________________
Acharya Shri Kalassagarsur Gyanmandir
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
.
291
विशेषा० एतदेवाह भाष्यकार:पासंगियमाइतियं दारविहि त्ति विहि उ उबग्धाओ । अणुओगद्दारं पुण चउत्थमिट्ठ नयविहि त्ति ॥१३५१॥ सीसा-यरियपरिक्खा वक्खाणविहि त्ति कहणमजाया।सुत्तप्फासियजुत्ती सुत्ताणुगमोऽयमणुओगो ॥१३५२॥ गाथाद्वयपपि गतार्थम् ॥ १३५१ ॥ १३५२ ।। अथ प्रेरकः प्राहकिं पुण चउत्थदारं नयविहिमभिधाय तोऽणुओगोत्ति। चउदारासंगहिया वक्खाणविहि त्ति किंगहिया? ॥१३५३॥
नन्वनुयोगो व्याख्यानरूपत्वादनुगम एव, अत उपक्रमो निक्षेपानुगमो नय इत्यनुयोगद्वारोपन्यासक्रममाश्रित्य नयाना पूर्वमेवानुयोगोपन्यासो युज्यते । इति कथमिह चतुर्थद्वारवर्तिनो नयानभिधाय पश्चात् तृतीयद्वारवर्त्यनुगमरूपस्यानुयोगस्योपन्यासः कुतः। अपरश्न, चतुरनुयोगद्वारात्मकमेव शास्त्रं भवति । यश्चायमत्र व्याख्यानविधिरुपन्यस्तः स चतुर्णामनुयोगद्वाराणां मध्यादेकेनापि न संगृह्यते; तथाहि-न तावदयमुपक्रम-निक्षेप-नयेष्वन्तर्भवति, तल्लक्षणायोगात् । नाप्यनुगमे । अतोन व्याख्यानविधिः सूत्रानुगमरूपः, नापि मूत्रस्पर्शिकनियुक्त्यात्मकः, अतश्चतुरनुयोगद्वारासंगृहीत्वेनाऽप्रस्तुन्नात् कथमाकस्मिकोऽत्र व्याख्यानविधिहीतः! इति ॥ १३५३ ॥
अत्राचार्यदेशीयस्य कस्याप्युत्तरमुपदर्य, निराकृत्य च घटमानकं वकीयमुत्तरं सूरिराह
'बंधाणुलोमयाए केई नजओ तई कमेणं पि। तीरइ निबंधेउ जे तेणेयं बुद्धिपुन्य त्ति ॥ १३५४ ॥ केचिदाचार्यदेशीया मन्यन्ते- एवमेव बन्धानुलोम्यादनुयोगनयविधिविपर्ययः । एतच्च 'न जो तइत्ति' यतः क्रमेणापि निव
प्रासनिकमादिप्तिकं द्वारयिधिरिति विधिस्तूपोद्रातः । अनुयोगद्वारं पुनश्चतुर्थमिष्ठं मयविधिरिति ॥ ३५11 आ- .. शिष्या-ऽऽचार्यपरीक्षा व्याख्यानविधिरिति कथनमर्यादा । सूत्रस्पर्शिकयुक्तिः सूत्रानुगमोऽयमनुषोगः ॥ ५५॥ .कि पुनखानुहार मयविधिमभिधाय ततोऽनुयोग हति । चतुरासंगृहीती व्याख्यानविभिम कि गृहीतः ॥१५॥
धानुलोमतथा केचिद् म पतः सा क्रमेणापि । शक्यते निवन्द सेनेयं इतिपूर्वेति ॥ १५ ॥ न्धु प्रन्थितुं शक्यत एवाऽसौ गाथा, तयथा 'दारविही वक्खाणविहि अणुओंगो नयविही पति। तस्मात् बुद्धिपुर्विके विपर्ययरचना ।। १३५४ ॥
कथम् , इत्याह
अंतम्मि उ वण्णसिउ पुल्वमणुगमस्स जं नए भणइ । तं जाणावेइ समं वर्चति नयाणुओगो य॥१३५५॥
उपक्रमः, निक्षेपः, अनुगमः, नयाः, इत्यनुयोगद्वाराणामन्ते पूर्व नयानुपन्यस्य यदिदानीमनुगमस्यानुयोगस्य पूर्व प्रथम नयान मणति, तज्ञापयति भद्रबाहुखामी-- नया-ऽनुयोगी प्रतिसूत्र युगपदेव व्रजतः। न हि नाम नयैः शून्पः काप्यनुयोगोऽस्ति, यदि युगपद् नया-ऽनुगमौ गच्छतः, तर्खेतदुपन्यासोऽपि युगपदेवास्तु, इति चेत् । तदयुक्तम् , अशक्यत्वात् । तस्मादनुयोगद्वारेष्वनुगमस्यान्त उपन्यस्तानामपि नयानां यदिह तदादौ तद्भणनं तद योगपचगमनज्ञापनार्थमिति ॥ १३५५॥
अथ द्वितीयमेर्यस्य परिहारमाह- .
सुत्ताणुगमावसरे गुरु-सीसाणुग्गहोवएसत्यं । वक्खाणविहिं जंपइ मूलहाराणहिकयं पि ॥ १३५६ ॥
चतुर्यु मूलानुयोगदारेष्वनधिकृतमपि च- सेवनुक्तमपि च, व्याख्यानविधि मरिर्जस्पति । क ?, इत्याह-इह सूत्रानुगमावसरे- अनुयोगस्यादावित्यर्थः। किमर्थम् , इत्याह-गुरुश्च शिष्यश्च गुरु-शिष्यो, नयोरनुग्रहो गुरु-शिष्यानुग्रहःतदुपलक्षित उपदेशो गुरु-शिष्यानुग्रहोपदेशस्तदर्यम् । इदमुक्तं भवति-गुणवताऽऽचार्येण गुणवते शिष्याय समस्तगुणोपेतं सूत्र व्याख्येयम्, इत्येवं गुरुशिष्यानुग्रहार्थं व्याख्यानविधायुपदिष्टे सुव्याख्यान सुश्रवणं च शास्त्रं भवति, इति गुणमपेक्ष्यानुयोगद्वारासंगृहीतोऽपीह व्याख्यानविधिरुक्त इति ॥ १३५६ ॥ तदेवं व्याख्यान विधेरनधिकृतत्वमभ्युपगम्योक्तम् । यदिवा, तदेवासिद्धम् , इत्येतदाहअहवा साहिकय चिय वक्खाणंगं ति जं तओऽणुगमे । जं जं वक्खाणंगं तं तं सव्वं जओऽणुगमो ॥१३५७॥
वाविधिव्याख्यानविधिरनुयोगो भयविधिमेति । अन्ते तु वा म्यस्य पूर्वमनुगमस्य पद मयान् भणति । तज्ज्ञापयति समजतो भयोऽनुयोगमा ११५५॥
सूत्रानुगमावसरे गुरु-शिष्यानुग्रहोपदेशार्यम् । व्याख्यानविधि जल्पति मूलद्वारानधिकृतमपि ॥ १३५॥ " अथवा सोऽधिकृत एवं व्याख्यानाशामिति यत् सतोऽनुगमे । यद् यद् व्याख्यानाचं तत् तत् सर्व यतोऽनुगमः ॥ १३५०॥
For Private and Personal Use Only