________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
181
विशेषा०
गताथैव, नवरं 'अणतंसहियं ति अनन्ततमोशी भागोऽनन्तांशस्तेनाधिक द्रव्य कश्चित् पश्यतीति ॥ ७३२ ॥
एतेषां च द्रव्य-क्षेत्र-काल-भावानां परस्परसंयोगे चिन्त्यमाने एकस्य वृद्धावेवाऽपरस्य वृद्धि, न कस्य हामावन्यस्य वृद्धिः एकस्प हानावेवाऽपरस्य हानिः, न त्वेकस्य वृद्धावपरस्य हानिर्भवति । अपरं च, एकस्य द्रव्यादर्भागेन वृद्धौ हानौ वा जायमानायाम परस्यापि भागेनैव वृदि-हानी प्रायः, न तु गुणकारेण गुणकारेणाप्येकस्य वृद्धि-हान्योः प्रवर्तमानयोरपरस्यापि पायस्तेनैव ते मवर्तेते. इति दर्शयन्नाह
बुड्ढीए चिय वुड्ढी हाणी हाणीए न उ विवज्जासो । भागे भागो गुणणे गुणो य दवाइसंजोए ॥ ७३३ ॥
इह वृद्धि-हानी समाश्रित्य द्रव्य-क्षेत्र-काल-भावाना परस्पर संयोगे चिन्त्यमाने एकस्य द्रव्यादेद्धावेव तदपरस्य वृद्धिर्जायते एकस्य हानावेव च तदन्यस्य हानिः मवर्तते । 'न उ विवज्जासो ति' न तूक्तस्य विपर्यासो विपर्ययो मन्तव्या- एकस्य द्रव्यादेहानावपरस्य वृद्धिः, तथा, एकस्य द्रव्यादेखंदावन्यस्य हानिरित्येवलक्षणो विपर्ययः कदाचिदपि न भवतीत्यर्थः । । ___ अथवा गाथामिदमन्यथा व्याख्यायते, एवकारस्य भिन्नक्रमेण योजनात्, तद्यथा- एकस्य द्रव्यादेदौ तदपरस्य वृदिरेव, न तु हानिलक्षणो विपर्यासो भवति 'काले चउण्ड बुड्ढी' इति पचनात्। एकस्मिन् वर्षमानेऽपरस्यावस्थान तु स्यादपि 'कालो भइयव्यो खेत्तवुड्ढीए' इति वचनात् । तथा, एकस्य द्रव्यादेहींनी तदपरस्य हानिरेव, न तु वृद्धिलक्षणो विपर्यासः, अवस्थान । स्यादपीति । 'भागे भागो ति' एकस्य क्षेत्रादेरसंख्याततमादिके भागे वर्धमाने तदपरस्यापि भाग एष वर्धते, अवस्थान वा भवति, ना गुणकारेण वृद्धि तथा, गुणकारेणाप्येकस्य बुद्धौ जायमानायामपरस्यापि तेनैवाऽसौ भवति, अवस्थान पा जायते.नत वृद्धिः। प्रायेण चैतद् द्रष्टव्यम् , क्षेत्रादेर्भागेन वृद्धावपि द्रव्यादेर्गुणकारेण वृद्धिसंभवादिति ॥ ७३३॥
अथ पर मेरयतिकह खेत्तअसंखभागाइसंभवे संभवो न दव्वे वि । किह वा दव्वाणत्ते पज्जवसंखिज्जभागाई १ ॥ ७३४ । १५. छ. 'गुणाका' । २ वृद्धावेव वृद्धिहानिहानौ न तु विपर्यासः । भागे भागो गुणने गुणच द्रव्यादिसंयोगे ॥५॥
घ. छ. 'ना त। ४ गाथा ६१७। ५ घ. छ. 'स्य हा' । ६. छ. 'हानावप'।
• कर्थ क्षेत्रासंख्यभागाविसंभवे संभवो न बज्येऽपि । कथं वा प्रख्यामन्ये पर्यवासस्ययेभागादि प .छ. 'संखेन। ननु कथं क्षेत्रस्याऽसंख्येयभागादिवृद्धौ सत्यां तदाधेयद्रव्याणामप्यसंख्येयभागादिवृद्धेर्न संभवः?, कथं वा द्रव्यानन्त्ये द्रव्यस्याऽनन्तभागद्धौ जायमानायां पर्यायाणामसंख्येयभागादिवृद्धिा, द्रव्यानन्तगुणवृद्धौ वा पर्यायाणामसंख्यातगुणादिवृद्धि प्रतिपाद्यते । इदमुक्तं भवति- क्षेत्राधाराणि हि द्रव्याणि, द्रव्याधाराच पर्यायाः, ततो यादृश्याधारस्य वृदिर्हानिर्वा, तादृश्येवाऽऽधेयस्यापि युक्ता, तत्कथमिह वैचित्र्यम्- क्षेत्रस्य चतुर्विधे वृद्धि-हानी, द्रव्यस्य द्विविधे, पर्यायाणां तु पविधे इति ॥ ७३४ ॥
अत्र सूरिराह
खेत्ताणुवत्तिणो पोग्गला गुणा पोग्गलाणुवत्ती य । सामण्णा विण्णेया ने उ ओहिन्नाणविसयम्मि ॥७३५
क्षेत्रानुवर्तिनः पुद्गलाः परमाणु-स्कन्धादयः, गुणांस्तु पर्यायाः पुद्गलानुवर्तिनः, इत्येवमेते सामान्याः सामान्येन विज्ञेयाः फस्य किल हन्त ! नैतदभिमतम् । अनभिमतप्रतिषेधं त्वाह- न त्ववधिज्ञानविषयत्वेनैवमेतेऽभिप्रेताः । इदमत्र हृदयम्- अस्त्येवैतत् सामा न्येन, कोवैन मन्यते यदत- सामान्यतः समस्तलोकाकाशस्याऽसंख्येयतमादिके भागे समस्तपदलास्तिकायस्थ भागः स्वरूपेण वर्तते, समग्रपुद्गलास्तिकायस्यानन्ततमादिक भागे समस्ततत्पर्यायराशिरप्यनन्ततमादिभागो वर्तते। अतः क्षेत्रस्याऽसंख्ये यादिभागवृद्धि-हान्योव्यस्यापि तदनुसत्या तथैव वृद्धि-हानी स्याताम् , द्रव्यस्यानन्ततमभागादिवृद्धि-हान्योस्तत्पर्यायाणामपि तदनुवृत्य। तथैव वृद्धि-हानी भवेताम्, परं किन्त्वत्रावधिज्ञानविषयभूतस्य क्षेत्रादेईद्धि-हानी चिन्तयितुमभिमेते, न तु सामान्येन खरूपस्थस्य | एवं च विशेषिते ये वृद्धि-हानी ते अवधिज्ञानावरणक्षयोपशमाधीनत्वात् विचित्रे । अतो यथोक्तमकारेणैव ते अत्र युक्त, नान्य थेति ।। ७३५॥
एतद्राथोक्तमेवार्थ प्रपश्चयन्नाह-- दवाइं सखेत्ताओऽणतगुणा पजवा सदवाओ । निययाहाराहीणा तेसिं वुड्ढी य हाणी य॥ ७३६ ॥ न उ निययाहारवसां अवहिनिबंधो जओ परित्तो सो। चित्तो तहण्णहा वि य आणागब्भो य पाएण ॥७३५
१क. ख. ग. 'दृश्येवाधा' । क्षेत्रानुवर्तिनः पुनला गुणाः पुद्रलानुवर्तिनश्च । सामान्या विज्ञया मत्ववधिज्ञानविषये ॥३५॥ ३ क. 'न ओघ. छ. 'न य ओ'। ४ क. 'हिविना' ।५ क. ग. 'णास्तत्प। घ. छ. 'मस्तपु'। घ. छ. 'दिभागैः स'। · द्रव्याणि स्वक्षेत्रादनन्तगुणाः पर्यवाः स्वव्यात् । निजकाधाराधीना तेषां वृद्धि हानिश्च ॥1 न तु निजकाधारवशावधिनिबन्धो यतः परीतः सः । चित्रस्तथाऽन्यथापि चाज्ञागर्भश्च प्रायेण ॥ ३७॥
98
For Private and Personal Use Only