________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
163
विशेषा
- सुहुमो य होइ कालो तत्तो सुहुमयरं हवइ खेतं । अंगुलसेढीमित्ते ओसप्पिणीओ असंखेज्जा ॥ ६२१ ॥
सूक्ष्मस्तावत्कालो भवति, यस्मादुत्पलपत्रशतभेदे प्रतिपत्रभेदमसंख्येयाः समया लगन्तीत्यागमे प्रतिपाद्यते । न चातिमूक्ष्मत्वेन ते पृथग विभाव्यन्ते ; तथापि ततः कालात् सूक्ष्मतरं भवति क्षेत्रं, यस्मादङ्गुलश्रेणिमात्रे क्षेत्रे प्रतिप्रदेश समयगणनयों प्रदेशपरिमा
मवसर्पिण्योऽसंख्येयास्तीर्थकृद्भिरुक्ताः । इदमुक्तं भवति- अङ्गुलश्रेणिमात्रे क्षेत्रे यः प्रदेशराशिः स प्रतिसमयं प्रदेशापहारेणापहियमाणोऽसंख्येयावसर्पिणीभिरपहियते ॥ इति नियुक्तिगाथार्थः ॥ ६२१ ॥. __ अथ भाष्यम्
"खेत्तं बहुयरमंगुलसेढीमित्ते पएसपरिमाणं । जमसंखेज्जोसप्पिणिसमयसमं थोवओ कालो ॥ ६२२ ॥ गतार्थव ॥ २२ ॥
आह- ननु 'कालात् क्षेत्र सूक्ष्म' इत्यवगतम् , क्षेत्रात् तु द्रव्य-भावी कथंभूती , इति कथ्यताम् , इत्याशाप कालान क्षेत्र-व्यभावानां यथोत्तरं सूक्ष्मयोपदर्शनार्थमाह
कालो खितं दव्वं भावो य जहुत्तरं सुझुणभेया । थोवा-सखा-णता-संखा य जमोहिबिसयम्मि ॥ १२ ॥
कालादयो यथोत्तरं सूक्ष्मभेदाः समनुमीयन्ते । हता?, यतः सर्वत्रावधिविषये स्वमतियोगिक्षेत्रायपेक्षया स्तोका कालो भणिता, तता क्षेत्रमसंख्येयगुणं, ततोऽपि द्रव्यमनन्तगुणम् , पर्यायास्त "देव्याड भसंखेने संखेने याषि पञ्जवे कार" इतिवचनात् द्रष्यादसंख्येयगुणाः, संख्येयगुणा वेति ॥ ६२३ ।। एतदेव व्यक्तीकृत्य भावयति
, सूक्ष्मश्च भवति कालस्ततः सूक्ष्मतरं भवति क्षेत्रम् । भङ्गुलश्रेणिमात्रेवसर्पिण्योऽसंख्येयाः ॥ १२॥१क.स.ग. 'या प्रतिप्र'। ३ क्षेत्रं बहुतरमङ्गुलश्रेणीमात्रे प्रदेशपरिमाणम् । यदसंख्येयावसर्पिणीसमयसम तोककः कालः ॥ ११ ॥ ४ कालः क्षेत्रं वयं भावश्च पयोत्तरं सूक्ष्मभेदाः । सोका-संख्या-ऽनम्ता-उसंख्याच यदवधिविपये ॥ २५॥
५ च्यावसंख्येयान् , संख्येयांश्चापि पर्यवान् लभते । ६ क.ख.ग. 'उ संखेजे असं'। सन्वमसंखेज्जगुणं कालाओ खेत्तमोहिविसयम्मि। अवरोप्परसंबद्धं समय-प्पएसप्पमाणेणं ॥ ६२४ ॥
खेत्तपएसहिंतो दव्यमणंतगुणियं पएसेहिं । दवेहिंतो भावो संखगुणो असंखगुणिओ वा ॥ ६२५ ॥
गाथाद्वयमपि गतार्थम् , नवरं यस्मात् सर्वमप्यकुलासंख्येयभागादिकं क्षेत्रं स्वप्रदेशैरावलिकाऽसंख्येयभागादेः कालादेतत्समयानाश्रित्याऽसंख्येयगुणमवधिविषये मोक्तम्। क्षेत्रमदेशेभ्यस्तद् द्रव्यं प्रदेशैरनन्तगुणमित्यादि, तस्मात् कालादयः स्तोकादितयाऽनुमेया इति ॥ ६२४ ॥ ६२५॥
अथ पूर्वोक्तस्य निगमनार्थम् , उत्तरस्य च प्रस्तावनार्थमाह__ भणियं खेत्तपमाणं तम्माणमियं भणामि दवमओ । तं केरिसमारंभे परिणिट्ठाणे विमझे वा ॥ ६२६ ॥
भणितं जघन्यादिभेदं त्रिविधमपि क्षेत्रमाणम् । सांप्रतं तस्य जघन्यादिभेदस्य क्षेत्रस्य यदकुलासंख्येयभागादिकं मानं तेन मितं परिच्छिन्नं द्रव्यमत ऊर्ध्व भणामि, द्रव्यावस्थानापेक्षमेव क्षेत्रस्य भणनात , अन्यथा हि मूर्तविषयेऽवधौ पक्रान्ते किममूर्तक्षेत्रमणनेन ? इति भावः । तच्च द्रव्यमारम्भे प्रस्तावने कीदृशमवधेविषयो भवति परिनिष्ठानेऽवसाने, विमध्ये वा कीदृशम् ? इत्येवं भणामि ॥. इति गाथापञ्चकार्थः॥ ६२६॥
स्वप्रतिज्ञातमेवाह
"तेया-भासादव्वाण अंतरा एत्थ लभइ पट्टवओ । गुरुलहु अगुरुयलहुयं तं पि य तेणेव निट्ठाइ॥६२७॥
तैजसं च भाषा च तैजस-भाषे तयोर्द्रव्याणि तेषां तैजस-भाषाद्रव्याणामन्तरादपान्तराले 'एत्य त्ति' अत्रान्यदेव तदयोग्यं द्रव्यं लभते पश्यति प्रस्थापकोऽवधिज्ञानप्रारम्भकः, अवधिप्रतिपत्तेति यावत् । किंविशिष्टं तत् , इत्याह-गुरुलघु, अगुरुलघु चेतिगुरुलघुपर्यायोपेतं गुरुलघु, अगुरुलघुपर्यायोपेत त्वगुरुलध्विति । तत्र तैजसद्रव्यासन्नं गुरुलघु, भाषाद्रव्यासन्नं स्वगुरुलध्विति । तदपि
१ सर्वमसंख्येयगुणं कालात् क्षेत्रमवधिविषये । परस्परसंबद्धं समय-प्रदेशप्रमाणेन । २४ ॥ +भ्यस्त
क्षेत्रप्रदेशेभ्यो द्रव्यमनन्तगुणितं प्रदेशः । द्रव्येभ्यो भावः संख्यगुणोऽसंख्यगुणितो ता ॥ ६२५॥ २ भणितं क्षेत्रप्रमाणं तन्मानमितं भणामि द्रव्यमतः । तत् कीरशमारम्भे परिनिष्ठाने विमध्ये या ॥ २६॥ ३ तेस-भाषावल्याणामन्तराऽत्र लभते प्रस्थापकः । गुरुलध्वगुरुकलधुकं तदपि च सेनैव नितिष्ठति ॥ ६२७ ॥ ४ घ.छ. 'पेतमगु।
For Private and Personal Use Only