________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-293
বিষবা अन्ये त्वाचक्षते । किम् ?, इत्याह
अणुओगाइविभागे वक्खाणविही वि तप्पसंगेण । जंपंति केइ तेसिं वुत्तुं सोउं व को जोग्गो ? ॥१३६३॥ संगहगाहाए पुणो अणुओगाईए बिति दाएंता।जो वन्निओऽणुओगो सोऽयं स विही जदत्थं ति॥ १३६४ ॥
इह कोचिन पुनरेवं जल्पन्ति । किम् !, इत्युच्यते- अणुओगो य निओगो भास-विभासा य वत्तियं चेव' इत्यादिना ग्रन्थेनाऽनुयोग-नियोग-भाषादीनां विभागविशेषेऽभिधास्यमाने व्याख्यानविधिरपि तत्प्रसङ्गेन द्वारविधेरले संग्रहगाथायामुक्तोऽपि पूर्वमेव निर्दिष्टः । किमर्थम् ?, इत्याह- तेषामप्यनुयोग-नियोग-भाषादीनां वक्तुं श्रोतुं वा को योग्यः, इति परिज्ञानार्थम् । "जिणपवयणउप्पत्ती' इत्यादिसंग्रहगाथायां पुनः 'वैवखाणविही य अणुओगो' इत्येवमनुयोगस्यादौ द्वारविधेस्त्वग्रतो व्याख्यानविधिमुपदर्शयन्त एतद् अवते यदुत- योऽनुयोगादिविभागावसरे द्वारविधेः पूर्वमनुयोगो वर्णितः, सोऽयं संग्रहगाथान्ते । अयमत्र भावा- "जिणपवयण' इत्यादिसं. ग्रहगाथाय प्रथमं द्वारविधिः, ततो व्याख्यानविधिः, ततोऽनुयोग उक्त इति, ततः प्रवचनैकार्थिकद्वारव्याख्यायो 'अणुओगो य नियोगी' इत्यादिगाथयाऽनुयोग उक्तः, ततो 'गोणी चंदण' इत्यादिना स्वरूपतो व्याख्यानविधिः, ततो 'देसे निइसे' इत्यादिद्वारविधिः, ततोऽपि सूत्रानुयोगः, इत्ययं क्रमः। अत्र च यथा द्वारविधेः पूर्व स्वरूएतो व्याख्यानविधिरुक्ता, एवं यदि संग्रहगाथायामपि द्वारविधेः पूर्व नामतोऽप्युच्येत तदा कस्याऽप्येवं संशयः स्यात- संग्रहगाथान्तोक्तानुयोगदारविध्यनन्तरोक्तमूत्रानुयोगयोस्तावदेकत्वं सुबोधम, संग्रहगाथान्तोक्तानुयोगव्याख्यानरूपत्वात् मूत्रानुयोगस्य, किन्तु प्रवचनेकाथिकव्याख्यावसरे अणुओगो य निओगो' इत्यत्र योऽनुयोग उक्तः स संग्रहगाथान्तोक्तानुयोगादयोऽनन्यो वा इति । यदातु संग्रहगाथायामनुयोगमत्यासमगव विधिरुच्यते, सदैस निधीयतेयस्य अणुओगो य निओगो' इति गाथान्तोक्तानुयोगस्य निमित्तं द्वारबिधिरता, संग्रहगाधान्तोक्तानुयोगोऽपि स एवेति निर्दिष्ट यदर्थ स व्याख्यानविधिर विधेः पूर्व स्वरूपत उक्तः, अत्र तु संग्रहगाथायामनुयोगस्यादी नाममात्रेणैवोक्त इति ॥१३६।।१३६॥
तदेवं चालना-प्रत्यवस्थाने विधाय प्रस्तुत जिणपवयणउष्पत्ती' इत्यादिगाथाव्याख्याशेष, वक्ष्यमाणगाथाप्रस्तावना चाह
अनुयोगादिविभागे व्यायानविधिरणि तत्प्रसनन । जल्पन्ति केचित तयोर्दकुं श्रोतुं वा को योग्यः ॥३३॥ संग्रहगाधायां पुनरमुयोगादी घुयन्ति दर्शयन्तः । यो वर्णितोऽनुयोगः सोऽयं स विधिर्यदर्थमिति ॥ १३६५॥ १ गाथा १३८५ । ३ गाथा १३५० । ४ गाथा १४३५ । ५ गाथ। ९५३ । सुयमिह जिणपवयणं तस्सुप्पत्ती पसंगओऽभिहिया। जिण-गणहरवयणाओ इमाइं तरसाभिहाणाई॥१३६५॥
यदुक्तम्- 'केयं जिनप्रवचनोत्पत्तिः " तह जिनप्रवचनं तावत् श्रुतमुच्यते, इत्यसकृत् मसिद्धमेव । अस्य चोत्पत्तिनियुक्तिसमुत्थानप्रसङ्गतः 'अत्थं भासइ अरहा सुतं गंथेति गणहरा निउणं' इत्यादौ 'जिन-गणधरेभ्यः' इति वचनात् पूर्वमप्यभिहितैष । यत्पुनरुक्तम्- 'तथा, जिनप्रवचनं कियदभिधानम् , अभिधानविभागोवाऽस्य कः' इति । तत्रैतानि तापदस्याभिधानानि ॥ इति पञ्चदशगाथार्थः ॥ १३६५॥ .
कानि पुनस्तानि ?, इत्याह
ऐगडियाणि तिन्नि उ पवयण सुत्तं तहेव अत्थो य ! एकेकस्स य एत्तो नामा एगठिया पंच ॥ १३६६ ॥
एकोऽयों येषां तान्येकाथिकानि त्रीण्येव । कानि पुनस्तानि ?, प्रवचनमुक्तार्थम् , वक्ष्यमाणार्थ च, सामान्येन श्रुतज्ञानम् । सूचनात् सूत्र, तद्विशेष एन । अर्यत इत्यर्थः, अयमपि तद्विशेष एव । एषां च प्रवचन-सूत्रा-ऽर्थानां मध्य एकैकस्य प्रत्येकमेकाथिकानि पश्च पञ्च नामानि भवन्ति ॥ इति नियुक्तिगाथार्थः ॥ १३६६ ॥
भाष्यम्
जैमिह पगयं पसत्थं पहाणवयणं च पवयणं तं च । सामन्नं सुयनाणं विसेसओ सुत्तमत्थो य ॥ १३६७॥ गतार्या ॥ १३६७ ॥ सूत्रशब्दस्यार्थमाह
सिंचइ खरइ जमत्थं तम्हा सुत्तं निरुत्तविहिणा वा । सूएइ सवइ सुव्वइ सिव्वइ सरए व जेणत्थं ॥१३६८॥ पिंच क्षरणे सिश्चति क्षरति यस्मादर्थान् , ततो निरुक्तविधिना सूत्रम् । अथवा, निरुक्तविधिनैव सूचयति, स्रवति वार्थानिxपिच- पोमिह जिनप्रवचनं तस्योत्पत्तिः प्रसङ्गतोऽभिहिता । जिन-गणधरवचनादिमानि तस्याभिधानानि ॥ १३६५ ॥ २ गाथा १११९ ।
तीर्थकानि श्रीणि तु प्रवचनं सूर्य तथैवार्थश्च । एकैकस्य चेतो नामान्येकाथिकानि पत्र ॥ १३॥६॥
या प्रकृतं प्रशस्तं प्रधानवचनं च प्रवचनं तच्च । सामान्यं श्रुतज्ञानं विशेषतः सूत्रमर्थश्च ॥ १३ ॥ ५सिं..ते क्षरति यदर्थ तस्मात् सूत्रं निरुतविधिना बा । सूचयति सवति श्रूयते सीव्यति सरति वा येनार्थम् ॥ १३९८॥
For Private and Personal Use Only