________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
179
विशेषा.
इहाऽद्धाशब्देनाऽवधिज्ञानावरणक्षयोपशमलाभरूपा लन्धिरभिता । सा च तत्राऽन्यत्र वा क्षेत्रे तेष्वन्येषु वा द्रव्यादिघूपयुर अनुपयुक्तस्य वा भवति । अत एतस्या अवधिज्ञानावरणक्षयोपशमलाभरूपाया लब्धेर्निरन्तरमेवस्थानं वक्ष्यमाणभाष्ययुक्तया पद सागरोपमाणि कालेन कालमाश्रित्य भवति । तुशब्दस्य विशेषणार्थत्वात् नरभवसंबन्धिना कालेनैतान्यधिकानि द्रष्टव्यानि । पावधेव्यादिषूपयोगस्य लब्धेश्वान्तर्मुहूर्तादिकमवस्थानमुत्कृष्ट द्रष्टव्यम् , जघन्यतस्त्वेक एवं समयो मन्तव्यः। तत्र नर-तिरश्वास दूर्ध्वमवधेः प्रतिपातादनुयोगाद् वाऽसौ विज्ञेयः, देव-नारकाणां तु येषां भवस्य चरमसमये सम्यक्त्वलाभाद् विभङ्गज्ञानमवधिरू परिणमति, ततः परं च मृतानां तदवधिज्ञानं प्रच्यवते, तेषामेष द्रष्टव्यः ॥ इति नियुक्तिगाथाद्वयार्थः ॥ ७१८ ॥ .. अथ भाष्यम्
आहारे उवओगे लडीए वा हेविज अवत्थाणं । आहारो से खित्तं तेत्तीस सागरा तत्थ ॥ ७१९ ॥ विजयाईसूववाए जत्थोगाढो भवक्खओ जाव । 'खेत्तेऽवतिहइ तहिं वव्येसु य वेहसयणेसु ॥ ७२० ॥ . आधारो-पयोग-सम्धिविषयमवधेरवस्थान भवेत् । तत्राधार: 'से' तस्याऽधे क्षेत्र मन्तव्यम् । 'तत्य सि तत्राधारभूते प्रयस्त्रिंशत् सागरोपमाण्यवधेः 'अवस्थानम्' इति शेषः। क पुनः क्षेत्रे एतावन्त कालमवधिरवतिष्ठते ?, इत्याह-विजयादिष्वनुत्तरवि धूपपातादू भवक्षयं यावत् । यत्र क्वापि 'खेत्ते ति' शयनीयाक्रान्तक्षेत्रे देवोऽवगाढोऽवतिष्ठते, 'तहिं ति तत्र क्षेत्रेऽस्यावधेखा सागरोपमाण्यवस्थानं द्रष्टव्यम् । क्षेत्रस्योपलक्षणत्वाद् द्रव्येषु च देहशयनीयेष्ववधेरैतावन्तं कालमवस्थानमवसेयमिति ॥७१९॥७०
अथोपयोगतो द्रव्य-गुण-पर्यायेष्ववधेरवस्थानमाह- .
देब्वे भिन्नमुहुत्तं तत्थण्णत्थ व हविज्ज खेत्तम्मि । उवओगो न उ परओ सामत्थाभावओ तस्स ॥ ७२५ दव्वे तत्थेव गुणा संचरओ सत्त वट्ठ वा समया। अण्णे पुण अट्ठ गुणे भणंति तप्पज्जवे सत्त ॥७
आहार उपयोगे लब्धौ वा भवेदवस्थानम् । आहारस्तस्य क्षेत्रं त्रयस्त्रिंशत् सागरास्तत्र ॥ १९॥ २ घ. छ. 'हवेव' । ३ क.ख.ग. 'सि . विजयादिपूपपाते यत्रावगाढो भवक्षयो यावत् । क्षेत्रेऽवतियते तत्र द्रव्येषु च देहशयनेषु ॥ ७२०॥
द्रव्ये भिसमुहूर्त सत्राऽन्यत्र वा भवेत् क्षेत्रे । उपयोगो न तु परतः सामर्थ्याभावतस्तस्य ॥ २१ ॥
ध्ये तत्रैव गुणाः संचरतः सप्ताऽष्ट या समया।। अन्ये पुनरष्ठ गुणा भणन्ति तत्पर्यवान् सप्त ॥ ७२२ ॥ गतार्थे एव, नवरं तत्र विवक्षितक्षेत्रे, अन्यत्र वा गतस्यावधिमतो द्रव्यविषयेऽन्तर्मुहूर्तमेवोपयोगो भवति । 'दव्वेत्यादि । विवक्षिते द्रव्ये 'गुणे ति' गुणेष्वपरापरेपु संचरतः सप्ताऽष्टौ वा समयानवधेरुपयोगो भवति । अन्ये वाहुः- गुणेष्वष्टौ, पर्यायेषु समयानिति ॥ ७२१ ॥ ७२२ ॥
किमित्येवम् ?, आह
जह जह सुहुमं वत्थु तह तह थोवोवओगया होइ । दव्व-गुण-पज्जवेसुं तह पत्तेयं पि नायव्यं ॥ ७२ गतार्थव ।। ७२३ ॥ अथ लब्धितोऽवस्थानमाहतत्थण्णत्थ य खित्ते दव्वे गुण-पज्जवो-वओगे य । चिट्ठइ लही सा पुण नाणाधरणक्खवोवसमो॥७२
सा सागरोवमाइं छावठिं होज साइरेगाई । विजयाईसु दो वारे गयस्स नरजम्मणा समयं ॥ ७२५ गतार्थे ॥ ७२४ ॥ ७२५ ॥ अथोपलब्धिविषयं जघन्यमवस्थानमाह
" सेवजहण्णो समओ दव्वाईसु होइ सव्वजीवाणं । अत्र नर-तिरश्चां समयादूर्ध्वमवधेः प्रतिपातादनुयोगाद् योपयोग-लब्ध्योः समयमवस्थानं परोऽत्रगच्छत्येव; अतः सुर-ना विषयमेतत् पृच्छन् गार्थार्धमाह
स पुण सुर-नारगाणं हविज्ज किह खेत्त-कालेसु ? ॥ ७२६ ॥ स पुनः सुर-नारकाणां द्रव्यादिष्ववधिलब्ध्यु-पयोगयोर्जघन्यतः कथं समयोऽवस्थानम् ?- क तिष्ठता सुर-नारकाणार
, यथा यथा शूक्ष्म वस्तु तथा तथा स्तोकोपयोगता भवति । द्रव्य-गुण-पर्यवेपु तथा प्रत्येकमपि ज्ञातव्यम् ॥ ७२३ ॥ .. २ तत्राऽन्यत्र च क्षेत्रे द्रव्ये गुण-पर्यवो-पयोगेपु च । तिष्ठति लब्धिः सा पुनर्ज्ञानावरणक्षयोपशमः ॥ ७२४॥
सा सागरोपमाणि द्वापष्टिर्भवति सातिरेकाणि । विजयादिसु द्वौ वारौ गतस्य नरजन्मना समकम् ॥ ७२५॥ - सर्वजघन्यः. समयो द्रव्यादिपु भवति सर्वजीवानाम् । स पुनः सुर-नारकाणां भवेत् कथं क्षेत्र-कालयोः ॥२६॥
For Private and Personal Use Only