________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
171
विशेषा०
भणिओ खित्त-हाणं सुद्धाणं चिय परोप्परनिबंधौ । इह ताणं चिय भण्णइ दव्वेण समं निबंधोऽय।।६६८
इह 'अंगुलमावलियाण भागमसंखिज' इत्यादिना भणितः पूर्व क्षेत्र-काळयो शुद्धयोरेव द्रव्यरहितयोः परस्परनिवन्धः । अथ तयोरेव द्रव्येण सहाऽसौ मोच्यते ॥ इति गाथादशकायः ॥ ६६८ ॥
स्वप्रतिज्ञांतार्थमेवाह
संखेज मणोदव्वे भागो लोग-पलियस्स बोधव्यो । संखिज्ज कम्मदवे लोए थोऊणय पलियं ॥ १६९ ॥ - मनोर्गणागतं मनःपरिणामयोग्य द्रव्य मनोद्रव्य तस्मिन् मनोद्रव्ये मनोद्रव्याविषयेऽवधौ ‘संखेजति संख्येयतमो भागो लोक-पल्योपमयोविषयत्वेन बोद्धव्या । इदमुक्तं भवति- अनोवर्गणाद्रव्यं पश्यमवधिः क्षेत्रतो लोकस्य संख्याततम भाग, कालतस्तु परयोपमस्य संख्येयतम भाग पश्यतीति । 'सखिम कम्मदव्वे ति कर्मवर्गणागतं कर्मणो योग्यं द्रव्यं तद्विषयेऽषधौ संख्येया लोकपत्योपमभागास्तादिषयतयाऽवगन्तव्याः । इदमुक्त भवति-कर्मवर्गणाद्रव्यं पश्यअवधि क्षेत्रतो लोकस्य संख्येयान् भागान् पश्यति. कालतस्तु पल्योपमस्य संख्येयान् भागानवलोकयति । 'लोए थोऊणय पलियं ति' चतुर्दशरज्ज्चात्मकलोकविषयेऽवधौ कालतः स्तोकोन पल्योपमं विषयतया बोद्धव्यम् । इदमत्र हृदयम्-क्षेत्रतः समस्तलोकं पश्यअवधि: कालतः स्तोकोनं पल्पोपमं पश्यति । द्रव्येण
प्रस्तुते केवलयोरुपनिवन्धप्ररूपणं विस्मरणशीलतासूचकमिति चेत् । नैवम्, साक्षादिह द्रव्योपनिवन्धो नोक्तः, सामर्थ्यात् स्वसौ प्रोक्त एच, तथाहि- पूर्व 'काले चउण्ड वुड्ढी' इत्युक्तमेव । कालवृद्धिवानन्तरोक्तकर्मद्रव्यदर्शकापेक्षयाऽत्रोक्तव । सतधास्य समस्तलोकस्तोकोनपल्योपमदर्शिनः सामर्थ्यात् कर्मद्रव्योपर्येव किमपि द्रव्यं विषयत्वेन द्रष्टव्यम् , अत एव च तदुपर्यपि ध्रुववर्गणादिद्रव्यं पश्यतः क्षेत्र-कालवृद्धिक्रमेण परमावधिसंभवोऽप्यनुमीयते ॥ इति नियुक्तिगाथ
अथ भाष्यम्
लोगपलियाण भाग संखइमं मुणइ जो मणोदव्वं । संखेजे पुण भाए पासइ जो कम्मुणो जोगं ॥६७०॥ . भणितः क्षेत्रा-द्धयोः शुद्धयोरेव परस्परनिबन्धः । इह तयोरेव भग्यते द्रव्येण समं निबन्धोऽयम् ॥ १९८॥२ गाथा ६.८३ क. ख. ग. 'ज्ञातमे।"
संख्येयो मनोबध्ये भागो खोक-पक्ष्ययोबोदव्यः । संख्येयाः कर्मद्रव्ये लोके स्तोकोनकं पक्ष्यम् ॥१९॥५५.छ. 'संखेब' गाथा ६१७॥ .. घ. छ. 'चमैय ई'। लोक-पल्यबोर्भाग संख्येवं जानाति यो मनोद्रव्यम् । संख्येयान् पुनर्भागान् पश्यति यः कर्मणो योग्यम् ॥ १७॥
सयलं लोयं पासं पासइ पल्लोवमं स देसूणं । सुद्धाण किमत्थाणे गहणमिहं खेत्त-कालाणं ॥ ६७१ ॥ ( कम्मदव्वमइओ पेच्छइ दुगमित्तियं तिजं भणियं । उवरि पि तओ कमसो साहिज्जा तयणुमाणेण॥६७२॥
यो मनोद्रव्यं मुणति स लोक-पल्योपमयोः प्रत्येकं संख्येयतमं भाग 'मुणति' इत्यत्रापि संबध्यते । यः पुनः कर्मणो योग्य द्रव्यं पश्यति स लोक-पल्योपमयोः प्रत्येक संख्येयान् भागान् 'पश्यति' इत्यत्रापि योज्यते । सकलं लोकं पश्यन् स प्रस्तुतोऽवधिःशोनं पल्योपमं पश्यति । परः माह- द्रव्येण सहोपनिबन्धे प्रस्तुते किमितीहाऽस्थाने शुद्धयोरेव द्रव्यरहितयोः क्षेत्र-कालयोर्ग्रहणम् । अत्राऽऽचार्यः सामर्थ्याद् द्रव्यं प्राप्यत इति दर्शयति- 'कम्मदव्येत्यादि' कर्मद्रव्यमतीतोऽतिक्रान्तस्तदुपर्यन्यदपि किश्चिद् द्रव्यं पश्यन्नेबैतावत्पमाणं लोकं देशोनपल्योपममानं क्षेत्र-काललक्षणं द्वयमवधिः पश्यति, नान्यथेति । इदमुक्तं भवति- 'काले चउण्ड वुड्ढी' इति वचनादयमत्र सामर्थ्यमापितोऽर्थो लभ्यत इत्यर्थः । ततः सामर्थ्यादेव तदुपर्यपि ध्रुववर्गणादिद्रव्यं पश्यतस्तदनुमानेन क्रमशः परमावांध यावत् साधयत् ॥ इति गाथात्रयार्थः॥ ६७०॥ ६७१ ॥६७२ ॥
अथापरमपि द्रव्य-क्षेत्र-कालोपनिबन्धमाह
तेया-कम्मसरीरे तेयादब्वे य भासदव्वे य । बोधन्वमसंखेज्जा दीव-समुद्दा य कालो य ॥ ६७३ ॥
शरीरशब्दः प्रत्येकमभिसंबध्यते । तैजसशरीरे कार्मणशरीरे चैतद्विषयेऽवधावित्यर्थः, तथा, तैजसवर्गणाद्रव्यविषयेऽवधौ, भाषावर्गणाद्रव्यगोचरे चावधौ क्षेत्रतः प्रत्येकमसंख्येया द्वीप-समुद्राः, कालश्चासंख्येयः पल्योपमासंख्येयभागरूपो विषयत्वेन बोद्धव्यः । इह चाविशेषोक्तावपि तैजसशरीरात् कार्मणशरीरस्य सूक्ष्मत्वात् तदर्शिन इदमेव द्वीप-समुद्र-कालासंख्येयकं बृहद् द्रष्टव्यम् । कार्मणशरीरादप्यबद्धानां तैजसवर्गणाव्याणां सूक्ष्मत्वात् तद् बृहत्तरं, तेभ्योऽपि भाषाद्रव्याणां सूक्ष्मत्वात् तद् बृहत्तमं द्रष्टव्यम् । आह-ननु पूर्व कर्मद्रव्यदर्शिनः प्रत्येकं लोक-पल्योपमभागाः संख्येया विषयत्वेनोक्ताः, अत्र तु कार्मणशरीरदर्शिनः किमिति स्तोको क्षेत्र कालो विषयत्वेनोक्तौ । अत्रोच्यते-पूर्व कर्मद्रव्याणि कर्मवर्गणागतानि जीवेन शरीरतयाऽबद्धान्युक्तानि, अत्र तु तद्रूपतया बदानि गृही
.. सकलं लोकं पश्यन् पश्यति पल्योपमं स देशोनम् । शुद्धयोः किमस्थाने ग्रहणमिह क्षेत्र-कालयोः ॥६॥ .
कर्मद्रव्यमयः प्रेक्षते द्विकमानमिति यद् भणितम् । उपर्यपि ततः क्रमशः साधयेत् तदनुमानेन ॥ ६.२॥३ गाथा ११४। । तैजस-कर्मशरीरे तैजसद्व्ये च भाषाद्रव्ये च । बोळ्या असंख्येया द्वीप-समुद्राश्च कालश्च ॥ ६ ॥
For Private and Personal Use Only