________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
187 . विशेषा० त्वषधिदर्शनम् , विभङ्गग्रहणेन तु विभज्ञानम् । अत एव ज्ञान-दर्शन-विभङ्गलक्षणं द्वारत्रयमिदं भवति । तत्र चावधिज्ञान-दर्शने, तर विभाज्ञान, तस्य च संबन्धि यत् केपाश्चिन्मतेनाऽवधिदर्शनम् । ते च पृथक् स्वस्थाने, परस्परापेक्षया परस्थाने चाऽवधि-विभनय
नि-दर्शने भवनपतिदेवेभ्य आरभ्य यावदुपरितननैवेयकविमानानि तावत् , जघन्याभ्यामारभ्य यावदुपरिमप्रैधेयकविमानोचिसावधिभनोत्कृष्टतामाप्तिः, तावत् क्षेत्रादिलक्षणं विषयमाश्रित्य तुल्ये भवतः । इदमुक्तं भवति- भवनपतिदेवेभ्य आरभ्य यावदुपरितनौवेयर मानवासिनी देवास्तावद ये ये जपन्यतुल्पस्थितयो देवास्तत्तसंवन्धिनी जघन्ये अवधिविभङ्गमान-दर्शने क्षेत्रादिरूपं विषयमाश्रित्य प स्परतस्तुल्ये भवतः मध्यमतुल्यस्थितीनां च मध्यमे ते तथैव तुल्ये भवतः उत्कृष्टतुल्यस्थितीनो सूत्कष्टे ते तथैव तुल्ये गयराः।।
परेण ओही असंखेज्जो सि' प्रैवेयकषिमानेभ्यस्तु परतोऽनुत्तरविमानेष्ववधिदर्शनरूपोऽवधिरेव भवति, न तु विभङ्गज्ञानम् मिथ्याष्टेरेव तत्सद्भावात् , अनुत्तरसुरेषु च मिथ्यादृष्टेरभावात् । स चाऽनुत्तरसुरावधिः क्षेत्रतः कालतश्चाऽसंख्येयोऽसंख्यातविपर भवति, द्रव्यभावस्त्वनन्तविषय इति । इह च तिर्यग्-मनुष्याणां तुल्यस्थितीनामपि क्षयोपशमतीव्र-मन्दतादिकारणवैचित्र्यात् क्षेत्र-कार विषयेऽप्यवधिविभङ्गशान-दर्शनयोविचित्रता, न पुनस्तुल्यतैव, इतीह देवेष्वेव तयोरियं प्रतिपादितेति विभावनीगम् ॥ इति नियुत्ति गाथार्थः ॥ ७६३ ॥
अथ भाष्यम्सविसेसं सागारं तं नाणं, निव्विसेसमणगारं । तं दंसणं ति ताई ओहि-विभंगाण तुल्लाइं ॥ ७६४ ॥
आरब्भ जहण्णाओ उवरिमगेवेजगावसाणाणं । परओऽवहिनाणं चिय न विभंगमसंखयं तं च ॥७६५॥ गतार्थे एव ॥ ७६४ ॥ ७६५॥
॥ गतं ज्ञान-दर्शन-विभङ्गद्वारत्रयम् ॥ अथ देशद्वाराभिधानायाह- ..
नेरइय-देव-तित्थंकरा य ओहिस्सबाहिरा होति । पासंति सब्बओ खलु सेसा देसेण पासंति ॥७६६॥ १ क.ग. 'ये ज' । ३ क.ग. 'स्तत्सं'। सविशेष साकारं सज्ज्ञानं, निर्विशेषममाकारम् । तद् दर्शनमिति से अवधि-विभङ्गयोस्तुल्ये ॥ ७६४ ॥
भारभ्य जघन्यातुपरिमनवेयकापसानानाम् । परतोऽवधिज्ञानमेव न विभङ्गोऽसंख्यकं तव ॥१५॥
भैरविक-देव-तीर्थकरावावधेरवाया भवन्ति । पश्यन्ति सर्वतः खलु शेषा देशेन पश्यन्ति ॥ १५ ॥
तीर्थङ्कराचावधिज्ञानस्याऽबाह्या भवन्ति, अवध्युपलभ्यस्य क्षेत्रस्यान्तर्वर्तन्ते, अभ्यन्तरवर्तिन एव भनन्तीत्यर्थ अत एवाबाह्यावधय एवैते प्रतिपाद्यन्ते, अवधिमकाशितक्षेत्रस्य प्रदीपा इव निजानिजप्रभापटलस्य नैते बहिर्भवन्तीत्यर्थः । नथावधि पश्यन्त्यवलोकयन्ति, खलुशब्दस्याऽवधारणार्थत्वात् सर्वत एव सर्वास्खेव दिक्षु विदिक्षु च, न तु देशत इत्यर्थः। शेषास्तिर्यग्-मनुष् देशेनेत्येकदेशेन पश्यन्ति । तत्र वाक्यावधारणविधेरिष्टतः प्रवृत्तेः शेषा एव देशतः पश्यन्ति, न तु शेषा देशत एवेति द्रष्टव्यम् , शेषासि र्यग्-मनुष्याः सर्वतो देशतश्च पश्यन्तीति भावः । अथवा पूर्वार्धमन्यथा व्याख्यायते-- नारक-देव-तीर्थङ्करा अवधेरबाह्या भवन्ती कोऽर्थः - अवधिज्ञानवन्त एवाऽमी भवन्ति, अवधिज्ञानं नियमेन तेषां भवतीत्यर्थः । तत्र किममी तेनावधिना सर्वतः पश्यनि देशतो वा ?, इति संशये सत्याह- 'पासंति' इत्याद्युत्तरार्धम् । अस्य व्याख्या तथैव ॥ इति नियुक्तिगाथार्थः ॥ ७६६ ॥
अथ प्रथमं व्याख्यानं तावद् भाष्यकारोऽप्याह
ओहिणाणक्खेत्तेब्भंतरगा होंति नारयाईया । सव्वदिसोऽवहिविसओ तेसिं दीवप्पभोवम्मो ॥ ७६७ ॥ उक्तार्थैव ॥ ७६७॥
चालना-प्रत्यवस्थाने पाह- .. अभिंतर त्ति भणिए भण्णइ पासंति सव्वओ कीस ? । ओयइ जमसंतयदिसो अंतो वि ठिओ न सम्बत्तो ॥७६
नववधेरबाह्या भवन्ति, इत्यवध्युपलब्धक्षेत्रस्याभ्यन्तरे नारकादयो वर्तन्त इति प्रथमपले व्याख्यातम् । एवं चोक्ते सां 'एश्यन्ति सर्वतः' इति किमर्थ भण्यते ?; ये ह्यवधिप्रकाशितक्षेत्रस्य मध्ये वर्तन्ते, ते सर्वतः पश्यन्त्येव, इति गतार्थत्वादतिरिच्यत ए. दमिति पराभिप्रायः । अत्र मूरिराह- 'ओयईत्यादि संतता निरन्तरालाः सर्वा दिग्-विदिग्लक्षणा दिशः प्रकाशविषयभूता यस्य ऽवधेरसौ संततदिकोऽवधिरबाह्यावधिरित्यर्थः, न विद्यते संततदिकोऽवधिर्यस्याऽसावसंततदिक्कोऽवधिमान् वाह्यावधियुक्तःसाध्वादि त्यर्थः । अयं यस्माद् 'न ओयइ त्ति' न पश्यति, कथम् ?, सर्वतः । कथंभूतः सन् १, इत्याह- अवधिद्योतितक्षेत्रस्याऽन्तमध्ये स्थितः, तस्मात् कर्तव्यं 'पासंति सबओ खलु' इति । इदमुक्तं भवति- 'फंड्डोही वाऽहवाऽसंबद्धो' इत्यनेन ग्रन्थेन यः प्राक् प्रतिपादि
१ अपधिज्ञानक्षेत्राभ्यन्तरका भवन्ति नारकादिकाः । सर्वदिक्कोऽवधिविषयस्तेषां दीपप्रभौपम्यः ॥ ७६७ ॥ २ क.ग. 'त्तभित'। ३ अभ्यन्तर इति भणिते भण्यते पश्यन्ति सर्वतः कस्मात् । पश्यति यदसंततदिकोऽन्तरपि स्थितो न सर्वतः॥७६०॥ ४ क.ग. "किंभू'। ५ गाथा ७६६।६ गाथा ७६
For Private and Personal Use Only