________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
133
विशेषा० निष्पादका इति हेतोः । एतदपि कुतः १, इत्याह- श्रद्धय-ज्ञेय-क्रियाफलोपयोगिनो यतेरिति कृत्वा-श्रदेयत्वेनोपयोगात् , ज्ञेयत्वेनो. पयोगात् , त्यागा-ऽऽदानादिक्रियारूपं यच्छ्रद्धान-ज्ञानफलं तदुपयोगित्वाच्चेति । कथंभूतास्ते सर्वद्रव्य-पर्यायाः १, इत्याह-दर्शन-ज्ञान-चारित्रगोचराः सम्यग्दर्शन-ज्ञान-चारित्रविषयभूताः, ते हि सम्यगदर्शनेन श्रद्धीयन्ते, ज्ञानेन तु ज्ञायन्ते, चारित्रस्याऽप्याहार-वस्त्र-पात्रायुपकरण-भेषज-शिष्यादिद्वारेणोपष्टम्भहेतवो बहवो भवन्ति “अव्ववहारओं नेरइया" इति बचनात् । अथवा,
“ पैढमम्मि सव्वजीवा बीए चरिमे य सव्वदव्वाई । सेसा महव्वया खल तैदिक्कदेसेण दव्वाणं " ॥ १॥ इति वचनात् । एते सर्वेऽपि ज्ञान-दर्शन-चारित्रगोचराः, व्रतानां चारित्रात्मजत्वात् , चारित्रस्य च ज्ञान-दर्शनाभ्यां विनाऽभा। वात् । अत एवैते श्रद्धेयत्वाधुपयोगिनः, एतानन्तरेण श्रद्धानाद्ययोगात , विषयमन्तरेण विषयिणोऽनुपपत्तेः। के यथा स्वकार्यनिष्पादकाः । सन्तो यतेर्भवन्ति १, इत्याह- यथा ज्ञान-दर्शनादिरूपा: स्वपर्यायाः, स्वधनं वा यथा भिन्नमपि देवदत्तादेर्भवति, तथा सर्वेऽपि द्रव्य-पर्यायास्त्यागा-ऽऽदानफलत्वात् प्रत्येकं सर्वेषामप्यकारादिवर्णानाम् , उपलक्षणत्वाद् घटादीनां च भिन्ना अपि भवन्तीति ।।४८२।।४८३॥
न चैतदुत्सूत्रम्, इति दर्शयति
ऍगं जाणं सव्वं जाणइ सव्वं च जाणमेग ति । इय सव्वमजाणतो नागारं सव्वहा मुणइ ॥ ४८४ ॥
इह सूत्रेऽप्युक्तम्-"जे एगं जाणइ से सव्वं जाणइ, जे सर्व जाणइ से एगं जाणइ" इति । किमुक्तं भवति- एक किमपि वस्तु सर्वैः स्य-परपर्यायैर्युक्तं जाननत्रयुध्यमानः सर्व लोका- लोकगतं वस्तु मर्वैः स्व-परपर्याययुक्तं जानाति, सर्ववस्तुपरिज्ञाननान्तरीयकत्वादेकवस्तुज्ञानस्य । यश्च सर्व सर्वपर्यायोपेतं वस्तु जानाति स एकमपि सर्वपर्यायोपेतं जानाति, एकपरिज्ञानाविनाभावित्वात सर्वपरिज्ञानस्य । एतच्च प्रागपि भावितमेवेति । अतः सर्वे सर्वपर्यायोपेनं वस्त्वज्ञानानो नाकाररूपमक्षरं सर्वथा सर्वप्रकारः सर्वपर्यायोपेतं जानाति । तस्माच्छेषसमस्तवस्तुपरिज्ञानरेवैकमक्षरं ज्ञायते, नाऽन्यथेति भावः ॥ ४८४ ॥
यदि नामैवम् , तथापि प्रस्तुते घटादिपर्यायाणामक्षरपर्यायत्वे किमायानम् ?, इत्याह-- +अय्यबहारीमो- अव्यवहारिणो नैरयिकाः। प्रथमे सर्वजीवा द्वितीये नरमे च सनद्रव्याणि । शेषा महावताः खलु तदेकदेशेन द्रव्याणाम् ॥1॥
. ३ घ.छ. 'तदेक'। । एक जानन् सर्व जानाति सर्वच जानकमिति । इति सर्वमजानन् नाकारं सर्वथा जानाति ॥ ४८४ ॥ . ५ य एकं जानाति स सर्व जानाति, यः सबै जानाति स एकं जानाति । ६ घ.छ. 'नालेव, ए'।
'जेसु अनाएसु तओ न नजए, नजए य नाएसु । किह तस्स ते न धम्मा घडस्स रूवाइधम्म व्व ? ॥४८५॥ - तत् तस्माद् येषु घटादिपर्यायेष्वज्ञातेषु यदैकं प्रस्तुतमक्षरं न ज्ञायते, ज्ञातेषु च ज्ञायते, ते घटादिपरपर्यायाः कथं न तस्य धर्माः ? अपि तु धमो एव, यथा घटस्य रूपादयः। प्रयोगः- येषामनुपलब्धी यद नोपलभ्यते. उपलब्धी चोपलभ घटस्य रूपादयः, नोपलभ्यते च प्रस्तुतमेकमक्षरं समस्तघटादिपरपर्यागाणामनुपलब्धौ, उपलभ्यते च तदुपलब्धी, इति ते तस्य धर्मा इति ॥ ४८५॥
. इइ चाक्षरं विचारयितनं ' प्रस्तुतम्' इत्येतावन्मात्रेणैव तत्सर्वव्य-पर्यायराशिममाणं साधितम् । न चैतदेव केवलमित्थंभूतं द्रष्टव्यम् , किन्त्वस्ति यत् किमपि वस्तु; तत् सर्वमित्थंभूतमेव, सर्वस्याऽपि व्यावृत्तिरूपतया परपर्यायसद्भावात् , इत्याह
न हि नवरमक्खर सम्वदन्य-पजायमाणमण्णं पि । जं वत्थुमत्थि लोए तं सव्वं सवपज्जायं ॥४८६॥ गतार्थैव ॥ ४८६ ॥ यद्येवम् , किमक्षरमेवाऽङ्गीकृत्येदं पर्यायमानमुक्तम् !, इति भाष्यकार एनोत्तरमाह
इहक्खराहिगारो पण्णवणिज्जा य जेण तन्विसओ । ते चिंतिजंतेवं कइभागो सव्वभावाणं ? ॥४८७॥
इहाऽक्षराधिकारो यस्मात् प्रस्तुतः, अतस्तस्यैवेदं पर्यायमानमुक्तं द्रष्टव्यम्, उपलभ्यते च सर्व वस्त्वित्थमेव । भवत्वेवम् , किन्तु प्रस्तुतस्याक्षरस्य के स्वपर्यायाः, के च परपर्यायाः १, इत्यादि निवेद्यताम् , इत्याह--'पण्णवणिज्जेत्यादि' तस्य सामान्येनाऽकाराधक्षरस्य स्वपर्यायतया विषयस्तद्विषयः । येन यतः के ?, इत्याह- प्रज्ञापनीया अभिलाप्याः पर्यायाः, न,पुनरभिलाया। अतस्तएव चिन्त्यन्ते विचार्यन्ते । कथम् १, इत्याह- कतिथो भागस्ते भवन्ति । केषाम् १, सर्वभावानां सर्वेषामभिलाप्या-नभिलाप्यपर्यायाणां समुदितानामित्यर्थः । इदमुक्तं भवति- अभिलाप्यं वस्तु सर्वमक्षरेणोच्यते । अतस्तदभिधानशक्तिरूपाः सर्वेऽपि तेस्याऽभिलाप्याः प्रज्ञापनीयाः स्वपर्याया उच्यन्ते । शेषास्त्वनभिलाप्याः परपर्यायाः । अतस्तेभिलाप्याः खपर्यायाः सर्वपर्यायाणां कतिथो भागो भवति, इत्येवं विचिन्त्यत इति ॥ ४८७॥
येष्वज्ञातेषु ततो ज ज्ञायते, ज्ञायते च ज्ञातेषु । कथं तस्य ते न धर्मा घटस्य रूपादिधर्मा इव ॥१८५॥ ३ स्व.प.छ. 'ते तस्य ध'। ३ न हि नवरमक्षरं सर्वव्य-पर्यायमानमन्यदपि । यद् वस्त्वस्ति लोके तत् सर्वं सर्वपर्यायम् ॥ ४८६ ॥xप्रस्तुतकाक्षरस्य- ४ इहाक्षराधिकारः प्रज्ञापनीयाश्च येन तविषयः। ते चिन्त्यन्त एवं कतिभागः सर्वभावानाम् । ॥१८७॥ ५ घ.छ. 'तदमि' । ६ प.छ. 'ख-परप' ।
।
For Private and Personal Use Only