________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
106 विशेषा० स मानसिकः, इत्येवं तनुयोग एवैक उपाधिभेदात् त्रिधा विभक्त इति। एतावन्मात्रभेदेन त्रयोऽप्यमी योगा व्यवझियन्ते । परमार्थतस्तु एक एव सर्वत्र कायिको योग इति ॥ ३५९ ।।
तथाच प्रमाणयन्ति
तणुजोगो चिय मण-वइजोगा कारण वव्वगहणाओ।आणापाणे व्व, न चे, तओ वि जोगतरं होज्जा ॥ ३६० ॥ तनुयोग एष मनो-धाग्योगी- तदन्तर्गताषेवैताबिया, इयं प्रतिज्ञा कायेनैव तद्रव्यग्रहणादिति हेतुः, माणा-ऽपानवदिति राष्टा मत पथा कायेन द्रव्यग्रहणात् माणा-ऽपानव्यापार: कायिकयोगा न भियते, एवं मनो-पाग्योगावपीति भावः । न वेदेष-मचेल स्वया माणा-पानव्यापारस्तनुयोगतया-ऽभ्युपगम्यते, तर्हि तकोऽपि सोऽपि माणा-ऽपानण्यापारो योगान्तरं स्यात्, ततो योगचतुष्टयमसन अनिष्ट चैतत्, तस्मात् कायिकयोग एषाध्यमिति ॥ ३६० ॥ अत्र पर माह
"तुल्ले तणुजोगत्ते कीस व जोगंतरं तओन कओ। मण-वइजोगा व कया, भण्णइ ववहारसिद्धत्थं ॥३६१॥
ननु त्वदुक्तयुक्त्यैव सर्वेषां तुल्ये तनुयोगत्वे मनो-वाग्योगवत् किमिति तकोऽसौ माणा-पानव्यापारः कायिकयोगाद योगान्तर न कृतः, किमिति चतुर्थो योग न कृतः ? इत्यर्थः । अथ नैवं क्रियते, तर्हि तुल्येऽपि तनुयोगत्वे मनो-वाग्योगी काययोगात् किमिति पृथक् कृतौ । तस्मात् तनुयोगत्वस्य सर्वत्र तुल्यत्वादेक एव काययोगः क्रियताम् , उपाधिभेदेन तु चत्वारो वा योगाः क्रियन्ताम्।
पक्षपातमात्रमेव स्यात.न यक्तिः, इति भावः ॥ अत्रोत्तरमाह-'भण्णइत्यादि मण्यतेऽत्रोत्तरम। किं तत?, इत्याहव्यवहारस्य लोक-लोकोत्तररूढस्य सिद्ध्यर्थं प्रसिद्धिनिमित्तं मनो-पाग्योगावेव पृथक् कृतौ, न प्राणा-पानयोग इति ॥ ३६१ ॥ व्यवहारोऽपि किमितीत्थं प्रवृत्तः १, इत्याहकायकिरियाइरित्तं नोणा-पाणफलं जह बईए। दीसइ मणसो य फुडं तणुजोगभंतरो तो सो ॥ ३६२ ॥
तनुयोग एवं मनो-वाग्योगी कायेम द्रव्यग्रहणात् । मामा-ऽपानाविष, न चेत्, सकोऽपि योगान्तरं भवेत् ॥ ३६०॥२ झ. 'णु व्व' क.ग. 'ष' ३ तुल्ये तनुयोगत्वे कस्माद् वा योगान्तरं सको म कृतः । मनो-वाग्योगी वा कृती, भण्यते व्यवहारसियर्थम् ॥१६॥
. कायक्रियातिरिक्तं नाना-पानफलं यथा पाचः । श्यले समसब स्फुट तनुयोगाभ्यन्तरस्ततः सः ॥ ३२ ॥ ५ क. 'गाणा' । कायक्रिया कायव्यापार, तदतिरिक्त तदभ्यधिक प्राणा-अनफल न किमपि श्यते, यया वाची मनसश्च स्फुटं तद् दृश्यते इदमुक्तं भवति- यथा पाच: स्वाध्यायविधान-परमत्यायनादिक, मनसश्च धर्मध्यानादिक विशिष्ट स्फुट कायक्रियातिरिक्त फल मुपलभ्यते, नैवं प्राणा-पानयोः, इति तनुयोगाभ्यन्तरवयैवाऽसौ माणा-ऽपानव्यापारो व्यवाहियते, न पृथक् । न च वक्तव्यम्- 'जी वत्यसौ' इति प्रतीतिजननादिकं प्राणा-पानफलमप्युपलभ्यत एवेति एवंभूतस्य प्रयोजनमात्रस्य सर्वत्र विद्यमानत्वाद् धावन-वल्गना दिव्यापारस्थाऽपि पृथग्योगत्वप्रसङ्गात् । तस्माद् विशिष्टव्यवहाराङ्गभूतपरमत्यायनादिफलत्वाद् वाग्-मनोयोगावेव पृथक् कृती, प्राणा-ऽपानयोग इति ॥ ३६२॥
तदेवं तमुयोगो वाग्निसर्गविपये ब्यामियमाणो वाग्योगः, मनमे तु व्याप्रियमाणो मनोयोग वाग्विषयो योगो वाग्योगा मनोविषयो योगो मनोयोग इति कृत्वा । इत्येवं 'तनुयोगविशेषावेव बाग मनोयोगौ' इत्येतद् दर्शितम् । अथवा 'स्वतन्त्रावेवैती' हा दर्शयबाह
अहवा तणुजोगाहिअवइदव्वसमूहजीववावारो। सो वइजोगो भण्णइ वाया निसिरिज्जए तेणं ॥३६३॥ तह तणुवावाराहिअमणदब्वसमूहजीववावारो । सो मणजोगो भण्णइ मण्णइ नेयं जओ तेणं ॥ ३६४ ॥
अथवा तनुयोगेन कायव्यापारेणाऽऽहतो गृहीतो योऽसौ वाग्व्य समूहस्तेन सहकारिकारणभूतेन तनिसर्गार्थ जीवस्य व्या पारः स वाग्योगो भण्यते, वाचा सहकारिकारणभूतया जीवस्य योगो बायोग इति कृत्वा । किं पुनस्तेन क्रियते ?, इत्याह- से । वाक् तेन जीवव्यापारेण निसृज्यते परमत्यायनार्थमुच्यत इति ॥ तथा, समुषापारेणाऽऽहतो योऽसौ मनोद्रव्यसमूहस्तेन सहकारिका रणभूतेन वस्तुचिन्तनाय योऽसौ जीवस्य व्यापारः स मनोयोगो भण्यते, मनसा सहकारिकारणभूतेन जीवस्य योगो मनोयोग इति व्युत्पत्तेः । कुतः पुनरयं मनोयोगः १, इत्याह- यतस्तेन ज्ञेयं जिनमूर्त्यादिक मन्यते चिन्त्यते, अतस्तस्य मनोयोगत्वमिति ॥
___ तदेवमत्र पक्षे वाग्द्रव्यनिसर्गादिकाले तनोापारः समपि न विवक्षितः, किन्तु वाग्-मनोद्रव्यसचिवस्य जीवस्य, इति स्वतन्त्रावेव वाग्-मनोयोगी, न तु तनुयोगविशेषभूताविति भावः । आना-ऽपानद्रव्यसाचिव्यात् तन्मोचने जन्तोस्तद्योगोऽपि स्वतन्त्र प्रथक माप्नोति, इति चेद । न, 'भण्णइ बबहारसिद्धत्थं' इत्यादिना प्रतिविहितत्वात || इति गाथानवकार्थः ॥ ३६३॥ ३६४ ॥
अथवा तनुयोगाऽऽरतवारद्रव्यसमूहजीवव्यापारः । स पाग्योगो भण्यते वाचा निसृज्यते सेन ॥३५॥+हती-दि.द.।। __ .तथा तनुव्यापाराऽऽइतवारद्रव्यसमूहजीवव्यापारः । स मनोयोगो मण्यते मन्यते ज्ञेयं यतस्तेन ॥ ३१॥ २ गाथा ३६१।।
For Private and Personal Use Only