________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
294
विशेषा० ति सूत्रम् । श्रूयत इति वा सूत्रम् । सीव्यते विशिष्टघटनामानीयत इति वा सूत्रम् । सरति वाऽर्थमनुगच्छति यस्मात् ततः सूत्रमिति ॥ १३६८॥
तथा
अबिवरियं सुत्तं पिव सुठिय-वावित्तउ व सुत्तं ति । जो सुत्ताभिप्पाओ सो अत्थो अज्जए जम्हा ॥ १३६९॥
अर्थव्याख्यानतो यावदयाप्यविकृतं तावत् सूत्रं सुप्तमिव सुप्तमुच्यते, माकृतशैल्या च 'सुत्त' इति । अथवा, सुस्थितत्वात् ममाणाबाधितत्वात् , व्यापितत्वाच सूत्रम्, माकृतत्वादेव च 'सुत्त' । अर्थशब्दस्यार्थमाह- पा सूत्रस्याभिमायः सोऽर्थोऽभिधीयते पमादर्यते गम्यत इत्यर्थः ॥ १३६९ ॥
अथ प्रेरका माह
संह पवयणेण जुत्ता न सुयत्थेगत्थया परोप्परओ । जं सुयं वक्खेयं अत्यो तं तस्स पक्खाणं ॥ १३७० ॥
जुजइ च विभागाओ तिण्ह वि भिन्नत्थया न चेहरहा। एगत्थाणं पि पुणो किमिहेगत्वाभिहाणेहिं ? ॥१३७१॥
ननु प्रवचनेन सह सूत्रा-ऽर्थयोरेकार्थता युक्ता, तद्विशेषत्वात् । तयोः सूत्रार्थयोः पुनः परस्परत एकार्थता न युज्यते, तयोरत्यन्तभेदात; तथाहि- व्याख्येयं मूत्रम् , तव्याख्यानं चार्थ इति महान् भेदः । अथवा, त्रयाणामप्येषां प्रवचन-सूत्रा-ऽर्थानां भिन्नार्थव पुज्यते । 'नच त्ति न पुनः 'एकार्थता' इति शेषः, विभागाद् भिन्नविषयत्वात् । सामान्यविषयं हि प्रवचनम्, विशेषविषयौच मूत्राथी, इति कथं तेषामेकार्थता। न हि मृद्-घट-शरावादीनामेकार्थता युक्तिमती । इतरथा- योकार्थान्येतानि त्रीण्यपि, तर्हि 'ऐकेकस्स य एत्तो नामा एगडिया पश्च' इत्यनेन यान्येकैकस्य पञ्च पञ्चैकाथिकान्यभिधास्यन्ते, तानिन युज्यन्त एव । न हीन्द्र-शकपुरन्दरादिशब्दानामेकार्थानामपि पुनरपि प्रत्येकमेकाथिकान्युपपद्यन्त इति ॥ १३७० ॥ १३७१ ॥ -- x सक्त-1 अविवृतं सुप्तमिव सुस्थित-न्यापिरवतो वा सूत्रामिति । यः सूत्राभिप्रायः सोऽधोऽयंते यस्मात् ॥ १३६९॥
सह प्रवचनेन युक्ता न श्रुतार्थकार्धता परस्परतः । यत् श्रुतं व्याख्येयमर्थस्तत् तस्य व्याण्यामम् ॥ ५७.॥
घुज्यते च विभागात् प्रयाणामपि भिक्षार्थता न चेतरथा । एकार्थानामपि पुनः किमिदकार्थाभिधानः ॥ ३१॥ गाथा १३९ अत्र प्रतिविधानमाहमेउलं फुल्लं ति जहा संकोय-विबोहमेत्तभिन्नाई । अत्थेणाभिन्नाई कमलं सामण्णओ चेगं ॥ १३७२ ॥
अविवरियं तह सुत्तं विवरीयमत्थो त्ति बोहकालम्मि । किंचिम्मत्तविभिन्ना सामान्नं पवयणं नेयं ॥१३७३॥
यथेह मुकुल, फुल्लमिति च, एतयोः संकोच-विकाशरूपतया भेदः, सामान्यार्थतया चाभेदा कमलमिति । म चैषां पुनः प्रत्येकमेकार्थिकानि न युज्यन्ते, किन्तु श्रूयन्त एवं प्रत्येकं तदेकार्थिकानि, तद्यथा- आयस्य मुकुलं, इल, कोरक, जालक, कलिका, वृन्तमित्यादि। द्वितीयस्य तु फुल्ल, विकोचं, विकाश, विकसितम्, उन्मीलितम् , उन्मिषित, मितम् , उभिदे, विजृम्भितं, हसितम् , उबुद्धं, व्याकोशमित्यादि । तृतीयस्य कमलं, पनम् , अरविन्दं, पङ्कजं, सरोजमित्यादि । तथहाऽप्यक्खितार्थतो कलकल्प मूत्रमुच्यते, तदेव बोधकाले व्याख्यानकाले विवृतं सत् समुत्फुल्लकमलकल्पमर्थोऽभिधीयते । विशेषरूपतगाच किश्चिन्यात्रमनयोर्भेदः, सामान्यरूपतया त्वेकत्वं ज्ञेयं प्रवचनं श्रुतज्ञानमिति । न चैषां प्रवचन-सूत्रा-ऽर्थानामेकाथिकानिन युज्यन्ते 'सेयधम्म तित्थ' इत्यादिनाऽनन्तरमेवाभिधास्यमानत्वादिति ॥ १३७२ ॥ १३७३ ॥
अत्र दृष्टान्तान्तरेणापि प्रवचन-सूत्रा-ऽर्थानामेकार्थत्वादिरूपतां समर्थयाह
सामन्न-विसेसाणं जह वेगा-णेगया ववत्थाए। तदुभयमत्थो यजंहा वीसुं बहुपज्जवा ते य ॥ १३७४ ॥
एवं सुत्त-त्थाणं एगा-णेगट्ठया ववत्थाए। पवयणमुभयं च तयं तियं च बहुपजयं वीसुं ॥ १३७५ ॥ - 'या' इति कमलोदाहरणापेक्षयोदाहरणान्तरत्वसूचकः । ततश्च यथा पा सामान्य-विशेषयोर्व्यवस्थया विवक्षयैकता, अनेकता च दृष्टा- एकार्थत्वम्, अनेकार्थत्वं च इष्टमित्यर्थः। तथाहि- अर्थलक्षण एकसिम द्वयोरपि सामान्य-विशेषयोत्तस्वादेकार्थता: सामान्यस्य च विजातीयव्यावृत्ताकारमत्ययनिवन्धनत्वात्, विशेषाणां तु सजातीय-विजातीयभिमत्वप्रतिभासकारणत्वादनेकार्थता ।
मुकुल फुलमिति यथा संकोच-वियोधमात्रभिन्नानि । अनामिकानि कम सामान्यतकम् पिकोडां- पथा-1 ... अविवृतं तथा सूत्र वित्तमर्थ इति बोधकाले । किचिम्मानविभिती सामान्य प्रवचनं शेयम् ॥ १५॥ १ गाथा-७४।।
सामाम्य-विशेषयोर्यथा वैका-ऽमेकता व्यवस्थया । सदुभयमर्थश्च पया विचन बहुपर्यवास्ते ॥ ४॥ २ एवं सूत्रा-ऽर्थयोरेका-उनेकार्थता व्यवस्थया । प्रवचनमुभयं च तत् त्रिकं च बहुपर्यय विवत् ॥१५॥ .ग. श्यते ए।
For Private and Personal Use Only