________________
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
292 विशेषा
अथवा, स व्याख्यानविधिरधिकृत एवेह द्रष्टव्यः 'सा' इति प्राकृतत्वात् स्त्रीलिङ्गनिर्देशः । कथं पुनरसाविहाधिकृतः, इत्याह-'यद् यस्माद् व्याख्यानाङ्गमिति, ततस्तस्मादनुगमेऽधिक्रियत इति प्रक्रमः । यदि नाम व्याख्यानाङ्गमसौ, तथापि कथमनुगमेऽन्तर्भवति', इत्याह- यद् यद् व्याख्याना, तत् तद् यस्मादनुगमः, तत्कारणत्वात् , व्याख्यानाङ्गं च व्याख्यानविधिः, तस्मादनु गमेन्तर्भवतीति ॥ १३५७ ॥
व्याख्यानाङ्गत्वमेवाऽस्य भावयितुमाह.सुत्ताणुगमाईए वक्खाणविही जओ तदंगं सा | जं च सुयावसरे चिय सफलाइं गवाइनायाई ॥१३५८॥ .. यतश्च सूत्रानुगमस्यादौ प्रथमं व्याख्यानविधिः 'तीर्थकर-गणधरैरुक्तः' इति शेषः, तथा चेहापि व्याख्याविधान पूर्वमुक्तम्--
सुत्तं पयं पयत्थो संभवओ विग्गहो वियारो य । दूसियसिद्धी नयमयविसेसओ नेयमणुसुसं ॥१॥ . यत्तदोनित्याभिसंबन्धात् , तस्माद् व्याख्यानाङ्गमसौ। यच्च यस्मात् श्रुतावसर एव सूत्रानुगमप्रस्ताव एव 'गोणी चंदणकथा नेटीउ सावए पहिरगोहे' इत्यादिनाऽत्रैवानन्तरं वक्ष्यमाणानि व्याख्यानविधिगतानि गवायुदाहरणानि सफलानि भवन्ति, नाम्यया । इदयुक्त भवति-सूत्रव्याख्यानविधिविषयाण्येव हि गवाघुदाहरणानि वक्ष्यन्ते, तानि च सफलानि तदा भवन्ति यदा व्याख्यानविषिरनुगयाइमेव भवति । तदहिभूतत्वे तु तस्य तानि निरालम्बनान्येव स्युरिति ॥ १३५८ ॥
__ अत्र प्रेरका माह. जेइ साणुगमंगं चिय दारविहीए तओ किमाईए । उयारेउं भन्नइ उक्कमकरणे गुणो को णु १ ॥१३५९॥
- यदि स व्याख्यानविधिरनुगमागमेवेष्यते, तर्खग्रतोऽनुगमादेरवतार्याऽऽकृष्य किमिति 'देसे निदेसे य निग्गमे इत्यादिवक्ष्यमाणद्वारविधेरादौ समानीय भण्यते- 'गोणी चंदनकथा' इत्यादिना किमिति द्वारविध्यादौ मणिष्यते ? इत्यर्थः । यदैव बने भूत्र व्याख्यास्यते तदेव तर्हि व्याख्यानविधिः 'गोणी चंदनकथा'.इत्यादिर्वक्तुमुचिता, किमिति 'उसे निरसे य इत्यादिरविधिरोगेष प्रस्तुतस्थाने निर्दिष्टः, इति भावः । को वेवमुत्क्रमकरणे गुणलाभ:-न कश्चिदित्यर्थः ॥ १३५९॥
, पत्रानुगमावी व्याख्यानविधिर्यतस्तवनं सः । यच भुतावसर एवं सकलानि गवादिशातानि ॥ १॥५४॥ २ गाथा १.०१।३ गाथा १४३५॥
यदि सोऽनुगमाझमेव द्वारविधी ततः किमादी अवतार्थ भण्यते रकमकरणे गुणः को सु ॥५९॥ ५ माथा ९०३ । अत्रोत्तरमाह
दारविही वि महत्था तत्थ वि वक्वाणविहिविवज्जासो । मा होज्ज तदाईए वक्खाणविहिं निरुवेइ ॥१३६०॥
द्वारविधिरपि सूत्रबद् बहुवृत्तान्तः कल्याणहेतुः, इत्यतस्तत्रापि व्याख्यान विधिविपर्ययोऽविधिव्याख्यानं मा भूत । अतो 'दारविही य नयविही वखाणविही य अणुओगो' इत्येवं संग्रहगाथायामनुयोगादौ निर्दिष्टोऽपि ततोऽवतार्य तदादौ द्वारनिध्यादौ व्याख्यानविधि निरूपयति ।। १३६०॥
. द्वारविध्यादौ निर्दिष्टस्य व्याख्यानविधेय॑क्ततरगुणदर्शनार्थमेवाह-- एत्थेव गुरू सीसं सीसो य गुरुं परिच्छिउं पन्छा । वोच्छिइ सोच्छिइ व सुहं मोच्छिइ व सुदिट्ठपेयालो॥१३६१॥ . 'एत्थेव ति' अत्रैव द्वारविध्यादौ निर्दिष्ट व्याख्यानविधि श्रुत्वा 'सुदिपेयालो त्ति' सुदृष्टव्याख्यानविधिविचारो गुरुः शिष्यम् , शिष्यो वा गुरुं परीक्ष्य पश्चाद् गुणवते शिष्याय द्वारविधेरप्यर्थ सुखेनैव वक्ष्यति गुरुः, गुणवदाचार्यान्तिके श्रोष्यति का शिष्यः, मोक्ष्यति वा त्यक्ष्यति वा दोषवन्तं शिष्यं गुरुः, गुरुं वा तद्वन्तं शिष्यः, इति गुणमपेक्ष्य द्वारविध्यादौ व्याख्यानविधिनिर्दिष्ट इति ॥ १३६१ ॥ - अत्र प्रेरकः प्राह
साणुगमंग पि इहं जइ भन्नइ किं न कीरइ इहेव १ । दाएइ पयत्तयरं वक्खाणविही य सुत्तम्मि ॥ १३६२ ॥
ननु यद्यनुगमागमपि सन् गुणापेक्षया व्याख्यान विधिरिह शारविधेरादौ भण्यते, न तु सूत्रानुगमादौ, तहि जिणपवयणउप्पत्ती' इत्यादिसंग्रहगाथायामपीहेब द्वारविधेरादौ किन क्रियते-किं नोपादीयते, येन वैक्खाणविही य अणुओगो' इत्येवमनुगमादौ निर्दिष्टः । अत्रोत्तरमाह-संग्रहगाथायामित्थमुपन्यासं कुर्वनेतद् दर्शयति । किम् , इत्याह- प्रयवतरं यथा भवत्येवं मूत्रानुगमे व्याख्यानविधिरन्वेषणीय एव । यद्यपि हि द्वारविधौ कथमप्यसौ न जायते तथापि सूत्रानुगमावसरे गुणवदाचार्य-शिष्यपरिग्रहादिको विधिरवश्यमेव कर्तव्यः, इति संग्रहगाथायामनुगमादौ व्याख्यानविधिरुपात इति भावः ॥ १३६२ ॥
द्वारविधिरपि महास्तत्रापि व्याख्यानविधिविपर्यासः । मा भूत् तदादी व्याख्यानविधि निरूपयति ॥ १०॥ १गाथा १३५० । ३ अग्रेव गुरुः शियं शिष्यश्च गुरुं परीक्ष्य पश्चात् । वक्ष्यति श्रोष्यति वा सुखं मोक्ष्यति वा सुरएविचारः ॥ १३॥ * सोऽनगमाङ्गमापीह यदि भगवते किं न क्रियत इहैव । दर्शयति प्रयत्नतरं व्याख्यानविधिश्च सूत्रे ॥ १३६२ ॥
For Private and Personal Use Only