________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेगा.
164
चावधिज्ञानं तदावरणोदयात् प्रतिपतत् तेनैवोक्तस्वरूपद्रव्येणोपलब्धेन सता निष्ठां याति प्रतिपततीत्यर्थः । अपिशब्देन चैतमापयतिपतिपातिन्यवधिज्ञानेऽयं न्यागः, न चैतदवश्यं प्रतिपतत्येव ।। इति नियुक्तिगाथार्थः ॥ ६२७ ॥
अथ भाष्यम्पैठवओ नामावहिनाणस्सारंभओ तयाईए । उभयाजोग्गं पेच्छइ तेयाभासंतरे दव्वं ॥ ६२८ ॥ ....
गुरुलहु तेयासन्नं भासासन्नमगुरुं च पासेज्जा । आरंभे जं दिळं दळूणं पडइ तं चेव ॥ ६२९ ॥ गाथाद्वयमपि गतार्थम् , नवरं 'नाम' इति शिष्यामन्त्रणे, तेजसद्रव्यासन्नं गुरुलघु, भाषाद्रव्यासन त्वगुरुलघु पश्येदिति।६२८॥६२९ तैजस-भाषाद्रव्याणामन्तरे तदयोग्यं द्रव्यं पश्यतीत्युक्तम्, अतो विनेयः पृच्छति
तेया-भासाजोग्गं किमजोग्गं वा तयंतराले जं । ओरालियाइतणुवग्गणाकमेणं तयं सझं ॥ ६३० ॥
यत् तैजसशरीर-भाषयोर्योग्यमुचितं द्रव्य, अयोग्यं वा तदन्तराले यदुक्तं तत् किं-कतमस्वरूपं, कियत्मदेश वा ? इति कथ्यताम् । अत्रोच्यते- हन्त ! परमाण-घणुक-त्र्यणुकादिस्कन्धोपचयादौदारिकादिशरीरवर्गणापरूपणक्रमेणैव तत् साध्यं प्ररूपयितुं शक्यं, नान्यथेत्यर्थः ।। ६३० ॥ __अत उच्यते
ओराल-बिउब्बा-हार-तैय-भासा-णपाण-मण-कम्मे । अह दव्ववग्गणाणं कमो विवज्जासओ खेत्ते ॥६३१॥ एता नियुक्तिगाथां भाष्यकारः 'कुविकर्णगोप-' इत्युदाहरणपूर्वकं विस्तरतः स्वयमेव व्याख्यास्थतीति ॥ ६३१ ।।
तथा च भाष्यम्१ घ. छ. 'कद्रव्यखरूपेणो'। २ प्रस्थापको नानावधिज्ञानस्यारम्भकस्तदादौ । उभयायोग्य प्रेक्षते तैजप-भाषान्तरे द्रव्यम् ।। ६२८॥ ..
गुरुलघु तेजसासनं भाषासनमगुरु च पश्येत् । आरम्भे यद् दिष्टं दृष्ट्वा पतति तदेव ॥ ६२९ ॥ ३ तैजस-भाषायोग्यं किमयोग्यं वा तदन्तराले यत् । औदारिकादित्तनुवर्गणाक्रमेण तत् साध्यम् ॥ ३०॥
४ औदारिक-वक्रिया-ऽऽहार-तजस-भापा-नपान-मनः कर्मसु । भय व्यवर्गणानां क्रमो विपर्यासतः क्षेत्रे ॥१॥ कुइयण्णगोविसेसोवलक्षणोदम्मओ विणेयाणं । दव्वादवगणाहिं पोग्गलकायं पेयंसति ॥ ६३२ ।।
आह- किमर्थं पुनरेता वर्गणाः प्ररूप्यन्ते १ । उच्यते- कुविकर्णस्य गोमण्डलाधिपतेर्गावस्तासां परस्परं विशेषस्य यदुपलक्षणं परिज्ञानं तदौपम्यात् तदृष्टान्ताद् विनेयानामसंमोहार्थ द्रव्यादिवर्गणाभिः, आदिशब्दात् क्षेत्रवर्गणाभिः, कालवर्गणाभिः, भाववर्गणाभिश्च समस्तमपि पुद्गलास्तिकार्य विभज्य तीर्थकर-गणधराः प्रदर्शयन्ति ॥ इति गायाक्षरार्थः।।
अथ भावार्थ उच्यते- इह भरतक्षेत्रे मगधजनपदे प्रभूतगोमण्डलस्वामी कुविकों नाम गृहपतिरासीत् । स च तासां गवामतिवहुत्वात् सहस्रादिसंख्यापरिमितानां पृथक् पृथगनुपालनार्थ प्रभूतान् गोपालांधके । ते च नासु परस्परं मीलिनासु गोष्वात्मीया आत्मीयाः सम्यगजानन्तः सन्तो नित्यं कलहमकार्युः । तांश्च तथाऽन्योन्य विवदमानानुपलभ्याऽसौ नेपामव्यामोहाथ कलहव्यवच्छित्तये शुक्ल-कृष्ण-रक्त-कर्बुरादिभेदभिन्नानां गवां प्रतिगोपालं सजातीयगोसमुदायरूपा भिन्ना वर्गणा व्यवस्थापितवानिति । एष दृष्टान्तः। अथोपनय उच्यते- इह गोमण्डलमभुकल्पस्तीर्थकरो गोपतुल्येभ्यः स्वशिष्येभ्यो गोसमूहमानं पुद्गलास्तिकायं तदसंमोहार्थ परमावादिवर्गणादिविभागेन निरूपितवानिति ॥ ६३२॥
एता एव वर्गणाः 'ओराल-विउव्व-' इत्यादिगाथा व्याचिख्यासुर्निरूपयितुमाह"एगा परमाणूणं एगुत्तरवाड्ढिया तओ कमसो । संखेजपएसाणं संज्ज्जा वग्गणा होंति ॥ ६३३ ॥ तत्तो संखाईआ-संखाइयप्पएसमाणाणं । तत्तो पुणो अणंताणंतपएसाण गंतूणं ॥ ६३४ ॥
ओरालियस्स गहणप्पाओग्गा वग्गणा अणंताओ । अग्गणप्पाओग्गा तस्सेव तओ अणंताओ ॥६३५॥ इह सजातीयवस्तुसमुदायो वर्गणा, समूहो, वर्गः, राशिः, इति पर्यायाः । ततथ समस्तलोकाकाशप्रदेशवर्तिनामेकैकपरमाणना समुदाय एका वर्गणा । ततः समस्तलोकवर्तिनां द्विपदेशिकस्कन्धानां द्वितीया वर्गणा। ततः समस्तानामपि त्रिप्रदेशिकस्कन्धानां तृतीया,
कुविकर्णगोविशेपोपलक्षणौपम्यतो विनेयानाम् । द्रव्यादिवर्गणाभिः पुद्गलकार्य प्रदर्शयन्ति ।। ६३२ ॥ २ घ. छ. 'पयासंति' झ. 'पयंसति ।
३ गाथा ६३१ । १ एका परमाणूनामेकोनरवर्धिताम्ततः श्रमशः । संख्येयप्रदेशानां संख्येया वर्गणा भवन्ति ॥ ६३३ ॥+मेकाकिसख्यातीता संख्यातीतप्र. ततः संख्येयां-ऽसंख्येयप्रदेशमानानाम् । ततः पुनरनन्तामन्त प्रदेशानां गत्वा ॥ ३३॥ नन्ता अनन्त-1
औदारिका ग्रहणप्रायोग्या वर्गणा अनन्ताः । अग्रहणप्रायोग्यास्तस्यैव ततोऽनन्ताः ॥ ५३५ ।।
For Private and Personal Use Only