________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
237
विशेषा
उपक्रमादीनि चत्वार्यनुयोगद्वाराणि यस्य तच्चतुरनुयोगद्वारं यतः शाखा, तेनोपक्रम-निक्षेपलक्षणमनुयोगद्वारद्वयमतिक्रम्य यदिदमनुगमभेदात्मकस्योपोद्घातस्यादौ मङ्गलं तद् युक्तित एव मध्यमङ्गलं भवति । बैच शास्त्रेऽनारब्धेऽप्यनुयोगद्वारमध्ये मङ्गलग्रहणं तदेव साधयति' कथयति शापयति यदुत-शास्त्रस्याऽङ्गानि शास्त्रस्वरूपभूतान्येवाऽनुयोगद्वाराणि, न पुनस्ततो भिन्नानि, अतस्तदारम्भे शास्त्रमारब्धमेव मन्तव्यम् । ततः शाखस्यैवेदं मध्यमङ्गलमिति स्थितम् ।। १०१७॥
इत्याचार्यदेशीयेनोक्ते सूरिराह
तहवि न मज्झं एवं भणियमिहावस्सयस्स जं मज्झं। तं मंगलमाइलैं इदमज्झयणस्स होज्जाहि॥१.१०॥
तथापि भवदुक्तयुक्त्यापि नैतद् मध्यं भणितं- नैतद् मध्यमुपपद्यते, किन्त्विह पडध्ययनास्मकस्याऽऽयश्यकस्य यद् मध्यं तत्पूर्वमादावेव भाष्यकृता मालभादिष्टं मध्ययगलत्वेन प्रतिपादितम् , इदं त्वावश्यकमध्यं न भवमेव, किन्तु भवदभिहितयुक्त्या यदि भवति तदा प्रथमस्य सामायिकाध्ययनस्यैतद् मध्यं भवेदपीति ॥ १.१८॥ • मूरिरेवाह, किश्च
भणियं च पुव्वमेयं सव्वं चिय मंगलं ति किमणेण ? | मंगलं ति य बुद्धिपरिग्गहं पि कारावियो सीसो॥१.१९॥ ' भणितं चेदमादौ-सर्वमेवैतच्छास्त्रं मङ्गलरूपमेव, तत्किमनेन विशेषतो मध्यादिपालकरणयासेन । अवै ब्रूषे- समस्तशास्वस्य मङ्गलरूपत्वेऽपि शिष्यस्य मङ्गलनयमतिपरिग्रहार्थों यवः । तदपिन, यस्मात शिष्योऽपि मालत्रयमतेः परिग्रहं प्रागेव कारिता, इति किमनेन । ॥१०१९॥
अथाचार्यदेशीयो निरुत्तरीकृतो विलक्षः सन् माह- ननु यदि सर्वमप्येतच्छावं मालम् , मङ्गलत्रयमतिपरिग्रहं च मागेव कारितः शिष्याः, अतो नेदं मध्यमङ्गलम् , तर्हि भवन्तोऽपि कथयन्तु-किमर्थमिदं मङ्गलम् , इत्याशङ्कध सूरियथावस्थितं समाधानमाह
आवस्सयस्स तं कयमिदं तु नावासमित्तयं किंतु । सव्वाणुओगनिज्जुत्तिसैत्थपारंभ एवायं ॥ १.२०॥ १ क.ग. 'यच्छास्त्रे' । ३ क.ग. 'ति ज्ञा' । ३ तथापि न मध्यमेतद् भणितमिहावश्यकस्य यद् मध्यम् । तद् मङ्गलमाविष्टमिदमध्ययनस्य भवेत् ॥ १.१८॥
भणितं च पूर्वमेतत् सर्वमेव मङ्गलामिति किमनेम । मङ्गलमिलि च बुद्धिपरिग्रहमपि कारितः शिष्यः॥ १.१५॥
५ आवश्यकस्य तत्कृतमिदं तु नावश्यकमात्र किन्तुं । सर्वानुयोगनियुक्तिशास्त्रप्रारम्भ एवाऽयम् ॥ १०२० ॥ ६ क.ग. 'सत्थोपा' । 'ओभिणियोहियनाणे' इत्यादिना यदादौ मङ्गलं कृतम् , यञ्च 'सर्वमपि शास्त्रमेतद् मङ्गलात्मकमेवेत्युक्तम् , यदपि च शिष्यो मालत्रयमातेपरिग्रह कारितः, तदेतत् सर्वमावश्यकस्य कृतम् । इदं तु यस्याऽऽरम्भे प्रस्तुतं मङ्गलं क्रियमाणमास्ते, तद् नावश्यकमात्रम् , किन्तु सर्वेषामपि सिद्धान्तशास्त्राणां योऽयमनुयोगस्तत्संवद्धा येयमुषोद्धातनियुक्तिः, तल्लक्षणं यद् वस्तुतोऽन्यत् शास्त्रं तत्मारम्भ एवा. ऽयम् । तस्य चोपोद्धातनियुक्तिशास्त्रस्य सकलसिद्धान्तव्यापकत्वेन महार्थत्वादविघ्नसंपादनायेदं मङ्गलमिति ॥ १०२०॥
आइ- कुतः पुनरेतदवसीयते, यत्सर्वानुयोगनियुक्तिशास्त्रमारम्भोऽयम् , इस्याहदेसकालियाइनिज्जुत्तिगहणओ भणियमुपरि वा जं च । सेसेसु वि अज्झयणेसु होइ एसेव निज्जुत्ती ॥१०२१॥
'आवस्सयस्स दसकालियस्स तह उत्तरज्झमायारे' इत्याधनन्तरवक्ष्यमाणग्रन्थे यद् दशकालिकादिनियुक्तिग्रहणं करिष्यति तस्माद्, यदि वा यदुपरिष्टादिहैवाग्रे वक्ष्यति-शेषेष्वपि चतुर्विंशतिस्तवादिषु निःशेषसिद्धान्तगतेषु चाध्ययनेष्वेपैवोपोद्धातनियुक्तिर्भवतीति । एतस्माच्चैतज्ज्ञायते, यत्सर्वानुयोगनियुक्तिशास्त्रारम्भोऽयमिति ॥ १०२१ ।।
अत्राप्याह प्रेरकःसामाइयवक्खाणे दसालियाईण कोऽहिगारोऽयं । जं पायमुवग्याओ तेसिं सामन्न एवायं ॥ १०२२ ॥ इह तेसिं तम्मि गए वीसुं बीसुं विसेसमित्तोऽयं । घिच्छिइ सुहं लहुं चिय तग्गहणं लाघवत्थमओ ॥१.२३॥
ननु सामायिकाध्ययनस्येह व्याख्याने प्रस्तुते को हि दशकालिकादीनां ग्रहणेऽवसरः १ । अत्रोच्यते- यद् यस्मादयमुपोद्घातः पायस्तेपामपि दशकालिकादीनां सामान्य एव- समानवक्तव्यतारूप एव । अत उपोद्धातसामान्यात् तेषापपीह ग्रहणम् । प्रायोग्रहणात् सामायिकस्य तीर्थकराद् निर्गमः, दशकालिकस्य शय्यंभवात् , उत्तराध्ययनानां तीर्थकरादिनानामहर्षिभ्यो निर्गम इत्यादिविशेषोऽपि कश्चिदल्पो द्रष्टव्यः । ततश्चेह तेषां दशकालिकादीनां तस्मिन् सामान्ये उपोद्घाते गतेऽवगतेऽवबुद्धे यत् पृथक् पृथग् निर्गमादिकं किमपि
१ गाथा ७९ । २ दशकालिकादिनियुक्तिग्रहणतो भणितमुपरि वा यच्च । शेषेष्वप्यध्ययनेषु भवस्येपापि नियुक्तिः ॥ १०२१॥ ३ गाथा १०७४ ।
सामायिकव्याख्याने दशकालिकादीनां कोऽधिकारोऽयम् । यस्त्राय उपोद्घातस्तेषां सामान्य एवाऽयम् ॥ १०२२॥ इह तेषां तस्मिन् गते विष्वग् विष्वग् विशेषमानोऽयम् । प्रहीष्यति सुखं सम्वेव तद्ग्रहणं लावार्थमतः ॥ १०२३ ॥
For Private and Personal Use Only