________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
207
विशेषा० तस्तथैवाऽनुष्ठितं तैरपि । तदेवभूतस्य गच्छस्य सत्कं नोआगमतो लोकोत्तरं द्रव्यावश्यकमभिधीयत इति । तदेवं सोदाहरणमुक्त व्यावश्यकम् ॥ ८६८ ॥
अथ भावावश्यकमभिधीयते- तब विधा- आगमतः, नोआगमतश्च । तदेतदभयमप्याह
औगमओ भावावासयं तदत्थोवओगपरिणामो । नोआगमओ भावे परिणामो नाण-किरियासु ॥८६९॥ आगमतो भावावश्यकमावश्यकार्थोपयोगपरिणामः | नोआगमतस्तु ज्ञान-क्रियोभयपरिणामः, मिश्रवचनत्वादू नोशब्दस्येति।।८६९॥ इदं च त्रिविधमिति दर्शयत्राह
लोइय लोउत्तरियं कुप्पावयणं च तं समासेणं । लोउत्तरं पसत्थं सत्थे तेणाहिगारोऽयं ॥४७॥
तद् नोआगमतो भावावश्यकं त्रिविधम्- लौकिकम् , लोकोत्तरम् , कुमावनिकं च । एवं चोपन्यासः पूर्व व्यतिरिक्तद्रव्यावश्यके, अत्र च भावावश्यक बन्धानुलोम्यादिना केनापि हेतुना कृतः, यावताऽनुयोगद्वारसूत्रे इत्थमुक्तम्- 'लौकिकम् , कुमावनिकम् , लोकोत्तरं च' इति । तत्र लौकिकं नोआगमतो भावावश्यकम् 'पूर्वाह्न भारतम् , अपराहे रामायणं वाचनीयम्' इत्यादि । कुमावनिक तु मन्त्रादिपाठपूर्वकमिज्याऽञ्जलिहोमादि । लोकोत्तरं पुनरुपयुक्तस्य श्रमणादेर्मुखवत्रिकाप्रत्युपेक्षणा-ऽऽवर्तादिक्रियामिश्रमुभयकालमावश्यकसूत्रोच्चारणम् । एवं सर्वत्र ज्ञान-क्रियामिश्रता भावनीया । इह च त्रिविधेऽपि नोआगमतो भावावश्यके पारमार्थिकाऽनुपमापवर्गमुखमाप्तिहेतुत्वाल्लोकोत्तरमेव प्रशस्तम् । तदेवेह शास्त्रेऽधिक्रियत इति ॥ ८७० ॥
अथावश्यकस्य पर्यायनामान्यभिधित्सुराह___ तस्साभिन्नत्थाई सुपसत्थाई जहत्थनिययाई । अव्यामोहाइनिमित्तमाह पज्जायनामाइं ॥ ८७१ ॥ तस्याऽऽवश्यकस्य पर्यायनामाम्याहेति संबन्धः । कथंभूतानि', अभिन्नार्थानि, सुप्रशस्तानि, यथार्थों व्यवस्थितस्तथैव निय
१ क.सा.ग. अधुना भा' । ३ भागमतो भाषावश्यकं तदर्थोपयोगपरिणामः । नोभागमतो भाषे परिणामो शान-क्रिययोः ॥ ८६९॥
लौकिकं लोकोत्तरिक कुमाषचनिकं च तत् समासेन । लोकोत्तरं प्रशस्तं शास्त्रे तेनाऽधिकाराऽयम् ॥ ७॥
तस्याऽभिन्नार्थानि सुप्रशसानि यथार्थनियतानि । अव्यामोहादिनिमित्तमाह पर्यायनामानि ॥ 401॥ तानि निश्चितानि । किमिति, आह- अव्यामोहादिनिमित्तमः ऐकार्थिकैहि पर्यायनामभितैिरन्यान्यस्थानेष्वन्यान्यनामश्रवणतः शिष्यो न मुद्यति । आदिशब्दाद् नानादेशजविनेयानां सुखेनैवाऽर्थप्रतिपत्तिर्भवतीत्यादि वाच्यमिति ॥ ८७१॥
कानि पुनस्तानि पर्यायनामानि ?, इत्याह
आवस्सयं अवस्सकरणिजं धुव निग्गहो विसोही य।अज्झयणछक्क वग्गो नाओ आराहणा मग्गो॥ ८७२।। एतानि दश पर्यायनामानि ॥ ८७२ ॥ तत्राऽऽवश्यकमिति कः शब्दार्थः १, इत्याह
सैमणेण सावएण य अवस्सकायव्वयं हवइ जम्हा । अंतोअहो-निसिस्स उ तम्हा आवरसयं नामा॥८७।। श्रमणादिभिरहोरात्रमध्येऽवश्यं करणादावश्यकमितीह तात्पर्यमिति ॥ ८७३ ॥ एतदेव सविशेषमाह
जदवस्सं कायव्वं तेणावस्सयमिदं गुणाणं वा । आवस्सयमाहारो आ मज्जाया-भिविहिवाई ॥ ८७४ ॥ . __आ वस्सं वा जीवं करइ जं नाण-दसण-गुणाणं । संनिज्झ-भावण-च्छायणेहिं वावासयं गुणओ॥८७५॥ . यद् यस्मादवश्यं कर्तव्यं, तेन तस्मादावश्यकमिदमिति । एतत् प्राक्तनगाथायाः पर्यवसितार्थकथनमेव । अथवा, आङ् मर्यादा-ऽभिविधिवाची, आ-मर्यादया, अभिविधिना वा गुणानामपाश्रय आधार इदमित्यापाश्रयः- गुणाधार इत्यर्थः । नन्वाधारवाचक आपाश्रयशब्दः पुंलिङ्गे वर्तते, तत् कथमापाश्रयमिति नपुंसकम् ? इति चेत् । न, प्राकृतशैलीवशतोऽदोपादिति । अथवा, ज्ञानादिगुणानामा समन्ताद् वश्यमात्मानं करोतीत्यावश्यकम् , यथा-- अन्तं करोतीत्यन्तका पांनिध्य-भावना-ऽऽच्छादनैर्वाऽऽवासकं गुणत इत्यावा. सकमुच्यते । इदमुक्तं भवति- 'वस निवासे' इति गुणशून्यमात्मानं गुणैः, आ-समन्ताद् वासयति गुणसांनिध्यमात्मनः करोतीत्या
भावश्यकमवश्यकरणीयं भुवं निग्रहो विशुद्धिका । अध्ययनपटकं वर्गो म्याय आराधना मार्गः ॥ २॥ २ श्रमणेण श्रावण चावश्यकर्तव्यकं भवति यस्मात् । अन्तरहनिशं तु तस्मादावश्यकं नाम ॥ ३॥ यवश्यं कर्तव्य तेमावश्यकमिदं गुणानां वा । आपाश्रय आधार मा मर्यादा-भिविधिवाची ॥८॥ मा पश्च वा जीवं करोति यज्ञान-दर्शन-गुणानाम् । सानिध्य-भावना-उच्छादनश्विासकं गुणतः ॥८७५॥
For Private and Personal Use Only