________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
180
विशेषा इत्याह- 'खेत्त-कालेसु त्ति' तयोरेव निजक्षेत्र-कालयोस्तिष्ठताम् । इदमुक्तं भवति- अन्यत्र नर-तिर्यसंपन्धिन्याधारभूते क्षेत्रे स्वायु
करूपे च काले गतानाममीषामपि भवति द्रव्यादिवषधे। समयोऽवस्थान, केवलं ते तत्र गताः सुरनारका न भवन्त्येव, किन्तु नरतिर्यश्च एवेति। अत उक्तम्- तसिभेव स्वाधारभूते क्षेत्रे खायुष्कलक्षणे च काले तिष्ठतामिति । तत्र हि तिष्ठता सुर-नारकाणामवधेः प्रतिपाताभावात् समयमात्रावस्थानासंभव एवेति भावः ॥ ७२६ ॥
अन सरिराह
'चरिमसमयम्मि सम्म पडिवजंतस्स जं चिय विभंगं । तं होइ ओहिनाणं गयस्स बीयम्मि तं पडइ॥७२७॥ व्याख्याताथैव ॥ इति गाथानवकार्यः ॥ ७२७॥
॥ उक्तमवस्थितद्वारम् ॥ अय चलद्वारमभिधित्सुराह
'वुड्ढी वा हाणी वा चउन्विहा होइ खेत्त-कालाणं । वव्वेसु होइ दुविहा छव्विह पुण पजवे होइ ॥७२८॥
चलद्वारमिदमुच्यते । चलचावधिद्रव्यादिविषयमशीकृत्य वर्धमानको हीयमानको वा भवति । दृद्धि-हानी च प्रत्येक षड्डिधे सामान्येन आगमे मोक्ते, तद्यथा- अनन्तभागवृद्धिा, असंख्यातभागवृद्धि, संख्यातभागवृद्धिा, संख्यातगुणवृद्धिः, असंख्यातगुणवृद्धिा, अनन्तगुणवृद्धि, अनन्तभागहानिः, असंख्यातभागहानिः, संख्यातभागहानिा, संख्यातगुणहानिः, असंख्यातगुणहानिः, अनन्तगुणहानिः। एतयोश्च पद्धिवृद्धि-हान्योर्मध्यावधिविषयभूतक्षेत्र-कालयोराधन्तभेदद्वयवर्जिता चतुर्विधा वृद्धिोनि भवति । अनन्तभागवृद्धिा, अनन्तगुणवृद्धिा , तथाऽनन्तभागहानिः, अनन्तगुणहानियों क्षेत्र-कालयोने संभवति, अवधिविषयभूतक्षेत्रस्याऽऽनन्त्याभावात, कालस्याऽप्यवधिविषयभूतस्याऽनन्तत्वापतिपादनात् । तदिदमत्र हृदयम्- यावत् क्षेत्र प्रथममवधिज्ञानिना इष्टम् , ततः प्रतिसमयमसंख्यातभागवृद्धं कश्चित् पश्यति, कोऽपि संख्यातभागवृद्धम् , अन्यस्तु संख्यातगुणवृद्धम्, अपरस्त्वसंख्यातगुणवृद्धं क्षेत्रं पश्यति । एवं हीयमानमपि वाच्यम् । एवं क्षेत्रे वृद्धिोनिर्वा चतुर्षा भवति । एवं कालेऽपि वृद्धि-हान्योश्चातुर्वैध्य भावनीयमिति । द्रव्येषु पुनरवधिविषयभूतेषु द्विविधा वृद्धिानिर्वा भवति । इदमुक्तं भवति- अवधिज्ञानिना यावन्ति द्रव्याण्युपलब्धानि प्रथम,
चरमसमये सम्यक् (वं ) प्रतिपद्यमानस्य तदेव विभङ्गम् । सद् भवत्यवाधिज्ञानं गतस्य द्वितीये तत् पतति ॥ २७ ॥ २ घ.छ. 'म्मि से पा
वृद्धिा हानिर्वा चतुर्विधा भवति क्षेत्र-कालयो। द्रव्येषु भवति द्विविधा पविधा पुनः पर्यवे भवति ॥ ७२८॥+न्तपद-1 ततः परं तेभ्योऽनन्तभागाधिकानि कश्चित् पश्यति, अपरस्तु तेभ्योऽनन्तगुणवृद्धान्येव तानि पश्यति। न स्वसंख्यातभागाधिक्यादिना वृद्धानि, वस्तुस्वाभाच्यात् । अपरस्ततः परं पूर्वोपलब्धेभ्योऽनन्तभागहीनानि द्रव्याणि पश्यति, अन्यस्त्वनन्तगुणहीनान्येव तानि तेभ्यः पश्यति, न त्वसंख्यातभागहीनत्वादिना हीनानि पश्यति, तथाखाभाव्यादिति । पर्यायेषु पुनः पूर्वोक्ता पविधाऽपि वृद्धि निर्वा भवति ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ ७२८ ॥
अथ विस्तरार्थ भाष्येणाह
वुड्ढी वा झणी वाऽणंता-सैखिज्ज-संखभागाणं । संखिज्जा-सेंखिज्जा-णतगुणा चेति छन्भेया ॥ ७२९ ॥
अनन्तश्चाऽसंख्येयश्च संख्येयश्च ते तथा, ते च ते भागाच, तेषां वृद्धि निर्वेति । एवं त्रिविध प्रत्येकं वृद्धि-हानी भवसः। अपरमप्यनयोः प्रत्येकं त्रैविध्यमाह- 'संखेजेत्यादि' गुणशब्दः प्रत्येकमभिसंबध्यते । ततश्च संख्यातगुणा, असंख्यातगुणा, अनन्तगुणा चेत्येवं त्रिविधा प्रत्येक वृद्धिोनिश्चेति । इत्थं वृद्धि-हान्योः प्रत्येक पूर्वदर्शितं षड्विधत्वं भावनीयमिति ॥ ७२९ ॥
तदेवं वृद्धि हान्योः प्रत्येकं षड्विवत्वं सामान्येनोपदश्येदानी क्षेत्र-कालयोईद्धि-हानिचातुर्विध्यस्य भावार्थ दर्शयत्राह- -. - पैइसमयमसैखिज्जइभागहियं कोइ संखभागहियं । अन्नो संखेजगुणं खित्तमसैखिजगुणमण्णो ॥ ७३० ॥
पेच्छइ विवड्ढमाणं हायंत वा, तहेव कालं पि । नाणंतवुढि-हाणी पेच्छइ जं दो वि नाणंते ॥७३१॥ ____गतार्थे एव, नवरं क्षेत्र-कालयो ऽनन्ते वृद्धि हानी । कुतः १, इत्याह- 'पेच्छईत्यादि' यद् यस्माद् द्वावपि क्षेत्र-कालो नाऽनताववधिज्ञानी पश्यति, पूर्वोक्तयुक्तरिति ॥ ७३०॥७३१॥
अथ द्रव्यविषये मत्येकं द्विविधे वृद्धि-हानी, पर्यायविषयों तु वृद्धि हानि च प्रत्येकं षड्विधामाहदेवमणंतसहियं अनंतगुणवढियं च पेच्छेज्जा । हायंतं व, भावम्मि छन्विहा वुड्ढि-हाणीओ ॥७३२॥
वृद्धिा हानिर्वाऽनन्ता-ऽसंख्येय-संख्यभागामाम् । संख्येया-sसंख्येवा-ऽनन्तगुणा चेति पभेदा ॥ २९ ॥ २५.छ. 'संखेज्ज'।
प्रतिसमयमसंख्येयभागाधिक कश्चित् संख्यभागाधिकम् । अन्यः संख्येयगुणं क्षेत्रमसंख्येयगुणमन्यः॥३०॥ . प्रेक्षते विवर्धमान हीयमानं वा तयैव कालमपि । मानन्तवृद्धि-हानी, प्रेक्षते यद् द्वे अपि नाऽनन्से ॥1॥४घ.छ. 'खेत्त'।
- ५व्यमनन्तांशाधिकमनन्तगुणवर्धितं च प्रेक्षेत । हीयमानं वा, भावे पदविधे वृद्धि-हानी ॥ १२॥
For Private and Personal Use Only