________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
191 विशेषा०
_ 'कवलीत्यादि' केवलिनश्च प्रसिद्धाः । मनःपर्यायज्ञानिग्रहणेन चेह विपुलपतिरूपं मनःपर्यायज्ञानं गृह्यते; ऋजुमतिरूपस्य तस्य प्रागपि गृहीतत्वात् । तत्र विपुलं बहुविशेषसंख्योपेतं वस्तु मन्यते गृह्णातीति विपुलमतिः, पर्यायशतोपेतं चिन्तनीयघटादिवस्तु-विशेषग्राहिणी मतिर्विपुलमतिरित्यर्थः। आह- ननु सामान्येनैव मनःपर्यायशानमेकमेव किं न गृहीतम् , तेनैकेनापि गृहीतेन तदन्तर्गतर्जुमतिविपुलमतिविशेषट्यसंग्रहसिद्धेः । अथ विशेषद्वयमिदं पृथग् गृहीतं तथापि व्यस्तं किमित्युपात्तम् , एकस्मिन्नेव स्थाने एतदुपादानस्य युज्यमानत्वात् १ । सत्यम् , किन्तु कुतश्चिदतिशयज्ञानिदृष्टविचित्रकारणाद् विचित्रा भगवतः सूत्रस्य विरचनप्रवृत्तिरित्यमेर्यमिदमिति । पूर्वाणि धारयन्तीति पूर्वधरा दश-चतुर्दशपूर्वविदः, केवलित्व-मनःपर्यायज्ञानित्व-पूर्वधरत्वानां च ऋद्धित्वं प्रतीतमेव, देवेन्द्राणामपि पूज्यत्वादिति । अईत्-चक्रवर्ति-बलदेव-वासुदेवानामपि ऋद्धिमत्त्वं विख्यातमेव ॥ इति नियुक्तिगाथाद्वयार्थः ॥ ७७९ ॥७८० ॥
अर्थतव्याख्यानार्थ भाष्यकारः माह
संफुरिसणमामोसो मुत्त-पुरीसाण विप्पुसो विप्पो । अन्ने विडि त्ति विठ्ठा भासंति य प त्ति पासवण||७८१|| एए अन्ने य बहू जेसि सव्वे य सुरभओऽवयवा । रोगोवसमसमत्था ते होंति तओसहिपत्ता ॥७८२॥ जो सुणइ सव्वओ मुणइ सव्वविसए व सव्वसोएहिं । सुणइ बहुए व सद्दे भिन्ने संभिन्नसोओ सो ॥७८३॥ रिजु सामण्णं तमत्तगाहिणी रिजुमई मणोनाणं । पायं विसेसविमुहं घडमेत्तं चिंतियं मुणए ॥७८४॥ विउलं वत्थुविसेसणमाणं तग्गाहिणी मई विउला । चिंतियमणुसरइ घडं पसंगओ पज्जवसएहिं ॥७८५॥
अइसयचरणसमत्था जंघा-विजाहिं चारणा मुणओ । जंघाहिं जाइ पढमो नीसं काउं रविकरे वि ॥७८६॥ क.ग. 'त्यानं भा'। २ संस्पर्शनमामों मूत्र-पुरीषयोर्विगुड् विद् । अन्ये विद्धिति विष्ठा भाषन्ते च प्रेति प्रस्त्रवणम् ॥ ७॥+हिपत्ता-1
एवावन्ये च बहवो येषां सर्वे च सुरभयोऽवयवाः। रोगोपशमसमर्थास्ते भवन्ति तदौषधिप्राप्ताः ॥ ७४२॥ यः शृणोति सर्वतो जानाति सर्व विषयान् वा सर्वश्रोतोभिः । शृणोति बहुकान् वा शब्दान् भिवान् संभिन्न श्रोताः सः॥७८३ ॥ करश सामान्य सम्मानमाहिणी पाजुमत्तिर्मनोज्ञानम् । प्रायो विशेषविमुखं घटमा चिन्तितं जानाति ॥ ७४४ ॥ विपुलं वस्तुविशेषमानं तमाहिणी मतिर्षिपुला । चिन्तितमनुसरति घट प्रसंगतः पर्यवशतैः ॥४५॥
अतिशयचरणसमर्था जहा-विचाभ्यां चारणा मुनयः । जाभ्यां याति प्रथमो निश्नां कृत्वा रविकरेपि ॥ ७० ॥ ऐगुप्पाएण गओ रुयगवरमिओ तओ पडिनियत्तो । बीएणं नंदिस्सरमिहं तओ एइ तइएणं ॥ ७८७ ॥ पढमेण पंडगवणं बीओप्पाएण नंदणं एइ । तइओप्पाएण तओ इह, जंघाचारणो होइ ॥ ७८८ ॥ पढमेण माणुसोत्तरनगं स नंदिस्सरं तु बिइएण । एइ तओ तइएणं कयचेइयवंदणो इहइं ॥ ७८९ ॥ पढमेण नंदणवणे बीओप्पाएण पंडगवणम्मि । एइ इहं तइएणं जो विजाचारणो होइ ॥ ७९० ॥ आसी दाढा तग्गयमहाविसासीविसा दुविहभेया । ते कम्म-जाइभेएणणेगहा-चउविहविगप्पा ॥ ७९१ ॥ मणनाणिग्गहणेणं विउलमई केवली चउब्भेओ । सम्मत्त-नाण-दसण-चरणेहिं खयप्पसूएहिं ॥ ७९२ ॥
ओहिन्नाणावसरे मणपज्जव-केवलाण किं गहणं ? । लद्धिपसंगेण कयं गहणं जह सेसलहीणं ॥ ७९३ ॥
एतास्त्रयोदशीपि गाथा पायो व्याख्यातार्थाः, सुबोधार्थाश्च । नवरं प्रथमगाथायामामौषधि-विमुडौषधिस्वरूपं व्याख्यातम् द्वितीयगाथायां तु खेल-जल्ल-सर्वौषधिखरूपं विकृतम्, तत्र 'एए त्ति' एतौ विड्-मूत्रावयवौ, 'अन्ने यत्ति' अन्ये च खेल-जल्ल-केश-नखा दयो बहवः सर्वे च समुदिता अवयवा येषां साधूनां सुरभयो रोगोपशमसमर्थाश्च ते साधवो भवन्ति । कयंभूताः, इत्याह- 'तओ सहिपत्त ति' तेच ते औषधयश्च तदौषधयो विड्-मत्र-खेल-जल्ल-केश-नखाद्यौषधयः सर्वोषधयश्च ताः प्राप्तास्तदोषधिप्राप्ताः साधर्व भवन्तीत्यर्थः। तृतीयगाथायां तु संभिन्नश्रोतोऽभिधानार्थस्वरूपं निर्णीतम् । चतुर्थ-पञ्चमगाथाभ्यां तु ऋजुमति-विपुलमतिमनःपर्याय ज्ञानस्वरूपम् । निर्युक्तौ विपुलमतेरतनगाथायां व्यस्तोपादानेपि भाष्यकृता द्वयोरपि मनःपर्यायज्ञानावयवतया प्रत्यासन्नत्वाइजुमते
संस्पर्शनमामों मूत्र-परीयोववव सुरभयोऽवयवाः । रोगोपचाणोति बहुकान् चा शाश्वान जानाति ॥ ७८४ ॥
, एकोत्पादेन गतो रुचकवरमितस्ततः प्रतिनिवृत्तः । द्वितीयेन नन्दीश्वरमिह तत एति तृतीयेन ॥ ७८७ ॥ प्रथमेन पण्डकवनं द्वितीयोत्पातेन नन्दनमैति । तृतीयोत्पातेन तत इह, जसाचारणो भवति ॥ ४॥ प्रथमेन मानुषोत्तरनगं स नन्दीश्वरं तु द्वितीयेन । एति ततस्तृतीयेन कृतचैत्यवन्दन इह ॥ ७८९॥ प्रथमेन नन्दनवने द्वितीयोस्पातेन पण्डकवने । एतीह ततीयेम यो विद्याचारणो भवति ॥७९॥ भाशी दादा तद्गतमहाविषा आशीविषा द्विविधभेदाः । ते कर्म-जातिभेदेनाऽनेकधा-चतुर्विधविकल्पाः ॥ ७९ ॥ मनोज्ञानिग्रहणेन विपुलमत्तिः केवली चतुर्भेदः । सम्यक्त्व-ज्ञान-दर्शन-चारित्रैः क्षयप्रसूतैः ॥ ७९२ ॥ अपधिज्ञानावसरे मनापर्यव केवलयोः किं ग्रहणम् । । लब्धिप्रसङ्गन कृतं ग्रहण यथा शेषलब्धीनाम् ॥ ७९३ ॥ २ क.ग.'श गाथाः प्राग व्या
For Private and Personal Use Only