरंग नेहि जुज्झामि पुणो कहमवि न हु एरिसनीयजुझेणं ॥ 14 ॥ संजावरच सोपचक्खो होइन तो देवो भगइ अमोह देवाण दंसणं तु किंपि वरं । 15. ॥ अहम केसो असिवपसमणि तो पच्छ महमेरि दिन्ना य सुरेनागमणचरं साहिब गयो । 15 ॥ छहं छण्हं मासाणं साइबाइज्जए तर्हि भेरी । जो सुणै तीए सद्दं पुव्वोप्पन्नाओ वाहीओ ॥ 17 ॥ नम्संति तस्स अवरा ताउ तह य न हु होंति जाव छम्मासा । अहं अन्नया कयाई वणिओ आगंतुओ कोह ॥ 18 ॥ दाहज्वरेण भणियं अभिभूयो मेरिक्स भणइ दीणारसबसहर गेट्स मह दे मेरी दिदिनं तेणाविलोभस अमेण चंदग व मेरी मे ॥ 19 ॥ दिन्नं ॥ 20 ॥ I इस अम्माण विदितेण तेण कंथीच्या इमा मेरी सह अन्नया व असिबे हरिणा ताडाविया एसा ॥ 21 ॥ 1 ततो युध्यावद्दे इति भणति केशवः किन्तु र्थ्व्रेऽह्क्म्। तसो गृहाण त्वमपि रथं येन समानं भवति युद्धम् ॥ 11 ॥ मेच्छत्येतद् देवस्तुरमैर्गजादिभिरपि स युद्धम् । यावद् नेच्छति तावद् भणितो हरिणा ततो भण खमेव ॥ 12 ॥ देवेन ततो भणितं पराङ्मुखौ द्वावपि भूत्वा पुनः । युध्यावहे पूतघातैर्भणति ततः केशवो देवम् ॥ 13 ॥ यवं ततो विजितोऽहकं त्वया, तुरङ्गमं नय । युध्ये पुनः कथमपि न खल्वीदृशनीचयुद्धेन ॥ 14 ॥ संजातप्रत्ययः स प्रत्यक्षो भूत्वा ततो देवः । भणत्वमोधं देवानां दर्शनं भण किमपि वरम् ॥ 15 ॥ अथ भणति केशवोऽशिवप्रशमनीं ततः प्रयच्छ महाभरीम् । दत्ता च सुरेणागमनश्यतिकरं कथयित्वाऽथ गतः ॥ 16 ॥ पण पण मासानां सातिवाद्यते तत्र भेरी । यः शृणोति तस्याः शब्दं पूर्वोत्पन्ना व्याधयः ॥ 17 ॥ नश्यन्ति तस्याऽपरास्ते तथा च न तु भवन्ति यावत् पद् मासान् । अथान्यदा कदाचिद् वणिगागन्तुकः कोऽपि ॥ 15 ॥ दाहज्वरेण धनमभिभूतो मेरीरक्षकं भणति । दीनारशतसहस्रं गृहाण मम देहि पलमेकम् ॥ 19 ॥ भेय हिरवा व तेनापि लोभवशगेन । अन्येन चन्दनेन च भेर्याः संधानशकलं दत्तम् ॥ 20 ॥ इत्यन्येषामपि दत्ता तेन कन्धीकृतेयं मेरी । अथान्यदा चाशिवे हरिणा साहितया ॥ 21 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
Page #318
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 311 विशेषा 0 'कंसणेण तीसे सहो सुबह न हरिसभाए वि । कंथीकरणवैयरो विन्नाओ केसवेण तओ ॥ 22 ॥ माराविओ य सो भेरिरक्खओ, तेण अट्ठमं काउं । आराहिओ स देवो अन्नं भेरिं च सो देइ ॥ 23 ॥ अन्नो य केसवेण कओ तर्हि भेरिपालओ सो य । रक्खइ तं जतेणं लहेइ लाभं च तो हरिणो ॥ 24 ॥ " Acharya Shri Kallassagarsuri Gyanmandir atha गाथाक्षरार्थः कथ्यते-- स शिष्योऽनुयोगश्रवणस्य न योग्यः । यः, किम् 1, इत्याह- यः सूत्रम्, अर्थ वा चन्दनकन्यावत् परमतादिभिर्मिंश्रयति । गलितं वा विस्मृतं शिक्षितमानेन शिक्षितत्वाहङ्कारेण परमतादिभिर्मिश्रयित्वा संपूर्ण करोति । इदमुक्तं भवति - यथा भेरीपालकेन गोशीर्ष - श्रीखण्डभेरी इतरचन्दनखण्डैर्मिश्रयित्वा कन्था कृता, एवं यः शिष्यः सूत्रमर्थं वा परमतेन, आदिशब्देन स्वकीयेनैव ग्रन्थान्तरेण मिश्रयित्वा कन्थीकरोति, अथवा, विस्मृतं मूत्रमर्थं वा 'सुशिक्षितः स्वयमेवाहम्, नान्यं कञ्चित् कदाचित् किमपि पृच्छामि' इत्यङ्कारेण परमतादिभिरपि मिश्रयित्वा संपूर्ण विदधाति सोऽनुयोगश्रवणस्य न योग्य इति । एवं कन्थीकृतसूत्रार्थी गुरुरप्यनुयोगभाषणस्य न योग्यः, किन्त्वविनाशितसूत्रार्थाः शिष्या-स्स्चार्या अनुयोगस्य योग्या विनिर्दिष्टा इति । / 1438 / / 1439 // अथ चेदृष्टान्तो विव्रियते-- अत्थाणत्थनिउत्ताभरणाणं जिण्णसेट्ठिधूय व्व । न गुरू विभिणिए वा विवरीयनिओयओ सीसो ॥ 144 ॥ सत्थाणत्थनिउत्ता ईसरधूया सभूसणाणं व । होइ गुरू सीसोऽवि य विणिओतो जहाभणियं ॥ 1441 ॥ भावार्थ: कथानकेनोच्यते- वसन्तपुरे नगरेऽग्रेतनः श्रेष्ठी राज्ञा पदात् स्फेटितोऽम्यो नवश्रेष्ठी विहितः । तथापि जीर्णश्रेष्ठदु हिश्रेष्ठत्रासह कथमपि महती प्रीतिः संजाता । परं तथापि जीर्णश्रेष्ठिपुत्रिका हृदये कालुष्यं न मुञ्चति 'वयमेतैः पदात् परिभ्रंशिताः' इति । अन्यदा च ते द्वे अपि जलाशये कचिद् गते । ततश्वाभरणानि तटे मुक्त्वा नत्रश्रेष्ठिदुहिता जीर्णश्रेष्ठिपुत्रिका सहैव 1 कम्थात्वेन तस्याः शब्दः श्रूयते न हरिसभायामपि । कम्धीकरणव्यतिकरो विज्ञातः केशवेन ततः ॥ 22 ॥ मारितश्च स भेरिरक्षकः, तेनाष्टमं कृत्वा आराधितः स देवोऽन्यां भेरीं च स ददाति ॥ 23 ॥ अन्यश्च केशवेन कृतस्तत्र भेरिपालकः स च रक्षति तां यत्नेन लभते लाभं च ततो हरेः ॥ 24 ॥ 2 क.ग. 'नभेरीक' / 3.ग. 'पंश्रीखण्डभे' / 4 अस्थानार्थनियोक्ताभरणानां जीर्णश्रेष्टिदुहितेव । न गुरुर्विधिभणिते वा विपरीतनियोजकः शिष्यः ॥ 1440 ॥ अस्वस्थामार्थनियोक्ता ईश्वरदुहिता स्वभूषणानामिव भवति गुरुः शिष्योऽपि विनियोजयन् यथाभणितम् ॥ 9441 ॥ * मज्जनार्थं प्रविष्टा । ततश्च जीर्णश्रेष्ठिदुहिता झगित्येव जलाद् निर्गत्य नवश्रेष्ठिदुहितुसत्कान्याभरणानि गृहीत्वा fear । इतरया तु जलमध्यगततयाऽभ्युच्चैः स्वरेण निषिद्धा । वतच 'का त्वम् ? कानि च तानि त्वदीयाभरणानि ?, मया होतान्यात्मीयान्येव गृहीतानि' इत्यादि जल्पन्ती गाउमाक्रोशन्ती च सा गृहं गता । कथितं च निजमाता- पित्रोः । अनुपतं च तत् ताभ्याम् । भणिताऽसौ तूष्णीं विधाय तिष्ठत्वम् । तत इतरयापि निजपित्रोस्तत् कथितम् । याचितानि च ताभ्यां ताभ्याभरणानि । न समर्पयन्ति चेतराणि । ततो राजकुल व्यवहारो जातः । कारणिकैश्व साक्षी पृष्टः । न च कोऽप्यसौ संजातः । ततस्ते द्वे अपि दारिके आकार्य जीर्णश्रेष्टिदुहिता प्रोक्ता - यदि त्वदीयान्याभरणानि, तर्हि झगित्येवामून्यस्माकमेव पश्यतां परिधाय दर्शय । यावचैषा तानि परिधातुमारब्धा, तावदनभ्यासादन्यस्थानोचितमाभरणमन्यत्र नियोजयति । यदपि किञ्चित् स्थाने नियुङ्क्ते तदप्यष्टिमेवाभाति, क्षुभितत्वेन च न किञ्चिदसौ जानाति । ततो नवश्रेष्टिदुहिता तैरुक्ता । तया च स्वभ्यस्ततया स्थानौचित्येन सर्वाण्यप्याभरणानि झगित्येव परिहितानि श्लिष्टानि चातीव शोभन्ते । ततस्तैः पुनरपि सा प्रोक्ता - झगित्येव मुञ्च तानि । तया च क्रमेणावतार्य तथैव मुक्तानि । ततो ज्ञातः कारणिकैः सद्भावः । दण्डितश्च शरीरनिग्रहेण राज्ञा जीर्णश्रेष्ठी । तदुहिता चाऽनर्थभाजनं संजाता । एवं जीर्णदुहितेवाभरणानामस्थानेऽर्थानां नियोक्ता न गुरुः- गुरुपदयोग्योऽसौ न भवतीत्यर्थः । ऐहिकामुष्मिकानां निःसंख्यानर्थानां भाजनमसौ संपद्यते । विधिभणिते च गुरुणा यथावत् प्ररूपिते चाज्ञानादिना विपरीतयोजकः शिष्योऽपि न नैव श्रवणयोग्यः, नापि कल्याणभागित्यर्थः । स्वस्थाने त्वर्थानां नियोक्ता, ईश्वरदुहितेव स्वभूषणानां गुरुर्योग्यो भवति । शिष्योऽपि गुरुभिर्यथो पदिष्टं तथैव नियोजयन् श्रवणयोग्यः कल्याणभाक् च भवतीति ॥ 1440 | 1441 / / श्रावकोदाहरणभाष्यम् - 'चिरपरिचियं पि न सरै सुत्तत्थं सावओ सभज्जं व । जो न स जोग्गो सीसो गुरुत्तणं तस्स दूरेणं ॥ 144 2 ॥ इह कथानकं 'गजा' इत्यादौ कथितमेव । ततथ यथा चिरपरिचितामपि स्वभार्या परकलत्रबुद्धया भुञ्जानो न स्मरति, एवं चिरपरिचितमपि सूत्रार्थ यः शून्यहृदयतया न स्मरति, स शिष्यो न योग्यः शिष्यस्वस्यापि, गुरुत्वं तु तस्य दूरेणेनेत्यर्थः । 1442 / / + च शून्य भूतया । x झटित्येवन 1. चिरपरिचितमपि न स्मरति सूत्रार्थं श्रावकः स्वभार्यामिव । यो न स योग्यः शिष्यो गुरुत्वं तस्य तूरेण ॥ 9442 ॥ For Private and Personal Use Only 2 gAthA 1412 /
Page #319
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 312 विशेषा0 अथ बधिरगोदोहोदाहरणमन्नं पुट्ठो अन्नं जो साहै सो गुरू न बहिरु ब्व । न य सीसो जो अन्नं सुणेइ परिभासए अन्नं ॥ 1443 ॥ बधिरकथानकं प्रागुक्तमेव । गाथाक्षरार्थस्तु सुगमः । अथवा, बधिरश्वासौ गोदोहश्चेति कर्मधारयो न क्रियते, किन्तु बधिरथ गोदोहश्चेति द्वन्द्वः । ततो गोदोहो ग्रामेयकः, तत्कथानकं तु भिनमेवेह प्रागुक्तं द्रष्टव्यम् । उपनयस्तु स्वयमभ्यूह्य:-यो ग्रामेयकवद् यावमात्रमुक्तस्तावन्मात्रमेव स्वयं द्रव्य-क्षेत्र-कालाधौचित्यविरहितो वक्ति, स शिष्यत्वेऽप्ययोग्या, गुरुत्वं तु रेणैव तस्येति ॥ 1443 ॥ अथ टङ्कणकव्यवहारदृष्टान्तभाष्यमक्खेव-निण्णय-पसंगदाणगहणाणुवत्तिणो दो वि । जोग्गा सीसायरिया टंकण-बणिओवमा समए ॥ 1444 ॥ अहवा गुरुविणय-सुयप्पयाणभण्डविणिओगओ दो वि। निजरलाभयसहिया टंकण-वणिओवमा जोग्गा ॥ 1445 ॥ इहोत्तरापथे म्लेच्छदेशे कचिद् टङ्कणाभिधाना म्लेच्छाः । ते च सुवर्णसट्टेन दक्षिणापथायातानि क्रयाणकानि गृहन्ति, परं वाणिज्यकारकास्तद्भाषां न जानन्ति, तेऽपीतरभाषां नावगच्छन्ति । ततश्च कनकस्य क्रयाणकानां च तावत् पुञ्जः क्रियते, यावदुमयपक्षस्यापीच्छापरिपूर्तिः, यावच्चैकस्यापि पक्षस्येच्छा न पूर्यते, तावत् कनकक्षात् क्रयाणकपुञ्जाच हस्त नापसारयन्ति, इच्छापरिपूर्ती तु तमपसारयन्ति । एवं तेषां परस्परमीप्सितप्रतीप्सितो व्य्व्हार्ः। अथोपनयगाथाद्वयं व्याख्यायते, तद्यथा-टणाच वणिजश्व तेषामुपमै समये वर्णिता यथैते टङ्कण-वणिज, परस्परमीप्सित-प्रतीप्सितव्यवहारेण व्यवहरन्ति, एवमाक्षेप-निर्णय-प्रसङ्गदान-प्राणानुवर्तिनो दयेऽपि शिष्या आचार्याश्वानुयोगयोग्या भवन्ति । इदमुक्तं भवति- यथा टङ्कणा वणिजश्च परस्परेच्छापरिपूर्ति यावत सुवर्णस्य क्रयाणकस्य च पुञ्जान् करोति, एवं शिष्योऽपि तावदाक्षेपं पूर्वपक्षं करोति यावत् सूत्रार्थमवबुध्यते, न पुनर्भय-लज्जा-महारादिमि. रेवमेवानवगतेनाग्रतो याति, गुरुरपि तावद् निर्णयं प्रयच्छति यावच्छिष्यः सूत्रार्थमवगच्छति, भासनिक च तावद् गुरुः कथयति यावन्मानं शिष्योऽवधारयति । शिष्योऽपि यथाशक्ति तत् सर्व गृहातीति । एवं दान-ग्रहणानुवर्तिनो इयेऽपि शिष्या-'ऽचार्या योम्याः। तत्र गोहो भन्यत् पृष्टोऽन्यद् यः कथयति स गुरुन बधिर इव । न च शिष्यो योऽन्यत् णोति परिमापतेऽन्यत् + मोहन्वेति 1 आक्षेप-निर्णय-प्रसादान-ग्रहणानुवर्तिनी द्वावपि । योग्यौ शिष्या-चायौं रकण वणिगुपमी समये ॥ 14 ॥ मट्टेन अथवा गुरुविनय-श्रुतप्रदानभाण्डविनियोगतो द्वावपि । निर्जरालाभसहिती टण-वणिगुपमी योग्यौ । 1445 ॥ दानं च ग्रहणं च दान-ग्रहणे, प्रसङ्गस्य प्रसङ्गागतस्य दान ग्रहणे प्रसङ्गदान ग्रहणे; आक्षेपश्च निर्णयश्च प्रसनदान-ग्रहणे च तानि तथेति समासः, सदनुवर्तनशीला द्वयेऽपि शिष्या-'ऽचार्या योग्या भवन्ति । प्रकारान्तरेणापि टङ्कण-वणिगुपैमानं भावयति- अहवेत्यादि गाथा । अथवा, शिष्येणउचित्यानतिक्रमात् कर्तव्यः सर्वोऽपि गुरुविनयः, गुरुणापि शिष्यौचित्येन कर्तव्यं सर्वमपि श्रुतपदानम् । गुरुविनयश्च श्रुतप्रदानं च, ते एव भाण्डे ग्राह्य-देयक्रवाणके तयोर्विनियोगो विनिमयस्तस्माद् गुरुविनय-श्रुतप्रदानभाण्डविनियोगाद् द्वयेऽपि शिष्या-'ऽचार्याः कर्मनिर्जरालाभसहिताष्टकणवणिगुपमा अनुयोगस्य योग्या भवन्ति । विपर्यये तु विपर्यय इति । तदेवं 'गोणी चंदण' इत्यादिना योग्या अयोग्याश्योक्ताः shissyaa-'ऽचार्याः॥ 1444 ॥ 1445 // इदानीं शिष्यस्य विशेषत एव योग्या-योग्यत्वमभिधित्सुः प्रस्तावनामाह अत्थी स एव य गुरू होइ जओ तो विसेसओ सीसो । जोग्गोऽजोग्गो भन्नै तत्थाजोग्गो इमो होइ ॥ 1446 / य इदानीं श्रुतस्यार्थ शृणोति स एव शिष्यः कालान्तरेणार्थी अर्थयुक्तोऽवगतसूत्रा-'र्थः सन् यस्माद् गुरुर्भवति नान्यः, तस्माद् योग्योऽयोग्यश्च विशेषतः शिष्यो भण्यते । तत्रायोग्यस्तावदयं वक्ष्यमाणो भवति ॥ इति dvaadshgaathaarthH|| 1446 // कैस्स न होही देसो अणब्भुवगओ य निरुवगारी य । अप्पच्छंदमईओ पत्थियओ गंतुकामो य ॥ 1447 कस्य गुरोर्न भविष्यति द्वेष्योऽप्रीतिकरः शिष्यः, अपितु भविष्यत्येव । किं सर्व एव', न, इत्याह- अनभ्युपगतः श्रुतसंपदाऽनुपसंपमोऽनिवेदितात्मेत्यर्थः । अनुपसंपनत्वेऽपि तथा निरुपकारी गुरूणामनुपकारका सर्वथा गुरुकृत्येष्वप्रवर्तक इत्य्र्थ्ः। तत्राप्यात्मच्छन्दमतिः स्वाभियि कार्यकारीत्यर्थः । तथा, प्रस्थितो यो योऽन्यः कोऽपि शिष्यो जिगमिषुः, तस्य तस्य द्वितीयः । तथा, गन्तुकामश्च सदैव गन्तुमना य आस्ते, वक्ति च- 'कोऽस्य गुरोः संनिधानेऽवतिष्ठते, समर्प्यतामेतत् श्रुतस्कन्धादि, ततो यास्यामि' इत्येवंचित्त एव सदैवास्ते । तदेवंभूतः शिष्योऽयोग्य एव श्रवणस्येति भावः ॥ इति नियुक्तिगाथार्थः ॥ 1447 ॥ - अनभ्युपगतादिस्वरूपं भाष्यकारोऽप्याह 1 प.ज. 'पमा भा'| 2 गाथा 1434 / 3 क.ख.ग.प. 'दनेल्या' 1 अनुपसपन्नत्यजप-1.समाप्यता-1 1 अर्थी स एव च गुरुर्भवति यतस्ततो विशेषतः शिष्यः । योग्योऽयोग्यो भण्यते तत्रायोग्योऽयं भवति ॥ 1446 ॥ 5 कस्य न भविष्यति द्वेष्योऽनभ्युपगतच निरुपकारी च । आत्मच्छन्दमतिका प्रस्थितको गन्तुकामा ॥ 114. ॥ 6 gha.ja. 'praaykaa'| For Private and Personal Use Only
Page #320
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 313 Acharya Shri Kallassagarsuri Gyanmandir विशेषा0 भन्न अन्वगओऽणु संपन्नो सूवसंपदया । गुरुणो करणिजाई अकुव्वमाणो निरुत्रगारी ॥ 1448॥ अप्पच्छंदमईओ सच्छंदं कुणै सव्वकजाई । पत्थियओ संपत्थियबीज्जओ निच्चगमिउ व्व ॥ 1445 ॥ गंतुमणो जो जंपइ नवरिं समप्पउ इमो सुय्क्ख्ण्धो। पढिउं सौं च तओ गच्छं को अत्थए एत्थ ? ॥ 1450 / ' तिस्रोऽपि गतार्थाः । नवरं 'निश्चगमिउ न त्ति' यो यः प्रस्थितस्तत्तद्वितीयः प्रस्थित उच्यते । क इव 1, नित्यगामीव पथिक इवेत्यर्थः । 1448 ॥ / 1449 / / 1450 / / अथ योग्य शिष्यगुणान् दर्शयन्नाह - त्रिणओणएहिं पंजलियडेहिं छंदमणुयत्तमाणेहिं । आराहिओ गुरुजणो सुयं बहुविहं लहुं देइ ॥ 1451 ॥ विनयो वन्दनादिलक्षणस्तेनावनता विनयावनता स्तैरित्थंभूतैः सद्भिः, तथा, पृच्छादिषु कृताः प्राञ्जलयो यैस्ते कृतप्राञ्जल यस्तै, तथा, छन्दो गुर्वभिप्रायस्तमिङ्गिताकारादिना विज्ञाय तदध्यवसितश्रद्धान-समर्थन करण-कारणद्वारेणानुवर्तमानैराराधितो गुरुजनः श्रुतं safari बहुविधमनेकप्रकारं लघु शीघ्रं ददाति प्रयच्छति । / इति निर्मुक्तिगाथार्थः ॥ 1451 / / भाष्यम् - * विणओणओऽभिवंदै पढए पुच्छए पडिच्छई वा णं । पंजलियडोऽभिमुहो कथंजली पुच्छणाईसु ॥ 1452 ॥ सहै समत्थेइ य कुणै करावेइ गुरुजणाभिमयं । छंदमणुयत्तमाणोस गुरुजणाराहणं कुणै ॥ 1453 ॥ उक्तार्थे । / 1452 / / 1453 / / 1 भण्यतेऽनभ्युपगतो ऽनुपसंपन्नः श्रुतोपसंपदा । गुरोः करणीयान्यकुर्वन् निरुपकारी ॥ 1448 ॥ X अच्छए । आत्मन्दमतिकः स्वच्छन्दं करोति सर्वकार्याणि । प्रस्थितकः संप्रस्थितद्वितीयको नित्यगामीव ॥ - 1449 ॥ गन्तुमना यो जल्पति नवरं समर्प्यतामयं श्रुतस्कन्धः । पठित्वा श्रुत्वा च ततो गमिष्यामि कोऽर्थ्यतेऽत्र 1 ॥ 1450 ॥ 2 विनयावनतेः कृतप्राञ्जलिभिश्छन्दमनुवर्तमानैः । आराधितो गुरुजनः श्रुतं बहुविधं लघु ददाति ॥ 1451 ॥ 3 विनयावनतोऽभिवन्दते पठति पृच्छति प्रतीच्छति वा । कृतप्राञ्जलिरभिमुखः कृताञ्जलिः पृच्छादिषु ॥ 1452 ॥ अद्धते समर्थयते च करोति कारयति गुरुजनाभिमतम् । छन्दमनुवर्तमानः स गुरुजनाराधनां करोति ॥ 1453 ॥ अथ प्रकारान्तरेणापि योग्यायोग्य शिष्यानुपदर्शयन्नाह- 4 क.ग. 'इ ठाणं' / 'सेलघण-कुडग- चालणि परिपूणग- हंस-महिस- मेसे य । मसग जलूग-बिराली जाहग-गोभेरी आहेरी ॥ 1454 ॥ 'सेल त्ति' मुद्गशैलः पाषाणविशेषः, घनो मेघः, मुद्गशैलश्च घनश्च तदुदाहरणं प्रथमम् कुटो घटः, चालनी प्रतीता, परिपूणकः सुघरीचिटिकागृहम्, हंस-महिष-मेष- मशक- जलूका - विडाल्यः प्रतीताः, जाहकः सेहुलकः, गोमेरी, आभेरी चेति योग्या योग्य शिष्यविषयाणि चतुर्दशैतान्युदाहरणानि ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ 1454 ॥ उदाहरणं च द्विविधं भवति - चरितं कल्पितं च । तत्रेह प्रथमं कल्पितमुदाहरणम् । एतश्च भाष्यकारो विवृण्वन्नाहउल्लेऊ न सको गज्जइ इय मुग्गसेलओडरन्ने । तं संवट्टयमेहो गंतुं तस्सुपरिं पडै ॥ 1455 ॥ रवि त्ति ठिओ मेहो, उल्लोऽम्हि नव त्ति गज्जइ सेलो । सेलसमं गाहिस्सं निव्विज्जइ गाहगो एवं । / 1456 ॥ इह कचिदरण्ये पर्वतासन्नप्रदेशे समन्ताद् निविडो मुद्द्रवद् वृत्तत्व- श्लक्ष्णत्वादिधर्मयुक्तः किञ्चिद्भूतले निमनः किञ्चित्तु प्रकाशश्वकचिकायमानो वदरादिप्रमाणलघूपलरूपो मुद्गशैलः किलासीत् । स च गर्जति- साक्षेपं जल्पति । कथम् ?, इत्याह- अहमाद्रक जलेन भेत्तुं केनापि न शक्य इति । तच्च मुद्गशैलस्य संवन्धि गर्ववचः कुतश्चिद् नारदकल्पात् श्रुत्वा संवर्तको नाम महामेधः 'तद्भर्वमयाहमपनयामि' इति संप्रधार्य तं मुशैलं गत्वा संप्राप्य तस्यैवोपरि पतति - निरन्तरं मुशलप्रमाणधाराभिर्वर्षतीत्यर्थः । 'संवर्तकमेघवात्सर्पिण्यां शुभीभवति, काले पूर्वदग्धभूम्याश्वासनार्थं वर्षति' इत्यागमे प्रतिपाद्यते । तस्य च संबन्धि जलमतीव भूम्यादेर्द्रावकं वांसकं च भवति, इति विशेषतस्तस्येह ग्रहणम् । एवं सप्ताहोरात्राणि महावृष्टिं कृत्वा 'टिओ मेघो ति' स्थितो दृष्टेरूपरतोऽसौ मेघः । कया बुद्धया 1, इत्याह- 'रविउ ति' द्रावितः खण्डशो नीतो मयाऽसौ मुद्गशैल इत्यभिप्रायेणेत्यर्थः । पानीये चापटते सुतरामुज्जलीभूतोसित् चकचिकायमानो मुद्रशैलः पुनरपि गर्जति । कथम् , इत्याह- 'उल्लोऽम्हि नव त्ति' आर्द्राऽस्म्यहं नवा ? इति सम्यग् निरीक्षस्व । भोः पुष्करावर्तक ! किमित्येवमेव स्थितोऽसि, तिलतुपत्रि भागमात्रमपि ममाद्यापि न भिद्यत इति भावः । tato lajjito For Private and Personal Use Only 1 zailaghana-कुट चालनी- परिपूणक हंस-महिष-मेषाश्च नशक-जलूका-बिडाल्यो जाहक- गोभेर्यावा भेरी ॥ 1454 ॥ 2 कर्तुं न शक्यो गर्जतीति मुद्रशैलकोऽरण्ये तं संवर्तकमेघो गत्वा तस्योपरि पतति ॥ 1455 / / द्रावित इति स्थितो मेघः, आर्दोऽस्मि नवेति गर्जति शैलः । शैलसमं ग्राहयिष्ये निर्विद्यते ग्राहक एवम् ॥ 1456 ॥ 3 घ. ज. 'लक आसी' /
Page #321
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 314 विशेषा0 विलक्षीभूतः स्वस्थानमुपाश्रितो मेघः । तदेवं मुद्रशैलोदाहरणमभिधायोपनयमाह- 'सेलसममित्यादि' यस्य वचनकोटिभिरपि चित्तं न भिद्यते, एकमप्यक्षरं तन्मध्याद् न परिणमतीत्यर्थः, स एवंभूतः शैलसमो मुदुशैलतुल्य इत्यर्थः तं तथाभूतं शिष्यं ज्ञात्वापि कश्चित् ग्राहयतीति ग्राहको गुरुः, Acharya Shri Kallassagarsuri Gyanmandir "आचार्यस्यैव तज्जाड्यं यच्छिष्यो नावबुध्यते । गावो गोपालकेनैव कुतीर्थेनावतारिताः ॥ 1 ॥ " 'इत्यादिश्लोकार्थविभ्रमितमतिर्गर्वाद् 'अहममुं ग्राहयिष्ये' इति प्रतिज्ञाय समागतो महता च संरम्भेणाऽध्यापयितुमारब्धः, तथापि समुद्रशैलोपमः शिष्योऽक्षरमपि न गृह्णाति । न च मनागपि स्वाग्रहग्रस्वत्वेन बुध्यते । ततश्चैवं यथा पुष्करावर्तः, तथैव सुचिरं क्लेशमनुभूय निर्विद्यते पराभज्यते । ततो विलक्षीभूतो लज्जितच निवर्तते तद्ग्रहणादयमाचार्य इति । एवंभूतस्य च शिष्यस्य सूत्रार्थदान आगमे प्रायश्चित्तमुक्तम् । / 1455 / / 1456 / / कुतः 1, इत्याह आयरिये सुतम्मिय परिवाओ सुत्त अत्थपलिमंथो । अन्नेसिं पिय हाणी, पुट्ठा वि न दुद्धया वझा ॥ 1457 ॥ एवं शैलसमस्यापि शिष्यस्य सूत्राऽर्थदाने प्रवृत्त आचार्ये, सूत्रेऽपि चागमे परिवादोऽवर्णवादो लोकसमुत्यो भवति तत्रथाअहो ! नास्य सूरेः प्रतिपादिका शक्तिः, नापि तथाविधं किमपि परिज्ञानं यतोऽमुमप्येकं शिष्यमवबोधयितुं न क्षमः, आगयोमी संबन्धी निरतिशयो युक्तिविकलञ्च, इतरथा कथमयमेकोऽप्यस्माद् नावबुध्यते ? इत्यादि । तथा, सूत्रार्थयोरन्तराय संभवात् परिमन्थन मर्दनं विनाशनं सूत्रार्थपरिमन्थः, तच्छिक्षण प्रवृत्तस्य सुरेरात्मनः सूत्रपठन-परावर्तन- व्याख्यानभङ्गो भवतीत्यर्थः । अपरं च तद्ग्राहणप्रसक्ते मूरावन्येषां शिष्याणां सूत्राऽर्थहानिः तद्ग्रहणभङ्ग इत्यर्थः । न च बहुनापि कालेन तथाविधः शिष्यः किञ्चिदपि ग्राहयितुं शक्यः । कुतः ? इत्याशङ्कयात्रार्थे दृष्टान्तमाह- 'पुट्ठा वीत्यादि' नियमनेन नियन्त्र्य स्तनेषु करैर्वहुधा स्पृष्टापि बन्ध्या गौर्न खलु दुग्धदा भवति, एवं मुद्गशैलसमः शिष्योऽपि ग्राहणकुशलेनापि गुरुणा ग्राह्यमाणोऽपि नाक्षरमपि गृह्णाति । ततस्तादृशस्य सूत्रार्थी न दातव्यौ, ऐहिका-स्स्मुपकेक्शादिव हुदोपसंभवात् । ददाति चेत्, तर्हि समयोक्तमायश्चित्तभागिति । अत्राह- ननु प्रोक्तोऽसौ मुद्गशैल 1 आचार्य सूत्रे च परिवादः सुत्राऽर्थपरिमन्थः । अन्येषामपि च हानिः इहापि न दुग्धदा वन्ध्या ॥ 1457 ॥ दृष्टान्तः, केल्लं पाषाण- मेघादीनां जल्पः, अभिप्रायपूर्विके च प्रवृत्ति-निवृत्ती, इत्यलौकिकमेवेदम् । सत्यम्, किन्तु पूर्वमुनिभिरेवात्रोकं प्रतिविधानम्, तद्यथा-- "चरियं च कप्पियं विय आहरणं दुविहमेव पन्नत्तं । अत्थस्स साहणढा इंधणमिव ओयणट्टाए ॥ 1 ॥ न वि अस्थि न विय होही उल्लायो मुग्गसेल-मेहाणं । उबमा खलु एस कया भवियजणविबोहणट्टाए ॥ 2 ॥ " इत्यलं प्रसङ्गेनेति । / 1457 ॥ अथ मुद्रशैलप्रतिपक्षभूतं घनदृष्टान्तमाह एस् विदोणमेहे न कण्हभोमाओ लोठए उदयं । गहण धरणासमत्थे इय देयमच्छित्तिकारिस्मि ॥ 1458 ॥ यात्रा ष्टेनाकाशविन्दुभिर्महती गर्गरी भ्रियते तावत्प्रमाणजलवर्षी मेघो द्रोणमेघ उच्यते । तस्मिन् दृष्टेऽपि सति कृष्णा भूमित्र मदेशेऽसौ कृष्णभूमः प्रदेशस्तस्माद् न प्रलोठति- बहुपि तन्मेघजलं पलितं न लुठित्वाऽन्यत्र गच्छति, किन्तु तत्रैवान्तः प्रविशतीति भावः । एवं शिष्योऽपि स कशिद् भवति यो गुरुभिरुक्तं बहुप्यवधारयति, न पुनरक्षरमपि पार्श्वतो गच्छतीति । एवंभूते च सूत्रार्थग्रहणा-'वधारणासमर्थे शिष्ये सूत्राऽर्थयोः शिष्य-प्रशिष्यपरम्पराप्रदानेनाव्य वच्छेदकारिणि देयं सूत्रा 'र्थजातम्, नान्यस्मिन्ननन्तराभिहितमुद्रशैलकल्पे । इत्यन्वन्य व्यतिरेकात्मकत्वादेकमेवेदमुदाहरणम् । / 1458 / / अथ द्वितीयं कुटोदाहरणं वितृण्वन्नाह भावि इयरेय कुडा अपसत्थ-पसत्थभाविया दुविहा । पुप्फाईहिं पसत्था सुर-तेल्लाईहिं अपसत्था ॥ 1459 ॥ वम्मा अम्मा वि य पसत्थवम्माओ होंति अगेज्झा । अपसत्थावम्मा वि य, तप्पडिक्क्खा भवे गेज्झा ॥ 1460 ॥ 1 चरितं च कल्पितमपिचोदाहरणं द्विविधमेव प्रज्ञप्तम् । अर्थस्य साधनार्थमिन्धनमिवोदनार्थितया ॥ 1 ॥ (र्थम्-1) नाप्यस्ति मापि च भविष्यत्युल्लापो मुद्रशैल-मेघयोः । उपमा खल्वेष कृता भविकजन विबोधनार्थम् ॥ 2 ॥ 2 वृष्टेऽपि द्रोणमेघे न कृष्णभूमाहोठत्युदकम् । ग्रहण-धारणासमर्थ इति देयमच्छित्तिकारिणि ॥ 1458 ॥ 6 भाविता इतरे च कुटा अप्रशस्त प्रशस्त भाविता द्विविधाः । पुष्पादिभिः प्रशस्ताः सुरा-तैलादिभिरप्रशस्ताः ॥ 1459 ॥ ग्राम्या अवास्या अपि च प्रशस्तवाम्या भवन्त्यप्रायाः । अप्रशस्तावाम्या अपि च, तत्प्रतिपक्षा भवेयुर्ब्राह्याः ॥ 1450 ॥ For Private and Personal Use Only
Page #322
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org 315 विशेषाः कुप्पवयणआसेन्नेहिं भाविया एवमेव भावकुडा । संविग्गेहिं पसत्था वम्मा अवम्मा य तह चेव ॥ 1461 ॥ कुटा घटाः, ते च तावद् द्विविधा:- एके आपाकोत्तीर्णा नूतना अव्याप्रियमाणत्वादद्यापि पुरुष-जल-तैलादिनाऽभाविताः, अन्ये तु व्याप्रियमाणत्वाद् भाविताः । तत्र भाविता द्विविधाः-सुरभिपाटलाकुसुम-पटवासादिप्रशस्तवस्तुभिर्भाविताः प्रशस्तभाविताः, सुरा-तैलाबप्रशस्तवस्तुभावितास्त्वप्रशस्तभाविताः । प्रशस्तभाविताः पुनरपि द्विविधाः- तद्भावं वमयितुं शक्या वाम्याः, तद्विपरीतास्त्ववाम्याः । एवमेवापशस्तभाविता अपि वाम्या-'वाम्यभेदद्वयादेव द्विविधाः । तत्र ये प्रशस्तवाम्याः प्रशस्तभावं. वमयितुं शक्यास्तेऽग्राह्या भवन्ति, अनादेयाः, असुन्दरा इति यावत् । तथा, येप्रशस्तभावं वमयितुमशक्या अप्रशस्तावाम्यास्तेऽप्यग्राह्या भवन्ति । 'तप्पडिवक्खा भवे गेज्झ त्ति तेषां प्रशस्तवाम्यानाम् , अप्रशस्तावाम्यानां च ये प्रतिपक्षाः प्रशस्तावाम्या, अप्रशस्तवाम्याश्च ते ग्राह्या आदेयाः सुन्दरा भवन्ति । तदेवं द्रव्यकूटास्तावत् प्र्रूपिताः। भावकुटा अपि प्रशस्ता-प्रशस्तगुणजलाधारत्वाच्छिष्यजीवा एवमेव भाविता-'भावितादिभेदाद् द्र्स्स्त्त्व्याः। केवलमत्र पक्षे कुपवचनावसन्नादिभिर्भाविताः 'अप्रशस्तभाविता उच्यन्ते' इत्य्ध्याहार्ः। ये तु संविनरेव साधुभिर्भावितास्ते प्रशस्ता प्रशस्तभाविता इत्यर्थः । 'वम्मा अवम्मा य तह चेव ति वाम्या 'वाम्यभावना यथा द्रव्यकुटपक्षे तथैव भावकुटपक्षेऽपि द्रष्टव्येत्यर्थः । सा चैवम्-प्रशस्तभाविता वाभ्याः, अप्रशस्तभावितास्त्वपाम्याः, एते उभयेऽप्यग्राह्याः । उक्तविपरीतास्तु ग्राह्या इति । तदेवमुक्तो भावितकुटपक्षः ॥ 1459 ॥ 1460 // 1461 // athAbhAvitakuTapakSamadhikRtyAha'je उण अभाविया ते चउब्विहा, अहविमो गमो अन्नो। छिडकुड-भिन्न-खंडे सगले य परूवणा तेसि ॥ 1462 ॥ ये पुनरभाविताः कुटास्ते छिन्न्-भिन्न्-ख्न्न्द्द्-स्क्ल्भेदाच्च्तुर्विधाः। अथवा, भाविता-अभावितपक्षनिरपेक्ष एवाऽयमन्यश्छिन्न-भिन्नादिको गमः प्रकारो वर्तत इत्यर्थः । तमेवाह- 'छिड्डकुडेत्यादि' इह कुटो घटः कोऽपि तावच्छिद्रो भवति, बुने सच्छिद्रो भवतीत्यर्थः । 'अन्यस्तु भिन्नो राजिमान् भवति । तृतीयस्तु खण्डो भ्ग्क्र्न्न्ः। चतुर्थस्तु सकला परिपूर्ण एव भवति । एतेषां च चतुर्णामपि कुटभेदानां प्रवचनावसभांविता एवमेव भावकुटाः । संविप्न प्रशस्ता चाम्या भवाम्याच तथैव ॥ 14 ॥ 2 ये पुनरभावितास्ते चतुर्विधाः, भथवाऽयं गमोऽन्यः । छिनकुट-भिन्न-खण्डेषु सकले च प्ररूपणा तेषाम् ॥ 1462 ॥ दान्तिकमधिकृत्य प्ररूपणा स्वयमेव कार्या, यथा कोऽपि शिष्यः श्रुतग्रहणमाश्रित्य च्छिद्रघटकल्पो भवति, कश्चिनु भिन्नघटकल्प इत्यादि वाच्यमिति ॥ 1462 / / अथ क्रमप्राप्तं चालन्युदाहरणमभिधित्सुः, मुद्दशैल-च्छिंद्रकुट-पालन्युदाहरणानां परस्पराभेदोद्भावकाशिष्यमतं च nirAcikIrSarAha'sele य छिड्डु-चालणि मिहो कहा सौमुट्ठियाणं तु । छिड्डाह तत्थ विठ्ठो सुमरिंसु सरामि नेदाणि ॥ 1463 ॥ एगेण विसइ बीएण नीइ कन्नेण चालणी आह । धन्न त्थ आह सेलो जं पविसइ नीइ वा तुझं ॥ 1464 ॥ शैल-च्छिद्रकुट-चालन्युदाहरणैः प्रतिपादिताः शिष्या अप्युपचारात् तथोच्यन्ते, सत्सादृश्यात् । ततश्च शैल-च्छिद्रकुट चालन्यभिधानानां शिष्याणां गुर्वन्तिके व्याख्यानं श्रुत्वा, उत्थायान्यत्र गतानां मिथः परस्परं कथा समभवत् । कीदृशी, ityAha'chiDetyAdi' छिद्रघटकल्पच्छिद्रः शिष्यः प्राह । किम् ?, इत्याह- तत्र गुरुसमीपे उपविष्टस्तदुक्तमस्मार्षमहम् , इदानीं तु न किमपि स्मरामि । छिद्रघटो ह्येवंविध एव भवति । सोऽपि स्थानस्थितो मुद्गादिकं प्रक्षिप्तं धरति, अन्यत्र तूस्क्षिप्य नीतस्य तत्र प्राप्यते, अपश्छिद्रेण गलित्वा निःसृतत्वात् , अतस्तत्कल्पः शिष्योऽपीत्थमाहेति भावः । छिद्रकुटकल्पेन शिष्येणैवमुक्ते चालनीकल्पः pAha'ekeNetyAdi' चालनीकल्पः शिष्यश्चालनी, स पाह- भोश्छिद्रकुट ! शोभनस्त्वम् , येन गुरुसमीपस्थेन त्वया तावदवधारितं तद्वचः पश्चादेव विस्मृतम् , मम तु गुर्वन्तिकेऽपि स्थितस्यैकेन कर्णेन विशति, द्वितीयेन तु निर्गच्छति, न पुनः किमपि हृदये स्थितम् । कणिक्कादिचालन्या अपि हि जलादिकमुपरिभागे निक्षिप्यते, अधोभागेन तु निर्गच्छति, न तु किमपि संतिष्ठते, अतस्तदुपमः शिष्योअपीत्थमेवाहेति भावः । तदेवं छिद्रकुट-चालनीभ्यामेवमुक्ते मुद्गशैलः पाह-'धन्न स्थेत्यादि' मुद्रशैलो वदति-धन्यावत्र युवाम, यत् यस्मात् कारणाद् युवयोस्तावत्कर्णयोर्गुरूक्तं किमपि प्रविशति, निर्गच्छति च । मम वेतदपि नास्ति, तदुक्तस्य सर्वथापि मध्ये प्रवेशाभावाद , उपलस्यैवंविधस्वादेवेति । तदेवं चालन्युदाहरणस्य खरूपमुक्तम् , शैल-च्छिद्रघट-चालन्युदाहरणानां परस्परं विशेषश्राभिहितः ॥ 1463 / 1464 // अथ चालनीपतिपक्षमाह शैले चच्छिन-चालन्योमिथः कथा श्रुत्वोस्थितानां तु । छिछ आह तत्र विष्टोऽस्मा स्मरामि नेदानीम् ॥ 1463 ॥ एकेन विशति द्वितीयेन निगच्छति कर्णेन चालन्याह । धन्यावन्नाह लो यत् प्रविशति निर्गच्छति वा थुवयोः ॥ 1465 ॥ For Private and Personal Use Only
Page #323
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandir www.kobatirth.org 316 विशेषाः तावसखौरकठिणयं चालणिपडिवक्खो न सबै दव्वं पि । परिपूणगम्मि उ गुणा गलति दोसा य चित्त्त्थ्ति॥1465॥ चालनीप्रतिपक्षः भवति' इति शेषः । कीदृशः ? इत्याह- तापसानां भोजनादिनिमित्तमुपकरणविशेषः 'खौरकठिनकम्' उच्य्ते। तच्च किल वंशं शुम्बादिकं च द्रव्यमतिश्लक्ष्णं कुट्टयित्वा कमठकाकारं क्रियते । इदं चातिनिबिडत्वाद् द्रव्यं, जलमपि प्रक्षिप्तं न स्रवति, किन्तु सम्यग् धरति । एवं शिष्योऽपि यो गुरुभिराख्यातं सर्वमेव धरति, न विस्मरति, स ग्राह्यः, चालनीसमस्त्वग्राह्य इति भाव्ः। अथ परिपूणकोदाहरणमाह- 'परिपूणग-' इत्याद्युत्तरार्धम् । परिपूणको नाम सुघरीचिटिकाविरचितो नीडविशेषः, तेन च किल घृतं गाल्यते, ततस्तत्र कचवरमवतिष्ठते, घृतं गलित्वाऽधः पतति, एवं परिपूणकसदृशः शिष्योऽप्युपचारात् परिपूणकः । तत्र हि श्रुतसंबन्धिनो गुणाः सर्वेऽपि घृतवद् गलन्ति, दोषास्तु घृतगतकचवरवदवतिष्ठन्ते, श्रुतस्य दोषानेव गृह्णाति, गुणांस्तु सर्वथा परिहरत्यसौ, अतोऽयोग्य इति भाव इति । / 1465 ॥ अत्र प्रेर्यमुत्थाप्य परिहरनाह सवण्णुपामन्ना दोसा हु न संति जिणमए केइ । जं अणुवउत्तकहणं अपत्तमासज्ज व हवेज ॥ 1466 ॥ ननु सर्वज्ञप्रामाण्यात् सर्वज्ञोऽस्य प्रवर्तक इति हेतोर्जिनमते दोषाः केचिदपि न सन्तीत्यर्थः, तत् कथमस्य कोऽपि दोषान् ग्रहीष्यति, असत्त्वादेव इति भावः । सत्यम् , किन्तु यद्यपि जिनमते दोषा न सन्ति, तथाऽप्यनुपयुक्तस्य गुरोर्यत् कथनं व्याख्या विधानं तदाश्रित्य दोषा भवेयुरिति संबन्धः । अथवा, अपात्रमयोग्यं शिष्यमङ्गीकृत्य जिनमतेऽपि तदुत्पेक्षिता दोषा भवेयुः, चिर्दोष) 'पि जिनमतेऽपात्रभूताः शिष्या असतोऽपि दोषानुद्भावयन्त्येवेत्यर्थः । तथाच ते वक्तारो भवन्ति, तद्यथा "पोगयभासनिबद्धं को वा जाणइ पणीय केणेयं । किंवा चरणेणं णु दाणेण विणा उ हवै ति ॥ 1 ॥ कायावया य त च्चिय ते चेव पमाय-अप्पमाया य । मोक्खाहिगारियाणं जोइसजोणीहि किं कजं ! ॥ 2 ॥ , तापस-'उरकठिनक' चालनीप्रतिपक्षो न सवति दव्यमपि । परिपूर्णके तु गुणा गलन्ति दोषाश्च तिष्ठन्ति ॥ 1165 ॥ 2 क.ग. 'वंशकुन्दादिकं द्र्। 3 सर्वज्ञप्रामाण्याद् दोषाः खलु न सन्ति जिनमते केचित् । यदनुपयुक्तकथनमपात्रमासाच वा भवेयुः ॥ 1466 ॥ 4 प्राकृतभाषानिबद्धं को वा जानाति प्रणीतं केनेदम् ? / किंवा चरणेन नु दानेन विना तु भवतीति ॥ 1 ॥ कायापदश्च ता एवं तावेव प्रमादा-प्रमादौ च । मोक्षाधिकारिकाणो ज्योतियोनिभिः किं कार्यम् ॥ 1. कामा: बतायतन को आउरस्स कालो महलंबरधोयणे य को कालो ! / जै मोक्खहेउ नाणं को कालो तस्सकालो वा! ॥ 3 ॥ ".. इत्यादि । असन्तश्च सर्वेऽप्यमी दोषाः, "बाल-स्त्री-मूढ-मूर्खाणां नृणां चारित्रकाक्षिणाम् । अनुग्रहार्थ तत्त्वज्ञैः सिद्धान्तः प्राकृतः कृतः ॥ 1 ॥ " "पुव्वभणियं पिजं वत्थु भण्णए तत्थ कारणं अस्थि । पडिसेहो य अणुन्ना बत्थुविसेसोबलभो वा ॥ 1 ॥ " इत्यादिना शास्त्रान्तरे विस्तरेण निराकृतत्वादिति ॥ 1466 ॥ अथ हंसोदाहरणव्याख्यामाहांबत्तणेण जीहाए कूचिया होइ खीरमुदगम्मि । हंसो मुत्तूण जलं आवियै पयं तह सुसीसो ॥ 1467 ॥ दुग्धं च जलं च मिश्रयित्वा भाजने व्यवस्थाप्य कोऽपि हंसस्य पानार्थमुपनयति । स च तन्मध्ये चञ्चुं प्रक्षिपति । तस्य च जिहा स्वभावत एवाम्ला भवति । तेन च जिह्वाया आम्लत्वेन हेतुभूतेनोदकमध्यगतं दुग्ध विलित्वा कूचिका बिन्दुरूपा बुद्बुदा भवन्तीत्यर्थः । ततश्च जलं मुक्त्वा तद् बुबुदीभूतं दुग्धमापिबति हंसः । तथा सुशिष्योऽपि गुरोर्जलस्थानीयान् दोषान् परित्यज्य दुग्धस्थानीयान् गुणान् गृह्णातीत्यर्थ इति ॥ 1467 ॥ अथ महिषोदाहरणं विवृण्वन्नाह- . सैंयमविन पियै महिसो न य जूहं पियै लोडियं उद्ग्। विग्गह-विगहाहि तहा अत्थकुपुच्छाहिय कुसीसो ॥ 1468 ॥ खयुथेन समं वनमहिषो जलाशये कचिद् गत्वा तन्मध्ये च प्रविश्योद्वर्तन-परावर्तनादिभिस्तथा तज्जलमालोडयति यथा कलुषित सदन स्वयं पिबनि, नापि तयूथम् । एवं कुशिष्योऽपि व्याख्यामण्डालिकायामुपविष्टो गुरुणा, अन्येन चा शिष्येण सह विग्रह कलहमुदीरयति, विकथाप्रबन्धं वा किचिच्चालयति, संबद्धा-संबद्धरूपाभिरनवरतमुपर्युपरि पृच्छाभिश्च तथा कथश्चिद् व्याख्यानमालोडयति, यथा नात्मनः किश्चित् पर्यवस्यति, नापि शेषविनेयानामिति ॥ 1468 ॥ आतुरस्य कालो मलिनाम्बरधावने च कः कालः । यदि मोक्षहेतुशेनं कः कालस्तस्थाऽकालो वा!॥3॥ पूर्वभणितमपि पद वस्तु भण्यते तत्र कारणमसि । प्रतिषेधश्चानुज्ञा वस्तविशेषोपलम्भो वा ॥ 1 ॥ x बिनलित्पा.विसटिसाबाम्हत्वेन जिवायाः कृषिका भवति क्षारमुदके । सो मुक्त्वा जलमापिबति पयस्तया शिष्यः । 1080 ॥ . स्वयमपि न पिवति महिषो न पूर्व पिवति कोरितमुदकम् । विग्रह-विकथाभिस्तथाऽर्थकुपच्छामिन कशिष्यः ॥ 16 ॥ For Private and Personal Use Only
Page #324
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org ArtiasmKalammacundyanmande 317 विशेषा0 मेषोदाहरणमाह अवि गोपयम्मि पिवे सुढिओ तणुयत्तणेण तुंडस्स । न करै कलुसं तोयं मेसो एवं सुसीसो वि ॥ 1469 ॥ . जलभृते कचिद् गोष्पदेऽपि 'सुढिउत्ति' संकुचिताको मेष ऊरणकः पिबेज्जलम् , न च तत् कलुषं करोति । केन हेतुना ? इत्याह तनुकत्वेनाग्रभागे श्लश्णत्वेन तुण्डस्य मुखस्येति । अग्रपादाभ्यामवनम्य तीक्ष्णेम मुखेन तथासौ जलं पिबति यथा सर्वथैव कलुषं न भवति । एवं सुशिष्योऽपि तथा गुरोः सकाशाद् निभृतः श्रुतं गृह्णाति यथा तस्य, परिषदो वा न कस्यचिद् मनोवाधादिक कालुष्यं भवतीति ॥ 1469 ॥ मशक-जलूकोदाहरणद्वयविकृतिमाह-- मैसौ व्ब तुदं जच्चाइएहिं निच्छुब्भए कुसीसो वि। जलुगा व अदूमंतो पिबै सुसीसो वि सुयनाणं ॥ 1470 ॥ यथा मशको जन्तूंस्तुदते व्यथयति । ततश्च वस्खाश्चलादिभिस्तिरस्कृत्य दूरीक्रियते, तथा कुशिष्योऽपि जात्यादिदोषोद्घाटनैर्गुरु तुदन व्यश्रयमानो निश्कास्यते परिहियत इति । जलूका पुनर्यथाऽसग पिवति, न चामुग्मन्तं व्यथयति, तथा सुशिष्योऽपि गुरुभ्यः श्रुतज्ञानं पिबति गृह्णाति न तु जात्युद्धाटनादिना दुनोतीति ॥ 1470 ॥ विडाल्युदाहरणमाह छेड्डेउं भूमीए खीरं जह पियै दुट्ठमजारी । परिसदुठियाण पासे सिक्खइ एवं विणयभंसी ॥ 1471 ॥ यथा दुष्टमार्जारी तथाविधस्वभावतया स्थाल्याः क्षीरं भूमौ छर्दयित्वा पिबति, न पुनस्तत्स्थम् । तथाच सति न तत् तस्यास्तथाविधं किञ्चित् पर्यवस्यति । एवं विनयाद् भ्रश्यतीति विनयभ्रंशी विनयकरणभीरुः कुशिष्यो गोष्ठामाहिलवत् परिषदुत्थितानां विन्ध्यादीनामिव पार्थे शिक्षते श्रुतं गृह्णाति, न तु गुरोः समीपे, तद्विनयकरणभयात् । इह च दुष्टमार्जारीस्थानीय. कुशिष्यः, भूमिकल्पस्तु परिषदुत्थिताः शिष्याः, छर्दितदुग्धपानसदृश तु तद्गतश्रुतश्रवणमिति ॥ 1471 ॥ / अपि गोष्पदे पिछेद् मेपकस्तनुकत्वेन तुण्डस्य । न करोति कलुष तोयं मेष एवं सुशिष्योऽपि ॥ 1469 ॥ 2 मशक हव तुदात्यादिभिनिष्कास्यते कुशिष्योऽपि । जलकेवाऽदुनन् पिबति सुशिष्योऽपि श्रुतज्ञानम् ॥ 17 ॥ पर्दयित्वा भूमी क्षीरं यथा पियति दुष्टमार्जारी । परिषदुस्थिताना पाचे शिक्षत एवं विनयशी ॥ 1 ॥ जाहकोदाहरणमाहपाउं थोडं थोडं खीरं पासाई जाहगो जह लिहै । एमेब जियं काउं पुच्छइ मैमं न खेएइ॥1472 ॥ यथा भाजनगतं क्षीरं स्तोकं स्तोकं पीत्वा ततो जाहकः सेहलको भाजनस्य पार्थानि लेढि, पुनरपि च स्तोकं तत् पीत्वा भाजनपार्थानि लेडि, एवं पुनः पुनस्तावत् करोति यावत् सर्वमपि क्षीरं पीतमिति । एवं मतिमान् सुशिष्योऽतनं गृहीतं श्रुतं जितं परिचितं कृत्वा पुनरन्यद् गृह्णाति, एवं पुनः पुनस्तावद् विदधाति यावत् सर्वमपि श्रुतं गुरोः सकाशाद् गृह्णाति, नच गुरुं खेदयतीति ॥ 1472 ॥ ___ अथ गोदृष्टान्त उच्यते- तत्र च केनापि यजमानेन वेदान्तर्गतग्रन्थविशेषाध्ययननिमित्तचरणशब्दवाच्येभ्यश्चतुर्यो बाह्मणविशेषेभ्यो गौः प्र्द्त्ता। प्रोक्ताश्र तेन ते ब्राह्मणा:- 'वारकेणासौ भवद्भिर्दोग्धव्या' इति । अन्येभ्योऽपि च चतुर्यश्चरणद्विजेभ्यो गौरेका तेन पदत्ता । तेऽपि च तेन त्थैवोक्ताः। तत्र च प्रथमद्विजानां मध्ये ज्येष्ठब्राह्मणेन केनचिद् गौः खग्रहे नीत्वा दुग्धा । ततश्चारीप्रदानवेलायां चिन्तितं तेन । किम् ? इत्याह अन्नो दोजी कल्ले निरत्थियं किं वहामि से चारिं । चौचरणगवी उ मया अवन्न-हाणी य बहुयाणं ॥ 1473 ॥ तेनैतचिन्तितम्- हन्त ! वारकमाप्तोऽन्यो ब्राह्मणः कल्ये तावदेतां धेनुं धोक्ष्यति, तत् किमद्य निरर्थिकामस्याश्चारी बहामि । कल्येऽन्योऽपि हि तां दास्यति, इति विनिश्चित्य न तस्याश्वारी प्रदत्ता । ततो द्वितीये दिने द्वितीयेनापि द्विजातीयेन तथैव कृतम् । एवं तृतीये दिने तृतीयेनापि, चतुर्थे दिने चतुर्थेनापि तथैव चेष्टितम् । इत्थं च चारीविरहिता दुह्यमाना कतिपयदिनमध्ये चतुर्णा चरणानां संवन्धिनी सा gaupa'tA । ततश्च तेषां बहूनां गोहत्या समभवत् । जने चावर्णवादो जातः, हानिश्च, तेषां ततो यजमानात् , अन्यस्माद् वा पुनर्गवादिलाभाभावादिति ॥ 1473 ॥ अन्यैश्च यैश्चतुर्भिश्चरणगौर्लब्धा, तन्मध्ये प्रथमद्विजस्ता दुग्ध्वा चारीमदानवेलायामचिन्तयत् , किम् 1, इत्याहमा मे होज अवण्णो गोवज्झा वा पुणो वि न द्विज्जा। वयमवि दोज्झामो पुणो अणुग्गहो अन्नदुडे वि॥1474॥ .पीवा स्तोकं स्तोकं क्षीरं पार्थानि जाहको यथा लेदि । एवमेव जितं कृत्वा पृच्छति मतिमान् न खेदयति ॥ 1472 ॥ 2 अन्यो धोक्ष्यति कल्ये निरर्थिका किंबहामि तस्याबारीम् । चतुश्चरणगौस्तु मृताऽवर्ण-हाम्यौ च बहुकानाम् ॥ 13 ॥ 3 मा मम भूदवर्णो गोहत्या वा पुनरपि न दास्यति । अयमपि धोक्ष्यामः पुनरजुग्रहोऽन्यदुग्धायामपि ॥ 14 ॥ . se For Private and Personal Use Only
Page #325
--------------------------------------------------------------------------
________________ Shri Mahavir Jain AradhanaKendra... . www.kobetirth.org Acharya Shri Kallassagarsuri Gyanmandir 318 विशेषा0 मा भूज्जनमध्ये ममावर्णवादः, गोहत्या वा मा भूत , इत्यस्याचारी प्रयच्छामि । यदि तु न दास्यामि तदा संजातकलभ्योऽस्मभ्यं पुनर्गवादिकं किमपि कोऽपि न दास्यति । अपरच, एतस्याश्वारीपदाने को दोषः । प्रत्युत गुण एव, यतश्चारीपदानपुष्टामेतां पुनरपि वारकेणागतां वयमेव धोक्ष्यामः । यदिवा, अन्येनापि ब्राह्मणेन दुग्धायामेतस्यामस्माकमेवानुग्रह इति । / 1474 ॥ athopanayamAha'sIsA पडिच्छगाणं भरो त्ति ते विय हु सीसगभरो ति। न करेंति सुत्तहाणी अन्नत्थ वि दुल्लहं तेसि ॥ 1475 ॥ गुरोविनयकर्मणि कर्तव्ये स्वगच्छदीक्षिताः शिष्यास्तावचिन्तयन्ति । किम् ? इत्याह-प्रतीच्छकानामुपसंपन्नानामागन्तुकशिष्याणामयं गुरोविनयकरणलक्षणो भर आचार:, किमस्माकम् , तेषामेव सांप्रतं वल्लभत्वात् । इति । तेऽपि च प्रतीच्छका एवं संभधारयन्ति- निजशिष्याणामेवाऽयं भरः, किमस्माकमागन्तुकानामद्य समागतानामन्येआर्जिगमिषूणाम् ? इति । एवं संपधार्योभयेऽपि गुरोर्न किञ्चिद् विनय-वैयावृत्त्यादिकं कुर्वन्ति । ततश्च गुरुषु सीदत्सु तेषां मूत्रा-'र्थहानिः, अन्यत्रापि च गतानां तेषां दुविनीतानां दुर्लभ सूत्रम् , अर्थश्च । उपलक्षणत्वादन्येऽप्यवर्णवादादयो दोषाः स्वयमेवाभ्यूद्याः । अयं च दुर्विनीतशिष्योपनयः कृतः । सुविनीतविनेयोपनय: स्तूक्तविपर्ययेण स्वयमेव कर्तव्य इति । / 1475 ॥ भेरीदृष्टान्तमाहकोमुइया तह संगामिया य उब्भूइया य भेरीओ । कण्हस्सासिण्हुतया असिवोवसमी चउत्थी उ ॥ 1476 ॥ . सक्कपसंसा गुणगाहि केसवो नेमिवंद-सुणुदंता । आसरयणस्स हरणं कुमारभंगे य पुयजुद्धं ॥ 1477 ॥ नेहि जिओ म्हि त्ति अहं असिवोवसमीए संपयाणं च । छम्मासियघोसणया पसमै न य जायए अन्नो ॥ 1478 आगंतवाहिक्खोभो महिढिमुल्लेण कंथ-दंडणया । अट्ठमआराहण अन्नभेरी अन्नस्स ठवणं च ॥ 1479 ॥ शिष्याः प्रतीच्छकानां भर इति तेऽपिच खलु शिष्यकभर इति । न कुर्वन्ति सूत्र-हाम्यावन्यप्रांपि दुर्लभं तेषाम् ॥ 1475 ॥ 2 कौमदिका तथा सांग्रामिकी चउतिकी च भेयः । कृष्णस्याशिश्नुतयाऽशिवोपशमिनी चतुर्थी तु ॥ 1476 / / आभार:शक्रप्रशंसा गुणग्राही केशवो नेमिवन्दन-श्वानोदन्ती । अश्वरत्वस्य हरणं कुमारभने च पूतयुद्धम् ॥ 1177 ॥ 'मिणतया-1 मय जितोऽस्मीत्यहमशिवोपशमिन्याः संप्रदानं च । पाण्मासिकघोषणया प्रशमति न जायतेऽन्यः ॥ 17 ॥ भागन्तुकल्याधिक्षोभी महद्धिमूल्येन कन्या-दण्डनते । अष्टमाराधनमन्यभेरी अन्यस्य स्थापनं च । / 1579 ॥ आज भावार्थः कथानकादवसेयः । तच्च गोणी चन्दनकथा' इत्यत्र सविस्तरं कथितमेव । इह चेत्थमुपनयोऽपि द्रष्टव्यःयः शिष्योऽशिवोपशमिकां भेरी प्रथपरक्षक इव जिन-गणधरप्रदत्ता श्रुतरूपां भेरी परमतादिथिग्गलकैः कन्थीकरोति स न योग्यः, यस्तु नैवं करोति स द्वितीयभेरीरक्षक इव योग्य इति ॥ 1476 ॥ 1477 / / 1478 // 1479 / / अथाभीरीदृष्टान्तं विवृण्वन्नाह मुकं तया अगहिए दुपरिग्गहियं कयं तया, कलहो । पिट्टण-ऐचिरविक्कय गएसु चोरा य ऊणग्घे ॥ 1480 ॥ इह च कथानकेन भावार्थ उच्यते, तद्यथा- कुतश्चिद् ग्रामाद् गोकुलाद्वाऽऽभीरीसहित आभीरो घृतवारकाणां गन्त्री भृत्वा विक्रयार्थ पत्तने समागतः । विक्रयस्थाने च गळ्या अधस्ताद् भूमावीमीरी स्थिता । आभीरस्तूपरि स्थितस्तस्या घृतवारकं समर्पयति । ततश्चानुपयोगेन समर्पणे, ग्रहणे वा घृतवारके भन्ने आभीरी माह-भग्नाश ! नगरतरुणीनां मुखान्यवलोकयमानेन त्वया घृतवारकोऽयं मयाऽगृहीत एव मुक्तः, ततो भ्ग्न्ः। आभीरस्त्वाह- रण्डे ! नगरयूनां वदनानि वीक्षमाणया त्वयैव दुष्परिगृहीतोऽयं कृतः, ततो भग्नः, इत्युभयोरपि कलहः समभवत् । पिट्टिता च तेनाभीरी । कलहयतोश्च तयोरन्यदपि घृतं बहु च्छर्दितम् । उद्धरितशेषेण च घृतेनोत्सरेऽर्थोऽप्यूनो लब्धः । इतरेषु सार्थिकेषु घृतं विक्रीय गतेषु तयोरेकाकिनोर्गच्छतोर्घतद्रम्मा गन्त्री बलायर्दाश्च सर्व तस्करैरपहृतमिति ॥ 1480 ॥ एवं dRSTAntamabhidhAyopanayamAha'mA निण्हवै य दाउं उवजुज्जिय देहि किं विचिंतेसि? / वच्चामेलियदाणे किलस्ससि तं च हं चेव ॥ 1481 ॥ चिन्तनिकायवस्थायां वितथं प्ररूपयन् , अधीयानो वा गुरुणा शिक्षितः शिष्यो जगाद- त्वयैव ममेत्थं व्याख्यातं, पाठितो या त्वयैवैवंविधम् , अतस्तवैव दोषोऽयम्, किं मां शिक्षयसि । आचार्यः माह-न मयैवमुपदिष्टम् । कुशिष्यो ब्रवीति- इन्त ! साक्षादेव मम पुरस्सरमित्थं सूत्रमर्थ वा दवा सूरे!मा निहोष्ठास्त्वम् । इत्थमुक्त आचार्यः किमप्यन्तायन् पुनरप्युक्तः शिष्याभासेन- 'किंबलीवत पातित इव विचिन्तयसि, भव्यगत्योपयुज्योपयुक्तो भूत्वा देहि सूत्रा-'थयौ~, व्यत्यानेडितदाने वितथसूत्रा-'र्थ nArASTaW1181ना गाथा 1434 / 2 मुक्तं त्वयाऽगृहीते दुष्परिगृहीतं कृतं त्वया, ककहः । पिट्टना-'तिचिरविक्रयी गतेषु चौरायोनार्यः ॥ 1580 ॥ xkalvA- 3 मानिहोष्ठाच दरवोपयुज्य देहि किं विचिन्तयसि । / व्यस्यानेदितदाने किश्यावस्वं चार caiva ॥ 18 ॥ For Private and Personal Use Only
Page #326
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ... 319 विशेषा मदाने केवलं त्वम् , अहं च क्लेशमेवानुभवावः । तदित्थं खदोषापतिपत्तौ गुरुदोषोद्भावनेनाभीरमिथुनस्यैव गुरु-शिष्ययोः कलह एव प्रवर्तते । तथाच सति व्याख्याव्यवच्छित्ति-मूत्रा-'र्थहान्यादयो दोस्साः। . अत्र प्रतिपक्षः स्वयमेव द्रष्टव्यः, तथाहि- अन्योऽप्याभीरः किल सकलत्रस्तथैव कापि नगरे घृतविक्रयार्थ gtH। kalatrasya ca चारके समर्पिते भने ऽअहो ! मयाऽनुपयुक्तेन समर्पितोऽयम्' इति बुवाणो झगिति गन्त्र्याः समुत्तीर्य कर्परकैर्वृतं संवृणोति । भार्याऽपि 'धिग मयाऽनुपयुक्तया दुष्परिगृहीतः कृतोऽसौ, तेन भन्नः' इति वदन्ती तथैव तत् संवृणोति । ततश्चान्योन्यं कलहेऽज्ञात उभयसंवृत्या घृतं शीघ्रमेव विक्रीतम् । सार्थिकैश्च सह क्षेमेण स्वस्थान जग्मतुः । एवं गुरु-शिष्या अपि स्वदोष प्रतिपद्यमानाः परदोषं तु निनुवाना येज्योन्यं न विवदन्ते, त एव सूत्रा-'र्थग्रहण-प्रदानयोर्योग्या भवन्ति, निर्जरादिलामभागिनश्चेति ॥ 1481 ॥ तदेवं योग्या-'योगान् गुरून् शिष्यांवोपदोपसंहारपूर्वकं तत्फलमाह भणिया जोग्गा-जोगा सीसा गुरवोय तत्थ दोण्हं पि। पेयालियगुण-दोसो जोग्गो जोग्गस्स भासेजा॥1482॥ भणिता योग्या-'योग्या गुरु-शिष्याः । तत्र द्वयोरपि गुरु-शिष्ययोविंचारितगुण-दोषो योग्यो गुरुयोग्याय शिष्याय सूत्रा-औ~ भाषेतेति ॥ 1482 ॥ अथ क्रमप्रातमुपोद्वातद्वारमभिधित्सुः प्रस्तावनामाह कैयमंगलोवयारो संपइ वण्णियपसंगवक्खाणो । दाइयवक्खाणविही वोच्छमुवग्घायदारविहिं ॥ 1483 ॥ तदेवं 'तित्थयरे भगवंते' इत्यादिना कृतमलोपचारो वर्णितप्रसङ्गागतजिनप्रवचनोत्पत्यादिव्याख्यानः पूर्वोक्तकारणाद् दर्शितव्याख्यानविधिश्च, सांप्रतं उपोद्धननं व्याख्येयस्य सूत्रस्य व्याख्यानविधिसमीपीकरणमुपोद्धातः, तद्विषयो द्वारविधिस्तं वक्ष्ये ॥ ityekontriNshdgaathaarthH||1483 // स चार्य द्वारविधिः । कः? इत्याह उद्देसे निदेसे य निग्गमे खत्त-काल-पुरिसे य । कारण-पच्चय-लक्खण-नए समोयरणा-णुमए ॥ 1484 ॥ वारके- भणिता योग्या अयोग्याः शिष्या गुरवच, तत्र द्वयोः । विचारितगुण-दोषो योग्यो योग्याय भाषेत ॥ 1582 ॥+स्ण्वित्था 2 कृतमङ्गलोपचारः संप्रति व्र्न्नित्प्र्ख्जान्न्याख्यान्ः। दर्शितव्याख्यानविधिर्वक्ष्ये उपोदातद्वारविधिम् ॥ 1483 ॥ गाथा 1.25 / 4 उदेशश्न निर्देशो निर्गमश्च क्षेत्र-काल-पुरुषाश्च । कारण प्रत्यय-लक्षण-नयाः समवतारा-'नुमतौ ॥ 1484 ॥ 'कि कैविहं करस कहि केसु कह केचिरं हवै कालं । कै संतरमविरहियं भवा-गरिस-फोसणनिरुत्ती ॥ 1485 / / उद्देशन वस्तुनः सामान्याभिधानमुद्देशः, यथा- 'अध्ययनम्' इति । वक्तव्य इति क्रिया सर्वत्र द्र्स्स्त्त्व्या। तथा, निर्देशनं वस्तुन एव विशेषाभिधानं निर्देशः, यथा 'सामायिकम्' इति । निर्गमनं निर्गमः 'कुतः सामायिक निर्गतम्' इत्येवंरूपो वक्तव्यः । तथा, क्षेत्रकालौ च ययोः सामायिकमुत्पन्न, तौ वक्तव्यौ । यद् वक्ष्यत्यत्रैव 'वैसाहसुद्धएकारसीए पुब्वण्हदेसकालम्मि । महसेणवणुज्जाणे अणंतरं परंपर सेसं ॥ 1 ॥ इति । तथा, कुतः पुरुषात् तद् निर्गतमिति वक्तव्यम् । तथा, 'केन कारणेन गौतमादयः सामायिक भगवतः समीपे शृण्वन्ति' इत्येवंरूपं कारणं वाच्यम् । तथा च वक्ष्यति- 'गोयममाई य सामाइयं तु किंकारणं निसामंति' इत्यादि । तथा, प्रत्याययतीति प्रत्ययः स वक्तव्यः, केन प्रत्ययेन भगवता सामायिकमुपदिष्टम्, केन वा प्रत्ययेन गणधरास्तेनोपदिष्टं तत् शृण्वन्ति , इत्येतद् वाच्यमित्यर्थः । तथाचाभिधास्यति "केवलनाणि त्ति अहं अरिहा सामाइयं परिकहेइ । तेसि पि पच्चओ खलु सव्वण्णू तो निसामति ॥ 1 ॥ तथा, सम्यक्त्वसामायिकस्य च तत्त्वश्रद्धानं लक्षणं वक्तव्यम् , श्रुतसामायिकस्य जीवादिपरिज्ञानम् , चारित्रसामायिकस्य सावद्यविरतिः, देशविरतिसामायिकस्य तु विरत्य-'विरतिस्वरूपं मिश्रलक्षणम् । तथा च सति निर्देक्ष्यति- संदहण-जाणणा खलु विरई मीसं च लक्खणं कहए' इत्यादि । एवं नैगमादयो नया बाच्याः । तेषां य नयानां समवतरणं समवतारो यत्र संभवति तत्र drshniiyH। यतोऽभिधास्यति 'मूनैयं सुयं कालियं तु न नया समोयरंति इहं । अपुहत्ते समोयारो नत्थि पुहत्ते समोयारो ॥ 1 ॥ ' . इत्यादि । तथा, कस्य व्यवहारादिनयस्य किं सामायिकमनुमतमिति निर्देष्टव्यम् । तथाच निर्देक्ष्यति 1 किं कतिविधं कस्य कुत्र केषु कथं कियच्चिरं भवति कालम् । कति सान्तरमविरहितं भवा-'ऽकर्ष-स्पर्शननिरुक्तिः ॥ 1485 ॥ 2 वैशाखशुक्लकादश्यां पूर्वाहदेशकाले । महासेनवनोद्यानेऽनन्तरं परंपरं शेषम् ॥ 1 ॥ . गीतमादयश्च सामायिकं तु किंकारणं निशाम्यन्ति । / - केवलज्ञानीत्यहमहन् सामायिक परिकथयति । तेषामपि प्रत्ययः खलु सर्वज्ञ इति निशाम्यन्ति 1 ॥ 5 श्रद्धान-शाने खलु विरति मिथं च लक्षणं कथयति । 1 मूवनयिकं श्रुतं कालिक तु न नयाः समवतरन्तीह । अपृथक्त्वे समवतारो नास्ति पृथक्त्वे समवतारः ॥ 1 ॥ For Private and Personal Use Only
Page #327
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 320 विशेषा0 'तव संजमो अणुमओ निग्गंथ पवयणं च वबहारो । सहो-ज्जुसुयाणं पुण निव्वाणं संजमो चेव ॥ 1 ॥ इति 'कि सामायिकम् ?' इति प्रश्ने प्रत्युत्तरं दास्यति- 'जीवो गुणपडिवमो नयस्स दबहियस्स सामइय' इत्यादि । 'कतिविध प तत्, इत्यत्र निर्वचनं वक्ष्यति- 'सामाइयं च तिषिह सम्मत्त सुयं सहा चरितच इत्यादि । 'कस्य सामायिकम् इत्यत्राभिधास्यति- जस्स सामाणिओ अप्पा' इत्यादि । ' सामायिकम् 1" इत्येतदपि "खित दिसा-काल-गइ-मविय-सभि-ऊसास-दिहिमाहारे' इत्यादिना द्वारकलापेन निरूपयिष्यति । 'केषु सामायिकम्' इत्यत्रोत्तरम्- सर्वद्रव्येषु, तथाहि-- . . 'सव्वगर्य सम्मत्तं सुए चरित्ते न पज्जवा सव्वे । देसविरैं पडुच्चा दोण्हं वि पडिसेहणं कुज्जा ॥ 1 ॥ इति वक्ष्यति । 'कथं सामायिकमवाप्यते' इत्यत्र 'माणुस्सखेत्तजाई' इत्यादि प्रतिपादयिष्यति । 'कियचिरं कालं भवति' इति चिन्तायामभिधास्यति _ 'सम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाई ठिई । सेसाण पुत्वकोडी देसूणा होइ उक्कोसा ॥ 1 ॥ इति । 'कात्ति' कियन्तः सामायिकस्य युगपत् प्रतिपद्यमानकाः, पूर्वप्रतिपन्ना वा लभ्यन्ते । इति वक्तव्यम् । तत्र च वक्ष्यति- 'सम्मत्त-देसविरया पलियस्स असंखभागषेत्ताओं' इत्यादि । सहान्तरेण वर्तत इति सान्तरम्, इति विचारणा निर्णेष्यति 'कालमणतं च सुए अद्धापरियट्टओ च देसूणो । आसायणबहुलाणं उक्कोसं अंतरं होई ॥ 1 ॥ इति । 'अविरहितं निरन्तरायं कियन्तं कालं सामायिकस्य प्रतिपत्तारो लभ्यन्ते ?' इत्यत्र निर्वचनायिष्यति , तपः संयमोऽनुमतो नैर्ग्रन्थं प्रवचनं च व्यवहारः । शब्न- सूत्रयोः पुनर्निर्वाणं संयम एव ॥ 1 ॥ 2 जीवो गुणप्रतिपनो नयस्स द्रव्यास्तिकस्य सामायिकम् । सामायिकं च त्रिविधं सम्यक्त्वं श्रुतं तथा चारित्रं च । 5 यरूप सामाऽऽनीत आत्मा। 5 क्स्सेत्र्-दिक्-काल्-ग्ति-भ्विक्-स्ण्ज्ञ्यि-उच्छास्-र्स्स्त्ति-आहार्पु॥ / सर्वगतं सम्यक्त्वं श्रुते चारित्रे न पर्यवाः सर्वे । देशविरतिं प्रतीत्य द्वयोरपि प्रतिषेधनं कुर्याः ॥ 1 ॥ * मानुष्य क्स्सेत्र्जात्य्ः। 8 सम्यक्त्वस्य श्रुतस्य च द्वापष्टिः सागरोपमाणि स्थितिः । शेषाणां पूर्वकोटिशोना भवत्युत्कृष्टा ॥ 1 ॥ 1 सम्यक्त्व-देशविरताः पल्यस्यासंख्यभागमात्राः । "कालमनन्तं च श्रुतेऽद्धापरिपतकश्च देशोनः । भाशातनाबहुलानामुरकृष्टमम्सरं भवति ॥ 1 ॥ 'सम्म-सुय-अगाणिं आवलियासंखभार्गमेत्ताओ । अट्ट समया चरिते सम्बेसु जहण्ण दो समये ॥ 1 ॥ इत्यादि । 'कियतो भवानुत्कृष्टतः सामायिकमवाप्यते ?' इत्यत्रोत्तरमभिधास्यनि- . सम्मत्त-देसविरया पलियम्स असंखभागमेत्ताओ । अट्ठ भवा उ चरित्ते अणंतकालं च सुयसमए ॥ 1 ॥ " इति । आकर्षणमाकर्ष एकस्मिन् नानाभवेषु वा पुनः सामायिकस्य ग्रहणं प्रतिपत्तिरिति वाच्यम् । तत्र च 'तिहं सहम्सपुहत्तं सयपुहत्तं च होई विरईए । एगभवे यागरिसा एवैया होंति नायव्वा ॥ 1 ॥ इत्यादि वक्ष्यति । 'फासण त्ति' कियक्षेत्रं 'सामायिकवन्तः स्पृशन्ति ?" इत्येतदभिधानीयम् । सत्र च वक्ष्यति 'सम्मत्त चरणसहिया सम्वं लोयं फुसेंति निरवसेसं । सत्त य चौदस भाए पंच य सुय-देसबिरईए ॥ 1 ॥ इत्यादि । तथा, निश्चितोक्तिनिरुक्तिः सामायिकस्य वक्तव्या । तथा चाभिधास्यति "सम्भदिट्ठि अमोहो सोही सम्भावदंसणं बोही। अविवजओ सुदिट्टि त्ति एवमाई निरुत्ताई ॥ 1 ॥ इत्यादि । इत्युपोद्धान्नियुक्तिद्वार्गाथाद्व्य्स्ण्क्स्सेपार्थ्ः॥ 1484 ॥ 1485 // अथ विस्तरार्थमभिषित्सुर्भाष्यकार उद्देश-निर्देशविषयमाक्षेपं चेतस्याशय परिहारं तावदाह उद्देलुं निहिस्सइ पायं सामन्नओ विसेसो त्ति । उद्देसो तो पढमं निद्देसोऽणंतरं तस्स ॥ 1486 ॥ ननु कस्मात् 'प्रथममुद्देशस्ततो निर्देशः? इत्याशक्य परिहरति- 'उद्देढुमित्यादि' सामान्येन हि पूर्व वस्तूद्दिश्य ततः पश्चात् विशेषतो निर्दिश्यते, इति शास्त्रे लोके च स्थितिः । तथा, ज्ञानमपि प्रायः प्रथमं वस्तुनः सामान्याकारग्राहकमुत्पद्यते, ततो 1 सम्यक्त्व श्रुता-गारिणामावलिकाऽसंख्यभागमात्राः । अष्ट समयाश्चारित्रे सर्वेषु जघन्यतो द्वौ समयौ .) 2 घ. ज. 'ग्मित्ता'| 3 सम्यक्त्व-देशविरती पल्यस्यासंख्यभागमात्रान् । अष्ट भवांस्तु चारित्रेऽनन्तकालं च shrutsaamaayike| * प्रयाणां सहपृथक्त्वं शतपृथक्त्वं च भवति विरतेः । एकभवे आकर्षा एतावन्तो भवन्ति ज्ञातव्याः 1 ॥ 5 सम्यक्त्व-नरणसहिताः सर्व लोकं स्पृशान्ति निरवशेषम् । सप्त च चतुर्दश भागान् पञ्च च श्रुत-देशविरत्योः ॥ 6 सम्यग्दृष्टिरमोहः शुद्धिः सनावदर्शनं वोधिः । अविपर्ययः सुदृष्टिरित्येवमादीनि निरुक्तानि ॥ ॥ .ध. छ. 'हरंस्ताव' / 8 रविश्य निर्दिश्यते प्रायः सामान्यतो विशेष इति । उद्देशस्ततः प्रथमं निर्देशोऽनन्तरं tasya ॥ 1 ॥ For Private and Personal Use Only
Page #328
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 321 विशेषा0 विशेषाकारग्राहकम् । ततस्तस्मात् कारणाद् वस्तुनः सामान्याभिधानलक्षणः प्रथममुद्देशः, ततस्तस्यैत्र विशेषाभिधानरूपो निर्देशः । / इति गांधार्थः ॥ 1486 ॥ तदेवं स्थापित आदावुद्देशः । अथ 'तस्त्र भेद- पर्यायैर्व्याख्या' इति कृत्वा तमेव भेदकथनद्वारेण व्याख्यातुमाह-नाठवणादवि खिते काले समासौसे । उद्देसुद्दे सम्मि य भावम्मि होइ अट्ठमओ ॥ 1487 ॥ नामादिभेदादुद्देशोऽष्टविधः, तथथा- नामोद्देशः, स्थापनोद्देशः, द्रव्योद्देशः, क्षेत्रोवदेशः कालोदेशः, समासोद्देशः, उद्देशोद्देशः, भावोदेशो भवत्यष्टमः । इति निर्मुक्तिगाथासंक्षेपार्थः ॥ 1487 ॥ Acharya Shri Kallassagarsuri Gyanmandir tatra नामोद्देशं व्याख्यातुमाह भाष्यकारः- ना जस्सुसो माणुस एव जो जेणं । उद्देस्सो नामस्स व नामुद्देसोऽभिहाणं ति ॥ 1488 ॥ यस्य जीवास्तुन 'उद्देश:' इति नाम क्रियते स नामोद्देशः, नामरूप उद्देशो नामोद्देशः, यथा गोपालदारकादेरुदेश इति नाम । 'नामेणुस एव जो जेणं ति' यो घट-पट-स्तम्भादिः पदार्थो येन घट-पट स्तम्भादिनान्नोद्दिश्यते प्रतिपाद्यते सोऽपि घटपटादिपदार्थो नामोद्देश इति उच्यते, उद्दिश्यतेऽभिधीयते प्रतिपाद्यते निजेन नान्नेति कृत्वा । 'उद्देसो नामस्स व नामुदेसो सि' नाम्नो वा वस्तुसामान्याभिधानस्योद्देशन मुच्चारणं नामोद्देशः । किमुक्तं भवति 1, इत्याह- 'अभिहाणं ति' वस्तुनः सामान्यं यदभिधानं स नामोदेश इत्यर्थः । यथा - आम्रादेर्वृक्षादि नाम । वाशब्दः सर्वत्र प्रकारान्तरमूचकः । / 1488 / / अत्र परोऽतिप्रसङ्गमुद्भावयन्नाह न सव्वोच्च नामुद्देसो जओऽभिहाणं ति । दव्वाईणं तेहिं व तेसु व जंकीरए जस्स ॥ 1489॥ ननु यदि वस्तुनः सामान्याभिधानमात्र मुद्देशोऽभिधीयते, एवं तर्हि सर्व एवायं स्थापना- द्रव्य-क्षेत्र कालानुदेशो नामोद्देश एव प्रामोतिः यतो द्रव्याणामपि हेम-रजतादीनां हेमादिकं सामान्याभिधानमस्ति, तैर्वा कुसुम्भ-हरिद्रादिद्रव्यैर्हेतुभूतैर्वखादीनां रक्तं पीत 1 नाम स्थापना द्रव्ये क्षेत्रे काले समासोद्देशे । उद्देशोद्देशे च भावे च भवत्यष्टमकः ॥ 1487 ॥ 2 नाम यस्योद्देशो नाम्नोद्देश एव यो येन । उद्देशो नाम्नो वा नामोद्देशोऽभिधानमिति । / 1488 ॥ 3 एवं ननु सर्व एव नामोद्देशो यतोऽभिधानमिति । द्रव्यादीनां तैव तेषु वा यत् क्रियते यस्य ॥ 1489 ॥ मित्यादि सामान्याभिधानं प्रवर्तते, तेषु वा दण्ड- कुण्डल - किरीटादिद्रव्येषु सत्सु दण्डी, कुण्डली, किरीटीत्यादिकं सामान्याभिधानं वर्तमानं दृश्यते । एवं स्थापना - क्षेत्रादिष्वपि वाच्यम् । ततो य एव द्रव्याद्युद्देशोऽभिमतः स एव सर्वोऽपि नामोद्देशः प्रामोति, इत्युद्देशस्यैकविधत्वादष्टविधत्वं विशीर्यत इति । / 1489 ॥ 1 अत्र पराभिहितमभ्युपगम्य परिहारमाह सेयं सव्वाणुगओ नामुद्देसोऽभिहाणमेत्तं जं । नाणत्तं तहवि मयं मै - किरिया वत्थुभेएहिं ॥ 1490 ॥ / सत्यमुक्तं भवता यतो यत् सामान्यमभिधानमात्रं नामोद्देशः स खलु सर्वानुगत एवं, तथापि नाम-स्थापना- द्रव्याद्युद्देशानां नानात्वं भेदरूपं मतं संमनमेत्र परमार्थवेदिनाम् । कैः 1, इत्याह- मतिक्रिया वस्तुभेदैः; तथाहि - यादृशी नामेन्द्रे मतिः, न तादृश्येव स्थापनेन्द्रादित्पद्यते, किन्तु विलक्षणैव न च यां क्रियां नामेन्द्रः करोति तामेव स्थापना -द्रव्येन्द्रादयः, किन्तु विसदृशीमेव । अत रत्नसेरइ परस्परं वस्तुभेदो विज्ञेयः भिन्नमत्यादिहेतुत्वात्, घटपटादिवस्तुवदिति । एवं प्रस्तुतनाम-स्थापना-द्रव्याद्युद्देशानामपि मत्यादिभेदाद् भेदो योजनीय इति । / 1490 ॥ अथ स्थापनाद्युद्देशानाह ठेवणार उद्देसो ठवणुद्देसो त्ति तस्स वा ठवणा । तं तेण तओ तम्मि व दव्वाईयाणमुद्देसो ॥ 1491 ॥ दव्सो दव्वं दव्वपई दव्ववं सदव्वोत्ति । एवं खेत्तं खेत्ती खेत्तपई खेत्तजायं ति ॥ 1492 ॥ स्थापनाया उद्देशानमुच्चारणं सामान्येनाभिधानं स्थापनादेशः । तस्य वोदेशस्य अक्षा-'क्षरादिषु स्थापना स्थापनोद्देशः । द्रव्योदेशमाह- द्रव्यादीनामुद्देशो द्रव्योद्देशः, आदिशब्दाद् द्रव्यपति- द्रव्यवदादिपरिग्रहः । कया पुनर्व्युत्पत्त्या द्रव्यादयो वाच्या भवन्ति ?, इत्याह- 'तमित्यादि' तदेव द्रव्यमुद्दिश्यते उच्चार्यते 'द्रव्यम्' इत्येवं सामान्येनाभिधीयत इति द्रव्योद्देशः । द्रव्यं च तदुद्देशवेति कर्मधारय समासः । अत्र च पक्षे द्रव्यमेवोद्देशशब्दवाच्यम् । अत एव द्वितीयगाथायामाह - दव्वमिति । अथवा, तेन द्रव्येण 1 सत्यं सर्वानुगतो नामोद्देशोऽभिधानमात्रं यत् । नानात्वं तथापि मतं मति क्रिया वस्तुभेदैः ॥ 1490 ॥ 2 स्थापनाया उद्देशः स्थापनोद्देश इति तस्य वा स्थापना । तत्तेन ततस्तस्मिन् वा द्रव्यादिकानामुद्देशः ॥ 1491 ॥ योद्देशो द्वयं द्रव्यपतिद्रव्यवान् सङ्घस्य इति । एवं क्षेत्रं क्षेत्री क्षेत्रपत्तिः क्षेत्रजातमिति ॥ 1492 / / For Private and Personal Use Only
Page #329
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir 322 / विशेषा0 हेतुभूतेन य उद्दिश्यतेऽभिधीयते स द्रव्योद्देशा, यथा द्रव्यपतिरित्यादि । यदिवा, ततस्तस्मान् द्रव्यादुवेशोऽभिधानप्रवृत्तिव्योदेशः, यथा द्रव्यवानित्यादि । अथवा, तस्मिन् द्रव्ये सत्युदेशोभिधानमत्तिद्रव्योदेशा, यथा सद्रव्य इत्यादिः सिंहासने राजा, चूते कोकिला, बने मयूर इत्यादि वा । एममुदिश्यते तत् , उदिश्यते तेन वेत्यादिव्युत्पत्या क्षेत्रम् , क्षेत्री, क्षेत्रपतिः, क्षेत्रे जातं क्षेत्रजमित्यादिक सर्वोऽपि क्षेत्रोद्देश इति ॥ 1491 ॥ 1492 // कालो कालाईयं कालोवेयं ति कालजायं ति । संखेवो ति समासो अंगाईणं तओ तिण्हं ॥ 1493 ॥ अंग-सुयक्रवंध-ज्झयणाणं नियनियप्पभेयसंगहओ । होइ समासुद्देसो जहंगमंगी तज्ञया ॥ 1494 ॥ एमेव य सुयक्खंधो तस्सज्झेया तयत्थविण्णाया । अज्झयणं अज्झयणी तस्सज्झेया तयत्थण्णो ॥ 1495 ॥ 'कालो त्ति काल एवौदिश्यमानत्वादेशः कालोदेशः । तेन वा कालेनादेशः कालोदेशः, यथा कालातीत कालातिक्रान्तमिदं पस्त्विति । ततो वा कालादुशा कालोदेशः, यथा कालोपेतं कालप्राप्तमिति । सस्मिन् वा काले जातं कालजातमित्यादिकः kaalodeshH। अय समासोदेश विवक्षुराह- 'संवा इत्यादि' संक्षेपेण विस्तरवतः संकोचन समास उच्यते । सकोऽयं चेदानादीनां त्रयाणां विव्क्स्सित्ः। एतदेव दर्शयति- 'अग्रेत्यादि अज, श्रुतस्कन्धः, अध्ययनम्, इत्येष समासो भवति । कुता', इत्याह-निजनिजगभेदसंग्रहादिति । अस्याङ्गादिसमासस्योद्देशनमभिधानं समासोद्देशः । कः, इति दर्शयति- यथा 'अङ्गम्' इति, तदेवोदिश्यमानत्वादुद्देश इत्यर्थः । तेन बाजारूपसमासेनोद्देशः समासोदेशः, यथा- अङ्गीति, तस्याङ्गात्मकसमासादुदेशः, यथा तदध्येता- अङ्गाध्येतेत्यर्थः । एवं श्रुतस्कन्धास्मकसमास एवाहिश्यमानत्वादुद्देशः, यथा श्रुतस्कन्ध इति । तेन वोद्देश:- यथा श्रुतस्कन्धीति । तस्माद् वोदेशः, यथा तस्य shrutskndhsyaadhytaa| तस्मिन् वोदेशः, यथा तदर्थविज्ञाता श्रुतस्कन्धार्थ इत्यादि । एवमध्ययनात्मकसमास एवोद्दिश्यत इत्युद्देशः, यथाअध्ययनमिति । तेन वोद्देशः, यथा- 'अध्ययनी' इति । तस्माद् वोद्देशः, यथा- तस्याध्ययनस्याध्येता, तस्मिन् वाध्ययने सत्युद्देशः, यथा तदर्थज्ञोऽध्ययनार्थवित् , इत्यादि विवक्षया सर्व भावनीयमिति ॥ 1493 ॥ 1494 // 1495 // . कालः कालातीसं कालोपतमिति कालजातमिति । संक्षेप इति समासोऽजादीनां तकस्त्रयाणाम् ॥ 1493 ॥ मन-शुनस्कन्धा-अध्ययनानां निजनिजप्रभेदसंग्रहतः । भवति समासोदेशो यथाशामकी तदध्येता ॥ 1414 ॥ एवमेव च श्रुतरफ धातस्याध्यता तदर्थविज्ञाता । अध्ययनमध्ययनी तस्थाध्येता तदर्थशः ॥ 1495 ॥ अयोदेशोद्देशं भावोद्देशं चाह उसो उद्देसी उद्देसण्णो तयत्यवेत्ता वा । उद्देसुद्देसोऽयं भावो भावि ति भावम्मि ॥ 1496 ॥ उद्देशः पुलाकोदेशकादिः, स एवोदिश्यमानत्वाद्देश उद्देशोदेशः । स चार्य विज्ञेयः । कः ? इत्याह- उद्देश इति पुलाकोदेशकादिक उद्देशोऽप्युविश्यमानत्वेनोदेशोदेश उच्यते । तेन वोदेशेनोद्देशोऽभिधानं, यथा 'उद्देशी' इति । तस्माद् वोडेशो यथा- uddeshkssH। तस्मिन् वोदेशो यथा तस्योद्देशकस्यार्थवेत्तेत्यादि । 'भावम्मि त्ति' भावविपय उद्देशो भावोद्देशः । कः ? इत्याह- 'भावो ति' औदयिकादिको भाव उद्दिश्यतेऽभिधीयत इत्युद्देशः, भावश्वासावुद्देशश्च भावोद्देश इत्य्र्थ्ः। तेन वा भावेनोद्देशो भावोद्देशो यथा 'भावी' इत्यादि पूर्वोक्तानुसारेण वाच्यम् । / इति गाथानवकार्थः ॥ 1496 ॥ - अथोददेशव्याख्यानेन निर्देशमप्यतिदिशनाह ऐमेव य निदेसो अहविहो सो वि होइ नायव्यो । अविसेसियमुद्देसो विसेसिओ होइ निदेसो ॥ 1497 ॥ एवमेव यथोद्देश उक्तस्तथा निर्देशोऽप्यष्टविध एव भवति ज्ञ्यात्व्य्ः। सर्वथा सामान्यप्रतिषेधार्थमाह-किन्त्वविशेषितसापान्यनाम-स्थापनादिरूप उद्देशः, विशेषितनामादिरूपस्तु स एव निर्देशो भवतीति vishessH॥ इति नियुक्तिगाथाक्षरार्थः ॥ 1497 ॥ भावार्थ तु भाष्यकारः पाह नाम जिणदत्ताई ठवणा य विसिढवत्थुनिक्खेवो । दवे गोमं दंडी रहि त्ति तिविहो सचित्ताई ॥ 1128 ॥ वस्तुनः पुरुषादेर्यत् पुरुषादिकं सामान्यनाम स नामोद्देश उक्तः, यत्तु तस्यैव विशेषनाम स इह नामनिर्देश उच्यते, यथा जिनदत्तादि । सामान्यस्य चन्द्रादेवस्तुनः स्थापना स्थापनोद्देश उक्तः, इह तु विशिष्टस्य सौधर्माधिपत्यादिवस्तुनो यः स्थापनारूपो निक्षेपः स sthaapnaanirdeshH| द्रव्यस्यापि त्रिविधस्य सचित्तादेविशिष्टस्य यो विशिष्टाभिधानरूपो निर्देशः स इह drvynirdeshH। तत्र सचित्तद्रव्यविशेषस्य निर्देशो यथा गौरित्यादि, अचित्तस्य तु दण्ड इत्यादि, मिश्रस्य तु रथ इत्यादि। रथस्य चाश्वादियुक्तस्येह मिश्रता उमेश वदेशी उद्देशज्ञस्तदर्थवेत्ता वा । देशोदेशोऽयं भावो भावीति भावे ॥ 1496 ॥ 2 एवमेव च निर्देशोऽष्टविधः सोऽपि भवति ज्ञातव्यः । अविशपित उद्देशो विशेषितो भवति निर्देशः ॥ 1497 ॥ 3 माम जिनदत्तादि स्थापना च विशिष्टवस्तुनिक्षेपः । द्रव्ये गोमान् दण्डी रथीति त्रिविधः सचिसादिः ॥ 1498 ॥ For Private and Personal Use Only
Page #330
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassarsur Gyanmandir 323 विशेषा0 भावनीयेति । तेन वा सचित्तादिद्रव्यविशेषेण निर्देशः, यथा गोमानित्यादि, दण्डीत्यादि, रथीत्यादि ॥ 1498 ॥ अथ क्षेत्र-कालनिर्देशाबाह-- खेत्ते भरहं तत्थ व भवो त्ति मगह त्ति मागहो व त्ति । सरौ ति सारौ त्तिय संवच्छरिउ त्ति काल्म्मि॥1499॥ क्षेत्र क्षेत्रीत्यादिकः क्षेत्रोद्देश उक्तः, इह तु तदेव विशिष्ट क्षेत्र क्षेत्रनिर्देशः, यथा 'भरतम्' इत्यादि । अथवा. 'मगह त्ति'. मगधा जनपद इत्यादि । तस्मिन् वा क्षेत्रविशेषे भवः क्षेत्रनिर्देश उच्यते, यथा भारत इत्यादि । एतच्च स्वयमेव द्रष्टव्यम् । मगधासु भवो मागध इत्यादि । एतत्तु गाथायामप्यस्तीति । 'कालो कालाईय' इत्यादिकः कालोदेश उक्तः इह तु तस्यैव कालस्य विशिष्टस्य विशिष्टमभिधानं स कालनिर्देशः, यथा शरदित्यादि । तत्र वा कालविशेषे भवः कालनिर्देशोऽभिधीयते, यथा शरदि भवः शारदः, संवत्सरे भवः सांवत्सरिक इत्यादि ॥ 1499 / / अथ समासनिर्देशम् , उद्देशनिर्देशं नाहआयारो आयारवमायारधरो त्ति वा स्मास्म्मि। आवस्सयमावासइ सुत्तत्थधरोऽहवा यं ति ॥ 1500 ॥ सत्थपरिण्णाई य व अज्झेयाऽयं समासनिदेसो । उद्देसयनिद्देसो सपएसो पोग्गलुद्देसो ॥ 1501 ॥ विस्तरवतो वस्तुनः संक्षेपः समासः, तस्य सामान्याभिधानं समासोद्देश उक्तः । इह तु तस्यैव समासस्य विशेषाभिधानं समासनिर्देशः । तत्र चाङ्ग-श्रुतस्कन्धा-'ध्ययनभेदात् त्रिविधः समासोदेशः पूर्वमुक्तः । इह तु तेषामेव प्रयाणामङ्गादीनां विशेषाभिधानरूपखिविध एव समासनिर्देशः । तथा चाह- 'आयारो इत्यादि' आचाररूपेणाऽङ्गविशेषाभिधानेन निर्देश्यमानत्वादाचार इति समासनिर्देशः । तेन वाऽऽचारसमासेन निर्देशो यथा-आचारवानित्यादि । तस्माद्वाऽऽचारसमासाद् निर्देशो यथा-आचारधर इत्यादि । श्रुतस्कन्धसमासनिर्देशो यथा- आवश्यकमिति । तेन वाऽऽवश्यकसमासेन निर्देशो यथा- आवश्यकीति । अथवा, तस्मादावश्यकसमासाद् निर्देशो यथा- आवश्यकमूत्रा-'र्थधरोऽयमिति । अध्ययनमाश्रित्य समासनिर्देशः कः? इत्याह- 'आचाराने प्रथममध्ययन क्षेत्रे भरतं तत्र ना भव इति मगधा इति मागधो वेति । शरदिति शारद इति च सांवत्सरिक इति काले ॥ 1499 ॥ 2 गाथा 1493 / 3 आचार आचारवानाचारधर इति वा समासे । आवश्यकमावश्यकी सम्रा-'र्थधरोऽधयाडामिति । / 15.. ॥ शाम्रपरिशादिश्र वाऽध्येताऽयं समासनिर्देशः । उद्देशकनिर्देशः सप्रदेशः पुद्गलोदेशः । / 150 ॥ शस्त्रपरिज्ञा' इत्यादि । तेन वा शत्रपरिज्ञासमासविशेषेण निर्देशो यथा- 'अज्ञयाऽयं ति' शस्त्रपरिज्ञाध्येताऽयमित्यर्थः, इत्यादि समासनिर्देशः । उद्देशनिर्देशस्तु स उच्यते । कः ? इत्याह- 'पएसो त्ति' अध्ययनस्य प्रदेशोश इत्यर्थः, यथा भगवत्यां पुनलोद्देशकः, तस्य निर्देशोऽभिधानमुदेशनिर्देश इत्यादीति ॥ 1500 ॥ 1501 // अथ भावनिर्देशं, यकाभ्यां चोदेश-निर्देशाभ्यामिहाधिकारस्तदाह ओदइओ खइउ त्ति व नाणं चरणं ति भावनिदेसो । एत्थ विसाहिगओ समासौद्देस निदेसो ॥ 1502 ॥ अज्झयणं उद्देसो तं चिय सामाइयं ति निदेसो । बुद्धीए जहासंभवमाजोज्ज सेसएसुं पि ॥ 1503 ॥ औदयिको भावः, क्षायिको भाव इत्यादि, अथवा, ज्ञानं दर्शनं चारित्रमित्यादिको ज्ञानादीनां क्षयिक-क्षायोपशमिकभाववृत्तित्वाद् भावनिर्देशः । इह च प्रत्येकमष्टविध उद्देशे निर्देशे च समासोद्देशः समासनिर्देशश्च विशेषणाधिकृत; तथाहि- प्रस्तुते 'अध्ययनम्' इत्येष समासोद्देशः, 'सामायिकम्' इति च विशेषाभिधानरूपत्वात् समासनिर्देशः । एवं स्वबुद्ध्या यथासंभवं शेषेष्वपि श्रुतस्कन्ध-चतुर्विंशतिस्तवाध्ययनेष्वायोज्यम् , यथा श्रुतस्कन्ध इति समासोद्देशः, आवश्यकमिति समासनिर्देश इत्यादि ॥ 1502 ॥ 1553 // उत्तरगाथासंबन्धनार्थमाहसामाइयं ति नपुंसयमस्स पुमं थी नपुंसगं वावि । निदिट्ठा तत्थिच्छइ कं निद्देसं नओ को गु 1 ॥ 1504 ॥ इह सामायिकमिति नपुंसकतया रूढम् । अस्य च त्रिविधो निर्देष्टा- उच्चारयिता, स्त्री-पु-नपुंसकभेदात । तत्रेदं नयैर्विचा. येते- 'को नयः के निर्देश मिच्छति -किं निर्देश्यवशात , निर्देशकवशावू वा?' इति विनेयः पृच्छति ॥ इति गाथास्प्त्कार्थ्ः॥1504॥ अमिश्च प्रश्ने सत्याहदुविहं पि नेगमनओ निदिटुं संगहो य ववहारो । निदेसयमुज्जुसुओभयसरिच्छं च सदस्स ॥ 1505 ॥ . औदयिकः क्षयिक इति वा ज्ञानं चरणमिति भावनिर्देशः । अत्र विशेषाधिकृतौ समासोद्देश-निर्देशौ ॥ 1502 ॥ अध्ययनमदेशस्तदेव सामायिकामिति nirdeshH। बुड्या यथासंभवमायोज्यं शेषकेष्वपि ॥ 1503 ॥ " 2 सामायिकामति नपुंसकमस्य पुमान् स्त्री नपुंसकं वापि । निर्देष्टा तत्रेच्छति के निर्देशं नयः को नु॥ 1504 ॥ / द्विविधमपि नैगमनयो निर्दिष्टं संग्रहश्च व्यवहारः । निर्देशकमजुसूत्रोभयसदृशं ca zabdasya ॥ 1505 // For Private and Personal Use Only
Page #331
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir .324 विशेषाः नैके गमा वस्तुधर्मपरिच्छेदा यस्यासौ ककारवर्णनाशाद नैगमः, अनेकमकारवस्त्वभ्युपगमपर इत्यर्थः, नैगमश्चासौ नयश्च नैगमनयः । स द्विविधमपि 'निर्देश्यवशा निर्देशकवशाच निर्देशमिच्छति' इति शेषः, लोकव्यवहारपरत्वात् , अनेकगमरूपत्वाचास्य नयस्य । लोके च निर्देश्यवशात, निर्देशकवशाच निर्देशमवृत्तिश्यते । तत्र निर्देश्यवाद् यथा- 'वासवदत्ता, तरङ्गवती, प्रियदर्शनाकथा' इत्यादि । निर्देष्ट्रवशात्तु मनुना प्रणीतो मन्थो मनुः, अक्षपादेनोक्तोऽक्षपाद इत्यादि । लोकोत्तरे तु निर्देश्यवशात , षड्जीवनिकायमतिपादकमध्ययनं षड्जीवनिका, साध्वाचारमतिपादको ग्रन्थ आचार इत्यादि । तथा, निर्देशकवशाद् निर्देशो यथाकपिलेन प्रणीतं कापिलीयमध्ययनम् , हरिकेशिना प्रणीतं हरिकेशीयम् , केशि-गौतमाभ्यामभिहित केशि-गौतमीयम् , नन्दिसंहिता, जिनप्रवचनमित्यादि । एवं सावधविरमणरूपं सामायिक रूढितो नपुंसकमिति कृत्वा निर्देश्यवशाद् नैगमो नपुंसकनिर्देशमेवाऽस्य मन्यते, यथा- सामायिक नपुंसकमिति । तथा, सामायिक निर्देष्टुः स्त्री-पुं-नपुंसकलिङ्गत्वात् तद्वशात् सामायिकस्य त्रिलिङ्गताऽप्येतन्मतेन भवति, यथा सामायिक स्त्री, सामायिक पुरुषः, सामायिक नपुंसकमिति; यथा वा देवदचादिना घटादिशब्दे समुच्चारिते स घटादिशब्द उच्चारयितदेवदत्तादिपरिणामत्वाद् देवदत्तादिशब्दत्वेन व्यपदिश्यते; तथा, तदभिधेयपृथुवुनोदराद्याकारघटादिपदार्थपरिणामत्वाद् घटादिशब्दत्वेनापि लोके निर्दिश्यते । एवं स्वाभिधेयसावधविरमणपर्यायत्वात् सामायिकस्य नैगमो नपुंसकनिर्देशं मन्यते, अभिधायकस्त्री-पुरुषादिपरिणामत्वात्तु लिङ्गत्रयनिर्देशमप्यस्याभ्युपगच्छति, यथा 'सामायिक स्त्री' इत्यादि । नन्द) आह- 'दुविहं पि नेगमनओ' एतावन्मात्रोक्तौ 'निर्देश्यवशाद् निर्देशकवशाच द्विविधं निर्देशमिच्छति' इति कुतो लभ्यते ? इति । अत्रोच्यते- 'निद्दिढ संग्रहो य ववहारों' इति वचनात् । अत्र ह्ययमर्थः- निर्दिष्टमभिधेयं वस्त्वङ्गीकृत्य संग्रह-व्यवहारौ निर्देशमिच्छतः, निर्देश्यपर्यायवाद् वचनस्य, इत्यादियुक्तिश्च भाष्ये वक्ष्यते । तदिदं 'निर्दिष्टं वस्त्वाश्रित्य' इति वचनात् प्रागपि 'दुविहं पि' इत्यत्र निर्दिष्टनिर्देशकवशा निर्देश इति गम्यते । 'निदेसयमुज्जुसूत्ति' निर्दिशतीति निर्देशको वक्ता तमङ्गीकृत्य ऋजुत्रो निर्देशमिच्छति, / यथा 'सामायिकं स्त्री' इत्यादिः वक्तृपर्यायत्वाद् वचनस्येत्यादि युक्तिरत्रापि भाष्येऽभिधास्यते । 'उभयसरिच्छं च सदस्स ति' उभयमिह निर्देश्यं निर्देशकं च वस्तु तस्योभयस्य सदृशं समानलिङ्गमवाश्रित्य शब्दनयस्य 'निर्देशप्रवृत्तिः' इति गम्यते । यदि हि निर्देश्य नपुंसकं तदा निर्देष्टाऽपि स्त्री-पु-नपुंसकलक्षणो नपुंसकमेव, वक्तुर्वाच्योपयोगानन्यत्वेन तद्रूपत्वात् । उपयोगप्रधाना हि शब्दनयाः, ततो यो यत्रोपयुक्तः स तद्रूप एव, यथाऽग्न्युपयुक्तोऽग्निः, तथा च सति स्त्री-पुरुषावपि यदा रूढितो नपुंसके सामायिक उपयुक्तौ भवतः, तदा निर्देश्यनपुंसकोपयुक्तत्वाद् नपुंसकमेव, तदुपयोगानन्यत्वेन तद्रूपत्वादिति । स्त्री पुरुषो वा नपुंसकं ब्रूत इत्यस्य त्वर्थस्य शब्दनयमतेनाऽसंभव एव । / इति नियुक्तिगाथासंक्षेपार्थः ॥ 1505 ॥ अथ विस्तरार्थमभिधित्सुर्भाष्यकारः प्राह- .. में संववहारपरो णेगगमो णेगमो तओ दुविहं । इच्छइ, संववहारो दुविहो जं दीसए पायं ॥ 1506 ॥ यद् यस्माल्लोकव्यवहारपरोऽनेकगमश्च नैगमनयः, ततस्तस्माद् निर्देश्यवशाद् निर्देशकवशाच्च द्विविधमपि निर्देशमिच्छति । लोकव्यवहारश्च पायो द्विधां दृश्यते ॥ 1506 ॥ कथम् ? इत्याह छज्जीवणियाऽऽयारो निदिवसेण तह सुयं चण्णं । तं चेव य जिणवयणं सव्वं निदेसयवसेणं ॥ 15.7 ॥ जह वा निविठ्वसा वासवदत्ता-तरंगवैयाइं । तह निदेसगवसओ लोए मणुरक्खवाउ ति॥1508॥ लोको द्विधा- अर्थदर्शनानुगतो लोकोत्तररूपः, तद्वयतिरिक्तश्च । तत्र लोकोत्तरे निर्दिष्टार्थवशाद् निर्देशो यथा-पड्जीवनिका नामाध्ययनम् , आचारः, आवश्यकमित्यादि । 'तह सुयं चण्णं तं चेव येत्यादि' तथा, अत्रैव लोकोत्तरे तदन्यच्च श्रुतं निर्देशकवशात् सर्वमपि जिनप्रवचनमुच्यो । तथा, अन्यत् किमपि श्रुतं निर्देशकवशादेवीच्यते, यथा भद्रबाहुनिमित्तम् , नन्दसंहिता, कापिलीयमित्यादि । यथा वा, इतरलोके निर्दिष्टवशाद् वासवदत्ता, तरङ्गवतीत्यादि निर्देशः, निर्देशकवशात्तु मनुः, अक्षपाद इत्यादि ॥ 1507 ॥ 1508 // तथा किम् ? इत्याशय प्रकृते योजयत्राह तह निद्दिवसाओ नपुंसगं नेगमस्स सामइयं । थी पुं नपुंसगं वा तं चिय निदेसयवसाओ ॥ 1509 ॥ यथा पहजीवनिका. आचार इत्यादौ निर्दिष्टार्थवशा निर्देशः, तथात्रापि सावधविरमणलक्षणनिर्दिष्टनपुंसकार्यवशात यत् संव्यवहारपरो नैकगमो नैगमस्ततो द्विविधम् । इच्छति, संव्यवहारो द्विविधो यद् श्यते प्रायः ॥ 1506 ॥ 2 क. ग, ज, 'धापि दृ' / 3 परजीवनिकाऽऽचारो निर्दिष्टवशेन तथा श्रुतं चान्यत् । तदेव च जिमवचनं सर्व निर्देशकवशेन ॥ 15 ॥ यथा वा निर्दिष्टवशाद् वासवदत्ता-तरङ्गवत्यादि । तथा निर्देशकशतो लोके मनुरक्षपाद इति ॥ 15.8 ॥ 4 तथा निर्दिष्टवशाद् नपुंसक नैगमस्य सामायिकम् । स्त्री पुमान् नपुंसकं वा तदेव निर्देशकवशात् ॥ 1509 ॥ For Private and Personal Use Only
Page #332
--------------------------------------------------------------------------
________________ Acharva Shri Kailassagarsur Gyanmandir www.kobatirth.org Shri Mahavir Jain Aradhana Kendra 325 विशेषा0 'सामायिक' इति नपुंसकनिर्देशः, यथा वा मनुः, अक्षपाद इत्यादौ निर्देशकवशा निर्देशः, तथाऽत्रापि योषित-पुरुष नपुंसकलक्षणत्रिविधनिर्देशकवशात तदेव सामायिक स्त्री-पुं-नपुंसक भवति-- स्यादित्रिविधनिर्देशकवशात् नन्दसंहिता-मनु-कापिलीयादिवत त्रिवपि लिङ्गेषु सामायिकस्य निर्देशप्रवृत्तिः, यथा 'सामायिक स्त्री' इत्यादि ॥ 1509 ॥ / अथ प्रकारान्तरेणापि लोकव्यवहारोपदर्शनेन प्रकृतं समर्थयन्नाह जह वा घडाभिहाणं घडसद्दो देवदत्तसद्दो त्ति । उभयमविरुद्धमेवं सामइयं नेगमनयरस ॥ 1510 ॥ इयं च गाथा, 'यथा वा देवदत्तादिना घटादिशब्दे समुच्चारिते' इत्यादिना व्याख्यातैवेति ॥ 1510 ॥ "निदिई संगही य ववहारो' इत्येतद् व्याख्यातुमाह अत्थाउ च्चिय वयणं लहै सरूवंजओ पईवो व्व । तो संगह-ववहारा भणंति निददिवसगं तं ॥ 1511 ॥ यतो यस्मादर्थादेव वाच्या घटादेः सकाशाद् वाचकं वचनं स्वरूपमात्मलाभ लभते, नान्यथा, यथा प्रदीपः प्रदीपो हि प्रकाश्यमेवार्थ प्रकाशयन् प्रदीपो भण्यते, यदि तु प्रकाश्यं वस्तु न स्यात् , तदा किमपेक्षोऽसौ प्रदीप: स्यात् । / तस्मात् यथा प्रकाश्यादेवार्थात् प्रदीप आत्मलाभ लभते, तथा वाच्यादेवार्थाद् वचनमात्मस्वरूपमामोति । ततस्तस्मात संग्रह-व्यवहारनयो 'निर्दिश्यते' इति निर्दिछ वाच्यं वस्तु तदशगं तदधीनमेव तद् वचनं भणतो ब्रूतः । वाच्यं चेह सामायिकशब्दस्य सावधविरतिरूपस्तदभिधेयोऽर्थः । सच रूढितो नपुंसकतया प्रसिद्ध इति । अतः सामायिकस्य नपुंसकलिङ्गतामेव संग्रह-व्यवहारावभ्युपगच्छतः । अथवा, सामायिकवतां सत्त्वाना स्त्री-पुं-नपुंसकत्वात् तत्परिणामानन्यत्वेन च सामायिकार्थस्य स्च्यादिरूपत्वाद् वाच्यवशेन त्रिलिङ्गतापि सामायिकस्य संग्रह-व्यवहारनयमतेन द्रष्टव्येति ॥ 1511 ॥ प्रकारान्तरेणापि निर्दिष्टवशात् निर्देशं समर्थयन्नाहाहव निददिठ्ठत्थस्स पजओ चेव तं सधम्म व्व । तप्पच्चयकारणओ घडस्स रूवाइधम्म व्व ॥ 1512 ॥ , यथा वा घटाभिधानं घटशब्दो देवदत्तशब्द इति । उभयमविरुद्धमेवं सामायिक नैगमनयस्य ॥ 1510 ॥ 3 गाथा 1505 ॥ भादेव वचनं लभते स्वरूपं यतः प्रदीप इव । ततः संग्रह-व्यवहारी भणतो निर्दिष्टवशगं तत् ॥ 15 ॥ 4 अथवा निर्दिष्टार्थस्य पर्यय एवं तत् स्वधर्म इव । तत्प्रत्ययकारणतो घटस्य रूपादिधर्म इव ॥ 15 ॥ अथवा, तद् वचनं निर्दिष्टार्थस्य वाच्यवस्तुनः पर्याय एव, तत्मत्ययकारणत्वात्- वाच्यार्थप्रतीतिहेतुत्वात् , यथा तस्यैव निर्देशस्य घटादेरन्ये संस्थानादयो धर्माः । इह यद् यस्य प्रत्ययकारणं तत् तस्य स्वपर्यायः, यथा घटस्य रूपादयः, वचनं च वाच्यार्थस्य प्रत्ययकारणम् , अतस्तत्पर्यायः, पर्यायश्च पर्यायिणोऽधीन एव, इति युक्तो निर्देश्यवशाद् निर्देश इति ॥ 1512 ॥ स्यादेतत् , असिद्धोऽयं हेतुः- 'एतत्प्रत्ययकारणत्वाद् वचनस्य' इति, एतनिराकरणार्थमाहवैयणं विण्णाणफलं जै तं भणिए वि नत्थि किं तेन्न्ण्?| अण्णत्थ पच्चए वा सव्वत्थ वि पच्चओ प्त्तो॥1513॥ अभिधेयसंकरो वा वत्तरि पच्चओऽणभिहिए वि । तम्हा निदिवसा नपुंसगं बेति सामइयं ॥ 1514 ॥ अर्थविज्ञानफलं हि वचनं, यदि भणितेऽप्युदीरितेऽपि वचने 'तं ति' तदर्थविज्ञानं नास्ति न भवति, तर्हि कण्ठोष्ठशोषमात्रविधायिना किं तेनोक्तेन, निष्फलत्वात् । स्यादेतत , वाच्यादर्थादन्यत्र वक्तृलक्षणेऽर्थे विज्ञानं जनयिष्यति वचनम् । ततश्च विज्ञानफलं च तद् भविष्यति, वाच्येऽर्थे विज्ञानं च न जनयिष्यति, तथा च सति वाच्यार्थपर्यायो वचनं न भविष्यति, इत्याशङ्कयाह- 'सम्वत्थेत्यादि' यदि हि वाच्यमर्थ विहाय वक्तृलक्षणेऽर्थान्तरे प्रत्ययं वचनं जनयेत् , तहविशेषेणैव सर्वत्रार्थे प्रत्ययः प्राप्तः, न वा कचिदप्यर्थेऽसौ भवेत् , अविशेषादिति- अतत्पर्यायत्वेऽपि तत्प्रत्ययहेतुत्वे सर्वत्रासौ भवेत् . न वा कचिद् भवेदिति भावः । स्यादेतत् , वचनाद् वक्तरि प्रत्ययो भवत्येव, यथाऽनेनेदमभिहितमिति, तत् किमुच्यते- 'जै तं भणिए वि नास्थ किं तेणं' इति ? इत्याशक्याह- 'अभिधेयसंकरो वेत्यादि । अथवा, वाच्यादर्थादन्यत्र प्रत्ययेऽभ्युपगम्यमाने सर्वत्रापि प्रत्ययो न भवेदित्येको दोष उक्त्ः। अथ दोषान्तरमभिधित्सुराह- 'अभिधेयसंकरो वेत्यादि' यदि हि वक्तर्यनभिहितेऽपि वचनात् तत्र प्रत्ययोऽभ्युपगम्यते, हन्त ! तर्हि वक्तृवदनभिहितानि खरो-TU-डेङ्क-बकादीनि बहूनि वस्तूनि सन्ति, ततो वक्तृवत् तेषामपि श्रोतुः प्रत्यये सत्यभिधेयानां सर्वेषां, अभिधेयेन वा घटादिना सह वक्त्रादीनामन्येषां संकरः, एकस्यां श्रोतृपतीतौ सांकर्य युगपत् तदाकारसंक्रमणं प्रामोति, न चैतदस्ति, एकस्माद् वचनादेकस्यैव प्रतिनियतस्य घटाद्याकारस्य संवेदनादिति । तस्मादभिधेयपर्याय एव वचनम् , तत्पत्ययकारणत्वात् । अतो निर्दिष्टमिह सामायिकशब्दस्यार्थरूप सामायिक रूढितो नपुंसकम् , तद्वशात् सामायिकशब्दः संग्रह-व्यवहारयोर्नपुंसकलिङ्गवृत्ति अथवा, सामायिकवतः स्त्री-पुं-नपुंसकत्वात् , तत्परिणामानन्यत्वाच्च सामायिकार्थस्य त्रिलिङ्गतामपि स्ण्ग्र्ह्-व्य्व्हाराव्भ्युप्ग्च्छ्त्ः। बचन विज्ञानफलं यदि तद् भणितेऽपि नास्ति किं तेन । अन्यत्र प्रत्यये वा सर्वत्रापि प्रत्ययः प्राप्तः ॥ 1513 / / मभिधेयसंकरो वा वक्तरि प्रत्ययोऽनभिहितेऽपि । तस्माद् निर्दिष्टवशाद् नपुंसकं बुवन्ति सामायिकम् ॥ 4514 ॥ For Private and Personal Use Only
Page #333
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir 326 विशेषा. ततो निर्दिष्टस्य सामायिकाथस्य त्रिलिङ्गत्वाद् निर्देश्यवशादपि संग्रह-व्यवहारमतेन सामायिकस्य त्रिलिङ्गानापि भवति, यथा 'सामायिक स्त्री' इत्यादि, एतच्च स्वयमेव द्रष्टव्यम् ॥ 1513 ॥ 1514 // "निसियमुज्जुसुओ' इति व्याचिख्यासुराहौज्जुसुओ निदेसगवसेण सामाइयं विणिदिसइ । वयणं वत्तुरहीणं तप्पज्जाओ य तं जम्हा ॥ 1515 ॥ . ऋजुमूत्रनयो निर्देशकवशेनाभिधालुपारतन्येण सामायिक निर्दिशति, यदेव निर्देशकस्य लिङ्ग तदेव सामायिकस्यासौ मन्यते, यथा- 'सामायिकं स्त्री इत्यादि, वचनस्य वक्त्रधीनत्वात् , तत्पयार्यत्वाच, विज्ञानवदिति ॥ 1515 ॥ .. अथ वचनस्य वक्त्रधीनत्वे युक्तिमाह कैरणत्तणओ मण इव सपजयाओ घडाइरूवमिव । साहीणत्तणओ विय सधणं व वओ वयंतस्स ॥ 1516 ॥ 'वदत एव संवन्धि वचः" इति पर्यन्ते प्रतिज्ञा । अत्र सदृष्टान्तान् हेतूनाह- करणत्वात् , मनोवत् । तथा, स्वपर्यायत्वात् , घटादे रूपादिवत् । तथा, स्वाधीनत्वात् , स्वधनवदिति । / 1516 ॥ युक्त्यन्तरमाहतह सुत्त-दुरुत्ताओ तस्सेवाणुग्गहो-वघायाओ । तस्स तयमिदियं पिव इहरा अकयागमो होज्जा ॥ 1517 ॥ 'तस्यैव वक्तुस्तद् वचः' इति पक्षः, वचनस्य सूक्तत्व-दुरुक्तत्वाभ्यां वक्तुरेवानुग्रहो-पघातदर्शनात् , इह यस्य यन्निमित्तावनुग्रहोपघातौ तस्य तदात्मीयम् , यथा देवदत्तादेरिन्द्रियम् , दृश्येतेच बचनमूक्तत्व-दुरुक्तत्वाभ्यां वक्तुरनुग्रहो-पघातो, तस्मात् . तत् तस्यात्मीयम् । विपर्यये बाधकमाह- इतरथा अन्यथा वचनस्य वक्तुरसंबन्धित्वे तस्यानुग्रहो-पघातयोरकृताभ्यागम एव स्यादिति ॥ 1517 ॥ अत्र पर: पाह 1 गाथा 1505 / 2 ऋजुसूत्रो निर्देशकवशेन सामायिकं विनिर्दिशति । वचनं वक्तुरधीनं तत्पर्यायश्च तद् यस्मात् ॥ 1515 ॥ 3 करणत्वतो मन इव स्वपययाद् घटादिरूपमिव । स्वाधीनत्वतोऽपिच स्वधनमिव वचो वदतः ॥ 15 ॥ 6 ॥ 4 तथा सूक्त-दुरुकाभ्यां तस्यैवानुग्रहो-पघाताभ्याम् । तस्य तदिन्द्रियमिवेतरथाऽकृतागमो भवेत् ॥ 1517 ॥ 'निद्देस्स वि कस्सचि नणूवघायाइओ तयं जुत्तं । ते तस्स सकारणाओ इहरा थाणुस्स वि हवेजा ॥ 1518 ॥ ननु न केवल निर्देशकस्य, किन्तु निर्दिष्टस्याप्यभिधेयस्यापि कस्यचित् तस्करादेवचनादुपघातादयो दृश्यन्ते, यथा- 'बध्यता, हन्यतां चायं तस्करः, मुच्यतां चायम्' इत्याद्युक्ते तस्य विपादाद्युत्पत्तरुपघातादयोऽध्यक्षत एवोपलभ्यन्ते । अतस्तदर्शनाद् निर्दिष्टस्यापि संबन्धि तद् वचनं वक्तुं युज्यते । अत्रोत्तरमाह- 'ते इत्यादि' य इष्टा-'निष्टवचनश्रवणात् तस्करादेनिर्दिष्टस्यानुग्रहादयो दृश्यन्ते ते तस्य स्वकीयश्रवणेन्द्रिय-मनःपुण्य-पापादिकात् कारणादेव मन्तव्याः, न त्विष्टा-निष्टवचनोक्तिमात्रात् , अन्यथा श्रोत्रादिकरणविकलानां स्थावादीनामपि तदुक्तिमात्रात् ते भवेयुरिति ॥ 1518 ॥ वक्तृधर्मत्वमेव वचनस्य हेत्वन्तरोक्तेः समर्थयन्नाह सैरनामोदयजणियं वयणं देहो व्व वत्तुपजाओ । तं नाभिधेयधम्मो जुत्तमभावाभिहाणाओ ॥ 1519 ॥ ___ 'वक्तृपर्यायो वचनम्' इति प्रतिज्ञा, स्वररूपनामकर्मोदयजन्यत्वात् , इह यद् नामकर्मोदयजन्यं तत् तस्यैव वक्तुदेवदत्तादेः पर्यायः, यथा तस्यैव देहः, नामकर्मोदयजन्यं च वचनम् , तस्मात् तस्यैव वक्तुः पर्यायः । तत् तस्माद् न वचनमभिधेयधर्मो युक्तम् , किन्त्वभिधातुरेव । उपचयमाह- अभावस्यापि वचनेनाभिधानात् । इदमुक्तं भवति- अभावोऽपि हि वचनेनाभिधीयते, न च वचनं तद्धर्म इति वक्तुं शक्यते, अभावस्यासत्त्वात् , यदि च वचनं तद्धर्मः स्यात् , तदा सोऽपि भावः स्यात् , वचनाश्रयत्वात् , देवदत्तादिनदिति ॥ 1519 ॥ ___ यस्यापि च घटादिशब्दाभिधेयस्य घटादेर्भावस्य वचनं तत्मत्ययकारणत्वाद् धर्मत्वेनाभ्युपगम्यते, तत्रापि पृच्छयते । किम् ? इत्याह भावम्मि वि संबद्धं तमसंबद्ध व तं पगासेज्जा । जै संबद्धं तिहुयणवावि त्ति तयं पगासेउ ॥ 1520 ॥ , भावेऽपि घटादिके वचनाभिधेये पृच्छामो भवन्त- तद् वचनं तत्र भावे किं संबद्धं सत् तं भावं प्रकाशयति, आहोखिदसंबद्धम् । 1 निर्दिष्टस्यापि कस्यचिद् ननूपघातादितस्तद् युक्तम् । ते तस्य स्वकारणादितरथा स्थाणोरपि भवेयुः ॥ 1518 ॥ 2 स्वरनामोदयजनितं वचनं देह इन वक्तृपर्यायः । तद् नाभिधेयधर्मों युक्तमभावाभिधानात् ॥ 1519 ॥ 3 भावेऽपि संबद्धं तदसंबद्ध वा तं प्रकाशयेत् । यदि संबद्धं त्रिभुवनव्यापीति तत् प्रकाशयतु ॥ 1520 / / For Private and Personal Use Only
Page #334
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsun Gyanmandir www.kobatirth.org विशेषा0 इति । यदि संबद्धं, तर्हि चिउहि समएहि लोगो भासाए निरन्तरं तु होइ फुडो' इत्यादिवचनात् त्रिभुवनव्यापित्वात् तद्गत समस्तमपि पदार्थजातं प्रकाशयतु, संबद्धत्वाविशेषादिति ॥ 1520 ॥ अथासंबद्धं प्रकाशयति, तत्राह "निविण्णाणतणओ नासंबई तयं पईवो ब्व । भासयै असंबद्धं अह तो सव्वं पगासेउ ॥ 1521 ॥ नासंबद्धं तत् पदार्थान् प्रभासयति । कुतः ? इत्याह- निर्विज्ञानत्वात्- विज्ञानादन्यत्वे सत्यसंबद्धत्वादिति भावः, अयं र -हेतुः। प्रदीपवदिति दृस्स्त्तान्त्ः। विज्ञानमसंबद्धमपि वस्तु प्रकाशयति, न च वचनं विज्ञानरूपम् , अतो नासंबद्धमर्थ प्रकाशयति, प्रदीपवत् । अथासंबद्धमपि तद् वस्तु प्रकाशयति, सहि सर्वमपि प्रकाशयतु, असंबद्धत्वाविशेषात् । तस्माद् वाच्यमत्ययकारणत्वेन सद्धर्मो वचनमिति ॥ 1521 ॥ आह-ननूक्तम्- वचनमर्थादात्मलाभ लभते, प्रदीपवत् , अतः कथमिदं वक्तुरेवेष्यते ? इत्याह जैइ वि वयणिज वत्ता बज्झ-भंतरनिमित्तसामण्णं । वत्ता तहवि पहाणो निमित्तमभंतरं जं सो ॥ 1522 ॥ ई यद्यपि वचनीयं वक्ता च यथासंख्यं वाद्यमभ्यन्तरं च वचनस्य सामान्य निमित्तं कारणम् , तथापि मक्ता प्रधानः । कुतः1.इत्याह- यद् यस्मादन्तरङ्ग प्रत्यासन्न निमित्तमसौ । तस्माद् वचनस्य धकाधीनत्वाद् यदेव वक्तुर्लिङ्गं तदेव सामायिकस्य ऋजुसूत्रनयमतेन लिङ्गमिति स्थितम् । / 1522 ॥ 'उभयसरिच्छं च सदस्स' इत्येतद् व्याचिख्यासुराह सैद्दो समाणलिंगं निदेसं भणइ विसरिसमवत्थु । उवउत्तो निददिठ्ठा निदिस्साओ जोऽन्न्न्न्न्नो॥1523॥ शब्दप्रधानो नयः शब्दो निर्देशं वचनमिच्छति । किंविशिष्टम् । इत्याह- समानलिङ्ग निर्देश्य-निर्देशकयोस्तुल्यमेव लिन्ग्ग्म्साविच्छ्तीत्य्र्थ्ः। विसदृशं त्वसमानलिङ्गं निर्देशमघटमानकत्वादवस्तुत्वेनैव मन्यते । कुतः 1 इत्याह- उपयुक्तो निर्देश्येऽर्थेऽर्पितान्त: 1 गाथा 35 / 2 निर्विज्ञानत्वत्तो नासंबई तत् प्रदीप इव । भासयत्यसंबद्धमथ ततः सर्व प्रकाशयतु ॥ 1521 ॥ / यद्यपि वचमीयं वक्ता बाझाऽभ्यन्तरनिमित्तसामान्यम् । वका तथापि प्रधान निमित्तमभ्यन्तरं यत् सः ॥ 1522 ॥ 4 गाथा 1505 / 5 शब्द समानकि निर्देश भणति विसरशमवस्तु । उपयुक्तो निर्देशा निर्देश्यान् यतोऽनन्यः ॥ 1521 ॥ करणो निर्दे। यद् यस्माद् निर्देश्यादनन्योऽभिन्नः । इदमुक्तं भवति- वक्तुस्खिलिङ्गवतोऽपि पुर्मासमभिदधतः पुंनिर्देश एव, स्त्रियं पतिपादयतः स्त्रीनिर्देश एव, नपुंसकं निर्दिशतो नपुंसकनिर्देश एव, वाच्यः उपयुक्तस्य वक्तुर्वाच्यादभिन्नत्वादिति ॥ 1523 ॥ तथाचाह थीं निदिसइ जै पुमं थी चेव तओ जओ तदुवउत्तो । थीविन्नाणाणन्नो निदिवसमाणलिंङ्गो त्ति ॥ 1524 ॥ स्यादेः समानलिङ्गं स्यादिकं निर्दिशतः स्यादिनिर्देश इति तावत् किल प्रतीतमेव । यद्यपि च पुमान् कर्ता खियं कर्मतापना निर्दिशति, यथा- 'वासवदत्ते ! इदमित्थं विधेहि' इति तदपि तकोऽसौ निर्देष्टा पुरुषः ज्येव भवति । कुतः' इत्याह- यतो यस्मात तदुपयुक्तः स्युपयुक्तः स्त्रीविज्ञानाद् वासवदत्ताध्यवसायादनन्योऽभिन्नः सन् निर्दिष्टया स्त्रिया समानलिङ्ग: पुरुषो भवति । ततश्च यदा पुरुषो नपुंसकमभिधत्ते तदापि निर्दिष्टसमानलिङ्गस्वाद न्पुण्स्क्मेवासौ। एवं स्त्रियां नपुंसके च निर्देष्टरि निर्दिसमानलिकता योजनीयति ॥ 1524 ॥ ननु कथं स्त्रीविज्ञानादनन्यः स पुरुषोऽपि स्व्येव भवति, न पुरुषोऽपि स्यात् ? इत्याह- जैइ स पुमं तो नत्थी अह थी न पुमं नवा तदुवउत्तो । जो थीविण्णाणमओ नो थी सो सव्वहा न्त्थि॥1525॥ " यदि स निर्देष्टा पुमान् , ततो न स्त्री-न खल्वसौ स्त्र्युप्योग्वानित्य्र्थ्ः। अथासौ स्त्र्युपयोगोपयुक्तत्वात् स्त्रीत्यभ्युपगम्यते, . सहि न पुमान्-न पुंस्त्वेनायमेष्टव्यः, किन्तु स्त्र्युपयोगोपयुक्तत्वात् स्येवासौ मन्तव्य इत्यर्थः । अथ नैवम् , तर्हि नवा न खल्वसौ तद्पयुक्तः स्त्र्युपयुक्तः, तदुपयुक्तस्य सर्वथैव पुंस्त्वविरोधात् । किं बहुना, यः स्त्रीविज्ञानमयः स्त्र्युपयोगोपयुक्तोऽपि न स्त्री, किन्तु पुमान् नपुंसकंवा, स एवंभूतः पदार्थः सर्वथा नास्ति- असन्नेव, खरविषाणवदिति ॥ 1525 ॥ अर्थानुपयुक्तः खियं भाषमाणोऽपि पुरुषो भविष्यतीत्याशङ्कयाहभासइ वाणुवउत्तो जै अन्नाणी तओ न तव्वयणं । निदेसो जेण मयं निच्छियदेसो त्ति निदेसो ॥ 1526 ॥ खियं निर्दिशति यदि पुमान् स्येव सको यतस्तदुपयुक्तः । स्त्रीविज्ञानानन्यो निर्दिष्टसमानलिश इति ॥ 15 ॥ 2 यदिस पुमस्तितो न स्त्री अथ बी न पुमान् मवा तदुपपुक्तः । जीविज्ञानमयो मो खीस सर्वथा मास्ति। 1525 ॥ भाषते वानुपयुक्तो यद्यज्ञानी सको न तद्वचनम् । निर्देशो येन मतं निश्चितदेश इति निर्देशः ॥ 1526 ॥ For Private and Personal Use Only
Page #335
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 330 विशेषा0 द्रव्याद् द्रव्यस्य वा निर्गमो द्रव्यनिर्गमः । स च सचित्तादिद्रव्य संबन्धित्वात् सचित्तादित्रिविधः । तस्य च त्रिविधस्य सचितादेस्त्रिविधादेव सचितादेद्रव्यात् संभव उत्पादो ज्ञेय इति । / 1534 / / तथाहि- तेअत् सचित्ताओ भूमेरंकुर - पयंग-बप्फाई । किमि गन्भ - सोणियाई मीसाओ थीसरीराओ ॥ 1535 ॥ किमि घुणघुणचुणाई दारुओ जं व निग्गयं जत्तो । दव्वं विगप्पवसओ जहसम्भावो - वयारेहिं ॥ 1536 ॥ सचिताद् भूमिद्रव्यात् सचित्तद्रव्यस्याङ्कुरस्य प्रभवो निर्गमो ज्ञातव्यः, मिश्रस्य तु पतङ्गद्रव्यस्य तस्य हि पक्षादिप्रदेशा चिताः, शेषं तु सचित्तमिति मिश्रता; अचित्तस्य तु बाष्पद्रव्यस्य । तदेवं सुचितात् सचित्तादेस्त्रिविधस्य निर्गम इत्युक्तम् । अथ मिश्रात् स्त्रीशरीरद्रव्यात् सचित्तद्रव्यस्य कृपेर्निर्गमो वेदितव्यः, मिश्रस्य तु गर्भद्रव्यस्य डिम्भरूपस्य, तद्वतकेशादीनामचिसत्वात्, शेषस्य तु सचितत्वाद् मिश्रताः अचित्तस्य तु शोणितद्रव्यस्य । मिश्रात् सचित्तादेर्निर्गम इत्यपि भावितम् । अचिराद्रव्याद् दारुणः काहा सचित्तस्य कृमिद्रव्यस्य निर्गमः, मिश्रस्य तु घुणस्य, पतङ्गवदस्यापि मिश्रत्वात् । अचित्तस्य तु घुणचूर्णस्य, घुणाकृष्टश्लक्ष्णतदवयवनिवहस्येत्यर्थः । अचित्तात् सचित्तादेर्निर्गम इत्यपि गतम् । तथा, 'जं बेत्यादि' यद्वा द्रव्यं यस्माद् दृव्याद् विकल्पवशतो मानसकल्पनासमारोपाद् यथासद्भावेन सद्भूतप्रकारेण, उपचारेण वा निर्गतं, सोऽपि द्रव्याद् निर्गमो द्रव्यनिर्गम उच्यते । तत्र यथासद्भावेन विकल्पवशाद् यथा दुग्धादिद्रव्याद् घृतादिद्रस्र्स्य निर्गमः । अत्र हि भूमेः संमूर्च्छजचटकन्यायेन दुग्धाद् घृतादिनिर्गमो न दृश्यत इति 'विकल्पवशत:' इत्युच्यते, दुग्धस्य च घृतादिभावेन परिणामिकारणता समीक्ष्यते, इत्येतावता 'यथासद्भावेन' इत्यभिधीयते । उपचारेण तु रूपकादेर्द्रव्याद् भोजनादेर्निर्गम इत्यादि सर्वे यथासंभवमन्यदपि स्वबुद्ध्याऽभ्यूह vaktavyamiti । / 1535 / / 1536 / / Acharya Shri Kallassagarsuri Gyanmandir क्षेत्रनिर्गममाह- Panta विनिग्गमणं संरूवओ नत्थि तं जमक्किरियं । खेत्ताओ खेत्तम्मि वि हवेज दव्वाइनिग्गमणं ॥ 1537 ॥ भाव व 1 प्रभवः सचित्ताद् भूमेरङ्कुर- पतङ्ग बाप्पादयः । कृमि-गर्म-शोणितादयी मिश्रात् स्त्रीशरीरात् ॥ 1535 ॥ कृमि - घुणघुणचूर्णादयो दारुणो यद्वा निर्गतं यतः । द्रव्यं विकल्पवशतो यथासद्भावोपचाराभ्याम् ॥ 1536 ॥ 1 क्षेत्रस्य विनिर्गमनं स्वरूपतो नास्ति तद् यदक्रियम् । क्षेत्रात् क्षेत्रेऽपि भवेद् द्रव्यादिनिर्गमनम् ॥ / 1537 ॥ उवयारओ खेत्तस्स निग्गमो लोगनिक्खुडाणं च । लद्धं विनिग्गयं ति य जह खेत्तं राउलाउ ति ॥ 1538 ॥ यथा द्रव्यस्यापि कचित् कल्पनया निर्गम उच्यते, न तु स्वरूपतः एवं क्षेत्रस्यापि स्वरूपेण कुतोऽपि निर्गमो नास्ति, तस्याक्रियत्वेन तदयोगात् । क्षेत्रात् पुनर्निर्गमोऽस्ति, यथाऽऽयुः क्षपादिसमय ऊर्ध्वा-धोलोकादिक्षेत्राद् देव नारकद्रव्यादेर्निर्गमः । क्षेत्रेस्पि धान्यादेर्निर्गमो द्रष्टव्यः । न तु क्षेत्रस्य स्वरूपेण निर्गमः । किं सर्वथा नास्ति । इत्याह- उपचारतः कल्पनामात्रेण क्षेत्रस्यापि 'निर्गमः समस्त्येव, यथा लोकक्षेत्राद् निष्कुटा निर्गता इति तेषां स्वरूपेणावस्थितानां निर्गमक्रियाभावेऽपि निर्गता इव निर्गता इति निर्गमोपचारः । तथा, लब्धं विनिर्गतं क्षेत्रं राजकुलात्, निर्गतं भरतादिक्षेत्रं दुःषमादिकालाइ दुर्भिक्षा- शिवादेर्वेत्यादीति ॥ / 1537 ॥ 1538 / / कालनिर्गमाह Sharara ओअरत् निक्किरिओ तस्स निग्गमो पभवो । तत्तो च्चिय दव्वाओ पभवै काले व जं जम्मि ॥ 1539 | उवयारओ व सरओ विणिग्गओ निग्गओ य ततोऽहं । अहवा दुक्कालाओ नरो व बालाइकालाओ ॥ 1540 / कालोऽपि वर्तनारूपो द्रव्यधर्म एव । स च स्वरूपेण निष्क्रियः, द्रव्यद्वारेणैव तत्क्रियाप्रवृत्तेः । तस्य च तत एव स्वाभयभूताद द्रव्याद् निर्गमः प्रभव उत्पत्तिः । यथा हरितादिकं यस्मिन् वर्षादिके काले प्रभवत्युत्पद्यते स कालनिर्गम इति । अथवा, उपचारैसे कालनिर्गमो यथा- शरत्समयोऽसौ निर्गत आविर्भूतः, ततो वा शरत्कालाइ दुष्काला वा निर्गतो निस्तीर्णोऽहम्, बालायवस्थातो वा नरो निर्गत इत्याद्युपचारत: कालनिर्गम इति । / 1539 / / 1540 // अथ भावनिर्गममाह धम्मो तत्तो च्चिय तस्स निग्गमो पभवो । दव्वरस व भावाओ विणिग्गमो भावओऽवगमो ॥ / 1541 ॥ 1 उपचारतः क्षेत्रस्य निर्गमो लोकनिष्कुटानां च । लब्धं विनिर्गतमिति च यथा क्षेत्र राजकुलादिति ॥ 1538 ॥ 2 काकोस्पि व्यधम निष्क्रियस्तस्य निर्गमः प्रभवः । तत एव इन्यात् प्रभवति काले वा यद् यस्मिन् ॥ 1539 ॥ उपचारतो वा शरद् विनिर्गता निर्गतश्च त्तोऽह्म्। अथवा दुष्कालाद् नर व बालादिकालात् । / 1540 ॥ 3 भावोऽपि द्रव्यधर्मस्तत एव तस्य निर्गमः प्रभवः । द्रव्यस्य वा भावाद विनिर्गमो भावतोऽपगमः ॥ 1541 ॥ For Private and Personal Use Only
Page #336
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 331 विशेषा हवाई पोग्गलाओ कसाय-नाणादओ य जीवाओ । निति पभवंति ते वा तेहितो तबिओगम्मि ॥ 1542 ॥ ... . भावोऽपि कालवद् द्रव्यधर्म एव । तस्य च ततो द्रव्याद् यो निर्गमः प्रभवः स भावनिर्गमः, द्रव्यस्य वा भावाद् निर्गमो भाव- निर्गमः । का? इत्याह--भावतो भावमाश्रित्य यो द्रव्यस्यापगमो विनाशः । इदमुक्तं भवति- यदा' द्रव्यं पूर्वपर्यायेण विनश्यति, - अपूर्वपर्यायेण तूत्पद्यते, तदा पूर्वपर्यायात् प्राक्तनभावाद् द्रव्यस्य निर्गतत्वाद् भावाद् निर्गमो भावनिर्गम इत्युच्यते । तथा, रूपादयो भावाः पुदलद्रव्यात् , कषाय-बानादयश्च जीवाद निर्गच्छन्ति प्रभवन्तीति भावानां निर्गमो भावनिर्गम उच्यते । 'ते वा तेहितो त्ति' अथवा ते पुद्गल-जीवादया पदार्थास्तेभ्यो रूपादिभ्यः कषायादिभ्यश्च भावेभ्यस्तद्वियोगे प्राक्तनभावविनाशे निर्गच्छन्तीति भावेभ्यो निर्गपो भावनिर्गम इत्युच्यत इति । तदेवं विनेयमतिव्युत्पादनार्थमभिहितः षड्विधो निर्गमः ॥ 1541 ॥ 1542 / / ईदानी प्रकृते यावता प्रयोजन तदुपदर्शयितुम् , प्रशस्तभावनिर्गमस्वरूपं तावत् दर्शयन्नाह तत्थ पसत्थं मिच्छत्तण्णाणाविरैभावनिग्गमणं । जीवस्स संभवति य जं सम्मत्तादओ तत्तो ॥ 1543 ॥ तत्रानन्तरोक्ते भावनिर्गमे प्रशस्तं शुभं निर्गमनम् । किम् ? इत्याह- मिथ्यात्वा-ज्ञाना-विरतिलक्षणादपशस्तभावाद् यनिर्गमने निसरणं जीवस्य । किमिति ? इत्याह- यद्यस्मात् संभवन्त्येव ततो मिथ्यात्वाधप्रशस्तभावनिर्गमाज्जीवस्य मुक्तिपदमाप्तिईतवः सभ्यक्वादयो गुणा इति ॥ 1543 / / भवत्येवम्, प्रस्तुते केन प्रयोजनम् ' इत्याह ऐत्थ उ पसत्यभावप्पसैमेत्तं विसेसओऽहिगयं । अपसत्थावगमो विय सेसा वि तदंगभावाओ ॥ 1544 ॥ इह च प्रक्रमे सामायिकाध्ययनं प्रस्तुतम् । तच्च क्षायोपशामके भावे वर्तते । अन इह तस्यैव प्रशस्तक्षायोपशमिकभावस्य या प्रसूतिमहावीरात् तनिर्गमरूपा, तयैव विशेषतोऽधिकृतमधिकारः । तथा, अपशस्तमिथ्यात्वादिविषयौदायिकभावस्य योऽपगमो विनाशस्तेनापि चाधिकारः, तदपगमाभावे प्रशस्तभावप्रसूतेरेवायोगादिति । शेषास्तु निर्गमभेदारतदङ्गभावेन प्रशस्तभावनिर्गमकारणतयाऽऽनन्तर्येण पारम्पर्येण वा कोऽपि कथञ्चित् व्यापियत इतीह निर्दिष्टा इति ॥ 1544 ॥ रूपादयः पुद्गलात् कपाय-ज्ञानादयश्च जीवात् । निर्गच्छन्ति प्रभवन्ति ते वा तेभ्यतद्वियोगे ॥ 1542 ॥ सत्र प्रशस्तं मिथ्यारवा-ज्ञाना-विरतिभावनिर्गमनम् । जीवस्य संभवन्ति च यत् सम्यकवादयस्ततः । / 543 ॥ तु प्रशसभावप्रसूनिमा विशेषतोऽधिकृतम् । प्रशसापगमोऽपिच शेषा अपि समभावात् ॥ 15 ॥ सदङ्गत्वमेव द्रव्यादीनां दर्शयति-- वीरो दब्बं खेत्तं महसेणवर्ण पमाणकालो य । भावो य भावपुरिसो समासओ निग्गमंगाई ॥ 1545 / / यतो द्रव्यात् सामायिक निर्गतं तद् द्रव्यमत्र श्रीमन्महावीरों मन्तव्यः । यस्मिंश्च क्षेत्रे तद् निर्गतं तदिह महसेनवनमवगन्तव्यम् । कालस्तु प्रथमपौरुषीलक्षणः प्रमाणकालः । भावस्तु भावपुरुषो व्क्स्स्य्मान्न्ल्क्स्स्न्न्ः। एतानि समासतः संक्षेपतः सामायिकस्य निर्गमाङ्गानीति ॥ 1545 ॥ एतदेव दर्शयति-- सामइयं वीराओ महसेणवणे पमाणकाले य । भावपुरिसा हि भावो विणिग्गओ वक्खमाणोऽयं ॥ 1546 ॥ गतार्था । नवरं श्रीमन्महावीरजीवलक्षणाद् भावपुरुषादयं वक्ष्यमाणविस्तरस्वरूपः सामायिकलक्षणो भावो विनिर्गतः । इह च सायोपशपिके भावे वर्तमानत्वात 'सामायिक भावः' इत्युक्तम् ॥ 1546 ॥ अथ महावीरलक्षणस्य द्रव्यस्य निर्गमं तावदभिधित्सुराह-- इच्चेवमाइं सव्वं दव्वाहीणं जओ जिणस्सेव । तो निग्गमणं वोत्तुं वोच्छं सामाइयस्स तओ ॥ 1547 ॥ इत्येवमादिक क्षेत्र-कालनिर्गमनादिकं सामाग्निकाध्ययना-'ऽवश्यकश्रुतस्कन्धा-'ऽचारादिकं वा सर्वमपि यतो यस्मा द्रव्यस्य महावीरलक्षणस्याधीनम् । ततस्तस्यैव महावीरजिनस्य निर्गमनमुक्त्वा ततः सामायिकस्य निर्गमनं वक्ष्य इति ॥ 1547 ॥ ननु महावीराजेनस्यापि निर्गमनं कथं वक्तव्यम् ? इत्याह-- "मिच्छत्ताइतमाओ स निग्गओ जह य केवलं पत्तो । जह य पसूर्य तत्तो सामइयं तं पवक्खामि ॥ 1548 ॥ समिति तदेतत् सर्व प्रवक्ष्यामि ॥ इति गाथापश्चदशकार्यः ॥ 1548 ॥ वीरो अध्य क्षेत्र महासेनवनं प्रमाणकालमा । भावस भावपुरुषः समासतो निर्गमानानि ॥ 1545. 2 सामायिक वीरा महासेनवने प्रामाणकाले । भावपुरुषादि भावो विनिर्गतो वक्ष्यमाणोऽयम् ॥ 144 ॥ इत्येवमादि सर्व प्रयाधीनं यतो जिनस्यैव । ततो निर्गमनमुक्या वक्ष्ये सामायिकस्य त्त्ः॥ 15 ॥ मिध्यावादितमसः स मिर्गतो यथा च केवलं प्राप्तः । यथा च प्रसूनं ततः सामायिकं तत् प्रवक्ष्यामि ॥ 15 ॥ For Private and Personal Use Only
Page #337
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 332 इनऊधं पंथ किरदेसित्ता इत्यादिका सर्वापि निरगमवक्तव्यता सूत्रसिध्दैवायचेह दुवगर्म तद् मूलावश्यकायवरणादवगन्तव्य ताका यावत् प्रथमगणधरवक्तव्यताया भाष्यम् । पवई विशेषावश्यकभाष्यम् । * ॥ प्रथमो भागः smaaptH॥ For Private and Personal Use Only
Page #338
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * विशेष बात - 1. विशेषावश्यक भाष्यसंपूर्ण गाथा का अकारादिक्रमा भाग-2 में दिया है। 2. भाग-1 में मुद्रणदोष से पेज नंबर-26-220229-260-1297 जो छपने के रहगयें है . वे नीचे दिये मुताबिक समझ लेना। 26 दुज्जुसुया पज्जायवायगा भावसंगहं बेंति । उवरिमया विवरीआ भावं भिंदति तो निययं ॥ 77 ॥ यद् यस्मात् कारणात् संग्रहनयः सामान्यग्राही सामान्यवादी, सेन कारणेन संग्रहात्येकत्वेनाऽध्यबस्यति प्रत्येकं त्रितय नाम-स्थापना-द्रव्यनिक्षेपलक्षणं यानि कानिचिन् नाममङ्गलानि तत् सर्वमप्येकं नाममङ्गलम् , तथा स्थापनामङ्गलान्यशेषाण्यप्येकं स्थापनामङ्गलम् , एवं द्रव्यमङ्गलान्यपरिशिष्टान्यप्येकं द्रव्यमङ्गलमित्यर्थः । व्यवहारनयस्तु येन कारणेन विशेषग्राही, ततो नामादिनिक्षेपाने विशेषयति भेदेनेच्छति-नाममङ्गलानि सर्वाण्यपि पृथग नाममङ्गलत्वेनेच्छति, एवं स्थापनादिनिक्षेपेष्वपि वाच्यम् । 'सडुज्जुसुयेत्यादि' शब्द-र्जुसूत्रनयौ पुनः पर्यायरेकार्थभिन्नाभिधानैर्वस्तु वक्तुं शीलं ययोस्तौ पर्यायवाचिनौ सन्तौ नाम-स्थापना-द्रव्यनिक्षेपपरिहारेणैकस्यैवं भावस्य भावनिक्षेपस्य संगृहीतिः संग्रहोऽभिन्नत्वमेकत्वं भावसंग्रहस्तं ब्रूतः प्रतिपादयतः, इदमुक्तं भवति-ऋजुसूत्र-शब्दनयौ पूर्वनयेभ्यो विशुद्धत्वाद् नाम-स्थापना-द्रव्यनिक्षेपं तावद् नेच्छतः, किन्त्वेकमेव भावनिक्षेपमभ्युपगच्छतः, केवलं समभिरूडै-भूतनयाऽपेक्षयाऽविशुद्धत्वाद् विभिन्नानेकपर्यायाभिधेयत्वेऽपि भावनिक्षेपस्य संग्रहमेकत्वमेव प्रतिपद्यते, न भिन्नत्वमिति भावः । ततश्चैतन्मतेन यदेव मङ्गलशब्दवाव्यं भावमङ्गल प्रत्यूहोपशमका-निष्टविघातकृद्-विघ्नापहरणादिशब्दानामपि तदेव वाच्यम्, न भिन्नम्, इति तात्पर्यम् । 'उवरिमया विवरीएत्यादि उपरितनौ तु समभिरूडै-भूतौ नयौ ऋजुसूत्र-शब्दनयापेक्षया विपरीतौ भिन्नानेकपर्यायाऽभिधेयस्य भावस्यैकत्वं नेच्छतः, किन्तु भिनत्वमभ्युपगच्छतः, तथाहि-समभिरुडमतेनाऽन्यदेव मालशब्दवाच्यं भावमङ्गलम् , अन्यच्च प्रत्येकं प्रत्यूहोपशमकादिपर्यायवाच्यम् । एवम्भूतस्याऽप्येवमेव, केवलमयं पूर्वस्माद् विशुद्धत्वादेकपर्यायाभिधेयमपि भावमङ्गलं भावमालकार्य कुर्वदेव मन्यते, नाऽन्यदा, यथा धर्मोपकरणान्वितः सम्यक्चारित्रोपयोगे वर्तमानः साधुरिति । तदेवमृजुमूत्र-शब्दनयाऽभ्युपगमापेक्ष्या विपरीताभ्युपगमपरत्वाद् विपरीतावेतौ । 'तो ति' तस्माद् भावं भावमङ्गलादिकमर्थं नियतं निश्चितं पर्यायभेदा भिन्तः-भेदेनेच्छतैत्यर्थः, यदि हि पर्यायभेदेऽपि वस्तुनो न भेदः, तर्हि घट-पटादीनामपि स न स्यादित्यादियुक्तः पर्यायभेदेन भिन्नमेव भावमङ्गलमभ्युपगच्छत इति भावः ॥ इति गाथाद्वयार्थः ॥ 76 ॥ 77 ॥ तदेवमवसितं प्रासङ्गिकम् । प्रकृतमुच्यते, तच्चेदम्-पूर्व नोआगमतो भावमाल नोशब्दस्य सर्वनिषेधवचनत्वे विशुद्धः क्षायिकादिर्भाव उक्तः, मिश्रवचनत्वे तस्य ज्ञान-दर्शन-चारित्रोपयोगः, एकदेशवचनत्ये पुनस्तस्याऽर्हन्नमस्कारादिज्ञान-क्रियाविमिश्रपरिणामः प्रोक्तः । सांप्रतं नोशब्दस्यैकदेवाचित्वे नोआगमतो भावमङ्गलं ज्ञानपश्चकरूपा नन्यपि भवतीति दर्शयन्नाह शब्द-सूत्रौ पर्यायवाचकौ भावसंग्रहं बूतः । उपरितनौ विपरीती भावं भिन्तस्तस्माद् niyatam ॥ 77 ॥ + dhaat-|| For Private and Personal Use Only
Page #339
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie 220 अभिधाय च निर्गतः । ततो गतश्च गङ्गायाम् , निरीक्षिता चासौ स्वयम् , पृष्टा च परंभ्यः, शुष्कतृणादिवहनेम चान्वय-ध्यतिरेकाभ्यां तस्याः पूर्वाभिमुखवाहित्वं निश्चित्य निवेदितमागत्य गुरुभ्यः- इस्थमित्थं च निश्चिता मया पूर्वाभिमुखी बहति गङ्गा, तत्त्वं तु गुरवो विद्न्ति। ' प्रच्छन्नहेरिकेण चास्यापि संबन्धिनी चेष्टा सर्वापि राज्ञे निवेदिता। ततश्चाभ्युपगतं सहर्षेण राज्ञा गुरुवचनमिति ॥ 932 ॥ 933 ॥ 934 / / तदेवं गुरुभावोपक्रमे युक्ततयाऽत्र व्यवस्थापिते सति परः पाह जुत्तं गुरुमयगहणं को सेसोवक्कमोवओगोऽत्थ ? / गुरुचित्तपसायत्थं ते वि जहाजोगमाओज्जा ॥ 935 ॥ . ननूक्तन्यायेन युक्तं तर्हि गुरुमतग्रहण- गुरुभावोपक्रमणम् , शेषाणां तु नाम-स्थापना-द्रव्याधुपक्रमाणां क इहोपयोगः, येन ने उपन्यस्ताः । अत्रोत्तरमाह- ननु गुरुचित्तप्रसादनार्थ तेऽपि शेषोपक्रमा यथायोग यथाप्रस्तावमायोज्याः सप्रयोजनत्वेनाऽभ्यूह्या ति ॥ 935 ॥ तदेवं द्रव्याधुपक्रमाणां गुरुचित्तप्रसादनोपयोगित्वमाह परिकम्म-नासणाओ देसे काले य जा जहा जोग्गा । ताओ दव्वाईणं कजाहाराइकज्जेसु ॥ 936 / / उवहियजोग्गदवो देसे काले परेण विणएणं । चित्तण्णू अणुकूलो सीसो सम्मं सुर्य लहै ॥ 937 ॥ याः काश्चिद् देशे मरुमण्डलादौ, काले ग्रीष्मादौ येन केनचित् प्रकारेण योग्या उचिताः परिकर्म-नाशनाः परिकर्म-विनाशा भवन्ति, ता द्रव्य-क्षेत्र-कालानां गुरोराहारादिकार्येषु शिष्येण तच्चित्तप्रसादनार्थ कर्तव्याः । तत्र द्रव्यस्य दधि-क्षीर-नीरादेर्गुड-शुण्ठ्युशीर-मुस्तादिक्षेपेण परिकर्म भावनीयम् । क्षेत्रस्योपाश्रयादेरुपलेपनादिना । कालस्य मुहूर्तादेः शिक्षकदीक्षादौ घटिकादिनेति । विनाशोऽपि द्रव्यादीनां द्रव्यान्तरसंयोगादिना भावनीय इति । तत इत्थं गुरुचित्तं प्रसादयन् शिष्यः किमामोति?, इत्याह- 'उवहिएत्यादि उपहितानि गुरोराहाराद्यर्थ दौकितानि कृतपरिकर्माणि योग्याऽशन-पान-वस्त्र-पात्रौषधादीनि द्रव्याणि येन, असावुपहितयोग्यद्रव्यः शिष्यः । शेष सुगमम् ॥ 936 ॥ 937 ॥ युक्तं गुरुमतमार्ण का शेषोपकमोपयोगोऽन्न । गुरुचित्तप्रसादार्थ तेऽपि यथायोगमायोज्याः ॥ 935 ॥ 2 परिकर्म-नाशना देश का च या यथा योग्याः । ता द्रव्यादीमा कार्या आहारादिकार्येषु ॥ 13 ॥ उपहितयोग्यगन्यो देशे काले परेण विनयेन । चित्तज्ञोऽनुकूलः शिष्यः सम्यक् श्रुतं लभते ॥ 937 ॥ क. ग. 'न प्ण्'| 229 अथ निर्गमनं निर्गमः । स च 'कुतः सामायिक निर्गतम् ?' इत्येवरूपो वक्ष्यते । अत्राक्षेप-परिहारौ माह नणु niggamo gau cciya attaa-jNtr-प्र्ण्प्राग्मो। तित्थयराईहितो आगयमेयं परंपरया ॥ 981 ॥ ननु पूर्वमागमद्वार एवात्मा-'नन्तर-परम्परागमतस्तीर्थकरादिभ्यः परम्परया समागतमेतत् सामायिकमित्यभिधानात् तीर्थकरादिभ्यो निर्गमनमस्य, इत्यवगतत्वाद् गतार्थ एव निर्गमः, किं पुनरिहोपात्तः इति ॥ 981 ॥ परिहारमाह इह तेसिं चिय भण्णइ निद्देसो निग्गमो जहा तं च । उवयातं तेहिंतो खेत्ताइविसेसियं बहुहा ॥ 982 ॥ तेषामेव तीर्थकरादीनां सामान्योद्देशमात्रेण प्रागवगतानामिह विशेषाभिधानरूपो निर्देशो भण्यते, यथा श्रीमन्महावीरतीर्थकरादेतत् सामायिकमर्थतो निर्गतम् , सूत्रतस्तु गौतमादिगणधरेभ्यो निर्गतम् , तथा निर्गमश्वेह मिथ्यात्वाविरत्यादितमसस्तेषां तीर्थकरादीनामत्रोच्यते 'अवरविदेहे गामस्स चिंतओ' इत्यादिना ग्रन्थेन । तथा, तच्च सामायिकं बहुधाऽनेकशः क्षेत्र-काल-पुरुष-कारण-प्रत्ययविशेपितं तेभ्यस्तीर्थकरादिभ्यो यथोपयातमागतम् , तचेह भण्यत इति vishessH॥ 982 // . अथ लक्षणद्वारविषयमाक्षेपमाह अज्झयणलक्खणं नणु खओवसमियं गुणप्पमाणे वा । नाणागमाइगहणे भणियं किमिहं पुणो गहणं ॥ 983 ॥ लक्ष्यतेऽनेनेति लक्षणम् , तच्च 'सद्दहण-जाणणा खलु' इत्यादिना सामायिकस्य सावधयोगविरत्यादिकं वक्ष्यति । अत्र परः प्रेरयति- नन्वध्ययनस्याऽस्य क्षायोपशमिको भावो लक्षणम्, इति मागुपक्रमभेदरूपे षड्नाम्नि क्षायोपशमिके भाचे समवतारादर्थापच्या भणितमेव । अथवा, 'गुणप्रमाणे ज्ञानमिदम्, तत्राप्यागमः' इत्यादभिधानादिदं क्षायोपशमिकभावरूपं लक्षणमर्थापच्याऽभिहितमेव', आगमस्य क्षायोपशमिकभावलक्षणत्वात् , किमिहानुगमे लक्षणस्य पुनर्ग्रहणम् । इति ॥ 983 ॥ 1 ननु निगमो गत एवाऽऽत्मा-'नन्तर-परम्परागमतः । तीर्थकरादिभ्य आगतमेतत् परम्परया ॥ 941 ॥ 2 तेषामेव भण्यते निर्देशो निर्गमो गया तच्च । उपयातं तेभ्यः क्षेत्रादिविशोषित बहुधा ॥ 18 ॥ / अपरविदेहे ग्रामस्य चिन्त्क्ः। . अध्ययनकक्षणं ननु क्षायोपश मिकं गुणप्रमाणे वा । ज्ञाना-'ऽगमादिग्रहणे भणितं किमिह पुनर्ग्रहणम् । ॥ 9855 श्रद्धान-ज्ञाने khalu । 4 For Private and Personal Use Only