________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
165
विशेषा० चतुष्पदेशिकस्कन्धानां चतुर्थी, पञ्चमदेशिकस्कन्धानां पञ्चमी, पदनदेशिकस्कन्धानां षष्ठी, एवमेकैकोत्तरवस्याऽनन्ता वर्गणा औदारिकशारीरस्याऽग्रहणयोग्या विलयात्रान्तरे तथाविधविशिष्टपरिणामपरिणतानन्तभदेशिकस्कन्धानामेकोत्तरख्यौवारिकशरीरग्रहणमायोग्या अनन्ता वर्गणा भवन्ति- औदारिकशरीरनिर्वर्तनयोग्या इत्यर्थः । तता प्रदेशच्या वर्धमाना औदारिकस्यैवाऽग्रहणयोग्या अनन्ता वर्गणा भवन्ति । एताश्च प्रभूतद्रव्यनिष्पन्नत्वात् सूक्ष्मपरिणामोपेतत्वाचौदारिकस्याऽग्रहणयोग्या मन्तव्या। इह च खल्पपरमाणुनिप्पमत्वाद् बादरपरिणामयुक्तत्वाच्च वैक्रियस्याऽप्यग्रहणयोग्या एवैताः, केवलमौदारिकवर्गणानामासमत्वेन सदाभासत्वात् तदग्रहण योग्या उज्यन्त इति ।। ६३३ ॥ ६३४ ॥ ६३५॥
अथ फार्मणपर्यन्तानां शेषवर्गणानामतिदेशमाह। एवमजोग्गा जोग्गा पुणो अजोग्गा य वग्गणाणता । वेउब्वियाइयाणं नेयं तिविगप्पमिकेक ॥ ६३६ ॥
एवमुक्तानुसारेणाऽयोग्याः, ततो योग्या, पुनरयोग्याः प्रत्येकमनन्ता वर्गणा इति । एवं वैक्रिया-हारक-तैजस-भाषा-ऽऽनपान-मना-कर्मणामेकै त्रिविकल्पं त्रिभेद शेयम् । इति गाथाऽक्षरार्थः ।
भावार्थस्तूच्यते- पुनरौदारिकाग्रहणमायोग्यवर्गणानामुपसूकोत्तरख्या वर्धमानाः स्वल्पद्रव्यनिष्पन्नत्वात् चादरपरिणामयुक्तसाच्च वैक्रियशरीरस्याग्रहणयोग्या अनन्ता वर्गणा भवन्ति । एताश्च प्रचुरद्रव्यनि:सत्यात् सूक्ष्मपरिणामत्वाच्चौदारिकस्याऽप्यग्रहगमायोग्या एष, केवलं वैक्रियवर्गणासन्नत्वेन सदाभासत्वात् तदग्रहणयोग्यवर्गणाः मोच्यन्त इति । एवमुत्तरत्रापि सर्वत्र भावनीयम् । ततश्चैकोत्तरष्ठख्या वर्धमानाः प्रचुरद्रव्यनिर्वृत्तत्वात्तथाविधसूक्ष्मपरिणामत्वाच्च वैक्रियशरीरस्य ग्रहणयोग्या अनन्ता वर्गणा भवन्ति । ततश्चैकोत्तरवृद्ध्या वर्धमानाः प्रचुरद्रव्यत्वात् सूक्ष्मतरपरिणामत्याच वैक्रियस्याऽग्रहणयोग्या अनन्ता वर्गणा भवन्ति । ततो वैक्रियाग्रहणयोग्यवर्गणानामनन्तरमेकोत्तरद्धया वर्धमानाः स्वल्पद्रव्यनिष्पन्नत्वाद् बादरपरिणामत्वाच्चाऽऽहारकशरीरस्याग्रहणयोग्या अनन्ता वर्गणा भवन्ति । ततश्चैकोत्तरद्ध्या वर्धमानाः प्रचुरद्रष्यनिष्पन्नत्वात् तथाविधसूक्ष्मतरपरिणामत्वाच्चाऽऽहारकशरीरस्य ग्रहणयोग्या अनन्ता वर्गणा भवन्ति । ततोऽप्येकोत्तरदृद्धया वर्धमाना बहुतमद्रव्यनित्तत्वादतिसूक्ष्मपरिणामत्वाच्चाऽऽहारकशरीरस्याग्रहणयोग्या अनन्ता वर्गणा भवन्ति । एवं तेजसा, भाषायाः, आना-पानयोः, मनसः, कर्मणश्च यथोत्तरमेकोत्तरप्रदेशद्ध्युपेताना प्रत्येकमनन्तानामयोग्यानां योग्यानां पुनरयोग्यानां वर्गणानां पृथक पृथक् त्रयमायोजनीयमिति ॥ ६३६॥
एवमयांग्या योग्याः पुनरयोग्याश्च वर्गणा अनन्ताः । वैक्रियादिकानां ज्ञेयं त्रिविकल्पमेकैकम् ॥ ६३६ ॥ .. आह- कथं पुनरेकैकस्यौदारिकादेः पृथक् त्रयं त्रयमिदं लभ्यते ।, इत्याह
एक्केकस्साईए पजंतम्मि य हवंति-जोग्गाई । उभयाजोग्गाई जओ तेया-भासंतरे पढइ ॥ ६३७ ॥ एकैफस्यौदारिक-बैक्रियादरादौ पर्यन्ते चाऽयोग्यानि द्रव्याणि भवन्तीति लभ्यत एव । कुतः । उच्यते-तेया-भासादव्याण अंतरा' इत्यादिवचनाद यतस्तैजस-भाषयोरन्तरे उभयायोग्यानि द्रव्याणि पठति । इदमुक्तं भवति- यतस्तैजसस्यान्तेऽयोग्यव्याणि पठति, अरा सर्वस्याऽप्यौदारिकादेरन्ते तानि लभ्यन्ते। यतश्च भाषाया आदौ तदयोग्यान्यधीते, अतः सर्वस्याऽप्यौदारिकादेरादौ तानि गम्यन्ते, उभया न्तरालवर्तिनां च सर्वेपामुभयायोग्यस्वे तुल्येऽपि यथास तत्तदाभासत्वेन तत्तदयोग्यव्यपदेश इत्युक्तमेव ॥ इति गाथाषदार्थः ॥६३७१,
अथ कर्माग्रहणवर्गणानामुपर्यन्या वर्गणाः सन्ति, नवा, इत्याह
कैम्मोवार धुवेयर-सुण्णेयरवग्गणा अणंताओ । चउधुवणंतरतणुबग्गणा य मीसो तहाऽचित्तो ॥ ६३८ ॥ इयं नियुक्तिगाथा, एता च भाष्यकारः स्वयमेव विस्तरतो ध्याख्यास्यतीति ॥ ६३८ ॥ तथा च भाष्यम्*नि होति धुवाओ इयरा लोए न होति वि कयाई । एकोत्तरवुड्ढीए कयाइ सुण्णंतराओ बि ॥ ६३९ ॥
जाओ हवंति ताओ सुण्णंतरवग्गण ति भण्णंति । निययं निरंतराओ होंति असुण्णंतरा उ ति ॥ १४ ॥
कर्मणोऽग्रहणमायोग्यवर्गणानामुपर्यधिकैकपरमाणूपचितातिसूक्ष्मपरिणामानन्तस्कन्धामिकाः प्रथमा ध्रुषवर्गणा भवन्ति । तन कोत्तरवृद्धचा वर्धमानः प्रत्येकमनन्तैः स्कन्धैर्निष्पन्ना एता अपि ध्रुवर्गणा अनन्ता भवन्ति । ध्रुवा नित्या लोकव्यापितया सर्वकाला वस्थायिन्य इति भावः अन्तदीपकं चेदम् । ततश्चैतास ध्रुवत्वमणनेन प्रागुक्ता अपि कर्मवर्गणान्ताः सर्वा एवं वर्गणा ध्रुवा इत्यवग न्तव्यम् , तासामपि सर्वत्र लोके सदैवाऽध्यवच्छेदात् । अन्यश्च, एतीश्च ध्रुववर्गणा पक्ष्यमाणाथाऽध्रुवाचा सर्वा अप्यग्रहणवर्गणाः, अति
, एककल्याची पर्यन्ते च भवम्ति योग्यानि । उभयायोग्यामि यतस्तैजस-भाषान्तरे पठति ॥ १०॥ गाथा ६९७ ।
कमोपरि भुवेतर-शून्येतरवर्गणा अनन्ताः । चतुर्बुवानन्तरतनुवर्गणा व मिभस्तथाऽचित्ता ॥ ५॥ . नित्यं भवन्ति भूवा इतरा लोफेन भवन्त्यपि कदाचिन् । एकोत्तरवृद्धाचा कदाचिछून्यान्तरा अपि ॥१५॥ या भवन्ति तापून्येतरवर्गणा इति भण्यन्ते । नियतं निरन्तरास्तु भवन्स्यशून्याम्सरास्विति ॥ १०॥ ५ प.छ. 'ताच,
For Private and Personal Use Only