________________
Acharya Shri Kalassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
224
विशेषा० द्रव्यानुयोगः । नयविचारधार्वाक् प्रायो निषिद्धः । इति न सामायिकस्य पायो नयेगातार इति ।। ९५०॥:
संख्याप्रमाणे सर्ववतरतीदं नवा', इत्याह
'संखामाणे कालियसुयपरिमाणे परित्तपरिमाण । सुयओ तवत्थओं पुण भणियं तमणंतपज्जायं ॥ ९५१ ॥
संख्या नाम स्थापना-द्रव्य-क्षेत्र-कालौ-पम्य-परिमाण-भावभेदाऽनुयोगद्वारेयष्टया मोक्ता । तत्र संख्यामाने संख्याप्रमाणे विचा. र्यमाणे कालिकश्रुतपरिमाणे एतदवतरति । तत्र कालिकश्रुतपरिमाणं द्विविधम् -मत्रता, अर्थतश्च । तत्र सूत्रतस्तु सामायिकाध्ययन, परी संख्याताक्षरादिनियतपरिमाणम् । तस्य सामायिकस्यार्थस्तदर्थस्ततः पुनरनन्तपर्यायस्वादनम्सपरिमाणं भणितमिति । तदेवं प्रमाणमप्युक्त संक्षेपतः ॥ ९५१ ॥
अथ वक्तव्यतामभिधित्सुराह
सेमओ जो सिद्धतो सो स-परो-भयगओ तिविहभेओ । तत्थ इमं अज्झयणं ससमयवत्तव्ययानियय॥९५२।
यः सिद्धान्तः स तावत् समय उच्यते । स च त्रिविधः- स्वसमय-परसमयी-भपसमयभेदात् । अत एव वक्तव्यताऽनुयोगद्वारेषु त्रिविधा प्रोक्ता- स्वसमयवक्तव्यता, परसमयवक्तव्यता, स्व-परोभयवक्तव्यता चेति । तत्रेदं सामाविकाध्ययनं स्खसमयवक्तव्यतानियतं, खसमयस्यैवेह प्रतिपाद्यमानत्वादिति ॥ ९५२ ॥
न केवलमिदमध्ययनम् , किन्तु सर्वाण्यप्यध्ययनानि स्वसमयवक्तव्यतामियताम्येव । कुतः, इस्याह
परसमओ उभयं वा सम्मदिहिस्स ससमओ जेण । तो सव्वज्झयणाई ससमयवत्तध्वनिययाइं ॥९५३॥
यतः परसमया, उभयसमयो वा सम्यग्दृष्टेः स्वसमय एव, यथावहिषयविभागेन व्यवस्थापनात् । ततो यद्यपि केषुचिदध्ययनेषु परो-भय-सपयवक्तव्यतापि श्रूयते, तथापि तानि सर्वाण्यपि खसमयवक्तव्यतानियतान्येव, सम्यग्दृष्टिपरिग्रहात् । एतच्च पूर्वमनेकशो भावितमेवेति ॥ ९५३ ।।
१ संख्यामाने कालिकश्रुतपरिमाणे परीत्तपरिमाणम् । श्रुततस्तदर्थतः पुनर्भणितं तदनन्तपर्यायम् ॥१५॥ २ ममयो यः सिद्धान्तः स स्व-परो-भयगतप्रिविधभेदः । तदमध्ययनं स्वसमवनक्तव्यतानियतम् ॥ ९५२ ॥ ३ परसमय भयं वा सम्बरष्टः स्वसमयो मेन । सतः सर्वाध्ययनामि खसमयवक्तव्यनिषतानि ॥ ९५५॥
किञ्च
'मिच्छत्तमयसमूहं सम्मत्तं जं च तदुवगारम्मि । वट्टइ परसिद्धतो तो तस्स तओ ससिद्धंतो ॥ ९५४ ॥ मिथ्यात्वानामेकान्तक्षणिकत्वा-ऽक्षणिकत्वादिसौगतादिमतानां यः समूहः समुदायः स्यात्पदलाञ्छितः, स एव यस्मात सम्यक्त्वम, नान्यत् । यस्माच्च तस्य स्वसमयस्योपकारस्तदुपकारस्तस्मिन् वर्तते परसिद्धान्तः, परसिद्धान्तव्यावृत्त्यैव स्वसिद्धान्तसिद्धेः, असमञ्च सवादित्वं परसिद्धान्तानां दृष्ट्रा स्वसिद्धान्ते स्थैर्यसिद्धेश्चेति । ततस्तस्मात्तस्य सम्यग्दृष्टेस्तकः परसिद्धान्तः स्वसिद्धान्त एव । तदेव सम्यग्दृष्टेः सर्वोऽपि विषयविभागेन स्थापितः स्वसिद्धान्त एव इति सर्वाण्यप्यध्ययनानि स्वसमयवक्तव्यतानियतान्येवेति स्थितम । तदेवमभिहिता वक्तव्यता ।। ९५४ ॥
अथार्थाधिकारमभिधित्सुराह
सावज्जजोगविरई अज्झयणत्थाहिगार इह सो य । भण्णइ समुदायत्थो ससमयवत्तव्बयादेसो ॥९५५॥
इह सावद्ययोगविरतिः सामायिकाध्ययनस्यार्थाधिकारः, स च समुदायार्थों भण्यत इति प्रागप्युक्तमेव । स एव च खसमयनतव्यतायाः संपूर्णाया एकदेशोऽभिधीयत इति । उक्तोऽर्थाधिकारः॥ ९५५॥
अथ सपवतारमभिधित्सुराह
अहुणा य समोयारो जेण समोयारियं पइदारं । सामाइयं सोऽणुगओ लाघवओ नो पुणो वच्चो ॥ ९५६ ॥
अधुना समवतारोऽवसरप्राप्तः । चकारो भिन्नक्रमे, तद्यथा- स च 'लाघवउ त्ति' लाघवमाश्रित्य लाघवार्थमित्यर्थः, अनुगतः पूर्वमेव गतोऽतिक्रान्तः पूर्वमेवाभिहित इत्यर्थः । कथम् १, इत्याह- येन यस्मात् प्रतिद्वारं सामायिकाध्ययनं समवतारितमेव । ततो नेदानी पुनरपि समवतारो वाच्यः, तद्वयापारस्याऽध्ययनसमवतारणलक्षणस्य प्रतिद्वारमनिष्ठितत्वात् । एतदुक्तं भवति- अधुना षष्ठ
, मिथ्यात्वमनसमूहः सम्यक्त्वं यच्च तदुपकारे । वर्तते परसिद्धान्तस्ततस्तस्य सकः स्वसिद्धान्तः ॥ ९५४ ॥ २ प. छ. झ. 'त्तसमूहमयं स'।
३ क. ग. 'दिम'। '४ सावधयोगविरतिरध्ययनार्थाधिकार इह सच । भण्यते समुदायार्थः स्वसमयवक्तव्यतादेशः॥ ९५५ ॥ ' ५ अधुना च समवतारो येन समवतारितं प्रतिद्वारम् । सामायिकं सोऽनुगतो लाघवतो नो पुनर्वाच्यः ॥ ९५६ मिन(मधि)-1
For Private and Personal Use Only