________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsun Gyanmandir
290 विशेषा०
बाहिं जहा तहतो संभिन्नं सव्वपज्जवेहिं वा । अत्त-परनिव्विसेसं स-परपज्जायओ वा वि ॥ १३४३ ॥
यथा. पहिस्तथाऽन्तश्चेति साभिन्नम् । अथवा, सर्वपर्यायैः संकर्णि व्यास संभिन्नम् । यदिवा, यथाऽऽस्मानं जानाति तथा परमपि, यथा पर तथात्मानमपि निर्विशेष जानाति, इत्येवं ख-परनिर्विशेष संभित्र, स्व-परपर्यायैर्वा युक्तं सभित्रमिति ॥ १३४॥
अथवा--
संभिन्नग्गहणेणं व दवमिह सकाल-पज्जवं गहियं । लोगालोगं सव्वं ति सबओ खित्तपरिमाणं ॥१३४४॥
संभिन्नग्रहणेनेह सकाल-पर्यायं द्रव्यं गृह्यते, कालच पर्यायाश्च काल-पर्यायाः, सह तैर्वर्तत इति सकाल-पर्यायं संधिवम्। 'लो. कालोकं च सर्वतः सर्वम्' इत्यनेन क्षेत्रपरिमाणं गृहीतम् । एतावदेव च झेयं यद् द्रव्यादिचतुष्टयामिति ॥ १३४४ ॥ .. तच पश्यन् किम् , इत्याह
'तं पासंतो भूयाइं जं न पासइ तओ तयं नस्थि । पंचत्थिकायपजयमाणं नेयं अओऽभिहियं ॥१३४५॥
तच द्रव्यादि चतुर्विध ज्ञेयं पश्यंस्तकोऽसौ केवली भूतादिकालविशिष्टं तत् किमपि वस्तु नास्ति यत् न पश्यति । इतः, इत्याहयतो यस्मात् पश्चास्तिकापपर्यायराशिपमाणमेव ज्ञेयमागमेऽभिहितम् , नान्यत् । एतच्च द्रव्यादिचतुष्टयं न सहीतयेवेति भावः ॥१३४५॥
तदेवमियता ग्रन्थेन किमुक्तं भवति', इत्याह
तैव-नियम-नाणरुक्खं आरूढो जं जिणो अमियवाणी । एत्तो स परंपरओ एत्तो जिणपवयणुप्पत्ती ॥१३४६॥
तदेवमियता ग्रन्थेनाऽयं स जिनोऽमितज्ञानी प्रोक्तः । यः किम् , इत्याह- यस्तषो-नियम-ज्ञानवृक्षपारूढो ज्ञानवृष्टिं पुश्चति प्राग निर्दिष्टः । एतस्माच्च स मागुक्तो भावपरम्परकः- एतस्मादेव चाचार्यपारम्पर्येण सामायिकादि श्रुतमायातमित्यर्थः । एतस्माच जिनप्रवचनोत्पत्तिरिति ॥ १३४६ ॥
बहिर्यथा तथाऽन्तः संभिक्ष सर्वपर्यवेर्वा । आत्म परनिविशेष स्व-परपर्यायतो वापि ॥ १३॥ २ संभिन्नग्रहणेन वा द्रध्यमिह सकाल-पर्यवं गृहीतम् । लोकालोकं सर्वमिति सर्वतः क्षेत्रपरिमाणम् ॥ १rn. तत् पश्यन् भूतादि पद न पश्यति सकस्तदु नास्ति । पञ्चास्तिकायपर्ययमानं ज्ञेयं यतोऽभिहितम् ॥ १५॥
तपो-नियम-जानवृक्षमारूदो यरिजनोऽमितजानी । इतः स परम्परक इनो जिनमवचनोत्पतिः ॥१५ अथोपसंहारपूर्वकं प्रकृतं स्मरयन्नाह
'निज्जुत्तिसमुत्थाणप्पसंगओ जाव पवयणुप्पत्ती । पासंगियं गयमियं वुच्छामि अओ उवग्घायं ॥१३४७॥
तदेवं सामायिकनियुक्तिसमुत्थानप्रसङ्गतः 'तेव-नियम-नाणरुक्खं आरूढो केवली अमियनाणी' इत्यादेरारभ्यंदानी जिनप्रवचनोत्पत्तिं यावत् प्रासङ्गिकमेवेदं गतम् । अतः प्रकृतमुपोद्धात प्राक्पतिज्ञातं वक्ष्यामीति ।। १३४७ ॥
परं प्रस्तुतोऽपि तिष्ठत्वद्यापि तावदुपोद्वातः । कुतः, इत्याह
अच्छउ तावुग्धाओ का पुण जिणप्पवयणप्पसूइ त्ति । तं कित्तियाभिहाणं पवयणमिह को विभागो सो?॥१३४८॥
एयं पसंगसेसं बुत्तुमुवग्यायवित्थरं वोच्छं । तो सेसद्दाराई कमेण तस्संगहो चेमो ॥ १३४९ ॥
तिष्ठतु तावदुपोद्धातः, केयं जिनप्रवचनोत्पत्तिः १, तद्वा जिनप्रवचनं कियदभिधानम् ?, को वाऽभिधानविभागः स तस्य पर• चनस्य ? इति विनेयप्रश्नमाशङ्कच, एतज्जिनप्रवचनोत्पत्ति-प्रवचनैकार्थिकता-तद्विभागलक्षणं तृतीयं प्रसङ्गशेषमुक्त्वाऽभिधाय ततः 'उद्देसे निदेसे य निग्गमे' इत्यादिद्वारविध्युपन्यासेनोपोद्वातविस्तरं वक्ष्यामि । ततश्च 'नेयविही वयखाणविही य अणुओगो' इत्येतानि विशेषद्वाराणि क्रमेण वक्ष्यामि । एतस्य च भणनीयत्वेन प्रतिज्ञातस्यायं वक्ष्यमाणः संग्रहो मन्तव्यः ।। इति गाथसप्तकार्थः॥१३४८॥१३४१॥
का संग्रहः १, इत्याह
"जिणपवयणउप्पत्ती पवयणएगठिया विभागोय। दारविही य नयविही वक्खाणविही य अणुओगो॥१३५०॥
इह जिनमवचनोत्पत्तिः, प्रवचनैकार्थिकानि, एकार्थिकविभागश्च, इत्येतत् त्रितयमपि तावत् प्रसङ्गशेषद्वाराण्युद्देश-निर्देशादीनि तेषां विधान प्ररूपणं विधिरविधिः, अयं तूपोद्धातः, नयविधिस्तूपक्रमादीनां मूलानुयोगद्वाराणां चतुर्थमनुयोगद्वारम् , शिष्यांऽऽचार्यपरीक्षाभिधानं तु व्याख्यानविधिः, अनुयोगस्तु सूत्रस्पर्शिकनियुक्ति, सूत्रानुगमश्च ॥ इति नियुक्तिसंग्रहगाथार्थः ॥ १३५० ॥
नियुक्तिसमुत्थानप्रसङ्गतो यावत् प्रवचनोत्पत्तिः। प्रासङ्गिकं गतमिदं वक्ष्यामि अत उपोदातम् ॥॥ २ गाथा १०१४। । ३ तिष्ठतु सावदुपोद्धातः का पुनर्जिनप्रवचनप्रसूतिरिति ।। तत् कियदभिधानं प्रवचनमिह को विभागः सः॥१८॥ शेष-1
एतं प्रसङ्गशेषमुक्रवोपोदातविस्तरं वक्ष्यामि । ततः शेषद्वाराणि क्रमेण तसंग्रहवायम् ॥ १९॥ ४ गाथा ९७३ । ५ गाथा १३५०। जिनप्रवचनोत्पत्तिः प्रवचनकार्षिता विभागश्च । द्वारविधिश्वनयविधिव्याख्यानविधिनानुयोगः ॥१५॥
For Private and Personal Use Only